📜
२२. पब्बज्जाविनिच्छयकथा
१२३. एवं ¶ पटिक्खेपपवारणाविनिच्छयं कथेत्वा इदानि पब्बज्जाविनिच्छयं कथेतुं ‘‘पब्बज्जाति एत्थ पना’’त्यादिमाह. तत्थ पठमं वजितब्बाति पब्बज्जा, उपसम्पदातो पठमं उपगच्छितब्बाति ¶ अत्थो. प-पुब्ब वज गतिम्हीति धातु. कुलपुत्तन्ति आचारकुलपुत्तं सन्धाय वदति. ये पुग्गला पटिक्खित्ता, ते वज्जेत्वाति सम्बन्धो. पब्बज्जादोसविरहितोति पब्बज्जाय अन्तरायकरेहि पञ्चाबाधादिदोसेहि विरहितो. नखपिट्ठिप्पमाणन्ति एत्थ कनिट्ठङ्गुलिनखपिट्ठि अधिप्पेता. ‘‘तञ्चे नखपिट्ठिप्पमाणम्पि वड्ढनपक्खे ठितं होति, न पब्बाजेतब्बोति इमिना सामञ्ञलक्खणं दस्सितं, तस्मा यत्थ कत्थचि सरीरावयवेसु नखपिट्ठिप्पमाणं वड्ढनकपक्खे ठितं चे, न वट्टतीति सिद्धं. एवञ्च सति नखपिट्ठिप्पमाणम्पि अवड्ढनकपक्खे ठितं चे, सब्बत्थ वट्टतीति आपन्नं, तञ्च न सामञ्ञतो अधिप्पेतन्ति पदेसविसेसेयेव नियमेत्वा दस्सेन्तो ‘सचे पना’तिआदिमाह. सचे हि अविसेसेन नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितं वट्टेय्य, ‘निवासनपारुपनेहि पकतिपटिच्छन्नट्ठाने’ति पदेसनियमं न करेय्य, तस्मा निवासनपारुपनेहि पकतिपटिच्छन्नट्ठानतो अञ्ञत्थ नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितम्पि न वट्टतीति सिद्धं. नखपिट्ठिप्पमाणतो खुद्दकतरं पन अवड्ढनकपक्खे वा वड्ढनकपक्खे वा ठितं होतु, वट्टति नखपिट्ठिप्पमाणतो खुद्दकतरस्स वड्ढनकपक्खे अवड्ढनकपक्खे वा ठितस्स मुखादीसुयेव पटिक्खित्तत्ता’’ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.८८) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. महावग्ग ८८-८९) पन ‘‘पटिच्छन्नट्ठाने नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितं होति, वट्टतीति वुत्तत्ता अप्पटिच्छन्नट्ठाने तादिसम्पि न वट्टति, पटिच्छन्नट्ठानेपि च वड्ढनकपक्खे ठितं न वट्टतीति सिद्धमेव होति. पाकटट्ठानेपि पन नखपिट्ठिप्पमाणतो ऊनतरं अवड्ढनकं वट्टतीति ये गण्हेय्युं, तेसं तं गहणं पटिसेधेतुं ‘मुखे पना’तिआदि वुत्त’’न्ति वुत्तं. गोधा…पे… न वट्टतीति इमिना तादिसोपि रोगो कुट्ठेयेव ¶ अन्तोगधोति दस्सेति. गण्डेपि इमिना नयेन विनिच्छयो वेदितब्बो. तत्थ पन मुखादीसु कोलट्ठिमत्ततो खुद्दकतरोपि गण्डो न वट्टतीति विसुं न दस्सितो. ‘‘अप्पटिच्छन्नट्ठाने अवड्ढनकपक्खे ठितेपि न वट्टती’’ति एत्तकमेव हि तत्थ वुत्तं, तथापि कुट्ठे वुत्तनयेन मुखादीसु कोलट्ठिप्पमाणतो खुद्दकतरोपि गण्डो न वट्टतीति विञ्ञायति, तस्मा अवड्ढनकपक्खे ठितेपीति एत्थ पि-सद्दो अवुत्तसम्पिण्डनत्थो, तेन कोलट्ठिमत्ततो ¶ खुद्दकतरोपि न वट्टतीति अयमत्थो दस्सितोयेवाति अम्हाकं खन्ति. पकतिवण्णे जातेति रोगहेतुकस्स विकारवण्णस्स अभावं सन्धाय वुत्तं.
कोलट्ठिमत्तकोति बदरट्ठिप्पमाणो. ‘‘सञ्जातछविं कारेत्वा’’ति पाठो, विज्जमानछविं कारेत्वाति अत्थो. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.८८-८९) पन ‘‘सच्छविं कारेत्वाति विज्जमानछविं कारेत्वाति अत्थो, सञ्छविन्ति वा पाठो, सञ्जातछअन्ति अत्थो. गण्डादीसु वूपसन्तेसुपि तं ठानं विवण्णम्पि होति, तं वट्टती’’ति वुत्तं.
पदुमपुण्डरीकपत्तवण्णन्ति रत्तपदुमसेतपदुमपुप्फदलवण्णं. कुट्ठे वुत्तनयेनेवाति ‘‘पटिच्छन्नट्ठाने अवड्ढनकं वट्टति, अञ्ञत्थ न किञ्चि वट्टती’’ति वुत्तनयं दस्सेति. सोसब्याधीति खयरोगो. यक्खुम्मादोति कदाचि आगन्त्वा भूमियं पातेत्वा हत्थमुखादिकं अवयवं भूमियं घंसनको यक्खोव रोगो.
१२४. महामत्तोति महतिया इस्सरियमत्ताय समन्नागतो. ‘‘न दानाहं देवस्स भटो’’ति आपुच्छतीति रञ्ञा एव दिन्नं ठानन्तरं सन्धाय वुत्तं. यो पन राजकम्मिकेहि ¶ अमच्चादीहि ठपितो, अमच्चादीनं एव वा भटो होति, तेन तं तं अमच्चादिम्पि आपुच्छितुं वट्टतीति.
१२५. ‘‘धजबन्धो’’ति वुत्तत्ता अपाकटचोरो पब्बाजेतब्बोति विञ्ञायति. तेन वक्खति ‘‘ये पन अम्बलबुजादिचोरका’’तिआदि. एवं जानन्तीति ‘‘सीलवा जातो’’ति जानन्ति.
१२६. भिन्दित्वाति अन्दुबन्धनं भिन्दित्वा. छिन्दित्वाति सङ्खलिकबन्धनं छिन्दित्वा. मुञ्चित्वाति रज्जुबन्धनं मुञ्चित्वा. विवरित्वाति गामबन्धनादीसु गामद्वारादीनि विवरित्वा. अपस्समानानं वा पलायतीति पुरिसगुत्तियं पुरिसानं गोपकानं अपस्समानानं पलायति.
१२९. पुरिमनयेनेवाति ‘‘कसाहतो कतदण्डकम्मो’’ति एत्थ वुत्तनयेनेव.
१३०. पलातोपीति ¶ इणस्सामिकानं आगमनं ञत्वा भयेन पलातोपि इणायिको. गीवा होति इणायिकभावं ञत्वा अनादरेन इणमुत्तके भिक्खुभावे पवेसितत्ता.
उपड्ढुपड्ढन्ति थोकं थोकं. दातब्बमेवाति इणायिकेन धनं सम्पज्जतु वा, मा वा, दाने सउस्साहेनेव भवितब्बं, अञ्ञेहि च भिक्खूहि ‘‘मा धुरं निक्खिपाही’’ति वत्वा सहायकेहि भवितब्बन्ति दस्सेति. धुरनिक्खेपेन हिस्स भण्डग्घेन कारेतब्बता सियाति.
१३१. दासचारित्तं आरोपेत्वा कीतोति इमिना दासभावपरिमोचनत्थाय कीतं निवत्तेति. तादिसो हि धनक्कीतोपि अदासो एव. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ९७) पन ‘‘देसचारित्तन्ति ¶ सावनपण्णारोपनादिकं तं तं देसचारित्त’’न्ति वुत्तं. तत्थ तत्थ चारित्तवसेनाति तस्मिं तस्मिं जनपदे दासपण्णज्झापनादिना अदासकरणनियामेन. अभिसेकादीसु सब्बबन्धनानि मोचापेन्ति, तं सन्धाय ‘‘सब्बसाधारणेना’’ति वुत्तं.
सचे सयमेव पण्णं आरोपेन्ति, न वट्टतीति ता भुजिस्सित्थियो ‘‘मयम्पि वण्णदासियो होमा’’ति अत्तनो रक्खणत्थाय सयमेव राजूनं दासिपण्णे अत्तनो नामं लिखापेन्ति, तासं पुत्तापि राजदासाव होन्ति, तस्मा ते पब्बाजेतुं न वट्टति. तेहि अदिन्ना न पब्बाजेतब्बाति यत्तका तेसं सामिनो, तेसु एकेन अदिन्नेपि न पब्बाजेतब्बा. भुजिस्से कत्वा पन पब्बाजेतुं वट्टतीति यस्स विहारस्स ते आरामिका दिन्ना, तस्मिं विहारे सङ्घं ञापेत्वा फातिकम्मेन धनादिं कत्वा भुजिस्से कत्वा पब्बाजेतुं वट्टति. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ९७) पन ‘‘देवदासिपुत्ते वट्टतीति लिखितं. ‘आरामिकञ्चे पब्बाजेतुकामो, अञ्ञमेकं दत्वा पब्बाजेतब्ब’न्ति वुत्तं. महापच्चरिवादस्स अयमिध अधिप्पायो, ‘भिक्खुसङ्घस्स आरामिके देमा’ति दिन्नत्ता न ते तेसं दासा, ‘आरामिको च नेव दासो न भुजिस्सो’ति वत्तब्बतो न दासोति लिखितं. तक्कासिञ्चनं सीहळदीपे चारित्तं, ते च पब्बाजेतब्बा सङ्घस्सारामिकत्ता. निस्सामिकं दासं अत्तनापि भुजिस्सं कातुं लभती’’ति वुत्तं.
सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.९७) पन ‘‘तक्कं सीसे आसित्तकसदिसाव होन्तीति यथा अदासे करोन्ता तक्केन सीसं धोवित्वा अदासं करोन्ति, एवं आरामिकवचनेन दिन्नत्ता अदासाव तेति अधिप्पायो. ‘तक्कासिञ्चनं पन सीहळदीपे चारित्त’न्ति ¶ वदन्ति. नेव पब्बाजेतब्बोति वुत्तन्ति कप्पियवचनेन दिन्नेपि ¶ सङ्घस्स आरामिकदासत्ता एवं वुत्त’’न्ति वुत्तं. विमतिविनोदनियम्पि (वि. वि. टी. महावग्ग २.९७) ‘‘तक्कं सीसे आसित्तकसदिसाव होन्तीति केसुचि जनपदेसु अदासे करोन्ता तक्कं सीसे आसिञ्चन्ति, तेन किर ते अदासा होन्ति, एवमिदम्पि आरामिकवचनेन दिन्नम्पीति अधिप्पायो. तथा दिन्नेपि सङ्घस्स आरामिकदासो एवाति ‘नेव पब्बाजेतब्बो’ति वुत्तं. ‘तावकालिको नाम’ति वुत्तत्ता कालपरिच्छेदं कत्वा वा पच्छापि गहेतुकामताय वा दिन्नं सब्बं तावकालिकमेवाति गहेतब्बं. निस्सामिकदासो नाम यस्स सामिकुलं अञ्ञातिकं मरणेन परिक्खीणं, न कोचि तस्स दायादो, सो पन समानजातिकेहि वा निवासगामवासीहि वा इस्सरेहि वा भुजिस्सो कतोव पब्बाजेतब्बो. देवदासापि दासा एव. ते हि कत्थचि देसे राजदासा होन्ति, कत्थचि विहारदासा वा, तस्मा पब्बाजेतुं न वट्टती’’ति वुत्तं.
सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.९७) पन ‘‘निस्सामिकदासो नाम यस्स सामिका सपुत्तदारा मता होन्ति, न कोचि तस्स परिग्गाहको, सोपि पब्बाजेतुं न वट्टति, तं पन अत्तनापि भुजिस्सं कातुं वट्टति. ये वा पन तस्मिं रट्ठे सामिनो, तेहिपि कारापेतुं वट्टति, ‘देवदासिपुत्तं पब्बाजेतुं वट्टती’ति तीसुपि गण्ठिपदेसु वुत्तं. ‘दासस्स पब्बजित्वा अत्तनो सामिके दिस्वा पलायन्तस्स आपत्ति नत्थी’ति वदन्ती’’ति वुत्तं. विमतिविनोदनियं पन ‘‘दासम्पि पब्बाजेत्वा सामिके दिस्वा पटिच्छादनत्थं अपनेन्तो पदवारेन अदिन्नादानापत्तिया कारेतब्बो, दासस्स पन पलायतो अनापत्ती’’ति वुत्तं.
१३२. हत्थच्छिन्नकादिवत्थूसु कण्णमूलेति सकलस्स कण्णस्स छेदं सन्धायाह. कण्णसक्खलिकायाति कण्णचूळिकाय ¶ . यस्स पन कण्णावट्टेति हेट्ठा कुण्डलादिठपनछिद्दं सन्धाय वुत्तं. ‘‘तञ्हि सङ्घट्टनक्खमं. अजपदकेति अजपदनासिकट्ठिकोटियं. ततो हि उद्धं न विच्छिन्दितुं सक्का होति. सन्धेतुन्ति अविरूपसण्ठानं सन्धाय वुत्तं, विरूपं पन परिसदूसकं आपादेति.
खुज्जसरीरोति वङ्कसरीरो. ब्रह्मुनो विय उजुकं गत्तं सरीरं यस्स सो ब्रह्मुजुगत्तो, भगवा. अवसेसो सत्तोति इमिना लक्खणेन रहितसत्तो. एतेन ठपेत्वा महापुरिसं चक्कवत्तिञ्च ¶ इतरे सत्ता खुज्जपक्खिकाति दस्सेति. येभुय्येन हि सत्ता खन्धे कटियं जाणूसूति तीसु ठानेसु नमन्ति, ते कटियं नमन्ता पच्छतो नमन्ति, द्वीसु ठानेसु नमन्ता पुरतो नमन्ति, दीघसरीरा पन एकेन पस्सेन वङ्का होन्ति, एके मुखं उन्नामेत्वा नक्खत्तानि गणयन्ता विय चरन्ति, एके अप्पमंसलोहिता सूलसदिसा होन्ति, एके पुरतो पब्भारा होन्ति, पवेधमाना गच्छन्ति. परिवटुमोति समन्ततो वट्टकायो. एतेन एवरूपा एव वामनका न वट्टन्तीति दस्सेति.
१३३. अट्ठिसिराचम्मसरीरोति अट्ठिसिराचम्ममत्तसरीरो. कूटकूटसीसोति अनेकेसु ठानेसु पिण्डितमंसतं दस्सेतुं आमेडितं कतं. तेनाह ‘‘तालफलपिण्डिसदिसेना’’ति. तालफलानं मञ्जरी पिण्डि नाम. अनुपुब्बतनुकेन सीसेनाति चेतियथूपिका विय कमेन किसेन सीसेन. महावेळुपब्बं विय आदितो पट्ठाय याव परियोसाना अविसमथूलेन सीसेन समन्नागतो नाळिसीसो नाम. कप्पसीसोति गजमत्थकं विय द्विधा भिन्नसीसो. ‘‘कण्णिककेसो वा’’ति इमस्स विवरणं ‘‘पाणकेही’’तिआदि. मक्कटस्सेव नलाटेपि केसानं उट्ठितभावं सन्धायाह ‘‘सीसलोमेही’’तिआदि.
मक्कटभमुकोति ¶ नलाटलोमेहि अविभत्तलोमभमुको. अक्खिचक्केहीति अक्खिमण्डलेहि. केकरोति तिरियं पस्सनको. उदकतारकाति ओलोकेन्तानं उदके पटिबिम्बिकच्छाया. उदकबुब्बुळन्ति केचि. अक्खितारकाति अभिमुखे ठितानं छाया. अक्खिभण्डकातिपि वदन्ति. अतिपिङ्गलक्खि मज्जारक्खि. मधुपिङ्गलन्ति मधुवण्णपिङ्गलं. निप्पखुमक्खीति एत्थ पखुम-सद्दो अक्खिदललोमेसु निरुळ्हो, तदभावा निप्पखुमक्खि. अक्खिपाकेनाति अक्खिदलपरियन्तेसु पूतितापज्जनरोगेन.
चिपिटनासिकोति अनुन्नतनासिको. पटङ्गमण्डूको नाम महामुखमण्डूको. भिन्नमुखोति उपक्कमुखपरियोसानो, सब्बदा विवटमुखो वा. वङ्कमुखोति एकपस्से अपक्कम्म ठितहेट्ठिमहनुकट्ठिको. ओट्ठच्छिन्नकोति उभोसु ओट्ठेसु यत्थ कत्थचि जातिया वा पच्छा वा सत्थादिना अपनीतमंसेन ओट्ठेन समन्नागतो. एळमुखोति निच्चपग्घरितलालामुखो.
भिन्नगलोति अवनतगलो. भिन्नउरोति अतिनिन्नउरमज्झो. एवं भिन्नपिट्ठीति. सब्बञ्चेतन्ति ¶ ‘‘कच्छुगत्तो’’तिआदिं सन्धाय वुत्तं. एत्थ च विनिच्छयो कुट्ठादीसु वुत्तो एवाति आह ‘‘विनिच्छयो’’तिआदि.
वातण्डिकोति अण्डकेसु वुद्धिरोगेन समन्नागतो, अण्डवातरोगेन उद्धुतबीजण्डकोसेन समन्नागतो वा. यस्स निवासनेन पटिच्छन्नम्पि उण्णतं पकासति, सोव न पब्बाजेतब्बो. विकटोति तिरियं गमनपादेहि समन्नागतो, यस्स चङ्कमतो जाणुका बहि निगच्छन्ति. सङ्घट्टोति गच्छतो परिवत्तनपादेहि समन्नागतो, यस्स चङ्कमतो जाणुका अन्तो पविसन्ति. महाजङ्घोति थूलजङ्घो. महापादोति महन्तेन पादतलेन ¶ युत्तो. पादवेमज्झेति पिट्ठिपादवेमज्झे. एतेन अग्गपादो च पण्हि च सदिसावाति दस्सेति.
१३४. मज्झे संकुटितपादत्ताति कुण्ठपादताय कारणं दस्सेति, अग्गे संकुटितपादत्ताति कुण्ठपादताय. कुण्ठपादस्सेव चङ्कमनविभावनं ‘‘पिट्ठिपादग्गेन चङ्कमन्तो’’ति. ‘‘पादस्स बाहिरन्तेना’’ति च ‘‘अब्भन्तरन्तेना’’ति च इदं पादतलस्स उभोहि परियन्तेहि चङ्कमनं सन्धाय वुत्तं.
मम्मनन्ति खलितवचनं, यो एकमेवक्खरं चतुपञ्चक्खत्तुं वदति, तस्सेतं अधिवचनं, ठानकरणविसुद्धिया अभावेन अफुट्ठक्खरवचनं. वचनानुकरणेन हि सो ‘‘मम्मनो’’ति वुत्तो. यो च करणसम्पन्नोपि एकमेवक्खरं हिक्कारबहुसो वदति, सोपि इधेव सङ्गय्हति. यो वा पन तं निग्गहेत्वापि अनामेडितक्खरमेव सिथिलं सिलिट्ठवचनं वत्तुं समत्थो, सो पब्बाजेतब्बो. आपत्तितो न मुच्चन्तीति ञत्वा करोन्ताव न मुच्चन्ति. जीवितन्तरायादिआपदासु अरुचिया कायसामग्गिं देन्तस्स अनापत्ति.
१३५. अभब्बपुग्गलकथासु ‘‘यो काळपक्खे इत्थी होति, जुण्हपक्खे पुरिसो, अयं पक्खपण्डको’’ति केचि वदन्ति. अट्ठकथायं पन ‘‘काळपक्खे पण्डको होति, जुण्हपक्खे पनस्स परिळाहो वूपसम्मती’’ति अपण्डकपक्खे परिळाहवूपसमस्सेव वुत्तत्ता पण्डकपक्खे उस्सन्नपरिळाहता पण्डकभावापत्तीति विञ्ञायतीति वीमंसित्वा युत्ततरं गहेतब्बं. इत्थिभावो पुम्भावो वा नत्थि एतस्साति अभावको. ‘‘तस्मिंयेवस्स पक्खे पब्बज्जा वारिताति एत्थ अपण्डकपक्खे पब्बाजेत्वा पण्डकपक्खे नासेतब्बो’’ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘अपण्डकपक्खे ¶ ¶ पब्बजितो सचे किलेसक्खयं पापुणाति, न नासेतब्बो’’ति वदन्ति, तं तेसं मतिमत्तं. पण्डकस्स हि किलेसक्खयासम्भवतो, खीणकिलेसस्स च पण्डकभावानापत्तितो. अहेतुकपटिसन्धिकथायञ्हि अविसेसेन पण्डकस्स अहेतुकपटिसन्धिता वुत्ता, आसित्तउसूयपक्खपण्डकानञ्च पटिसन्धितो पट्ठायेव पण्डकभावो, न पवत्तियंयेवाति वदन्ति. तेनेव अहेतुकपटिसन्धिनिद्देसे जच्चन्धबधिरादयो विय पण्डको जातिसद्देन विसेसेत्वा न निद्दिट्ठो. चतुत्थपाराजिकसंवण्णनायञ्च (पारा. अट्ठ. २.२३३) अभब्बपुग्गले दस्सेन्तेन पण्डकतिरच्छानगतउभतोब्यञ्जनका तयो वत्थुविपन्ना अहेतुकपटिसन्धिका, तेसं सग्गो अवारितो, मग्गो पन वारितोति अविसेसतो वुत्तन्ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१०९) आगतं.
विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१०९) पन पण्डकवत्थुस्मिं आसित्तउसूयपक्खपण्डका तयोपि पुरिसभावलिङ्गादियुत्ता अहेतुकपटिसन्धिका, ते च किलेसपरियुट्ठानस्स बलवताय नपुंसकपण्डकसदिसत्ता ‘‘पण्डका’’ति वुत्ता, तेसु आसित्तउसूयपण्डकानं द्विन्नं किलेसपरियुट्ठानं योनिसोमनसिकारादीहि वीतिक्कमतो निवारेतुम्पि सक्का, तेन ते पब्बाजेतब्बाति वुत्ता. पक्खपण्डकस्स पन काळपक्खे उम्मादो विय किलेसपरिळाहो अवत्थरन्तो आगच्छति, वीतिक्कमं पत्वा एव च निवत्तति, तस्मा तस्मिं पक्खे सो न पब्बाजेतब्बोति वुत्तो, तदेतं विभागं दस्सेतुं ‘‘यस्स परेस’’न्ति वुत्तं. तत्थ आसित्तस्साति मुखे आसित्तस्स अत्तनोपि असुचिमुच्चनेन परिळाहो वूपसम्मति. उसूयाय उप्पन्नायाति उसूयाय वसेन अत्तनो सेवेतुकामतारागे उप्पन्ने असुचिमुत्तिया परिळाहो वूपसम्मति.
‘‘बीजानि ¶ अपनीतानी’’ति वुत्तत्ता बीजेसु ठितेसु निमित्तमत्ते अपनीते पण्डको न होति. भिक्खुनोपि अनाबाधपच्चया तदपनयने थुल्लच्चयमेव, न पण्डकत्तं. बीजेसु पन अपनीतेसु अङ्गजातम्पि रागेन कम्मनियं न होति, पुमभावो विगच्छति, मस्सुआदिपुरिसलिङ्गम्पि उपसम्पदापि विगच्छति, किलेसपरिळाहोपि दुन्निवारवीतिक्कमो होति नपुंसकपण्डकस्स विय, तस्मा ईदिसो उपसम्पन्नोपि नासेतब्बोति वदन्ति. यदि एवं कस्मा बीजुद्धरणे पाराजिकं न पञ्ञत्तन्ति? एत्थ ताव केचि वदन्ति ‘‘पञ्ञत्तमेवेतं भगवता ‘पण्डको भिक्खवे अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’ति वुत्तत्ता’’ति. केचि ¶ पन ‘‘यस्मा बीजुद्धरणक्खणे पण्डको न होति, तस्मा तस्मिं खणे पाराजिकं न पञ्ञत्तं. यस्मा पन सो उद्धटबीजो भिक्खु अपरेन समयेन वुत्तनयेन पण्डकत्तं आपज्जति, अभावको होति, उपसम्पदाय अवत्थु, ततो एव चस्स उपसम्पदा विगच्छति, तस्मा एस पण्डकत्तुपगमनकालतो पट्ठाय जातिया नपुंसकपण्डकेन सद्धिं योजेत्वा ‘उपसम्पन्नो नासेतब्बो’ति अभब्बोति वुत्तो, न ततो पुब्बे. अयञ्च किञ्चापि सहेतुको, भावक्खयेन पनस्स अहेतुकसदिसताय मग्गोपि न उप्पज्जती’’ति वदन्ति. अपरे पन ‘‘पब्बज्जतो पुब्बे उपक्कमेन पण्डकभावमापन्नं सन्धाय ‘उपसम्पन्नो नासेतब्बो’ति वुत्तं, उपसम्पन्नस्स पन पच्छा उपक्कमेन उपसम्पदापि न विगच्छती’’ति, तं न युत्तं. यदग्गेन हि पब्बज्जतो पुब्बे उपक्कमेन अभब्बो होति, तदग्गेन पच्छापि होतीति वीमंसित्वा गहेतब्बं.
इत्थत्तादि भावो नत्थि एतस्साति अभावको. पब्बज्जा न वारिताति एत्थ पब्बज्जाग्गहणेनेव उपसम्पदापि गहिता. तेनाह ‘‘यस्स चेत्थ पब्बज्जा वारिता’’तिआदि. तस्मिं ¶ येवस्स पक्खे पब्बज्जा वारिताति एत्थ पन अपण्डकपक्खेपि पब्बज्जामत्तमेव लभति, उपसम्पदा पन तदापि न वट्टति, पण्डकपक्खे पन आगतो लिङ्गनासनाय नासेतब्बोति वेदितब्बन्ति वुत्तं.
१३६. उभतोब्यञ्जनमस्स अत्थीति उभतोब्यञ्जनकोति इमिना असमानाधिकरणविसयो बाहिरत्थसमासोयं, पुरिमपदे च विभत्तिअलोपोति दस्सेति. ब्यञ्जनन्ति चेत्थ पुरिसनिमित्तं इत्थिनिमित्तञ्च अधिप्पेतं. अथ उभतोब्यञ्जनकस्स एकमेव इन्द्रियं होति, उदाहु द्वेति? एकमेव होति, न द्वे. कथं विञ्ञायतीति चे? ‘‘यस्स इत्थिन्द्रियं उप्पज्जति, तस्स पुरिसिन्द्रियं उप्पज्जतीति, नो. यस्स वा पन पुरिसिन्द्रियं उप्पज्जति, तस्स इत्थिन्द्रियं उप्पज्जतीति, नो’’ति (यम. ३.इन्द्रिययमक.१८८) एकस्मिं सन्ताने इन्द्रियभूतभावद्वयस्स उप्पत्तिया अभिधम्मे पटिसेधितत्ता, तञ्च खो इत्थिउभतोब्यञ्जनकस्स इत्थिन्द्रियं, पुरिसउभतोब्यञ्जनकस्स पुरिसिन्द्रियन्ति. यदि एवं दुतियब्यञ्जनस्स अभावो आपज्जति इन्द्रियञ्हि ब्यञ्जनस्स कारणं वुत्तं, तञ्च तस्स नत्थीति? वुच्चते – न तस्स इन्द्रियं दुतियब्यञ्जनकारणं. कस्मा? सदा अभावतो. इत्थिउभतोब्यञ्जनकस्स हि यदा इत्थिया रागचित्तं उप्पज्जति, तदा पुरिसब्यञ्जनं पाकटं होति, इत्थिब्यञ्जनं पटिच्छन्नं गुळ्हं होति, तथा ¶ इतरस्स इतरं. यदि च तेसं इन्द्रियं दुतियब्यञ्जनकारणं भवेय्य, सदापि ब्यञ्जनद्वयं तिट्ठेय्य, न पन तिट्ठति, तस्मा वेदितब्बमेतं ‘‘न तस्स तं ब्यञ्जनकारणं, कम्मसहायं पन रागचित्तमेवेत्थ कारण’’न्ति. यस्मा चस्स एकमेव इन्द्रियं होति, तस्मा इत्थिउभतोब्यञ्जनको सयम्पि गब्भं गण्हाति, परम्पि गण्हापेति. पुरिसउभतोब्यञ्जनको परं गण्हापेति, सयं पन न गण्हातीति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.११६) आगतं.
विमतिविनोदनियं ¶ (वि. वि. टी. महावग्ग २.११६) पन – इत्थिउभतोब्यञ्जनकोति इत्थिन्द्रिययुत्तो, इतरो पन पुरिसिन्द्रिययुत्तो. एकस्स हि भावद्वयं सह न उप्पज्जति यमके (यम. ३.इन्द्रिययमक.१८८) पटिक्खित्तत्ता. दुतियब्यञ्जनं पन कम्मसहायेन अकुसलचित्तेनेव भावरहितं उप्पज्जति. पकतित्थिपुरिसानम्पि कम्ममेव ब्यञ्जनलिङ्गानं कारणं, न भावो तस्स केनचि पच्चयेन पच्चयत्तस्स पट्ठाने अवुत्तत्ता. केवलं भावसहितानंयेव ब्यञ्जनलिङ्गानं पवत्तदस्सनत्थं अट्ठकथासु (ध. स. अट्ठ. ६३२-६३३) ‘‘इत्थिन्द्रियं पटिच्च इत्थिलिङ्गादीनी’’तिआदिना इन्द्रियस्स ब्यञ्जनकारणत्तेन वुत्तं. इध पन अकुसलबलेन इन्द्रियं विनापि ब्यञ्जनं उप्पज्जतीति वेदितब्बं. उभिन्नम्पि चे तेसं उभतोब्यञ्जनकानं. यदा इत्थिया रागो उप्पज्जति, तदा पुरिसब्यञ्जनं पाकटं होति, इतरं पटिच्छन्नं. यदा पुरिसे रागो उप्पज्जति, तदा इत्थिब्यञ्जनं पाकटं होति, इतरं पटिच्छन्नन्ति आगतं.
१३७. थेय्याय संवासो एतस्साति थेय्यसंवासको. सो च न संवासमत्तस्सेव थेनको इधाधिप्पेतो, अथ खो लिङ्गस्स तदुभयस्स च थेनकोपीति आह ‘‘तयो थेय्यसंवासका’’तिआदि. न यथावुड्ढं वन्दनं सादियतीति यथावुड्ढं भिक्खूनं वा सामणेरानं वा वन्दनं न सादियति. यथावुड्ढं वन्दनं सादियतीति अत्तना मुसावादं कत्वा दस्सितवस्सानुरूपं यथावुड्ढं वन्दनं सादियति. भिक्खुवस्सगणनादिकोति इमिना न एककम्मादिकोव इध संवासो नामाति दस्सेति.
१३८. राज…पे… भयेनाति एत्थ भय-सद्दो पच्चेकं योजेतब्बो ‘‘राजभयेन दुब्भिक्खभयेना’’तिआदिना. संवासं नाधिवासेति, याव सो सुद्धमानसोति राजभयादीहि ¶ गहितलिङ्गताय ¶ सो सुद्धमानसो याव संवासं नाधिवासेतीति अत्थो. यो हि राजभयादिं विना केवलं भिक्खू वञ्चेत्वा तेहि सद्धिं संवसितुकामताय लिङ्गं गण्हाति, सो असुद्धचित्तताय लिङ्गग्गहणेनेव थेय्यसंवासको नाम होति. अयं पन तादिसेन असुद्धचित्तेन भिक्खू वञ्चेतुकामताय अभावतो याव संवासं नाधिवासेति, ताव थेय्यसंवासको नाम न होति. तेनेव ‘‘राजभयादीहि गहितलिङ्गानं ‘गिही मं समणोति जानन्तू’ति वञ्चनचित्ते सतिपि भिक्खूनं वञ्चेतुकामताय अभावा दोसो न जातो’’ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘वूपसन्तभयता इध सुद्धचित्तता’’ति वदन्ति, एवञ्च सति सो वूपसन्तभयो याव संवासं नाधिवासेति, ताव थेय्यसंवासको न होतीति अयमत्थो विञ्ञायति. इमस्मिञ्च अत्थे विञ्ञायमाने अवूपसन्तभयस्स संवाससादियनेपि थेय्यसंवासको न होतीति आपज्जेय्य, न च अट्ठकथायं अवूपसन्तभयस्स संवाससादियनेपि अथेय्यसंवासकता दस्सिता. सब्बपासण्डियभत्तानि भुञ्जन्तोति च इमिना अवूपसन्तभयेनपि संवासं असादियन्तेनेव भवितब्बन्ति दीपेति. तेनेव तीसुपि गण्ठिपदेसु वुत्तं ‘‘यस्मा विहारं आगन्त्वा सङ्घिकं गण्हन्तस्स संवासं परिहरितुं दुक्करं, तस्मा ‘सब्बपासण्डियभत्तानि भुञ्जन्तो’ति इदं वुत्त’’न्ति. तस्मा राजभयादीहि गहितलिङ्गतायेवेत्थ सुद्धचित्तताति गहेतब्बं.
सब्बपासण्डियभत्तानीति सब्बसामयिकानं साधारणं कत्वा वीथिचतुक्कादीसु ठपेत्वा दातब्बभत्तानि. कायपरिहारियानीति कायेन परिहरितब्बानि. अब्भुग्गच्छन्तीति अभिमुखं गच्छन्ति. कम्मन्तानुट्ठानेनाति कसिगोरक्खादिकम्माकरणेन. तदेव पत्तचीवरं आदाय विहारं गच्छतीति ¶ चीवरानि निवासनपारुपनवसेन आदाय, पत्तञ्च अंसकूटे लग्गेत्वा विहारं गच्छति.
नापि सयं जानातीति ‘‘यो एवं पब्बजति, सो थेय्यसंवासको नाम होती’’ति वा ‘‘एवं कातुं न लभती’’ति वा ‘‘एवं पब्बजितो समणो नाम न होती’’ति वा न जानाति. यो एवं पब्बजति, सो थेय्यसंवासको नाम होतीति इदं पन निदस्सनमत्तं. अनुपसम्पन्नकालेयेवाति इमिना उपसम्पन्नकाले सुत्वा सचेपि नारोचेति, थेय्यसंवासको न होतीति दीपेति.
सिक्खं ¶ अप्पच्चक्खाय…पे… थेय्यसंवासको न होतीति इदं भिक्खूहि दिन्नलिङ्गस्स अपरिच्चत्तत्ता न लिङ्गत्थेनको होति, लिङ्गानुरूपस्स संवासस्स सादितत्ता नापि संवासत्थेनको होतीति वुत्तं. एको भिक्खु कासाये सउस्साहोव ओदातं निवासेत्वाति एत्थापि इदमेव कारणं दट्ठब्बं. परतो ‘‘सामणेरो सलिङ्गे ठितो’’तिआदिना सामणेरस्स वुत्तविधानेसुपि अथेय्यसंवासपक्खे अयमेव नयो. ‘‘भिक्खुनियापि एसेव नयो’’ति वुत्तमेवत्थं ‘‘सापि गिहिभावं पत्थयमाना’’तिआदिना विभावेति.
सचे कोचि वुड्ढपब्बजितोति सामणेरं सन्धाय वुत्तं. महापेळादीसूति एतेन गिहिसन्तकं दस्सितं. सामणेरपटिपाटिया…पे… थेय्यसंवासको न होतीति एत्थ किञ्चापि थेय्यसंवासको न होति, पाराजिकं पन आपज्जतियेव. सेसमेत्थ उत्तानमेवाति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.११०) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. महावग्ग २.११०) पन – थेय्याय लिङ्गग्गहणमत्तम्पि इध संवासो एवाति आह ‘‘तयो थेय्यसंवासका’’ति. न ¶ यथावुड्ढं वन्दनन्ति भिक्खूनं सामणेरानं वा वन्दनं न सादियति. यथावुड्ढं वन्दनन्ति अत्तना मुसावादेन दस्सितवस्सक्कमेन भिक्खूनं वन्दनं सादियति. दहरसामणेरो पन वुड्ढसामणेरानं, दहरभिक्खू च वुड्ढानं वन्दनं सादियन्तोपि थेय्यसंवासको न होति. इमस्मिं अत्थेति संवासत्थेनकत्थे. भिक्खुवस्सानीति इदं संवासत्थेनके वुत्तपाठवसेन वुत्तं, सयमेव पन पब्बजित्वा सामणेरवस्सानि गणेन्तोपि उभयत्थेनको एव. न केवलञ्च पुरिसोव, इत्थीपि भिक्खूनीसु एवं पटिपज्जति, थेय्यसंवासिकाव. आदिकम्मिकापि चेत्थ न मुच्चन्ति. उपसम्पन्नेसु एव पञ्ञत्तापत्तिं पटिच्च आदिकम्मिका वुत्ता, तेनेवेत्थ आदिकम्मिकोपि न मुत्तो.
राज…पे… भयेनाति एत्थ भय-सद्दो पच्चेकं योजेतब्बो. याव सो सुद्धमानसोति ‘‘इमिना लिङ्गेन भिक्खू वञ्चेत्वा तेहि संवसिस्सामी’’ति असुद्धचित्ताभावेन सुद्धचित्तो. तेन हि असुद्धचित्तेन लिङ्गे गहितमत्ते पच्छा भिक्खूहि सह संवसतु वा मा वा, लिङ्गत्थेनको होति. पच्छा संवसन्तोपि अभब्बो हुत्वा संवसति, तस्मा उभयत्थेनकोपि लिङ्गत्थेनके एव पविसतीति वेदितब्बं. यो पन राजादिभयेन सुद्धचित्तोव लिङ्गं गहेत्वा विचरन्तो ¶ पच्छा ‘‘भिक्खुवस्सानि गणेत्वा जीवस्सामी’’ति असुद्धचित्तं उप्पादेति, सो चित्तुप्पादमत्तेन थेय्यसंवासको न होति सुद्धचित्तेन गहितलिङ्गत्ता. सचे पन सो भिक्खूनं सन्तिकं गन्त्वा सामणेरवस्सगणनादिं करोति, तदा संवासत्थेनको, उभयत्थेनको वा होतीति दट्ठब्बं. यं पन परतो ‘‘सह धुरनिक्खेपेन अयम्पि थेय्यसंवासकोवा’’ति वुत्तं, तं भिक्खूहि सङ्गम्म संवासाधिवासनवसेन धुरनिक्खेपं सन्धाय वुत्तं. तेन वुत्तं ‘‘संवासं नाधिवासेति, यावा’’ति ¶ , तस्स ताव थेय्यसंवासको नाम न वुच्चतीति सम्बन्धो दट्ठब्बो. एत्थ च चोरादिभयं विनापि कीळाधिप्पायेन लिङ्गं गहेत्वा भिक्खूनम्पि सन्तिके पब्बजितालयं दस्सेत्वा वन्दनादिं असादियन्तोपि ‘‘सोभति नु खो मे पब्बजितलिङ्ग’’न्तिआदिना सुद्धचित्तेन गण्हन्तोपि थेय्यसंवासको न होतीति दट्ठब्बं.
सब्बपासण्डियभत्तानीति सब्बसामयिकानं साधारणं कत्वा पञ्ञत्तानि भत्तानि. इदञ्च भिक्खूनञ्ञेव नियमितभत्तग्गहणे संवासोपि सम्भवेय्याति सब्बसाधारणभत्तं वुत्तं. संवासं पन असादियित्वा अभिक्खुकविहारादीसु विहारभत्तादीनि भुञ्जन्तोपि थेय्यसंवासको न होति एव. कम्मन्तानुट्ठानेनाति कसिआदिकम्माकरणेन. पत्तचीवरं आदायाति भिक्खुलिङ्गवसेन सरीरेन धारेत्वा.
यो एवं पब्बजति, सो थेय्यसंवासको नाम होतीति इदं निदस्सनमत्तं. ‘‘थेय्यसंवासको’’ति पन नामं अजानन्तोपि ‘‘एवं कातुं न वट्टती’’ति वा ‘‘करोन्तो समणो नाम न होती’’ति वा ‘‘यदि आरोचेस्सामि, छड्डयिस्सन्ति म’’न्ति वा ‘‘येन केनचि पब्बज्जा मे न रुहती’’ति जानाति, थेय्यसंवासको होति. यो पन पठमं ‘‘पब्बज्जा एवं मे गहिता’’ति सञ्ञी केवलं अन्तरा अत्तनो सेतवत्थनिवासनादिविप्पकारं पकासेतुं लज्जन्तो न कथेति, सो थेय्यसंवासको न होति. अनुपसम्पन्नकालेयेवाति एत्थ अवधारणेन उपसम्पन्नकाले थेय्यसंवासकलक्खणं ञत्वा वञ्चनायपि नारोचेति, थेय्यसंवासको न होतीति दीपेति. सो हि सुद्धचित्तेन गहितलिङ्गत्ता लिङ्गत्थेनको न होति, लद्धूपसम्पदत्ता तदनुगुणस्सेव संवासस्स सादितत्ता संवासत्थेनकोपि ¶ न होति. अनुपसम्पन्नो पन लिङ्गत्थेनको होति, संवासारहस्स लिङ्गस्स गहितत्ता संवाससादियनमत्तेन संवासत्थेनको होति.
सलिङ्गे ¶ ठितोति सलिङ्गभावे ठितो. थेय्यसंवासको न होतीति भिक्खूहि दिन्नलिङ्गस्स अपरिच्चत्तत्ता लिङ्गत्थेनको न होति. भिक्खुपटिञ्ञाय अपरिच्चत्तत्ता संवासत्थेनको न होति. यं पन मातिकाट्ठकथायं (कङ्खा. अट्ठ. पठमपाराजिकवण्णना) ‘‘लिङ्गानुरूपस्स संवासस्स सादितत्ता नापि संवासत्थेनको’’ति कारणं वुत्तं, तम्पि इदमेव कारणं सन्धाय वुत्तं. इतरथा सामणेरस्सापि भिक्खुवस्सगणनादीसु लिङ्गानुरूपसंवासो एव सादितोति संवासत्थेनकता न सिया भिक्खूहि दिन्नलिङ्गस्स उभिन्नम्पि साधारणत्ता. यथा चेत्थ भिक्खु, एवं सामणेरोपि पाराजिकं समापन्नो सामणेरपटिञ्ञाय अपरिच्चत्तत्ता संवासत्थेनको न होतीति वेदितब्बो. सोभतीति सम्पटिच्छित्वाति कासावधारणे धुरं निक्खिपित्वा गिहिभावं सम्पटिच्छित्वा.
सचे कोचि वुड्ढपब्बजितोति सामणेरं सन्धाय वुत्तं. महापेळादीसूति विलीवादिमयेसु घरद्वारेसु ठपितेसु भत्तभाजनविसेसेसु. एतेन विहारे भिक्खूहि सद्धिं वस्सगणनादीनं अकरणं दस्सेतीति वुत्तं.
१३९. तित्थियपक्कन्तककथायं तेसं लिङ्गे आदिन्नमत्ते तित्थियपक्कन्तको होतीति ‘‘तित्थियो भविस्सामी’’ति गतस्स लिङ्गग्गहणेनेव तेसं लद्धिपि गहितायेव होतीति कत्वा वुत्तं. केनचि पन ‘‘तेसं लिङ्गे आदिन्नमत्ते लद्धिया गहितायपि अग्गहितायपि तित्थियपक्कन्तको होती’’ति वुत्तं, तं न गहेतब्बं. न हि ‘‘तित्थियो भविस्सामी’’ति गतस्स लिङ्गसम्पटिच्छनतो अञ्ञं लद्धिग्गहणं ¶ नाम अत्थि. लिङ्गसम्पटिच्छनेनेव हि सो गहितलद्धिको होति. तेनेव ‘‘वीमंसनत्थं कुसचीरादीनि…पे… याव न सम्पटिच्छति, ताव तं लद्धि रक्खति, सम्पटिच्छितमत्ते तित्थियपक्कन्तको होती’’ति वुत्तं. नग्गोव आजीवकानं उपस्सयं गच्छति, पदवारे पदवारे दुक्कटन्ति ‘‘आजीवको भविस्स’’न्ति असुद्धचित्तेन गमनपच्चया दुक्कटं वुत्तं. नग्गेन हुत्वा गमनपच्चयापि पदवारे दुक्कटा न मुच्चतियेवाति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.११०) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. महावग्ग २.११०) पन – तित्थियपक्कन्तकादिकथासु तेसं लिङ्गे आदिन्नमत्तेति वीमंसादिअधिप्पायं विना ‘‘तित्थियो भविस्सामी’’ति सन्निट्ठानवसेन लिङ्गे कायेन धारितमत्ते. सयमेवाति तित्थियानं सन्तिकं अगन्त्वा ¶ सयमेव सङ्घारामेपि कुसचीरादीनि निवासेति. आजीवको भविस्सन्ति…पे… गच्छतीति आजीवकानं सन्तिके तेसं पब्बजनविधिना ‘‘आजीवको भविस्सामी’’ति गच्छति. तस्स हि तित्थियभावूपगमनं पति सन्निट्ठाने विज्जमानेपि ‘‘गन्त्वा भविस्सामी’’ति परिकप्पितत्ता पदवारे दुक्कटमेव वुत्तं. दुक्कटन्ति पाळिया अवुत्तेपि मेथुनादीसु वुत्तपुब्बपयोगदुक्कटानुलोमतो वुत्तं. एतेन च सन्निट्ठानवसेन लिङ्गे सम्पटिच्छिते पाराजिकं, ततो पुरिमपयोगे थुल्लच्चयञ्च वत्तब्बमेव. थुल्लच्चयक्खणे निवत्तन्तोपि आपत्तिं देसापेत्वा मुच्चति एवाति दट्ठब्बं. यथा चेत्थ, एवं सङ्घभेदेपि लोहितुप्पादेपि भिक्खूनं पुब्बपयोगादीसु दुक्कटथुल्लच्चयपाराजिकाहि मुच्चनसीमा च वेदितब्बा. सासनविरुद्धतायेत्थ आदिकम्मिकानम्पि अनापत्ति न वुत्ता. पब्बज्जायपि अभब्बतादस्सनत्थं पनेते अञ्ञे च पाराजिककण्डे विसुं ¶ सिक्खापदेन पाराजिकादिं अदस्सेत्वा इध अभब्बेसु एव वुत्ताति वेदितब्बं.
तं लद्धीति तित्थियवेसे सेट्ठभावग्गहणमेव सन्धाय वुत्तं. तेसञ्हि तित्थियानं सस्सतादिग्गाहं गण्हन्तोपि लिङ्गे असम्पटिच्छिते तित्थियपक्कन्तको न होति, तं लद्धिं अग्गहेत्वापि ‘‘एतेसं वतचरिया सुन्दरा’’ति लिङ्गं सम्पटिच्छन्तो तित्थियपक्कन्तको होति एव. लद्धिया अभावेनाति भिक्खुभावे सालयताय तित्थियभावूपगमनलद्धिया अभावेन. एतेन च आपदासु कुसचीरादिं पारुपन्तस्सपि नग्गस्स विय अनापत्तीति दस्सेति. उपसम्पन्नभिक्खुना कथितोति एत्थ सङ्घभेदकोपि उपसम्पन्नभिक्खुनाव कथितो, मातुघातकादयो पन अनुपसम्पन्नेनातिपि दट्ठब्बन्ति आगतं.
१४०. तिरच्छानकथायं ‘‘यो कोचि अमनुस्सजातियो, सब्बोव इमस्मिं अत्थे तिरच्छानगतोति वेदितब्बो’’ति एतेन एसो मनुस्सजातियो एव भगवतो सासने पब्बजितुं वा उपसम्पज्जितुं वा लभति, न ततो अञ्ञेति दीपेति. तेनाह भगवा ‘‘तुम्हे खोत्थ नागा अविरुळ्हिधम्मा इमस्मिं धम्मविनये’’ति (महाव. १११).
१४१. आनन्तरियकथायं तिरच्छानादिअमनुस्सजातितो मनुस्सजातिकानञ्ञेव पुत्तेसु मेत्तादयोपि तिक्खविसदा होन्ति लोकुत्तरगुणा वियाति आह ‘‘मनुस्सित्थिभूता जनिका माता’’ति. यथा मनुस्सानञ्ञेव कुसलपवत्ति तिक्खविसदा, एवं अकुसलपवत्तिपीति आह ‘‘सयम्पि ¶ मनुस्सजातिकेनेवा’’तिआदि. अथ वा यथा समानजातियस्स विकोपने कम्मं गरुतरं, न तथा विजातियस्साति आह ‘‘मनुस्सित्थिभूता’’ति. पुत्तसम्बन्धेन मातुपितुसमञ्ञा ¶ , दत्तकित्तिमादिवसेनपि पुत्तवोहारो लोके दिस्सति, सो च खो परियायतोति निप्परियायसिद्धतं दस्सेतुं ‘‘जनिका माता’’ति वुत्तं. यथा मनुस्सत्तभावे ठितस्सेव कुसलधम्मानं तिक्खविसदसूरभावापत्ति यथा तं तिण्णम्पि बोधिसत्तानं बोधित्तयनिब्बत्तियं, एवं मनुस्सत्तभावे ठितस्सेव अकुसलधम्मानम्पि तिक्खविसदसूरभावापत्तीति आह ‘‘सयम्पि मनुस्सजातिकेनेवा’’ति. आनन्तरियेनाति एत्थ चुतिअनन्तरं निरये पटिसन्धिफलं अनन्तरं नाम, तस्मिं अनन्तरे जनकत्तेन नियुत्तं आनन्तरियं, तेन. अथ वा चुतिअनन्तरं फलं अनन्तरं नाम, तस्मिं अनन्तरे नियुत्तं, तन्निब्बत्तनेन अनन्तरकरणसीलं, अनन्तरप्पयोजनं वा आनन्तरियं, तेन आनन्तरियेन मातुघातककम्मेन. पितुघातकेपि ‘‘येन मनुस्सभूतो जनको पिता सयम्पि मनुस्सजातिकेनेव सता सञ्चिच्च जीविता वोरोपितो, अयं आनन्तरियेन पितुघातककम्मेन पितुघातको’’तिआदिना सब्बं वेदितब्बन्ति आह ‘‘पितुघातकेपि एसेव नयो’’ति.
परिवत्तितलिङ्गम्पि मातरं वा पितरं वा जीविता वोरोपेन्तस्स आनन्तरियकम्मं होतियेव. सतिपि हि लिङ्गपरिवत्ते सो एव एककम्मनिब्बत्तो भवङ्गप्पबन्धो जीवितप्पबन्धो, न अञ्ञोति. यो पन सयं मनुस्सो तिरच्छानभूतं पितरं वा मातरं वा, सयं वा तिरच्छानभूतो मनुस्सभूतं, तिरच्छानोयेव वा तिरच्छानभूतं जीविता वोरोपेति, तस्स कम्मं आनन्तरियं न होति, भारियं पन होति, आनन्तरियं आहच्चेव तिट्ठति. एळकचतुक्कं सङ्गामचतुक्कं चोरचतुक्कञ्चेत्थ कथेतब्बं. ‘‘एळकं मारेमी’’ति अभिसन्धिनापि हि एळकट्ठाने ठितं मनुस्सो मनुस्सभूतं मातरं वा पितरं वा मारेन्तो आनन्तरियं ¶ फुसति मरणाधिप्पायेनेव आनन्तरियवत्थुनो विकोपितत्ता. एळकाभिसन्धिना, पन मातापितिअभिसन्धिना वा एळकं मारेन्तो आनन्तरियं न फुसति आनन्तरियवत्थुनो अभावतो. मातापितिअभिसन्धिना मातापितरो मारेन्तो फुस्सतेव. एस नयो इतरस्मिम्पि चतुक्कद्वये. यथा च मातापितूसु, एवं अरहन्तेसु एतानि चतुक्कानि वेदितब्बानि. सब्बत्थ हि पुरिमं अभिसन्धिचित्तं अप्पमाणं, वधकचित्तं, पन तदारम्मणजीवितिन्द्रियञ्च पमाणं. कतानन्तरियकम्मो च ‘‘तस्स कम्मस्स विपाकं पटिबाहेस्सामी’’ति सकलचक्कवाळं महाचेतियप्पमाणेहि कञ्चनथूपेहि पूरेत्वापि सकलचक्कवाळं पूरेत्वा निसिन्नस्स भिक्खुसङ्घस्स महादानं ¶ दत्वापि बुद्धस्स भगवतो सङ्घाटिकण्णं अमुञ्चन्तो विचरित्वापि कायस्स भेदा निरयमेव उपपज्जति, पब्बज्जञ्च न लभति. पितुघातके वेसिया पुत्तोति उपलक्खणमत्तं, कुलित्थिया अतिचारिनिया पुत्तोपि अत्तनो पितरं अजानित्वा घान्तेन्तोपि पितुघातकोव होति.
अरहन्तघातककम्मे अवसेसन्ति अनागामिआदिकं. अयमेत्थ सङ्खेपो, वित्थारो पन ततियपाराजिकवण्णनातो गहेतब्बो.
‘‘दुट्ठचित्तेना’’ति वुत्तमेवत्थं विभावेति ‘‘वधकचित्तेना’’ति. वधकचेतनाय हि दूसितं चित्तं इध दुट्ठचित्तं नाम. लोहितं उप्पादेतीति एत्थ तथागतस्स अभेज्जकायताय परूपक्कमेन चम्मच्छेदं कत्वा लोहितपग्घरणं नाम नत्थि, सरीरस्स पन अन्तोयेव एकस्मिं ठाने लोहितं समोसरति, आघातेन पकुप्पमानं सञ्चितं होति. देवदत्तेन पविद्धसिलतो भिज्जित्वा गता सक्खलिकापि तथागतस्स पादन्तं पहरि, फरसुना पहटो विय ¶ पादो अन्तोलोहितोयेव अहोसि. जीवको पन तथागतस्स रुचिया सत्थकेन चम्मं छिन्दित्वा तम्हा ठाना दुट्ठलोहितं नीहरित्वा फासुमकासि, तेनस्स पुञ्ञकम्ममेव अहोसि. तेनाह ‘‘जीवको विया’’तिआदि.
अथ ये परिनिब्बुते तथागते चेतियं भिन्दन्ति, बोधिं छिन्दन्ति, धातुम्हि उपक्कमन्ति, तेसं किं होतीति? भारियं कम्मं होति आनन्तरियसदिसं. सधातुकं पन थूपं वा पटिमं वा बाधमानं बोधिसाखं छिन्दितुं वट्टति. सचेपि तत्थ निलीना सकुणा चेतिये वच्चं पातेन्ति, छिन्दितुं वट्टतियेव. परिभोगचेतियतो हि सरीरचेतियं गरुतरं. चेतियवत्थुं भिन्दित्वा गच्छन्ते बोधिमूलेपि छिन्दित्वा हरितुं वट्टति. या पन बोधिसाखा बोधिघरं बाधति, तं गेहरक्खणत्थं छिन्दितुं न लभति. बोधिअत्थाय हि गेहं, न गेहत्थाय बोधि. आसनघरेपि एसेव नयो. यस्मिं पन आसनघरे धातु निहिता होति, तस्स रक्खणत्थाय तं साखं छिन्दितुं वट्टति. बोधिजग्गनत्थं ओजोहरणसाखं वा पूतिट्ठानं वा छिन्दितुं वट्टतियेव, सत्थु रूपकायपटिजग्गने विय पुञ्ञम्पि होति.
सङ्घभेदे चतुन्नं कम्मानन्ति अपलोकनादीनं चतुन्नं कम्मानं. अयं सङ्घभेदकोति पकतत्तं भिक्खुं ¶ सन्धाय वुत्तं. पुब्बे एव पाराजिकं समापन्नो वा वत्थादिदोसेन विपन्नुपसम्पदो वा सङ्घं भिन्दन्तोपि आनन्तरियं न फुसति, सङ्घो पन भिन्नोव होति, पब्बज्जा चस्स न वारिताति दट्ठब्बं.
भिक्खुनीदूसने इच्छमानन्ति ओदातवत्थवसनं इच्छमानं. तेनेवाह ‘‘गिहिभावे सम्पटिच्छितमत्तेयेवा’’ति. नेव पब्बज्जा ¶ अत्थीति योजना. यो च पटिक्खित्ते अभब्बे च पुग्गले ञत्वा पब्बाजेति, उपसम्पादेति वा, दुक्कटं. अजानन्तस्स सब्बत्थ अनापत्तीति वेदितब्बं.
१४२. गब्भमासेहि सद्धिं वीसति वस्सानि अस्साति गब्भवीसो. हायनवड्ढनन्ति गब्भमासेसु अधिकेसु उत्तरि हायनं, ऊनेसु वड्ढनन्ति वेदितब्बं. एकूनवीसतिवस्सन्ति द्वादस मासे मातुकुच्छिस्मिं वसित्वा महापवारणाय जातकालतो पट्ठाय एकूनवीसतिवस्सं. पाटिपददिवसेति पच्छिमिकाय वस्सूपगमनदिवसे. ‘‘तिंसरत्तिदिवो मासो’’ति (अ. नि. ३.७१; ८.४३; विभ. १०२३) वचनतो ‘‘चत्तारो मासा परिहायन्ती’’ति वुत्तं. वस्सं उक्कड्ढन्तीति वस्सं उद्धं कड्ढन्ति, ततियसंवच्छरे एकमासस्स अधिकत्ता मासपरिच्चजनवसेन वस्सं उद्धं कड्ढन्तीति अत्थो, तस्मा ततियो संवच्छरो तेरसमासिको होति. संवच्छरस्स पन द्वादसमासिकत्ता अट्ठारससु वस्सेसु अधिकमासे विसुं गहेत्वा ‘‘छ मासा वड्ढन्ती’’ति वुत्तं. ततोति छमासतो. निक्कङ्खा हुत्वाति अधिकमासेहि सद्धिं परिपुण्णवीसतिवस्सत्ता निब्बेमतिका हुत्वा. यं पन वुत्तं तीसुपि गण्ठिपदेसु ‘‘अट्ठारसन्नंयेव वस्सानं अधिकमासे गहेत्वा गणितत्ता सेसवस्सद्वयस्सपि अधिकदिवसानि होन्ति, तानि अधिकदिवसानि सन्धाय ‘निक्कङ्खा हुत्वा’ति वुत्त’’न्ति, तं न गहेतब्बं. न हि द्वीसु वस्सेसु अधिकदिवसानि नाम विसुं उपलब्भन्ति ततिये वस्से वस्सुक्कड्ढनवसेन अधिकमासे परिच्चत्तेयेव अतिरेकमाससम्भवतो, तस्मा द्वीसु वस्सेसु अतिरेकदिवसानि विसुं न सम्भवन्ति.
‘‘ते द्वे मासे गहेत्वा वीसति वस्सानि परिपुण्णानि होन्ती’’ति कस्मा वुत्तं, एकूनवीसतिवस्सम्हि च पुन अपरस्मिं ¶ वस्से पक्खित्ते वीसति वस्सानि परिपुण्णानि होन्तीति आह ‘‘एत्थ पन…पे… वुत्त’’न्ति. अनेकत्थत्ता निपातानं पन-सद्दो हिसद्दत्थो, एत्थ ¶ हीति वुत्तं होति. इदञ्हि वुत्तस्सेवत्थस्स समत्थनवसेन वुत्तं. इमिना च इमं दीपेति – यं वुत्तं ‘‘एकूनवीसतिवस्सं सामणेरं निक्खमनीयपुण्णमासिं अतिक्कम्म पाटिपददिवसे उपसम्पादेन्ती’’ति, तत्थ गब्भमासेपि गहेत्वा द्वीहि मासेहि अपरिपुण्णवीसतिवस्सं सन्धाय ‘‘एकूनवीसतिवस्स’’न्ति वुत्तं, तस्मा अधिकमासेसु द्वीसु गहितेसु एव वीसति वस्सानि परिपुण्णानि नाम होन्तीति. तस्माति यस्मा गब्भमासापि गणनूपगा होन्ति, तस्मा. एकवीसतिवस्सो होतीति जातदिवसतो पट्ठाय वीसतिवस्सो समानो गब्भमासेहि सद्धिं एकवीसतिवस्सो होति. अञ्ञं उपसम्पादेतीति उपज्झायो, कम्मवाचाचरियो वा हुत्वा उपसम्पादेतीति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.४०६) आगतं.
गब्भे सयितकालेन सद्धिं वीसतिमं वस्सं परिपुण्णमस्साति गब्भवीसो. निक्खमनीयपुण्णमासीति सावणमासस्स पुण्णमिया आसाळ्हीपुण्णमिया अनन्तरपुण्णमी. पाटिपददिवसेति पच्छिमिकाय वस्सूपनायिकाय, द्वादस मासे मातुकुच्छिस्मिं वसित्वा महापवारणाय जातं उपसम्पादेन्तीति अत्थो. ‘‘तिंसरत्तिदिवो मासो, द्वादसमासिको संवच्छरो’’ति वचनतो ‘‘चत्तारो मासा परिहायन्ती’’ति वुत्तं. वस्सं उक्कड्ढन्तीति वस्सं उद्धं कड्ढन्ति, ‘‘एकमासं अधिकमासो’’ति छड्डेत्वा वस्सं उपगच्छन्तीति अत्थो, तस्मा ततियो ततियो संवच्छरो तेरसमासिको होति. ते द्वे मासे गहेत्वाति निक्खमनीयपुण्णमासतो याव जातदिवसभूता महापवारणा, ताव ये द्वे मासा अनागता, तेसं अत्थाय ¶ अधिकमासतो लद्धे द्वे मासे गहेत्वा. तेनाह ‘‘यो पवारेत्वा वीसतिवस्सो भविस्सती’’तिआदि. ‘‘निक्कङ्खा हुत्वा’’ति इदं अट्ठारसन्नं वस्सानं एव अधिकमासे गहेत्वा ततो वीसतिया वस्सेसुपि चातुद्दसीनं अत्थाय चतुन्नं मासानं परिहापनेन सब्बथा परिपुण्णवीसतिवस्सतं सन्धाय वुत्तं.
पवारेत्वा वीसतिवस्सो भविस्सतीति महापवारणादिवसे अतिक्कन्ते गब्भवस्सेन सह वीसतिवस्सो भविस्सतीति अत्थो. तस्माति यस्मा गब्भमासापि गणनूपगा होन्ति, तस्मा. एकवीसतिवस्सोति जातिया वीसतिवस्सं सन्धाय वुत्तं. अञ्ञं उपसम्पादेतीति उपज्झायो, आचरियो वा हुत्वा उपसम्पादेति. सोपीति उपसम्पादेन्तोपि अनुपसम्पन्नोति विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.४०६) आगतं.
एत्थ ¶ सिया – अट्ठकथाटीकासु ‘‘अट्ठारससु वस्सेसु छ मासा वड्ढन्ती’’ति वुत्तं, इदानि पन ‘‘एकूनवीसतिया वस्सेसु सत्त मासा अधिका’’ति वदन्ति, कथमेत्थ विञ्ञातब्बन्ति? वुच्चते – अट्ठकथाटीकासु सासनवोहारेन लोकियगतिं अनुपगम्म तीसु तीसु संवच्छरेसु मासछड्डनं गहेत्वा ‘‘अट्ठारससु वस्सेसु छ मासा वड्ढन्ती’’ति वुत्तं, इदानि पन वेदवोहारेन चन्दसूरियगतिसङ्खातं तिथिं गहेत्वा गणेन्तो ‘‘एकूनवीसतिया वस्सेसु सत्त मासा अधिका’’ति वदन्तीति, तं वस्सूपनायिककथायं आवि भविस्सति.
१४३. माता वा मता होतीति सम्बन्धो. सोयेवाति पब्बज्जापेक्खो एव.
१४४. ‘‘एकसीमायञ्च ¶ अञ्ञेपि भिक्खू अत्थीति इमिना एकसीमायं भिक्खुम्हि असति भण्डुकम्मारोचनकिच्चं नत्थीति दस्सेति. खण्डसीमाय वा ठत्वा नदीसमुद्दादीनि वा गन्त्वा पब्बाजेतब्बोति एतेन सब्बे सीमट्ठकभिक्खू आपुच्छितब्बा, अनापुच्छा पब्बाजेतुं न वट्टतीति दीपेति.
१४५. अनामट्ठपिण्डपातन्ति अग्गहितअग्गं पिण्डपातं. सामणेरभागसमको आमिसभागोति एत्थ किञ्चापि सामणेरानं आमिसभागस्स समकमेव दीयमानत्ता विसुं सामणेरभागो नाम नत्थि, हेट्ठा गच्छन्तं पन भत्तं कदाचि मन्दं भवेय्य, तस्मा उपरि अग्गहेत्वा सामणेरपाळियाव गहेत्वा दातब्बोति अधिप्पायो. नियतपब्बज्जस्सेव चायं भागो दीयति. तेनेव ‘‘अपक्कं पत्त’’न्तिआदि वुत्तं. अञ्ञे वा भिक्खू दातुकामा होन्तीति सम्बन्धो.
१४६. सयं पब्बाजेतब्बोति केसच्छेदनादीनि सयं करोन्तेन पब्बाजेतब्बो. केसच्छेदनं कासायच्छादनं सरणदानन्ति हि इमानि तीणि करोन्तो ‘‘पब्बाजेती’’ति वुच्चति, तेसु एकं द्वे वापि करोन्तो तथा वोहरीयतियेव, तस्मा एतं पब्बाजेहीति केसच्छेदनं कासायच्छादनञ्च सन्धाय वुत्तं. उपज्झायं उद्दिस्स पब्बाजेतीति एत्थापि एसेव नयो. खण्डसीमं नेत्वाति भण्डुकम्मारोचनपरिहरणत्थं वुत्तं. तेन सभिक्खुके विहारे अञ्ञम्पि ‘‘एतस्स केसे छिन्दा’’ति वत्तुं न वट्टति. पब्बाजेत्वाति केसच्छेदनं सन्धाय वदति. भिक्खुतो अञ्ञो पब्बाजेतुं न लभतीति सरणदानं सन्धाय वुत्तं. तेनेवाह ‘‘सामणेरो पना’’तिआदीति ¶ सारत्थदीपनियं (सारत्थ टी. महावग्ग ३.३४) आगतं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३४) पन – सयं पब्बाजेतब्बोति ¶ एत्थ ‘‘केसमस्सुं ओहारेत्वा’’तिआदिवचनतो केसच्छेदनकासायच्छादनसरणदानानि पब्बजनं नाम, तेसु पच्छिमद्वयं भिक्खूहि एव कातब्बं, कारेतब्बं वा. पब्बाजेहीति इदं तिविधम्पि सन्धाय वुत्तं. खण्डसीमं नेत्वाति भण्डुकम्मारोचनपरिहरणत्थं. भिक्खूनञ्हि अनारोचेत्वा एकसीमाय ‘‘एतस्स केसे छिन्दा’’ति अञ्ञं आणापेतुम्पि न वट्टति. पब्बाजेत्वाति केसादिच्छेदनमेव सन्धाय वुत्तं ‘‘कासायानि अच्छादेत्वा’’ति विसुं वुत्तत्ता. पब्बाजेतुं न लभतीति सरणदानं सन्धाय वुत्तं. अनुपसम्पन्नेन भिक्खुआणत्तिया दिन्नम्पि सरणं न रुहतीति वुत्तं.
वजिरबुद्धिटीकायम्पि (वजिर टी. महावग्ग ३४) – खण्डसीमं नेत्वाति भण्डुकम्मारोचनपरिहरणत्थं वुत्तं, तेन सभिक्खुके विहारे अञ्ञम्पि ‘‘एतस्स केसे छिन्दा’’ति वत्तुं न वट्टति. ‘‘पब्बाजेत्वा’’ति इमस्स अधिप्पायपकासनत्थं ‘‘कासायानि अच्छादेत्वा एही’’ति वुत्तं. उपज्झायो चे केसमस्सुओरोपनादीनि अकत्वा पब्बज्जत्थं सरणानि देति, न रुहति पब्बज्जा. कम्मवाचाय सावेत्वा उपसम्पादेति, रुहति उपसम्पदा. अपत्तचीवरानं उपसम्पदासिद्धिदस्सनतो, कम्मविपत्तिया अभावतो चेतं युज्जतेवाति एके. होति चेत्थ –
‘‘सलिङ्गस्सेव पब्बज्जा, विलिङ्गस्सापि चेतरा;
अपेतपुब्बवेसस्स, तंद्वया इति चापरे’’ति.
भिक्खुना हि सहत्थेन वा आणत्तिया वा दिन्नमेव कासावं वट्टति, अदिन्नं न वट्टतीति पन सन्तेस्वेव कासावेसु, नासन्तेसु असम्भवतोति तेसं अधिप्पायोति आगतो.
भब्बरूपोति ¶ भब्बसभावो. तमेवत्थं परियायन्तरेन विभावेति ‘‘सहेतुको’’ति. ञातोति पाकटो. यसस्सीति परिवारसम्पत्तिया समन्नागतो.
वण्णसण्ठानगन्धासयोकासवसेन असुचिजेगुच्छपटिकूलभावं पाकटं करोन्तेनाति सम्बन्धो. तत्थ केसा नामेते वण्णतोपि पटिकूला, सण्ठानतोपि गन्धतोपि आसयतोपि ओकासतोपि ¶ पटिकूला. मनुञ्ञेपि हि यागुपत्ते वा भत्तपत्ते वा केसवण्णं किञ्चि दिस्वा ‘‘केसमिस्सकमिदं, हरथ न’’न्ति जिगुच्छन्ति, एवं केसा वण्णतो पटिकूला. रत्तिं भुञ्जन्तापि केससण्ठानं अक्कवाकं वा मकचिवाकं वा छुपित्वा तथेव जिगुच्छन्ति, एवं सण्ठानतोपि पटिकूला. तेलमक्खनपुप्फधूमादिसङ्खारविरहितानञ्च केसानं गन्धो परमजेगुच्छो होति. ततो जेगुच्छतरो अग्गिम्हि पक्खित्तानं. केसा हि वण्णसण्ठानतो अप्पटिकूलापि सियुं, गन्धेन पन पटिकूलायेव. यथा हि दहरस्स कुमारकस्स वच्चं वण्णतो हलिद्दिवण्णं, सण्ठानतो हलिद्दिपिण्डिसण्ठानं. सङ्करट्ठाने छड्डितञ्च उद्धुमातककाळसुनखसरीरं वण्णतो तालपक्कवण्णं, सण्ठानतो वट्टेत्वा विस्सट्ठमुदिङ्गसण्ठानं, दाठापिस्स सुमनमकुळसदिसा, तं उभयम्पि वण्णसण्ठानतो सिया अप्पटिकूलं, गन्धेन पन पटिकूलमेव, एवं केसापि सियुं वण्णसण्ठानतो अप्पटिकूला, गन्धेन पन पटिकूलायेवाति.
यथा पन असुचिट्ठाने गामनिस्सन्देन जातानि सूपेय्यपण्णानि नागरिकमनुस्सानं जेगुच्छानि होन्ति अपरिभोगानि, एवं केसापि पुब्बलोहितमुत्तकरीसपित्तसेम्हादिनिस्सन्देन जातत्ता परमजेगुच्छाति. एवं आसयतोपि पटिकूला. इमे च केसा नाम गूथरासिम्हि उट्ठितकण्णका विय एकतिंसकोट्ठासरासिम्हि जाता, ते सुसानसङ्कारट्ठानादीसु ¶ जातसाकं विय, परिखादीसु जातकमलकुवलयादिपुप्फं विय च असुचिट्ठाने जातत्ता परमजेगुच्छाति एवं ओकासतो पटिकूलातिआदिना नयेन तचपञ्चकस्स वण्णादिवसेन पटिकूलभावं पकासेन्तेनाति अत्थो.
निज्जीवनिस्सत्तभावं वा पाकटं करोन्तेनाति इमे केसा नाम सीसकटाहपलिवेठनचम्मे जाता, तत्थ यथा वम्मिकमत्थके जातेसु कुण्ठतिणेसु न वम्मिकमत्थको जानाति ‘‘मयि कुण्ठतिणानि जातानी’’ति, नापि कुण्ठतिणानि जानन्ति ‘‘मयं वम्मिकमत्थके जातानी’’ति. एवमेव न सीसकटाहपलिवेठनचम्मं जानाति ‘‘मयि केसा जाता’’ति, नापि केसा जानन्ति ‘‘मयं सीसकटाहपलिवेठनचम्मे जाता’’ति, अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति ‘‘केसा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातू’’तिआदिना नयेन निज्जीवनिस्सत्तभावं पकासेन्तेन. पुब्बेति पुरिमबुद्धानं सन्तिके. मद्दितसङ्खारोति नामरूपववत्थानेन चेव पच्चयपरिग्गहवसेन च ञाणेन परिमद्दितसङ्खारो. भावितभावनोति कलापसम्मसनादिना सब्बसो कुसलभावनाय पूरणेन भावितभावनो ¶ . अदिन्नं न वट्टतीति एत्थ ‘‘पब्बज्जा न रुहतीति वदन्ती’’ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३४) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३४) पन – यसस्सीति परिवारसम्पन्नो. निज्जीवनिस्सत्तभावन्ति ‘‘केसा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातू’’तिआदिनयं सङ्गण्हाति, सब्बं विसुद्धिमग्गे (विसुद्धि. १.३११) आगतनयेन गहेतब्बं. पुब्बेति पुब्बबुद्धुप्पादेसु ¶ . मद्दितसङ्खारोति विपस्सनावसेन वुत्तं. भावितभावनोति समथवसेनपि.
कासायानि तिक्खत्तुं वा…पे… पटिग्गाहापेतब्बोति एत्थ ‘‘सब्बदुक्खनिस्सरणत्थाय इमं कासावं गहेत्वा’’ति वा ‘‘तं कासावं दत्वा’’ति वा वत्वा ‘‘पब्बाजेथ मं, भन्ते, अनुकम्पं उपादाया’’ति एवं याचनपुब्बकं चीवरं पटिच्छापेति. अथापीतिआदि तिक्खत्तुं पटिग्गाहापनतो परं कत्तब्बविधिदस्सनं, अथापीति ततो परम्पीति अत्थो. केचि पन ‘‘चीवरं अप्पटिग्गाहापेत्वा पब्बाजनप्पकारभेददस्सनत्थं ‘अथापी’ति वुत्तं. अथापीति अथ वाति अत्थो’’ति वदन्ति. अदिन्नं न वट्टतीति इमिना पब्बज्जा न रुहतीति दस्सेति.
१४७. पादे वन्दापेत्वाति पादाभिमुखं नमापेत्वा. दूरे वन्दन्तोपि हि पादे वन्दतीति वुच्चतीति. उपज्झायेन वाति एत्थ यस्स सन्तिके उपज्झं गण्हाति, अयं उपज्झायो. यं आभिसमाचारिकेसु विनयनत्थाय आचरियं कत्वा निय्यातेन्ति, अयं आचरियो. सचे पन उपज्झायो सयमेव सब्बं सिक्खापेति, अञ्ञम्पि न निय्यातेति, उपज्झायोवस्स आचरियोपि होति. यथा उपसम्पदाकाले सयमेव कम्मवाचं वाचेन्तो उपज्झायोव कम्मवाचाचरियोपि होतीति वुत्तं.
अनुञ्ञातउपसम्पदाति ञत्तिचतुत्थकम्मेन अनुञ्ञातउपसम्पदा. ठानकरणसम्पदन्ति एत्थ उरआदीनि ठानानि, संवुतादीनि करणानीति वेदितब्बानि. अनुनासिकन्तं कत्वा दानकाले अन्तराविच्छेदं अकत्वा दातब्बानीति दस्सेतुं ‘‘एकसम्बन्धानी’’ति वुत्तं. विच्छिन्दित्वाति म-कारन्तं कत्वा दानसमये विच्छेदं कत्वा.
१४८. सब्बमस्स ¶ ¶ कप्पियाकप्पियं आचिक्खितब्बन्ति दससिक्खापदविनिमुत्तं परामासापरामासादिभेदं कप्पियाकप्पियं आचिक्खितब्बं. आभिसमाचारिकेसु विनेतब्बोति इमिना ‘‘सेखियउपज्झायवत्तादिआभिसमाचारिकसीलमनेन पूरेतब्बं. तत्थ च कत्तब्बस्स अकरणे, अकत्तब्बस्स च करणे दण्डकम्मारहो होतीति दीपेतीति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३४) वुत्तं. अनुनासिकन्तं कत्वा दानकाले अन्तराविच्छेदो न कातब्बोति आह ‘‘एकसम्बन्धानी’’ति. आभिसमाचारिकेसु विनेतब्बोति इमिना सेखियवत्ताक्खन्धकवत्तेसु, अञ्ञेसु च सुक्कविस्सट्ठिआदिलोकवज्जसिक्खापदेसु च सामणेरेहि वत्तितब्बं, तत्थ अवत्तमानो अलज्जी दण्डकम्मारहो च होतीति दस्सेतीति विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३४).
उरादीनि ठानानि नाम, संवुतादीनि करणानि नाम. अनुनासिकन्तं कत्वा एकसम्बन्धं कत्वा दानकाले अन्तरा अट्ठत्वा वत्तब्बं, विच्छिन्दित्वा दानकालेपि यथावुत्तट्ठाने एव विच्छेदो, अञ्ञत्र न वट्टतीति लिखितं, अनुनासिकन्ते दीयमाने खलित्वा ‘‘बुद्धं सरणं गच्छामी’’ति म-कारेन मिस्सीभूते खेत्ते ओतिण्णत्ता वट्टतीति उपतिस्सत्थेरो. मिस्सं कत्वा वत्तुं वट्टति, वचनकाले पन अनुनासिकट्ठाने विच्छेदं अकत्वा वत्तब्बन्ति धम्मसिरित्थेरो. ‘‘एवं कम्मवाचायम्पी’’ति वुत्तं. उभतोसुद्धियाव वट्टतीति एत्थ महाथेरो पतितदन्तादिकारणताय अचतुरस्सं कत्वा वदति, ब्यत्तसामणेरो समीपे ठितो पब्बज्जापेक्खं ब्यत्तं वदापेति, महाथेरेन अवुत्तं वदापेतीति न वट्टति. कम्मवाचाय इतरो भिक्खु चे वदति, वट्टतीति. सङ्घो हि कम्मं करोति, न पुग्गलोति. न, नानासीमपवत्तकम्मवाचासामञ्ञनयेन पटिक्खिपितब्बत्ता. अथ थेरेन चतुरस्सं वुत्तं ¶ पब्बज्जापेक्खं वत्तुं असक्कोन्तं सामणेरो सयं वत्वा वदापेति, उभतोसुद्धि एव होति थेरेन वुत्तस्सेव वुत्तत्ता. ‘‘बुद्धं सरणं गच्छन्तो असाधारणे बुद्धगुणं, धम्मं सरणं गच्छन्तो निब्बानं, सङ्घं सरणं गच्छन्तो सेक्खधम्मं असेक्खधम्मञ्च सरणं गच्छती’’ति अग्गहितग्गहणवसेन योजना कातब्बा. अञ्ञथा सरणत्तयसङ्करदोसो. सब्बमस्स कप्पियाकप्पियन्ति दससिक्खापदविनिमुत्तं परामासापरामासादिभेदं. ‘‘आभिसमाचारिकेसु विनेतब्बो’’ति वचनतो सेखियउपज्झायवत्तादिआभिसमाचारिकसीलमनेन पूरेतब्बं. तत्थ चारित्तस्स अकरणे, वारित्तस्स करणे दण्डकम्मारहो होती’’ति दीपेतीति वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ३४) आगतो.
अनुजानामि ¶ भिक्खवे सामणेरानं दस सिक्खापदानीतिआदीसु सिक्खितब्बानि पदानि सिक्खापदानि, सिक्खाकोट्ठासाति अत्थो. सिक्खाय वा पदानि सिक्खापदानि, अधिसीलअधिचित्तअधिपञ्ञासिक्खानं अधिगमुपायोति अत्थो. अत्थतो पन कामावचरकुसलचित्तसम्पयुत्ता विरतियो, तंसम्पयुत्तधम्मा पनेत्थ तग्गहणेनेव गहेतब्बा. पाणोति परमत्थतो जीवितिन्द्रियं, तस्स अतिपातनं पबन्धवसेन पवत्तितुं अदत्वा सत्थादीहि अतिक्कम्म अभिभवित्वा पातनं पाणातिपातो, पाणवधोति अत्थो. सो पन अत्थतो पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका वधकचेतनाव, तस्मा पाणातिपाता वेरमणि, वेरहेतुताय वेरसङ्खातं पाणातिपातादिपापधम्मं मणति नीहरतीति विरति ‘‘वेरमणी’’ति वुच्चति. विरमति एतायाति वा ‘‘विरमती’’ति वत्तब्बे निरुत्तिनयेन ‘‘वेरमणी’’ति समादानविरति वुत्ता. एस नयो सेसेसुपि.
अदिन्नस्स ¶ आदानं अदिन्नादानं, थेय्यचेतना. अब्रम्हचरियन्ति असेट्ठचरियं, मग्गेनमग्गपटिपत्तिसमुट्ठापिका मेथुनचेतना. मुसाति अभूतवत्थु, तस्स वादो अभूतं ञत्वाव भूततो विञ्ञापनचेतना मुसावादो. पिट्ठपूवादिनिब्बत्ता सुरा चेव पुप्फासवादिभेदं मेरयञ्च सुरामेरयं. तदेव मदनीयट्ठेन मज्जञ्चेव पमादकारणट्ठेन पमादट्ठानञ्च, तं याय चेतनाय पिवति, तस्सा एवं अधिवचनं.
अरुणुग्गमनतो पट्ठाय याव मज्झन्हिका, अयं अरियानं भोजनस्स कालो नाम, तदञ्ञो विकालो. भुञ्जितब्बट्ठेन भोजनन्ति इध सब्बं यावकालिकं वुच्चति, तस्स अज्झोहरणं इध उत्तरपदलोपेन भोजनन्ति अधिप्पेतं. विकाले भोजनं अज्झोहरणं विकालभोजनं, विकाले वायावकालिकस्स भोजनं अज्झोहरणं विकालभोजनन्तिपि अत्थो गहेतब्बो, तं अत्थतो विकाले यावकालिकअज्झोहरणचेतनाव.
सासनस्स अननुलोमत्ता विसूकं पटाणीभूतं दस्सनं ‘‘विसूकदस्सनं, नच्चगीतादिदस्सनसवनानञ्चेव वट्टकयुद्धजूतकीळादिसब्बकीळानञ्च नामं. दस्सनन्ति चेत्थ पञ्चन्नम्पि विञ्ञाणानं यथासकं विसयस्स आलोचनसभावताय दस्सनसद्देन सङ्गहेतब्बत्ता सवनम्पि सङ्गहितं. नच्चगीतवादितसद्देहि चेत्थ अत्तनो नच्चनगायनादीनिपि सङ्गहितानीति दट्ठब्बं.
मालाति ¶ बद्धमबद्धं वा पुप्फं, अन्तमसो सुत्तादिमयम्पि अलङ्कारत्थाय पिळन्धियमानं मालात्वेव वुच्चति. गन्धन्ति वासचुण्णादिविलेपनतो अञ्ञं यं किञ्चि गन्धजातं. विलेपनन्ति पिसित्वा गहितं छविरागकरणञ्चेव गन्धजातञ्च. धारणं नाम पिळन्धनं. मण्डनं नाम ऊनट्ठानपूरणं. गन्धवसेन, छविरागवसेन वा सादियनं विभूसनं नाम, मालादीसु ¶ वा धारणादीनि यथाक्कमं योजेतब्बानि. तेसं धारणादीनं ठानं कारणं वीतिक्कमचेतना.
उच्चाति उच्च-सद्देन समानत्थो निपातो. उच्चासयनं वुच्चति पमाणातिक्कन्तं आसन्दादि. महासयनं अकप्पियत्थरणेहि अत्थतं सलोहितवितानञ्च. एतेसु हि आसनं सयनञ्च उच्चासयनमहासयनसद्देहि गहितानि उत्तरपदलोपेन. जातरूपरजतपटिग्गहणाति एत्थ रजतसद्देन दारुमासकादि सब्बं रूपियं सङ्गहितं. मुत्तामणिआदयोपेत्थ धञ्ञक्खेत्तवत्थादयो च सङ्गहिताति दट्ठब्बा. पटिग्गहण-सद्देन पन पटिग्गाहापनसादियनानिपि सङ्गहितानि.
१४९. सेनासनग्गाहो च पटिप्पस्सम्भन्तीति इमिना वस्सच्छेदं दस्सेति. उपसम्पन्नानम्पि पाराजिकसमापत्तिया सरणगमनादिसामणेरभावस्सपि विनस्सनतो सेनासनग्गाहो च पटिप्पस्सम्भति, सङ्घलाभम्पि ते न लभन्तीति वेदितब्बं. पुरिमिकाय पुन सरणानि गहितानीति सरणगहणेन सह तदहेवस्स वस्सूपगमनम्पि दस्सेति. पच्छिमिकाय वस्सावासिकन्ति वस्सावासिकलाभग्गहणदस्सनमत्तमेवेतं, ततो पुरेपि वा पच्छापि वा वस्सावासिकञ्च चीवरमासेसु सङ्घे उप्पन्नकालचीवरञ्च पुरिमिकाय उपगन्त्वा अविपन्नसीलो सामणेरो लभति एव. सचे पच्छिमिकाय गहितानीति पच्छिमिकाय वस्सूपगमनञ्च छिन्नवस्सतञ्च दस्सेति. तस्स हि कालचीवरलाभो न पापुणाति, तस्मा ‘‘अपलोकेत्वा लाभो दातब्बो’’ति वुत्तं. वस्सावासिकलाभो पन यदि सेनासनस्सामिका दायका सेनासनगुत्तत्थाय पच्छिमिकाय उपगन्त्वा वत्तं कत्वा अत्तनो सेनासने वसन्तस्सपि वस्सावासिकं दातब्बन्ति वदन्ति, अनपलोकेत्वापि दातब्बोव. यं पन सारत्थदीपनियं ¶ (सारत्थ. टी. महावग्ग ३.१०८) ‘‘पच्छिमिकाय वस्सावासिकं लच्छतीति पच्छिमिकाय पुन वस्सं उपगतत्ता लच्छती’’ति वुत्तं, तम्पि वस्सावासिके दायकानं इमं अधिप्पायं निस्साय वुत्तञ्चे, सुन्दरं, सङ्घिकं, कालचीवरम्पि सन्धाय वुत्तञ्चे, न युज्जतीति वेदितब्बं.
न अजानित्वाति ‘‘सुरा’’ति अजानित्वा पिवतो पाणातिपातावेरमणिआदिसब्बसीलभेदं सरणभेदञ्च ¶ न आपज्जति. अकुसलं पन सुरापानावेरमणिसीलभेदो च होति मालादिधारणादीसु वियाति दट्ठब्बं. इतरानीति विकालभोजनावेरमणिआदीनि. तानिपि हि सञ्चिच्च वीतिक्कमन्तस्स तं तं भिज्जति एव, इतरीतरेसं पन अभिज्जनेन नासनङ्गानि न होन्ति. तेनेव ‘‘एतेसु भिन्नेसू’’ति भेदवचनं वुत्तं.
अच्चयं देसापेतब्बोति ‘‘अच्चयो मं भन्ते अच्चागमा’’तिआदिना सङ्घमज्झे देसापेत्वा सरणसीलं दातब्बन्ति अधिप्पायो पाराजिकत्ता तेसं. तेनाह ‘‘लिङ्गनासनाय नासेतब्बो’’ति. अयमेव हि नासना इधाधिप्पेताति लिङ्गनासनाकारणेहि पाणातिपातादीहि अवण्णभासनादीनं सह पतितत्ता वुत्तं. ननु च कण्टकसामणेरोपि मिच्छादिट्ठिको एव, तस्स च हेट्ठा दण्डकम्मनासनाव वुत्ता, इध पन मिच्छादिट्ठिकस्स लिङ्गनासना वुच्चति, को इमेसं भेदोति चोदनं मनसि निधायाह ‘‘सस्सतुच्छेदानञ्हि अञ्ञतरदिट्ठिको’’ति. एत्थ चायं अधिप्पायो – यो हि ‘‘अत्ता इस्सरो’’ति वा ‘‘निच्चो धुवो’’तिआदिना वा ‘‘अत्ता उच्छिज्जिस्सति विनस्सिस्सती’’तिआदिना वा तित्थियपरिकप्पितं यं किञ्चि सस्सतुच्छेददिट्ठिं दळ्हं गहेत्वा वोहरति, तस्स सा पाराजिकट्ठानं होति, सो च लिङ्गनासनाय नासेतब्बो. यो पन ईदिसं ¶ दिट्ठिं अग्गहेत्वा सासनिकोव हुत्वा केवलं बुद्धवचनाधिप्पायं विपरीततो गहेत्वा भिक्खूहि ओवदियमानोपि अप्पटिनिस्सज्जित्वा वोहरति, तस्स सा दिट्ठि पाराजिकं न होति, सो पन कण्टकनासनाय एव नासेतब्बोति विमतिविनोदनियं. इमस्मिं ठाने सारत्थदीपनियं दससिक्खापदतो पट्ठाय वित्थारतो वण्णना आगता, सा पोराणटीकायं सब्बसो पोत्थकं आरुळ्हा, तस्मा इध न वित्थारयिम्ह.
१५०. ‘‘अत्तनो परिवेणन्ति इदं पुग्गलिकं सन्धाय वुत्त’’न्ति गण्ठिपदेसु वुत्तं. अयं पनेत्थ गण्ठिपदकारानं अधिप्पायो – वस्सग्गेन पत्तसेनासनन्ति इमिना तस्स वस्सग्गेन पत्तं सङ्घिकसेनासनं वुत्तं. अत्तनो परिवेणन्ति इमिनापि तस्सेव पुग्गलिकसेनासनं वुत्तन्ति. अयं पनेत्थ अम्हाकं खन्ति – यत्थ वा वसतीति इमिना सङ्घिकं वा होतु पुग्गलिकं वा, तस्स निबद्धवसनकसेनासनं वुत्तं. यत्थ वा पटिक्कमतीति इमिना पन यं आचरियुपज्झायस्स वसनट्ठानं उपट्ठानादिनिमित्तं निबद्धं पविसति, तं आचरियुपज्झायानं पविसनट्ठानं वुत्तं, तस्मा तदुभयं दस्सेतुं ‘‘उभयेनपि अत्तनो परिवेणञ्च वस्सग्गेन पत्तसेनासनञ्च वुत्त’’न्ति आह. तत्थ अत्तनो परिवेणन्ति इमिना आचरियुपज्झायानं निवासनट्ठानं दस्सितं, वस्सग्गेन पत्तसेनासनन्ति ¶ इमिना पन तस्स वसनट्ठानं, तस्मा तदुभयम्पि सङ्घिकं वा होतु पुग्गलिकं वा, आवरणं कातब्बमेवाति. मुखद्वारिकन्ति मुखद्वारेन भुञ्जितब्बं. दण्डकम्मं कत्वाति दण्डकम्मं योजेत्वा. दण्डेन्ति विनेन्ति एतेनाति दण्डो, सोयेव कत्तब्बत्ता कम्मन्ति दण्डकम्मं, आवरणादि. दण्डकम्ममस्स करोथाति अस्स दण्डकम्मं योजेथ आणापेथ. दण्डकम्मन्ति वा निग्गहकम्मं, तस्मा निग्गहमस्स करोथाति ¶ वुत्तं होति. एस नयो सब्बत्थ ईदिसेसु ठानेसु.
सेनासनग्गाहो च पटिप्पस्सम्भन्तीति इमिना छिन्नवस्सो होतीति दीपेति. सचे आकिण्णदोसोव होति, आयतिं संवरे न तिट्ठति, निक्कड्ढितब्बोति एत्थ सचे यावततियं वुच्चमानो न ओरमति, सङ्घं अपलोकेत्वा नासेतब्बो, पुन पब्बज्जं याचमानोपि अपलोकेत्वा पब्बाजेतब्बोति वदन्ति. पच्छिमिकाय वस्सावासिकं लच्छतीति पच्छिमिकाय पुन वस्सं उपगतत्ता लच्छति. अपलोकेत्वा लाभो दातब्बोति छिन्नवस्सताय वुत्तं. इतरानि पञ्च सिक्खापदानीति विकालभोजनादीनि पञ्च. अच्चयं देसापेतब्बोति ‘‘अच्चयो मं भन्ते अच्चागमा’’तिआदिना नयेन देसापेतब्बोति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१०८) वुत्तं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
पब्बज्जाविनिच्छयकथालङ्कारो नाम
द्वावीसतिमो परिच्छेदो.
उपसम्पदाविनिच्छयकथा
एवं पब्बज्जाविनिच्छयं कथेत्वा तदनन्तरं उपसम्पदाविनिच्छयो कथेतब्बो, एवं सन्तेपि अट्ठकथायं उपसम्पदाविनिच्छयकथा पाळिवण्णनावसेनेव आगता, नो पाळिमुत्तकविनिच्छयवसेन, इमस्स पन पकरणस्स पाळिमुत्तकविनिच्छयकथाभूतत्ता तमकथेत्वा निस्सयविनिच्छयो एव आचरियेन कथितो, मयं पन उपसम्पदाविनिच्छयस्स अतिसुखुमत्ता ¶ अतिगम्भीरत्ता सुदुल्लभत्ता सासनानुग्गहत्थं आचरियेन ¶ अवुत्तम्पि समन्तपासादिकतो नीहरित्वा विमतिविनोदनीआदिप्पकरणेसु आगतविनिच्छयेन अलङ्करित्वा तं विनिच्छयं कथयिस्साम.
तेन खो पन समयेनाति येन समयेन भगवता ‘‘न भिक्खवे अनुपज्झायको’’तिआदिसिक्खापदं अपञ्ञत्तं होति, तेन समयेन. अनुपज्झायकन्ति उपज्झं अगाहापेत्वा सब्बेन सब्बं उपज्झायविरहितं, एवं उपसम्पन्ना नेव धम्मतो न आमिसतो सङ्गहं लभन्ति, ते परिहायन्तियेव, न वड्ढन्ति. न भिक्खवे अनुपज्झायकोति उपज्झं अगाहापेत्वा निरुपज्झायको न उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्साति सिक्खापदपञ्ञत्तितो पट्ठाय एवं उपसम्पादेन्तस्स आपत्ति होति, कम्मं पन न कुप्पति. केचि ‘‘कुप्पती’’ति वदन्ति, तं न गहेतब्बं. ‘‘सङ्घेन उपज्झायेना’’तिआदीसुपि उभतोब्यञ्जनकुपज्झायपरियोसानेसु एसेव नयो.
अपत्तका हत्थेसु पिण्डाय चरन्तीति यो हत्थेसु पिण्डो लब्भति, तदत्थाय चरन्ति. सेय्यथापि तित्थियाति यथा आजीवकनामका तित्थिया. सूपब्यञ्जनेहि मिस्सेत्वा हत्थेसु ठपितपिण्डमेव हि ते भुञ्जन्ति. आपत्ति दुक्कटस्साति एवं उपसम्पादेन्तस्सेव आपत्ति होति, कम्मं पन न कुप्पति, अचीवरकादिवत्थूसुपि एसेव नयो.
याचितकेनाति ‘‘याव उपसम्पदं करोम, ताव देथा’’ति याचित्वा गहितेन, तावकालिकेनाति अत्थो. ईदिसेन हि पत्तेन वा चीवरेन वा पत्तचीवरेन वा उपसम्पादेन्तस्सेव आपत्ति होति, कम्मं पन न कुप्पति, तस्मा परिपुण्णपत्तचीवरोव उपसम्पादेतब्बो. सचे तस्स नत्थि, आचरियुपज्झाया चस्स दातुकामा होन्ति ¶ , अञ्ञे वा भिक्खू, निरपेक्खेहि विस्सज्जेत्वा अधिट्ठानूपगं पत्तचीवरं दातब्बं.
गोत्तेनपि अनुस्सावेतुन्ति ‘‘महाकस्सपस्स उपसम्पदापेक्खो’’ति एवं गोत्तं वत्वा अनुस्सावेतुं अनुजानामीति अत्थो. द्वे एकानुस्सावनेति द्वे एकतो अनुस्सावने, एकेन एकस्स, अञ्ञेन इतरस्साति एवं द्वीहि वा आचरियेहि एकेन वा एकक्खणे कम्मवाचं अनुस्सावेन्तेहि उपसम्पादेतुं अनुजानामीति अत्थो. द्वे तयो एकानुस्सावने कातुं, तञ्च खो एकेन ¶ उपज्झायेनाति द्वे वा तयो वा जने पुरिमनयेनेव एकतो अनुस्सावने कातुं अनुजानामि, तञ्च खो अनुस्सावनकिरियं एकेन उपज्झायेन अनुजानामीति अत्थो. तस्मा एकेन आचरियेन द्वे वा तयो वा अनुस्सावेतब्बा. द्वीहि वा तीहि वा आचरियेहि विसुं विसुं एकेन एकस्साति एवं एकप्पहारेनेव द्वे तिस्सो वा कम्मवाचा कातब्बा. सचे पन नानाचरिया नानुपज्झाया होन्ति, तिस्सत्थेरो सुमनत्थेरस्स सद्धिविहारिकं, सुमनत्थेरो तिस्सत्थेरस्स सद्धिविहारिकं अनुस्सावेति, अञ्ञमञ्ञञ्च गणपूरका होन्ति, वट्टति. सचे नानुपज्झाया होन्ति, एको आचरियो होति, ‘‘न त्वेव नानुपज्झायेना’’ति पटिक्खित्तत्ता न वट्टति. इदं सन्धाय हि एस पटिक्खेपो.
पठमं उपज्झं गाहापेतब्बोति एत्थ वज्जावज्जं उपनिज्झायतीति उपज्झा, तं उपज्झं ‘‘उपज्झायो मे, भन्ते, होही’’ति एवं वदापेत्वा गाहापेतब्बो. वित्थायन्तीति वित्थद्धगत्ता होन्ति. यं जातन्ति यं तव सरीरे जातं निब्बत्तं विज्जमानं, तं सङ्घमज्झे पुच्छन्ते सन्तं अत्थीति वत्तब्बन्तिआदि. उल्लुम्पतु मन्ति उद्धरतु मं.
तावदेवाति ¶ उपसम्पन्नसमनन्तरमेव. छाया मेतब्बाति एकपोरिसा वा द्विपोरिसा वाति छाया मेतब्बा. उतुप्पमाणं आचिक्खितब्बन्ति ‘‘वस्सानो हेमन्तो गिम्हो’’ति उतुप्पमाणं आचिक्खितब्बं. एत्थ च उतुयेव उतुप्पमाणं. सचे वस्सानादयो अपरिपुण्णा होन्ति, यत्तकेहि दिवसेहि यस्स यो उतु अपरिपुण्णो, ते दिवसे सल्लक्खेत्वा सो दिवसभागो आचिक्खितब्बो. अथ वा ‘‘अयं नाम उतु, सो च खो परिपुण्णो अपरिपुण्णो वा’’ति एवं उतुप्पमाणं आचिक्खितब्बं, ‘‘पुब्बण्हो वा सायन्हो वा’’ति एवं दिवसभागो आचिक्खितब्बो. सङ्गीतीति इदमेव सब्बं एकतो कत्वा ‘‘त्वं किं लभसि, का ते छाया, किं उतुप्पमाणं, को दिवसभागो’’ति पुट्ठो ‘‘इदं नाम लभामि वस्सं वा हेमन्तं वा गिम्हं वा, अयं मे छाया, इदं उतुप्पमाणं, अयं दिवसभागोति वदेय्यासी’’ति एवं आचिक्खितब्बं.
ओहायाति छड्डेत्वा. दुतियं दातुन्ति उपसम्पदमाळकतो परिवेणं गच्छन्तस्स दुतियकं दातुं अनुजानामि, चत्तारि च अकरणीयानि आचिक्खितुन्ति अत्थो. पण्डुपलासोति पण्डुवण्णो पत्तो. बन्धना पवुत्तोति वण्टतो पतितो. अभब्बो हरितत्थायाति पुन हरितो भवितुं ¶ अभब्बो. पुथुसिलाति महासिला. अयं समन्तपासादिकतो नीहरित्वा आभतो उपसम्पदाविनिच्छयो.
अनुपज्झायादिवत्थूसु सिक्खापदं अपञ्ञत्तन्ति ‘‘न अनुपज्झायको उपसम्पादेतब्बो’’ति (महाव. ११७) इधेव पञ्ञापियमानं सिक्खापदं सन्धाय वुत्तं. कम्मं पन न कुप्पतीति इदं उपज्झायाभावेपि ‘‘इत्थन्नामस्स उपसम्पदापेक्खा इत्थन्नामेन उपज्झायेना’’ति ¶ मतस्स वा विब्भन्तस्स वा पुराणउपज्झायस्स, अञ्ञस्स वा यस्स कस्सचि अविज्जमानस्सपि नामेन सब्बत्थ उपज्झायकित्तनस्स कतत्ता वुत्तं. यदि हि उपज्झायकित्तनं न करेय्य, ‘‘पुग्गलं न परामसती’’ति वुत्तकम्मविपत्ति एव सिया. तेनेव पाळियं (महाव. ११७) ‘‘अनुपज्झायक’’न्ति वुत्तं, अट्ठकथायम्पि (महाव. अट्ठ. ११७) अस्स ‘‘उपज्झायं अकित्तेत्वा’’ति अवत्वा ‘‘उपज्झायं अगाहापेत्वा सब्बेन सब्बं उपज्झायविरहितं’’ इच्चेव अत्थो वुत्तो. पाळियं सङ्घेन उपज्झायेनाति ‘‘अयं इत्थन्नामो सङ्घस्स उपसम्पदापेक्खो, इत्थन्नामो सङ्घं उपसम्पदं याचति सङ्घेन उपज्झायेना’’ति एवं कम्मवाचाय सङ्घमेव उपज्झायं कित्तेत्वाति अत्थो. एवं गणेन उपज्झायेनाति एत्थापि ‘‘अयं इत्थन्नामो गणस्स उपसम्पदापेक्खो’’तिआदिना योजना वेदितब्बा. एवं वुत्तेपि कम्मं न कुप्पति एव दुक्कटस्सेव वुत्तत्ता, अञ्ञथा ‘‘सो च पुग्गलो अनुपसम्पन्नो’’ति वदेय्य. तेनाह ‘‘सङ्घेना’’तिआदि. तत्थ पण्डकादिउपज्झायेहि करियमानेसु कम्मेसु पण्डकादिके विनाव यदि पञ्चवग्गादिगणो पूरति, कम्मं न कुप्पति, इतरथा कुप्पतीति वेदितब्बं.
अपत्तचीवरवत्थूसुपि पत्तचीवरानं अभावेपि ‘‘परिपुण्णस्स पत्तचीवर’’न्ति कम्मवाचाय सावितत्ता कम्मकोपं अवत्वा दुक्कटमेव वुत्तं. इतरथा सावनाय हापनतो कम्मकोपो एव सिया. केचि पन ‘‘पठमं अनुञ्ञातकम्मवाचायं उपसम्पन्ना विय इदानिपि ‘परिपुण्णस्स पत्तचीवर’न्ति अवत्वा कम्मवाचाय उपसम्पन्नापि सूपसम्पन्ना एवा’’ति वदन्ति, तं न युत्तं. अनुञ्ञातकालतो पट्ठाय हि अपरामसनं सावनाय हापनविपत्ति एव होति ‘‘इत्थन्नामो सङ्घं उपसम्पदं याचती’’ति पदस्स हापने विय ¶ . तम्पि हि पच्छा अनुञ्ञातं, ‘‘सङ्घं, भन्ते, उपसम्पदं याचामी’’तिआदिवाक्येन अयाचेत्वा तम्पि उपसम्पादेन्तो ‘‘अयं इत्थन्नामो सङ्घं उपसम्पदं याचती’’ति वत्वाव यदि कम्मवाचं करोति, कम्मं सुकतमेव होति. नो चे, विपन्नं. सब्बपच्छा हि अनुञ्ञातकम्मवाचतो किञ्चिपि परिहापेतुं न वट्टति, सावनाय हापनमेव ¶ होति, अञ्ञे वा भिक्खू दातुकामा होन्तीति सम्बन्धो, अयमेत्थ विमतिविनोदनिया (वि. वि. टी. महावग्ग २.११७) आभतो विनिच्छयो. सारत्थदीपनीविनिच्छयो पन इधेव अन्तोगधा होति अप्पतरत्ता अविसेसत्ता च.
वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ११७) पन ‘‘केचि कुप्पतीति वदन्ति, तं न गहेतब्ब’’न्ति यं वुत्तं, तं ‘‘पञ्चवग्गकरणीयञ्चे, भिक्खवे, कम्मं, भिक्खुनिपञ्चमो कम्मं करेय्य, अकम्मं न च करणीय’’न्तिआदिना (महाव. ३९०) नयेन वुत्तत्ता पण्डकानं गणपूरणभावे एव कम्मं कुप्पति, न सब्बन्ति कत्वा सुवुत्तं, इतरथा ‘‘पण्डकुपज्झायेन कम्मं करेय्य, अकम्मं न च करणीय’’न्तिआदिकाय पाळिया भवितब्बं सिया. यथा अपरिपुण्णपत्तचीवरस्स उपसम्पादनकाले कम्मवाचायं ‘‘परिपुण्णस्स पत्तचीवर’’न्ति असन्तं वत्थुं कित्तेत्वा उपसम्पदाय कताय तस्मिं असन्तेपि उपसम्पदा रुहति, एवं ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्स उपसम्पदापेक्खो’’ति अवत्थुं पण्डकुपज्झायादिं, असन्तं वा वत्थुं कित्तेत्वा कतायपि गणपूरकानमत्थिताय उपसम्पदा रुहतेव. ‘‘न, भिक्खवे, पण्डकुपज्झायेन उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्स, सो च पुग्गलो अनुपसम्पन्नो’’तिआदिवचनस्स अभावा अयमत्थो सिद्धोव होति. न हि बुद्धा वत्तब्बयुत्तं न वदन्ति. तेन वुत्तं ‘‘यो पन भिक्खु जानं ऊनवीसतिवस्सं ¶ …पे… सो च पुग्गलो अनुपसम्पन्नो’’तिआदि (पाचि. ४०३). तथा ‘‘ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो’’ति (महाव. ७१) वचनतो थेय्यसंवासकादिआचरियेहि अनुस्सावनाय कताय उपसम्पदा न रुहति तेसं अभिक्खुत्ताति वचनम्पि न गहेतब्बं.
किञ्च भिय्यो – ‘‘इमानि चत्तारि कम्मानि पञ्चहाकारेहि विपज्जन्ती’’तिआदिना (परि. ४८२) नयेन कम्मानं सम्पत्तिविपत्तिया कथियमानाय ‘‘सत्तहि आकारेहि कम्मानि विपज्जन्ति वत्थुतो वा ञत्तितो वा अनुस्सावनतो वा सीमतो वा परिसतो वा उपज्झायतो वा आचरियतो वा’’ति अकथितत्ता न गहेतब्बं. ‘‘परिसतो वा’’ति वचनेन आचरियुपज्झायानं वा सङ्गहो कतोति चे? न, ‘‘द्वादसहि आकारेहि परिसतो कम्मानि विपज्जन्ती’’ति एतस्स विभङ्गे तेसमनामट्ठत्ता, अयमत्थो यस्मा तत्थ तत्थ सरूपेन वुत्तपाळिवसेनेव ¶ सक्का जानितुं, तस्मा नयमुखं दस्सेत्वा संखित्तोति अयमस्स युत्तिगवेसनाति वुत्तं.
तत्रिदं विचारेतब्बं – अनुपज्झायकं उपसम्पादेन्ता ते भिक्खू यथावुत्तनयेन अभूतं वत्थुं कित्तयिंसु, उदाहु मुसावादभया तानेव पदानि न सावेसुन्ति. किञ्चेत्थ – यदि ताव उपज्झायाभावतो न सावेसुं, ‘‘पुग्गलं न परामसती’’ति वुत्तविपत्तिप्पसङ्गो होति, अथ सावेसुं, मुसावादो नेसं भवतीति? वुच्चते – सावेसुंयेव यथावुत्तविपत्तिप्पसङ्गभया, ‘‘कम्मं पन न कुप्पती’’ति अट्ठकथायं वुत्तत्ता च. न, मुसावादस्स असम्भवतो, मुसावादेनपि कम्मसम्भवतो च. न हि सक्का मुसावादेन कम्मविपत्तिसम्पत्तिं कातुन्ति. तस्मा ‘‘अनुपज्झायकं उपसम्पादेन्ती’’ति वचनस्स च उभयदोसविनिमुत्तो अत्थो परियेसितब्बो.
अयञ्चेत्थ ¶ युत्ति – यथा पुब्बे पब्बज्जुपसम्पदुपज्झायेसु विज्जमानेसुपि उपज्झायग्गहणक्कमेन अग्गहितत्ता ‘‘तेन खो पन समयेन भिक्खू अनुपज्झायक’’न्तिआदि वुत्तं, तथा इधापि उपज्झायस्स विज्जमानस्सेव सतो अग्गहितत्ता ‘‘अनुपज्झायकं उपसम्पादेन्ती’’ति वुत्तं. कम्मवाचाचरियेन पन ‘‘गहितो तेन उपज्झायो’’ति सञ्ञाय उपज्झायं कित्तेत्वा कम्मवाचं सावेतब्बं. केनचि वा कारणेन कायसामग्गिं अदेन्तस्स उपज्झायस्स छन्दं गहेत्वा कम्मवाचं सावेति, उपज्झायो वा उपसम्पदापेक्खस्स उपज्झं दत्वा पच्छा उपसम्पन्ने तस्मिं तादिसे वत्थुस्मिं समनुयुञ्जियमानो वा असमनुयुञ्जियमानो वा उपज्झायदानतो पुब्बे एव सामणेरो पटिजानाति, सिक्खापच्चक्खातको वा अन्तिमवत्थुअज्झापन्नको वा पटिजानाति, छन्दहारकादयो विय उपज्झायो वा अञ्ञसीमागतो होति. कम्मवाचा रुहतीति वत्वा ‘‘अनुजानामि भिक्खवे पच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन उपसम्पद’’न्ति वुत्तत्ता. केचि ‘‘विनयधरपञ्चमेन उपज्झायेन सन्निहितेनेव भवितब्ब’’न्ति वदन्तीति पोराणगण्ठिपदे वुत्तं. सो च पाठो अप्पमाणो मज्झिमेसु जनपदेसु तस्स वचनस्साभावतो. असन्निहितेपि उपज्झाये कम्मवाचा रुहतीति आपज्जतीति चे? न. कस्मा? कम्मसम्पत्तियं ‘‘पुग्गलं परामसती’’ति वुत्तपाठोव नो पमाणं. न हि तत्थ असन्निहितो उपज्झायसङ्खातो पुग्गलो परामसनं अरहति, तस्मा तत्थ सङ्घपरामसनं विय पुग्गलपरामसनं वेदितब्बं. सङ्घेन गणेन उपज्झायेन ¶ उपसम्पादेन्ति तेसं अत्थतो पुग्गलत्ता, पण्डकादिउपज्झायेन उपसम्पादेन्ति उपसम्पादनकाले अविदितत्ताति पोराणा.
अपत्तचीवरं ¶ उपसम्पादेन्तीति कम्मवाचाचरियो ‘‘परिपुण्णस्स पत्तचीवर’’न्ति सञ्ञाय, केवलं अत्थसम्पत्तिं अनपेक्खित्वा सन्तपदनीहारेन वा ‘‘परिपुण्णस्स पत्तचीवर’’न्ति कम्मवाचं सावेति. यथा एतरहि मतविप्पवुत्तमातापितिकोपि ‘‘अनुञ्ञातोसि मातापितूही’’ति पुट्ठो ‘‘आम भन्ते’’ति वदति, किं बहुना? अयं पनेत्थ सारो – ‘‘तस्मिं समये चत्तारि कम्मानि पञ्चहाकारेहि विपज्जन्ती’’ति लक्खणस्स न ताव पञ्ञत्तत्ता अनुपज्झायकादिं उपसम्पादेन्ति. वज्जनीयपुग्गलानं अवुत्तत्ता पण्डकुपज्झायादिं उपसम्पादेन्ति, तेरसन्तरायपुच्छाय अदस्सनत्ता अपत्तचीवरकं उपसम्पादेन्ति, ‘‘अनुजानामि भिक्खवे ञत्तिचतुत्थेन कम्मेन उपसम्पादेतु’’न्ति (महाव. ६९) एवं सब्बपठमं अनुञ्ञाताय कम्मवाचाय ‘‘परिपुण्णस्स पत्तचीवर’’न्ति अवचनमेत्थ साधकन्ति वेदितब्बं. तञ्हि वचनं अनुक्कमेनानुञ्ञातन्ति.
इदं ताव सब्बथा होतु, ‘‘मूगं पब्बाजेन्ति बधिरं पब्बाजेन्ती’’ति इदं कथं सम्भवितुमरहति आदितो पट्ठाय ‘‘अनुजानामि भिक्खवे इमेहि तीहि सरणगमनेहि पब्बज्ज’’न्तिआदिना अनुञ्ञातत्ताति? वुच्चते – ‘‘एवञ्च पन, भिक्खवे, पब्बाजेतब्बोति, एवं वदेहीति वत्तब्बो…पे… ततियम्पि सङ्घं सरणं गच्छामी’’ति एत्थ ‘‘एवं वदेहीति वत्तब्बो’’ति इमस्स वचनस्स मिच्छा अत्थं गहेत्वा मूगं पब्बाजेसुं. ‘‘एवं वदेही’’ति तं पब्बज्जापेक्खं आणापेत्वा सयं उपज्झायेन वत्तब्बो ‘‘ततियम्पि सङ्घं सरणं गच्छामी’’ति, सो पब्बज्जापेक्खा तथा आणत्तो उपज्झायवचनस्स अनु अनु वदतु वा मा वा, तत्थ तत्थ भगवा ‘‘कायेन विञ्ञापेति, वाचाय विञ्ञापेति, कायेन वाचाय विञ्ञापेति, गहितो होति उपज्झायो. दिन्नो होति छन्दो, दिन्ना होति पारिसुद्धि, दिन्ना होति पवारणा’’ति वदति ¶ . तदनुमानेन वा कायेन तेन पब्बज्जापेक्खेन विञ्ञत्तं होति सरणगमनन्ति वा लोकेपि कायेन विञ्ञापेन्तो एवं वदतीति वुच्चति, तं परियायं गहेत्वा मूगं पब्बाजेन्तीति वेदितब्बं. पोराणगण्ठिपदे ‘‘मूगं कथं पब्बाजेन्तीति पुच्छं कत्वा तस्स कायपसादसम्भवतो कायेन पहारं दत्वा हत्थमुद्दाय विञ्ञापेत्वा पब्बाजेसु’’न्ति वुत्तं. किं बहुना?
अयं ¶ पनेत्थ सारो – यथा पुब्बे पब्बज्जाधिकारे वत्तमाने पब्बज्जाभिलापं उपच्छिन्दित्वा ‘‘पण्डको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो’’तिआदिना (महाव. १०९) नयेन उपसम्पदवसेनेव अभिलापो कतो. थेय्यसंवासकपदे असम्भवतो किञ्चापि सो न कतो, पब्बज्जाव तत्थ कता, सब्बत्थ पन उपसम्पदाभिलापेन अधिप्पेता तदनुभावतो उपसम्पदाय, पब्बज्जाय वारिताय उपसम्पदा वारिता होतीति कत्वा, तथा इध उपसम्पदाधिकारे वत्तमाने उपसम्पदाभिलापं उपच्छिन्दित्वा उपसम्पदमेव सन्धाय पब्बज्जाभिलापो कतोति वेदितब्बो. कामं सो न कत्तब्बो, मूगपदे असम्भवतो तस्स वसेन आदितो पट्ठाय उपसम्पदाभिलापोव कत्तब्बो विय दिस्सति, तथापि तस्सेव मूगपदस्स वसेन आदितो पट्ठाय पब्बज्जाभिलापोव कतो मिच्छागहणनिवारणत्थं. कथं? ‘‘मूगो, भिक्खवे, अपत्तो ओसारणं, तञ्चे सङ्घो ओसारेति, सोसारितो’’ति (महाव. ३९६) वचनतो हि मूगो उपसम्पन्नो होतीति सिद्धं, सो केवलं उपसम्पन्नोव होति, न पन पब्बजितो तस्स पब्बज्जाय असम्भवतोति मिच्छागाहो होति, तं परिवज्जापेत्वा यो उपसम्पन्नो, सो पब्बजितोव होति. पब्बजितो पन ¶ अत्थि कोचि उपसम्पन्नो, अत्थि कोचि अनुपसम्पन्नोति इमं सम्मागाहं उप्पादेति भगवाति वेदितब्बं.
अपिच तेसं हत्थच्छिन्नादीनं पब्बजितानं सुपब्बजितभावदीपनत्थं, पब्बज्जाभावसङ्कानिवारणत्थञ्चेत्थ पब्बज्जाभिलापो कतो. कथं? ‘‘न, भिक्खवे, हत्थच्छिन्नो पब्बाजेतब्बो’’तिआदिना (महाव. ११९) पटिक्खेपेन, ‘‘पब्बजिता सुपब्बजिता’’ति वुत्तट्ठानाभावेन च तेसं पब्बज्जाभावसङ्का भवेय्य, यथा पसङ्का भवे, तथा पसङ्कं ठपेय्य. खन्धके उपसम्पदं सन्धाय ‘‘हत्थच्छिन्नो, भिक्खवे, अपत्तो ओसारणं, तञ्चे सङ्घो ओसारेति, सोसारितो’’तिआदिना (महाव. ३९६) नयेन भगवा निवारेति. तेनेव नयेन पब्बजिता पनेते सब्बेपि सुपब्बजिता एवाति दीपेति. अञ्ञथा सब्बेपेते उपसम्पन्नाव होन्ति, न पब्बजिताति अयमनिट्ठप्पसङ्गो आपज्जति. कथं? ‘‘हत्थच्छिन्नो, भिक्खवे, न पब्बाजेतब्बो, पब्बजितो नासेतब्बो’’ति वा ‘‘न, भिक्खवे, हत्थच्छिन्नो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्स, सो च अपब्बजितो’’ति (महाव. ११९) वा तन्तिया ठपिताय चम्पेय्यक्खन्धके ‘‘सोसारितो’’ति वुत्तत्ता केवलं ‘‘इमे हत्थच्छिन्नादयो उपसम्पन्नाव होन्ति, न पब्बजिता’’ति वा ‘‘उपसम्पन्नापि चे पब्बजिता, नासेतब्बा’’ति वा अनिट्ठकोट्ठासो आपज्जतीति अधिप्पायो.
इदं ¶ पनेत्थ विचारेतब्बं – ‘‘सो च अपब्बजितो’’ति वचनाभावतो मूगस्स पब्बज्जासिद्धिपसङ्गतो पब्बज्जापि एकतोसुद्धिया होतीति अयमनिट्ठकोट्ठासो कथं नापज्जतीति? पब्बज्जाभिलापेन उपसम्पदा इधाधिप्पेताति सम्मागाहेन नापज्जतीति, अञ्ञथा यथाब्यञ्जनं अत्थे गहिते यथापञ्ञत्तदुक्कटाभावसङ्खातो अपरो अनिट्ठकोट्ठासो आपज्जति. कथं? ‘‘न, भिक्खवे, मूगो पब्बाजेतब्बो, यो ¶ पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति वुत्तदुक्कटं पब्बज्जापरियोसाने होति, न तस्साविप्पकताय. पुब्बपयोगदुक्कटमेव हि पठमं आपज्जति, तस्मा मूगस्स पब्बज्जापरियोसानस्सेव अभावतो इमस्स दुक्कटस्स ओकासो च न सब्बकालं सम्भवेय्य, उपसम्पदावसेन पन अत्थे गहिते सम्भवति कम्मनिब्बत्तितो. तेनेव पाळियं ‘‘न, भिक्खवे, पण्डको उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्सा’’ति दुक्कटं न पञ्ञत्तं. अपञ्ञत्तत्ता पुब्बपयोगदुक्कटमेव चेत्थ सम्भवति, नेतरं. एत्तावता सिद्धमेतं पब्बज्जाभिलापेन उपसम्पदाव तत्थ अधिप्पेता, न पब्बज्जाति. एत्थाह सामणेरपब्बज्जा न कायपयोगतो होतीति कथं पञ्ञायतीति? वुच्चते – कायेन विञ्ञापेतीतिआदित्तिका दस्सनतोति आगतो.
‘‘गोत्तेनपि अनुस्सावेतु’’न्ति (महाव. १२२) वचनतो येन वोहारेन वोहरति, तेन वट्टतीति सिद्धं, तस्मा ‘‘को नामो ते उपज्झायो’’ति पुट्ठेनपि गोत्तमेव नामं कत्वा वत्तब्बन्ति सिद्धं होति, तस्मा चतुब्बिधेसु नामेसु येन केनचि नामेन अनुस्सावना कातब्बाति वदन्ति. एकस्स बहूनि नामानि होन्ति, तत्थ एकं नामं ञत्तिया, एकं अनुस्सावनाय कातुं न वट्टति, अत्थतो ब्यञ्जनतो च अभिन्नाहि अनुस्सावनाहि भवितब्बन्ति. किञ्चापि ‘‘इत्थन्नामो इत्थन्नामस्स आयस्मतो’’ति पाळियं ‘‘आयस्मतो’’ति पदं पच्छा वुत्तं, कम्मवाचापाळियं पन ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्सा’’ति पठमं लिखन्ति, तं उप्पटिपाटिया वुत्तन्ति न पच्चेतब्बं. पाळियञ्हि ‘‘इत्थन्नामो इत्थन्नामस्सा’’ति अत्थमत्तं दस्सितं, तस्मा पाळियं अवुत्तोपि ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्सा’’ति कम्मवाचापाळियं पयोगो दस्सितो. ‘‘न मे ¶ दिट्ठो इतो पुब्बे इच्चायस्मा सारिपुत्तो’’ति च ‘‘आयस्मा सारिपुत्तो अत्थकुसलो’’ति च पठमं ‘‘आयस्मा’’ति पयोगस्स दस्सनतोति वदन्ति. कत्थचि ‘‘आयस्मतो बुद्धरक्खितस्सा’’ति वत्वा कत्थचि केवलं ‘‘बुद्धरक्खितस्सा’’ति सावेति, सावनं हापेतीति न वुच्चति नामस्स अहापितत्ताति ¶ एके. सचे कत्थचि ‘‘आयस्मतो बुद्धरक्खितस्सा’’ति वत्वा कत्थचि ‘‘बुद्धरक्खितस्सायस्मतो’’ति सावेति, पाठानुरूपत्ता खेत्तमेव ओतिण्णन्तिपि एके. ब्यञ्जनभेदप्पसङ्गतो अनुस्सावनानं तं न वट्टतीति वदन्ति. सचे पन सब्बट्ठानेपि एकेनेव पकारेन वदति, वट्टति.
एकानुस्सावनेति एत्थ एकतो अनुस्सावनं एतेसन्ति एकानुस्सावनाति असमानाधिकरणविसयो बाहिरत्थसमासोति दट्ठब्बं. तेनेवाह ‘‘द्वे एकतो अनुस्सावने’’ति. तत्थ एकतोति एकक्खणेति अत्थो, विभत्तिअलोपेन चायं निद्देसो. पुरिमनयेनेव एकतो अनुस्सावने कातुन्ति ‘‘एकेन एकस्स, अञ्ञेन इतरस्सा’’तिआदिना पुब्बे वुत्तनयेन द्वीहि वा तीहि वा आचरियेहि एकेन वा एकतो अनुस्सावने कातुं. वज्जावज्जं उपनिज्झायतीति उपज्झाति इमिना उपज्झायसद्दसमानत्थो उपज्झासद्दोपीति अत्थं दस्सेतीति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१२३).
गोत्तेनापीति ‘‘आयस्मतो पिप्पलिस्स उपसम्पदापेक्खो’’ति एवं नामं अवत्वा गोत्तनामेनपीति अत्थो, तेन ‘‘को नामो ते उपज्झायो’’ति पुट्ठेन गोत्तनामेन ‘‘आयस्मा कस्सपो’’ति वत्तब्बन्ति सिद्धं होति. तस्मा अञ्ञम्पि यं किञ्चि तस्स नामं पसिद्धं, तस्मिं वा खणे सुखग्गहणत्थं नामं पञ्ञापितं, तं सब्बं गहेत्वापि अनुस्सावना कातब्बा. यथा उपज्झायस्स, एवं उपसम्पदापेक्खस्सापि गोत्तादिनामेन ¶ तङ्खणिकनामेन च अनुस्सावनं कातुं वट्टति, तस्मिम्पि खणे ‘‘अयं तिस्सो’’ति वा ‘‘नागो’’ति वा नामं करोन्तेहि अनुसासकसम्मुतितो पठममेव कातब्बं. एवं अकत्वापि अन्तरायिकधम्मानुसासनपुच्छनकालेसु ‘‘किन्नामोसि, अहं भन्ते नागो नाम, को नामो ते उपज्झायो, उपज्झायो मे भन्ते तिस्सो नामा’’तिआदिना विञ्ञापेन्तेन उभिन्नम्पि चित्ते ‘‘ममेतं नाम’’न्ति यथा सञ्ञं उप्पज्जति, एवं विञ्ञापेतब्बं. सचे पन तस्मिं खणे पकतिनामेन वत्वा पच्छा ‘‘तिस्सो नामा’’ति अपुब्बनामेन अनुस्सावेति, न वट्टति.
तत्थ च किञ्चापि उपज्झायस्सेव नामं अग्गहेत्वा येन केनचि नामेन ‘‘तिस्सस्स उपसम्पदापेक्खो’’तिआदिनापि पुग्गले परामट्ठे कम्मं सुकतमेव होति अनुपज्झायकादीनं उपसम्पदाकम्मं विय उपज्झायस्स अभावेपि अभब्बत्तेपि कम्मवाचाय पुग्गले परामट्ठे कम्मस्स ¶ सिज्झनतो. उपसम्पदापेक्खस्स पन यथासकं नामं विना अञ्ञेन नामेन अनुस्साविते कम्मं कुप्पति, सो अनुपसम्पन्नोव होति. तत्थ ठितो अञ्ञो अनुपसम्पन्नो विय गहितनामस्स वत्थुपुग्गलस्स तत्थ अभावा, एतस्स च नामस्स अनुस्सावनाय अवुत्तत्ता. तस्मा उपसम्पदापेक्खस्स पकतिनामं परिवत्तेत्वा अपुब्बेन नागादिनामेन अनुस्सावितुकामेन पटिकच्चेव ‘‘त्वं नागो’’तिआदिना विञ्ञापेत्वा अनुसासनअन्तरायिकधम्मापुच्छनक्खणेसुपि तस्स च सङ्घस्स च यथा पाकटं होति, तथा पकासेत्वाव नागादिनामेन अनुस्सावेतब्बं. एकस्स बहूनि नामानि होन्ति, तेसु एकं गहेतुं वट्टति.
यं पन उपसम्पदापेक्खउपज्झायानं एकत्थ गहितं नामं तदेव ञत्तिया, सब्बत्थ अनुस्सावनासु च गहेतब्बं. गहिततो हि अञ्ञस्मिं गहिते ब्यञ्जनं भिन्नं नाम होति, कम्मं ¶ विपज्जति. अत्थतो हि ब्यञ्जनतो च अभिन्ना एव ञत्ति अनुस्सावना च वट्टन्ति. उपज्झायनामस्स पन पुरतो ‘‘आयस्मतो तिस्सस्सा’’तिआदिना आयस्मन्तपदं सब्बत्थ योजेत्वापि अनुस्सावेति. तथा अयोजितेपि दोसो नत्थि.
पाळियं (महाव. १२६) पन किञ्चापि ‘‘इत्थन्नामस्स आयस्मतो’’ति पच्छतो ‘‘आयस्मतो’’ति पदं वुत्तं, तथापि ‘‘आयस्मा सारिपुत्तो अत्थकुसलो’’तिआदिना नामस्स पुरतो ‘आयस्मन्तपद’योगस्स दस्सनतो पुरतोव पयोगो युत्ततरो, तञ्च एकत्थ योजेत्वा अञ्ञत्थ अयोजितेपि एकत्थ पुरतो योजेत्वा अञ्ञत्थ पच्छतो योजनेपि सावनाय हापनं नाम न होति नामस्स अहापितत्ता. तेनेव पाळियम्पि ‘‘इत्थन्नामस्स आयस्मतो’’ति एकत्थ योजेत्वा ‘‘इत्थन्नामेन उपज्झायेना’’तिआदीसु ‘‘आयस्मतो’’ति न योजितन्ति वदन्ति. तञ्च किञ्चापि एवं, तथापि सब्बट्ठानेपि एकेनेव पकारेन योजेत्वा एव वा अयोजेत्वा वा अनुस्सावनं पसत्थतरन्ति गहेतब्बं.
एकतो सहेव एकस्मिं खणे अनुस्सावनं एतेसन्ति एकानुस्सावना, उपसम्पदापेक्खा, एते एकानुस्सावने कातुं. तेनाह ‘‘एकतोअनुसावने’’ति. इदञ्च एकं पदं विभत्तिअलोपेन दट्ठब्बं. एकेन वाति द्विन्नम्पि एकस्मिं खणे एकाय एव कम्मवाचाय अनुस्सावने एकेन आचरियेनाति अत्थो. ‘‘अयं बुद्धरक्खितो च अयं धम्मरक्खितो च आयस्मतो सङ्घरक्खितस्स ¶ उपसम्पदापेक्खो’’तिआदिना नयेन एकेन आचरियेन द्विन्नमेकस्मिं खणे अनुस्सावननयो दट्ठब्बो, इमिनाव नयेन तिण्णम्पि एकेन आचरियेन एकक्खणे अनुस्सावनं वेदितब्बं.
पुरिमनयेनेव ¶ एकतो अनुस्सावने कातुन्ति ‘‘एकेन एकस्स, अञ्ञेन इतरस्सा’’तिआदिना पुब्बे वुत्तनयेन द्विन्नं द्वीहि वा तिण्णं तीहि वा आचरियेहि, एकेन वा आचरियेन तयोपि एकतोअनुस्सावने कातुन्ति अत्थो. ‘‘तञ्च खो एकेन उपज्झायेन, न त्वेव नानुपज्झायेना’’ति इदं एकेन आचरियेन द्वीहि वा तीहि वा उपज्झायेहि द्वे वा तयो वा उपसम्पदापेक्खे एकक्खणे एकाय अनुस्सावनाय एकानुस्सावने कातुं न वट्टतीति पटिक्खेपपदं, न पन नानाचरियेहि नानुपज्झायेहि तयो एकानुस्सावने कातुं न वट्टतीति आह ‘‘सचे पन नानाचरिया नानुपज्झाया…पे… वट्टती’’ति. यञ्चेत्थ ‘‘तिस्सत्थेरो सुमनत्थेरस्स सद्धिविहारिकं, सुमनत्थेरो तिस्सत्थेरस्स सद्धिविहारिक’’न्ति एवं उपज्झायेहि अञ्ञमञ्ञं सद्धिविहारिकानं अनुस्सावनकरणं वुत्तं, तं उपलक्खणमत्तं. तस्मा सचे तिस्सत्थेरो सुमनत्थेरस्स सद्धिविहारिकं, सुमनत्थेरो नन्दत्थेरस्स सद्धिविहारिकं अनुस्सावेति, अञ्ञमञ्ञञ्च गणपूरका होन्ति, वट्टति एव. सचे पन उपज्झायो सयमेव अत्तनो सद्धिविहारिकं अनुस्सावेति, एत्थ वत्तब्बमेव नत्थि, कम्मं सुकतमेव होति, अनुपज्झायकस्सपि येन केनचि अनुस्साविते उपसम्पदा होति, किमङ्गं पन सउपज्झायकस्स उपज्झायेनेव अनुस्सावनेति दट्ठब्बं. तेनेव नवट्टनपक्खं दस्सेतुं ‘‘सचे पना’’तिआदिमाह.
उपज्झाति उपज्झायसद्दसमानत्थो आकारन्तो उपज्झासद्दोति दस्सेति. उपज्झाय-सद्दो एव वा उपज्झा, उपयोगपच्चत्तवचनेसु य-कार लोपं कत्वा एवं वुत्तो करणवचनादीसु उपज्झासद्दस्स पयोगाभावाति दट्ठब्बं. पाळियं अत्तनाव अत्तानं सम्मन्नितब्बन्ति अत्तनाव कत्तुभूतेन करणभूतेन अत्तानमेव कम्मभूतं ¶ पति सम्मन्ननकिच्चं कातब्बं, अत्तानन्ति वा पच्चत्ते उपयोगवचनं, अत्तनाव अत्ता सम्मन्नितब्बोति अत्थो. न केवलञ्च एत्थेव, अञ्ञत्रापि तेरससम्मुतिआदीसु इमिनाव लक्खणेन अत्तनाव अत्ता सम्मन्नितब्बोव. अपिच सयं कम्मारहत्ता अत्तानं मुञ्चित्वा चतुवग्गादिको गणो सब्बत्थ इच्छितब्बो.
सच्चकालोति ¶ ‘‘निगूहिस्सामी’’ति वञ्चनं पहाय सच्चस्सेव ते इच्छितब्बकालो. भूतकालोति वञ्चनाय अभावेपि मनुस्सत्तादिवत्थुनो भूतताय अवस्सं इच्छितब्बकालो, इतरथा कम्मकोपादिअन्तरायो होतीति अधिप्पायो. मङ्कूति अधोमुखो. उद्धरतूति अनुपसम्पन्नभावतो उपसम्पत्तियं पतिट्ठपेतूति अत्थो.
सब्बकम्मवाचासु अत्थकोसल्लत्थं पनेत्थ उपसम्पदकम्मवाचाय एवमत्थो दट्ठब्बो – सुणातूति सवनाणत्तियं पठमपुरिसेकवचनं. तञ्च किञ्चापि यो सो सङ्घो सवनकिरियायं नियोजीयति, तस्स सम्मुखत्ता ‘‘सुणाही’’ति मज्झिमपुरिसवचनेन वत्तब्बं, तथापि यस्मा सङ्घसद्दसन्निधाने पठमपुरिसप्पयोगोव सद्दविदूहि समाचिण्णो भवन्तभगवन्तआयस्मादिसद्दसन्निधानेसु विय ‘‘अधिवासेतु मे भवं गोतमो (पारा. २२), एतस्स सुगत कालो, यं भगवा सावकानं सिक्खापदं पञ्ञपेय्य (पारा. २१), पक्कमतायस्मा (पारा. ४३६), सुणन्तु मे आयस्मन्तो’’तिआदीसु (महाव. १६८). तस्मा इध पठमपुरिसप्पयोगो कतो. अथ वा गारववसेनेतं वुत्तं. गरुट्ठानियेसु हि गारववसेन मज्झिमपुरिसपयोगुप्पत्तियम्पि पठमपुरिसप्पयोगं पयुज्जन्ति ‘‘देसेतु सुगतो धम्म’’न्तिआदीसु (दी. नि. २.६६; म. नि. २.३३८; महाव. ८) वियाति दट्ठब्बं. केचि पन ¶ ‘‘भन्ते आवुसोति पदे अपेक्खित्वा इध पठमपुरिसप्पयोगो’’ति वदन्ति, तं न सुन्दरं ‘‘आचरियो मे, भन्ते, होहि (महाव. ७७), इङ्घावुसो उपालि, इमं पब्बजितं अनुयुञ्जाही’’तिआदीसु (पारा. ५१७) तप्पयोगेपि मज्झिमपुरिसप्पयोगस्सेव दस्सनतो.
मेति यो सावेति, तस्स अत्तनिद्देसे सामिवचनं. भन्तेति आलपनत्थे वुड्ढेसु सगारववचनं, ‘‘आवुसो’’ति पदं पन नवकेसु. तदुभयम्पि निपातो ‘‘तुम्हे भन्ते तुम्हे आवुसो’’ति बहूसुपि समानरूपत्ता. सङ्घोति अविसेसतो चतुवग्गादिके पकतत्तपुग्गलसमूहे वत्तति. इध पन पच्चन्तिमेसु जनपदेसु पञ्चवग्गतो पट्ठाय, मज्झिमेसु जनपदेसु दसवग्गतो पट्ठाय सङ्घोति गहेतब्बो. तत्रायं पिण्डत्थो – भन्ते, सङ्घो मम वचनं सुणातूति. इदञ्च नवकतरेन वत्तब्बवचनं. सचे पन अनुस्सावको सब्बेहि भिक्खूहि वुड्ढतरो होति, ‘‘सुणातु मे, आवुसो सङ्घो’’ति वत्तब्बं. सोपि चे ‘‘भन्ते’’ति वदेय्य, नवकतरो वा ‘‘आवुसो’’ति, कम्मकोपो नत्थि. केचि पन ‘‘एकत्थ ‘आवुसो’ति वत्वा अञ्ञत्थ ‘भन्ते’ति वुत्तेपि नत्थि दोसो उभयेनपि आलपनस्स सिज्झनतो’’ति वदन्ति.
इदानि ¶ यमत्थं ञापेतुकामो ‘‘सुणातू’’ति सङ्घं सवने नियोजेति, तं ञापेन्तो ‘‘अयं इत्थन्नामो’’तिआदिमाह. तत्थ अयन्ति उपसम्पदापेक्खस्स हत्थपासे सन्निहितभावदस्सनं, तेन च हत्थपासे ठितस्सेव उपसम्पदा रुहतीति सिज्झति हत्थपासतो बहि ठितस्स ‘‘अय’’न्ति न वत्तब्बतो. तेनेव अनुसासकसम्मुतियं सो हत्थपासतो बहि ठितत्ता ‘‘अय’’न्ति न वुत्तो, तस्मा ¶ उपसम्पदापेक्खो अनुपसम्पन्नो हत्थपासे ठपेतब्बो. अयं इत्थन्नामोति अयं-सद्दो च अवस्सं पयुज्जितब्बो, सो च इमस्मिं पठमनामपयोगे एवाति गहेतब्बं. ‘‘इत्थन्नामो’’ति इदं अनियमतो तस्स नामदस्सनं, उभयेनपि अयं बुद्धरक्खितोतिआदिनामं दस्सेति. ‘‘उपसम्पदापेक्खो’’ति भिन्नाधिकरणविसये बहुब्बीहिसमासो, उपसम्पदं मे सङ्घो अपेक्खमानोति अत्थो. तस्स च उपज्झायतं समङ्गिभावेन दस्सेतुं ‘‘इत्थन्नामस्स आयस्मतो’’ति वुत्तं. एतेन ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्स सद्धिविहारिकभूतो उपसम्पदापेक्खो’’ति एवमादिना नयेन नामयोजनाय सह अत्थो दस्सितो. एत्थ च ‘‘आयस्मतो’’ति पदं अवत्वापि ‘‘अयं बुद्धरक्खितो धम्मरक्खितस्स उपसम्पदापेक्खो’’ति वत्तुं वट्टति. तेनेव पाळियं ‘‘इत्थन्नामेन उपज्झायेना’’ति एत्थ ‘‘आयस्मतो’’ति पदं न वुत्तं. यञ्चेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव.
ननु चेत्थ उपज्झायोपि उपसम्पदापेक्खो विय हत्थपासे ठितो एव इच्छितब्बो, अथ कस्मा ‘‘अयं इत्थन्नामो इमस्स इत्थन्नामस्स उपसम्पदापेक्खो’’ति एवं उपज्झायस्स नामपरामसनेपि इदं-सद्दप्पयोगो न कतोति? नायं विरोधो उपज्झायस्स अभावेपि कम्मकोपाभावतो. केवलञ्हि कम्मनिब्बत्तिया सन्तपदवसेन अविज्जमानस्सपि उपज्झायस्स नामकित्तनं अनुपज्झायस्स उपसम्पदादीसुपि करीयति, तस्मा उपज्झायस्स असन्निहितायपि तप्परामसनमत्तेनेव कम्मसिद्धितो ‘‘इमस्सा’’ति निद्दिसितुं न वट्टतीति.
परिसुद्धो अन्तरायिकेहि धम्मेहीति अभब्बत्तादिकेहि उपसम्पदाय अवत्थुकरेहि चेव पञ्चाबाधहत्थच्छिन्नादीहि आपत्तिकरेहि च अन्तरायिकसभावेहि परिमुत्तो. एवं वुत्ते ¶ एव आपत्तिमत्तकरेहि पञ्चाबाधादीहि अपरिमुत्तस्सपि उपसम्पदा रुहति, नाञ्ञथा. परिपुण्णस्स पत्तचीवरन्ति परिपुण्णमस्स उपसम्पदापेक्खस्स पत्तचीवरं. एवं वुत्ते एव अपत्तचीवरस्सपि उपसम्पदा रुहति, नाञ्ञथा. उपसम्पदं याचतीति ‘‘सङ्घं, भन्ते, उपसम्पदं याचामी’’तिआदिना (महाव. १२६) याचापितभावं सन्धाय वुत्तं. एवं तेन सङ्घे अयाचितेपि ¶ ‘‘इत्थन्नामो सङ्घं उपसम्पदं याचती’’ति वुत्ते एव कम्मं अविपन्नं होति, नाञ्ञथा. उपज्झायेनाति उपज्झायेन करणभूतेन, इत्थन्नामं उपज्झायं कत्वा कम्मभूतं उपसम्पदं दातुं निप्फादेतुं कत्तुभूतं सङ्घं याचतीति अत्थो. याचधातुनो पन द्विकम्मकत्ता ‘‘सङ्घं उपसम्पद’’न्ति द्वे कम्मपदानि वुत्तानि.
यदि सङ्घस्स पत्तकल्लन्ति एत्थ पत्तो कालो इमस्स कम्मस्साति पत्तकालं, अपलोकनादिचतुब्बिधं सङ्घगणकम्मं, तदेव सकत्थे य-पच्चयेन ‘‘पत्तकल्ल’’न्ति वुच्चति. इध पन ञत्तिचतुत्थउपसम्पदाकम्मं अधिप्पेतं, तं कातुं सङ्घस्स पत्तकल्लं जातं. यदीति अनुमतिगहणवसेन कम्मस्स पत्तकल्लतं ञापेति, यो हि कोचि तत्थ अपत्तकल्लतं मञ्ञिस्सति, सो वक्खति. इममेव हि अत्थं सन्धाय अनुस्सावनासु ‘‘यस्सायस्मतो खमति…पे… सो भासेय्या’’ति (महाव. १२७) वुत्तं. तदेतं पत्तकल्लं वत्थुसम्पदा, अन्तरायिकेहि धम्मेहि चस्स परिसुद्धता, सीमासम्पदा, परिसासम्पदा, पुब्बकिच्चनिट्ठानन्ति इमेहि पञ्चहि अङ्गेहि सङ्गहितं.
तत्थ वत्थुसम्पदा नाम यथावुत्तेहि एकादसअभब्बपुग्गलेहि चेव अन्तिमवत्थुअज्झापन्नेहि च अञ्ञो परिपुण्णवीसतिवस्सो अनुपसम्पन्नभूतो मनुस्सपुरिसो. एतस्मिञ्हि पुग्गले ¶ सति एव इदं सङ्घस्स उपसम्पदाकम्मं पत्तकल्लं नाम होति, नासति, कतञ्च कुप्पमेव होति.
अन्तरायिकेहि धम्मेहि चस्स परिसुद्धता नाम यथावुत्तस्सेव उपसम्पदावत्थुभूतस्स पुग्गलस्स ये इमे भगवता पटिक्खित्ता पञ्चाबाधफुट्ठतादयो मातापितूहि अननुञ्ञाततापअयोसाना चेव हत्थच्छिन्नादयो च दोसधम्मा कारकसङ्घस्स आपत्तादिअन्तरायहेतुताय ‘‘अन्तरायिका’’ति वुच्चन्ति, तेहि अन्तरायिकेहि दोसधम्मेहि परिमुत्तता, इमिस्सा च सति एव इदं कम्मं पत्तकल्लं नाम होति, नासति, कतं पन कम्मं सुकतमेव होति ठपेत्वा ऊनवीसतिवस्सं पुग्गलं.
सीमासम्पदा पन उपोसथक्खन्धके (महाव. १३८ आदयो) वक्खमाननयेन सब्बदोसरहिताय बद्धाबद्धवसेनेव दुविधाय सीमाय वसेन वेदितब्बा. तादिसाय हि सीमाय सति एव इदं कम्मं पत्तकल्लं नाम होति, नासति, कतञ्च कम्मं विपज्जति.
परिसासम्पदा ¶ पन ये इमे उपसम्पदाकम्मस्स सब्बन्तिमेन परिच्छेदेन कम्मप्पत्ता दसहि वा पञ्चहि वा अनूनापाराजिकं अनापन्ना अनुक्खित्ता च समानसंवासका भिक्खू, तेसं एकसीमाय हत्थपासं अविजहित्वा ठानं, छन्दारहानञ्च छन्दस्स आनयनं, सम्मुखीभूतानञ्च अप्पटिकोसनं, उपसम्पदापेक्खरहितानं उपोसथक्खन्धके पटिक्खित्तानं गहट्ठादिअनुपसम्पन्नानञ्चेव पाराजिकुक्खित्तकनानासंवासकभिक्खुनीनञ्च वज्जनीयपुग्गलानं सङ्घस्स हत्थपासे अभावो चाति इमेहि चतूहि अङ्गेहि सङ्गहिता. एवरूपाय च परिसासम्पदाय सति एव इदं पत्तकल्लं नाम होति, नासति. तत्थ पुरिमानं तिण्णं अङ्गानं अञ्ञतरस्सपि अभावे कतं कम्मं विपज्जति, न पच्छिमस्स.
पुब्बकिच्चनिट्ठानं ¶ नाम यानिमानि ‘‘पठमं उपज्झं गाहापेतब्बो’’तिआदिना पाळियं (महाव. १२६) वुत्तानि ‘‘उपज्झागाहापनं, पत्तचीवराचिक्खणं, ततो तं हत्थपासतो बहि पेसेत्वा अनुसासकसम्मुतिकम्मकरणं, सम्मतेन च गन्त्वा अनुसासनं, तेन च पठमतरं आगन्त्वा सङ्घस्स ञत्तिं ञापेत्वा उपसम्पदापेक्खं ‘आगच्छाही’ति हत्थपासे एव अब्भानं, तेन भिक्खूनं पादे वन्दापेत्वा उपसम्पदायाचापनं, ततो अन्तरायिकधम्मपुच्छकसम्मुतिकम्मकरणं, सम्मतेन च पुच्छन’’न्ति इमानि अट्ठ पुब्बकिच्चानि, तेसं सब्बेसं याथावतो करणेन निट्ठानं. एतस्मिञ्च पुब्बकिच्चनिट्ठापने सति एव इदं सङ्घस्स उपसम्पदाकम्मं पत्तकल्लं नाम होति, नासति. एतेसु पन पुब्बकम्मेसु अकतेसुपि कतं कम्मं यथावुत्तेसु वत्थुसम्पत्तिआदीसु विज्जमानेसु अकुप्पमेव होति. तदेवमेत्थ पत्तकल्लं इमेहि पञ्चहि अङ्गेहि सङ्गहितन्ति वेदितब्बं. इमिनाव नयेन हेट्ठा वुत्तेसु, वक्खमानेसु च सब्बेसु कम्मेसु पत्तकल्लता यथारहं योजेत्वा ञातब्बा.
इत्थन्नामं उपसम्पादेय्याति उपसम्पदानिप्फादनेन तंसमङ्गिं करेय्य करोतूति पत्थनायं, विधिम्हि वा इदं दट्ठब्बं. यथा हि ‘‘देवदत्तं सुखापेय्या’’ति वुत्ते सुखमस्स निप्फादेत्वा तं सुखसमङ्गिनं करेय्याति अत्थो होति, एवमिधापि उपसम्पदमस्स निप्फादेत्वा तं उपसम्पदासमङ्गिनं करेय्याति अत्थो. पयोजकब्यापारे चेतं. यथा सुखयन्तं किञ्चि सुद्धकत्तारं कोचि हेतुकत्ता सुखहेतुनिप्फादनेन सुखापेय्याति वुच्चति, एवमिधापि उपसम्पज्जन्तं सुद्धकत्तारं पुग्गलं हेतुकत्तुभूतो सङ्घो उपसम्पदाहेतुनिप्फादनेन उपसम्पादेय्याति वुत्तो. एतेन च सुखं विय सुखदायकेन सङ्घेन पुग्गलस्स दीयमाना तथापवत्तपरमत्थधम्मे ¶ ¶ उपादाय अरियजनपञ्ञत्ता उपसम्पदा नाम सम्मुतिसच्चता अत्थीति समत्थितं होति. एत्थ च ‘‘इत्थन्नामो सङ्घं उपसम्पदं याचती’’ति (महाव. १२७) वुत्तत्ता परिवासादीसु विय याचनानुगुणं ‘‘इत्थन्नामस्स उपसम्पदं ददेय्या’’ति अवत्वा ‘‘इत्थन्नामं उपसम्पादेय्या’’ति वुत्तत्ता इदं उपसम्पदाकम्मं दाने असङ्गहेत्वा कम्मलक्खणे एव सङ्गहितन्ति दट्ठब्बं. इमिना नयेन ‘‘इत्थन्नामं उपसम्पादेति, उपसम्पन्नो सङ्घेना’’ति एत्थापि अत्थो वेदितब्बो. केवलञ्हि तत्थ वत्तमानकालअतीतकालवसेन, इध पन अनामट्ठकालवसेनाति एत्तकमेव विसेसो.
एसा ञत्तीति ‘‘सङ्घो ञापेतब्बो’’ति वुत्तञापना एसा. इदञ्च अनुस्सावनानम्पि सब्भावसूचनत्थं वुच्चति. अवस्सञ्चेतं वत्तब्बमेव. ञत्तिकम्मे एव तं न वत्तब्बं. तत्थ पन य्य-कारे वुत्तमत्ते एव ञत्तिकम्मं निट्ठितं होतीति दट्ठब्बं. खमतीति रुच्चति. उपसम्पदाति सङ्घेन दीयमाना निप्फादियमाना उपसम्पदा, यस्स खमति, सो तुण्हस्साति योजना. तुण्हीति च अकथनत्थे निपातो, अकथनको अस्स भवेय्याति अत्थो. खमति सङ्घस्स इत्थन्नामस्स उपसम्पदाति पकतेन सम्बन्धो. तत्थ कारणमाह ‘‘तस्मा तुण्ही’’ति. तत्थ ‘‘आसी’’ति सेसो. यस्मा ‘‘यस्स नक्खमति, सो भासेय्या’’ति तिक्खत्तुं वुच्चमानोपि सङ्घो तुण्ही निरवो अहोसि, तस्मा खमति सङ्घस्साति अत्थो. एवन्ति इमिना पकारेन. तुण्हीभावेनेवेतं सङ्घस्स रुच्चनभावं धारयामि, बुज्झामि जानामीति अत्थो. इति-सद्दो परिसमापनत्थे कतो, सो च कम्मवाचाय अनङ्गं, तस्मा अनुस्सावकेन ‘‘धारयामी’’ति एत्थ मि-कारपरियोसानमेव वत्वा निट्ठपेतब्बं, इति-सद्दो न पयुज्जितब्बोति दट्ठब्बं. इमिना नयेन सब्बकम्मवाचानमत्थो वेदितब्बो.
एकपोरिसा ¶ वातिआदि सत्तानं सरीरछायं पादेहि मिनित्वा जाननप्पकारदस्सनं. छसत्तपदपरिमिता हि छाया ‘‘पोरिसा’’ति वुच्चति, इदञ्च उतुप्पमाणाचिक्खणादि च आगन्तुकेहि सद्धिं वीमंसित्वा वुड्ढनवभावं ञत्वा वन्दनवन्दापनादिकरणत्थं वुत्तं. एति आगच्छति, गच्छति चाति उतु, सोव पमीयते अनेन संवच्छरन्ति पमाणन्ति आह ‘‘उतुयेव उतुप्पमाण’’न्ति. अपरिपुण्णाति उपसम्पदादिवसेन अपरिपुण्णा. यदि उतुवेमज्झे उपसम्पादितो, तदा तस्मिं उतुम्हि अवसिट्ठदिवसाचिक्खणं दिवसभागाचिक्खणन्ति दस्सेति. तेनाह ‘‘यत्तकेहि दिवसेहि यस्स यो उतु अपरिपुण्णो, ते दिवसे’’ति. तत्थ यस्स तङ्खणं लद्धूपसम्पदस्स ¶ पुग्गलस्स सम्बन्धी यो उतु यत्तकेहि दिवसेहि अपरिपुण्णो, ते दिवसेति योजना.
छायादिकमेव सब्बं सङ्गहेत्वा गायितब्बतो कथेतब्बतो सङ्गीतीति आह ‘‘इदमेवा’’तिआदि. तत्थ एकतो कत्वा आचिक्खितब्बं. त्वं किं लभसीति त्वं उपसम्पादनकाले कतरवस्सं, कतरउतुञ्च लभसि, कतरस्मिं ते उपसम्पदा लद्धाति अत्थो. वस्सन्ति वस्सानउतु, इदञ्च संवच्छराचिक्खणं विना वुत्तम्पि न विञ्ञायतीति इमिना उतुआचिक्खणेनेव सासनवस्सेसु वा कलियुगवस्सादीसु वा सहस्सिमे वा सतिमे वा असुकउतुं लभामीति दस्सितन्ति दट्ठब्बं. छायाति इदं पाळियं आगतपटिपाटिं सन्धाय वुत्तं, वत्तब्बकम्मतो पन कलियुगवस्सादीसु सब्बदेसपसिद्धेसु असुकवस्से असुकउतुम्हि असुकमासे असुककण्हे वा सुक्के वा पक्खे असुके तिथिवारविसेसयुत्ते पुब्बण्हादिदिवसभागे एत्तके छायापमाणे, नाडिकापमाणे वा मया उपसम्पदा लद्धाति वदेय्यासीति एवं आचिक्खितब्बं. इदं सुट्ठु उग्गहेत्वा आगन्तुकेहि ¶ वुड्ढपटिपाटिं ञत्वा पटिपज्जाहीति वत्तब्बं. इति एत्तको कथामग्गो विमतिविनोदनियं आगतो. वजिरबुद्धिटीकानयो पन एकच्चो इधेव सङ्गहं गतो, एकच्चो असन्निट्ठानविनिच्छयत्ता संसयहेतुको होति, तस्मा इध न गहितोति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
उपसम्पदाविनिच्छयकथालङ्कारो.