📜
२४. सीमाविनिच्छयकथा
१५६. एवं ¶ निस्सयविनिच्छयं कथेत्वा इदानि सीमाविनिच्छयं कथेतुं ‘‘सीमाति एत्थ’’त्यादिमाह. तत्थ सीमाति सिनीयते समग्गेन सङ्घेन कम्मवाचाय बन्धीयतेति सीमा. सि बन्धनेति धातु, म-पच्चयो, कियादिगणोयं. विभागवन्तानं सभावविभावनं विभागेन विना न होतीति आह ‘‘सीमा नामेसा…पे… होती’’ति. तत्थ बद्धसीमं ताव दस्सेतुं ‘‘तत्थ एकादस’’त्यादिमाह.
वीसतिवग्गकरणीयपरमत्ता सङ्घकम्मस्स हेट्ठिमन्ततो यत्थ कम्मारहेन सद्धिं एकवीसति भिक्खू निसीदितुं सक्कोन्ति, तत्तके पदेसे सीमं बन्धितुं वट्टति, न ततो ओरन्ति आह ‘‘अतिखुद्दका नाम यत्थ एकवीसति भिक्खू निसीदितुं न सक्कोन्ती’’ति. पुरत्थिमाय दिसायाति इदं निदस्सनमत्तं, तस्सं पन दिसायं निमित्ते असति यत्थ अत्थि, ततो पट्ठाय पठमं ‘‘पुरत्थिमाय अनुदिसाय, दक्खिणाय दिसाया’’तिआदिना समन्ता विज्जमानट्ठानेसु निमित्तानि कित्तेत्वा पुन ‘‘पुरत्थिमाय अनुदिसाया’’ति पठमकित्तितं पटिकित्तेतुं वट्टति तीहि निमित्तेहि सिङ्घाटकसण्ठानायपि सीमाय सम्मन्नितब्बतो. तिक्खत्तुं सीममण्डलं सम्बन्धन्तेनाति विनयधरेन सयं एकस्मिंयेव ठाने ठत्वा केवलं निमित्तकित्तनवचनेनेव सीममण्डलं समन्ता निमित्तेन निमित्तं बन्धन्तेनाति अत्थो. तंतंनिमित्तट्ठानं अगन्त्वापि हि कित्तेतुं वट्टति. तियोजनपरमायपि सीमाय समन्ततो तिक्खत्तुं अनुपरिगमनस्स एकदिवसेन दुक्करत्ता ¶ विनयधरेन सयं अदिट्ठम्पि पुब्बे भिक्खूहि यथाववत्थितं निमित्तं ‘‘पासाणो भन्ते’’तिआदिना केनचि वुत्तानुसारेन सल्लक्खेत्वा ‘‘एसो पासाणो निमित्त’’न्तिआदिना कित्तेतुम्पि वट्टति एव.
संसट्ठविटपाति ¶ इमिना अञ्ञमञ्ञस्स आसन्नतं दीपेति. बद्धा होतीति पच्छिमदिसाभागे सीमं सन्धाय वुत्तं. एकरतनमत्ता सुविञ्ञेय्यतरा होतीति कत्वा वुत्तं ‘‘पच्छिमकोटिया हत्थमत्ता सीमन्तरिका ठपेतब्बा’’ति. एकङ्गुलिमत्तापि सीमन्तरिका वट्टतियेव. तत्तकेनपि हि सीमा असम्भिन्नाव होति. द्विन्नं सीमानं निमित्तं होतीति निमित्तस्स सीमतो बाहिरत्ता सीमसम्भेदो न होतीति वुत्तं. सीमसङ्करं करोतीति वड्ढित्वा सीमप्पदेसं पविट्ठे द्विन्नं सीमानं गतट्ठानस्स दुविञ्ञेय्यत्ता वुत्तं, न, पन तत्थ कम्मं कातुं न वट्टतीति दस्सनत्थं. न हि सीमा तत्तकेन असीमा होति, द्वे पन सीमा पच्छा वड्ढितरुक्खेन अज्झोत्थटत्ता एकाबद्धा होन्ति, तस्मा एकत्थ ठत्वा कम्मं करोन्तेहि इतरं सोधेत्वा कातब्बं. तस्सा पदेसन्ति यत्थ ठत्वा भिक्खूहि कम्मं कातुं सक्का होति, तादिसं पदेसं, यत्थ पन ठितेहि कम्मं कातुं न सक्का होति, तादिसं पदेसं अन्तोकरित्वा बन्धन्ता सीमाय सीमं संभिन्दन्ति नाम. न कम्मवाचं वग्गं करोन्तीति कम्मवाचं न भिन्दन्ति, कम्मं न कोपेन्तीति अधिप्पायो.
१५८. सुद्धपंसुपब्बतोति न केनचि कतो सयंजातोव वुत्तो. तथा सेसापि. इतरोपीति सुद्धपंसुपब्बतादिको पब्बतोपि. हत्थिप्पमाणोति एत्थ भूमितो उग्गतपदेसेन हत्थिप्पमाणं गहेतब्बं. सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१३८) पन वजिरबुद्धिटीकायञ्च (वजिर. टी. महावग्ग १३८) ‘‘हत्थिप्पमाणो नाम पब्बतो हेट्ठिमकोटिया अड्ढट्ठमरतनुब्बेधो’’ति वुत्तं. चतूहि वा तीहि वाति सीमभूमियं चतूसु, तीसु वा दिसासु ठितेहि, एकिस्सा एव पन दिसाय ठितेहि ततो बहूहिपि सम्मन्नितुं न वट्टति, द्वीहि पन द्वीसु दिसासु ठितेहिपि न वट्टति. तस्माति यस्मा ¶ एकेन न वट्टति, तस्मा. तं बहिद्धा कत्वाति कित्तितनिमित्तस्स असीमत्ता अन्तोसीमाय करणं अयुत्तन्ति वुत्तं. तेनाह ‘‘सचे’’तिआदि.
द्वत्तिंसपलगुळपिण्डप्पमाणता सण्ठानतो गहेतब्बा, न तुलगणनावसेन, भारतो पलपरिमाणञ्च ¶ मगधतुलाय गहेतब्बं, सा च लोकियतुलाय द्विगुणाति वदन्ति. सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१३८) पन ‘‘द्वत्तिंसपलगुळपिण्डप्पमाणता तुलताय गहेतब्बा, न तुलगणनाया’’ति वुत्तं. अतिमहन्तोपीति भूमितो हत्थिप्पमाणं अनुगन्त्वा हेट्ठाभूमियं ओतिण्णघनतो अनेकयोजनप्पमाणोपि. सचे हि ततो हत्थिप्पमाणं कूटं उग्गच्छति, पब्बतसङ्खमेव गच्छति. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) – सचे एकाबद्धो होति, न कातब्बोति एत्थ चतूसु दिसासु चतुन्नं पब्बतकूटानं हेट्ठा पिट्ठिपासाणसदिसे पासाणे ठितत्ता एकाबद्धभावे सतिपि पथवितो उद्धं तेसं सम्बन्धे असति हेट्ठा पथवीगतसम्बन्धमत्ते अब्बोहारिकं कत्वा कित्तेतुं वट्टति. तेनेव ‘‘पिट्ठिपासाणो अतिमहन्तोपि पासाणसङ्ख्यमेव गच्छती’’ति वुत्तं. पथवितो हेट्ठा तस्स महन्तभावे गय्हमाने पब्बतमेव होतीति अनुगण्ठिपदे वुत्तं. चिनित्वा कतपंसुपुञ्जे तिणगुम्बरुक्खा चे जायन्ति, पब्बतो होतीति धम्मसिरित्थेरो, नेवाति उपतिस्सत्थेरोति वुत्तं. पासाणोति सुधामयपासाणोपि वट्टतीति वदन्ति, वीमंसितब्बं इट्ठकाय पटिक्खित्तत्ता. सोपीति खाणुको विय उट्ठितपासाणोपि. चतुपञ्चरुक्खनिमित्तमत्तम्पीति एकच्चेसु निमित्तसद्दो नत्थीति वुत्तं.
अन्तोसारानन्ति तस्मिं खणे तरुणताय सारे अविज्जमानेपि परिणामेन भविस्समानसारेपि सन्धाय वुत्तं ¶ . तादिसानञ्हि सूचिदण्डकप्पमाणपरिणाहानं चतुपञ्चमत्तानम्पि वनं वट्टति. अन्तोसारमिस्सकानन्ति अन्तोसारेहि रुक्खेहि सम्मिस्सानं. एतेन तचसाररुक्खमिस्सकानम्पि वनं वट्टतीति दस्सेति. चतुपञ्चरुक्खमत्तम्पीति साररुक्खे सन्धाय वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) पन ‘‘एत्थ तयो चे साररुक्खा होन्ति, द्वे असारा, साररुक्खानं बहुत्तं इच्छितब्बं. सुसानम्पि इध वनमेवाति सङ्ख्यं गच्छति सयंजातत्ताति वुत्तं. केचि पन ‘चतूसु द्वे अन्तोसारा चे, वट्टति, अन्तोसारा अधिका, समा वा, वट्टति, तस्मा बहूसुपि द्वे चे अन्तोसारा अत्थि, वट्टती’ति वदन्ती’’ति वुत्तं. वनमज्झे विहारं करोन्तीति रुक्खघटाय अन्तरे रुक्खे अच्छिन्दित्वा वतिआदीहि विहारपरिच्छेदं कत्वाव अन्तोरुक्खन्तरेसु एव परिवेणपण्णसालादीनं करणवसेन यथा अन्तोविहारम्पि वनमेव होति, एवं विहारं करोन्तीति अत्थो. यदि हि सब्बं रुक्खं छिन्दित्वा विहारं करेय्युं, विहारस्स अवनत्ता तं परिक्खिपित्वा ठितवनं एकत्थ कित्तेतब्बं सिया, इध पन अन्तोपि वनत्ता ‘‘वनं न कित्तेतब्ब’’न्ति वुत्तं. सचे हि तं कित्तेन्ति, ‘‘निमित्तस्स उपरि विहारो होती’’तिआदिना अनन्तरे वुत्तदोसो आपज्जति ¶ . एकदेसन्ति वनेकदेसं, रुक्खविरहितट्ठाने कतविहारस्स एकपस्से ठितवनस्स एकदेसन्ति अत्थो.
सूचिदण्डकप्पमाणोति वंसदण्डप्पमाणो. ‘‘लेखनिदण्डप्पमाणो’’ति केचि. मातिकाट्ठकथायं (कङ्खा. अट्ठ. दुब्बलसिक्खापदवण्णना) पन अवेभङ्गियविनिच्छये ‘‘यो कोचि अट्ठङ्गुलसूचिदण्डमत्तोपि वेळु…पे… गरुभण्ड’’न्ति वुत्तत्ता तनुतरो वेळुदण्डोति च सूचिदण्डोति च गहेतब्बं. वंसनळकसरावादीसूति वेळुपब्बे वा नळपब्बे वा कपल्लकादिमत्तिकभाजनेसु वाति अत्थो. तङ्खणम्पीति ¶ तरुणपोतके अमिलायित्वा विरुहनजातिके सन्धाय वुत्तं. ये पन परिणता समूलं उद्धरित्वा रोपितापि छिन्नसाखा विय मिलायित्वा चिरेन नवमूलङ्कुरुप्पत्तिया जीवन्ति, मियन्तियेव वा, तादिसे कित्तेतुं न वट्टति. एतन्ति नवमूलसाखानिग्गमनं. सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१३८) पन ‘‘सूचिदण्डकप्पमाणोति सीहळदीपे लेखनिदण्डप्पमाणोति वदन्ति, सो च कनिट्ठङ्गुलिपरिमाणोति दट्ठब्ब’’न्ति वुत्तं.
मज्झेति सीमाय महादिसानं अन्तो. कोणन्ति सीमाय चतूसु कोणेसु द्विन्नं द्विन्नं मग्गानं सम्बन्धट्ठानं. परभागे कित्तेतुं वट्टतीति तेसं चतुन्नं कोणानं बहि निक्खमित्वा ठितेसु अट्ठसु मग्गेसु एकिस्सा दिसाय एकं, अञ्ञिस्सा दिसाय चापरन्ति एवं चत्तारोपि मग्गा चतूसु दिसासु कित्तेतुं वट्टतीति अधिप्पायो. एवं पन कित्तितमत्तेन कथं एकाबद्धता विगच्छतीति विञ्ञायति. परतो गतट्ठानेपि एते एव ते चत्तारो मग्गा. ‘‘चत्तारो मग्गा चतूसु दिसासु गच्छन्ती’’ति हि वुत्तं, तस्मा एत्थ कारणं विचिनितब्बन्ति विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१३८) वुत्तं. विचिनन्तो पन एवं कारणं पञ्ञायति – पुब्बवाक्येपि ‘‘विहारं परिक्खिपित्वा चत्तारो मग्गा’’ति, परवाक्येपि ‘‘विहारमज्झेन निब्बिज्झित्वा गतमग्गोपी’’ति विहारमेव सन्धाय वुत्तो, तस्मा इधापि ‘‘कोणं निब्बिज्झित्वा गतं पना’’ति (महाव. अट्ठ. १३८) अट्ठकथायं वुत्तत्ता एते मग्गा विहारस्स कोणमेव निब्बिज्झिंसु, न अञ्ञमञ्ञं मिस्सिंसु, तस्मा एकाबद्धभावाभावा चतुन्नं मग्गानं चतूसु ठानेसु कित्तेतुं वट्टतीति. सारत्थदीपनियं पन ‘‘परभागे कित्तेतुं वट्टतीति बहि निक्खमित्वा ठितेसु अट्ठसु मग्गेसु एकिस्सा दिसाय एकं, अपराय एकन्ति एवं चतूसु ठानेसु कित्तेतुं वट्टती’’ति एत्तकमेव वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) पन ‘‘परभागेति ¶ ¶ एत्थ एतेहि बद्धट्ठानतो गतत्ता वट्टति, तथा दीघमग्गेपि गहितट्ठानतो गतट्ठानस्स अञ्ञत्ताति वदन्ती’’ति वुत्तं. तम्पि एकाबद्धनिमित्तत्ता विचारेतब्बं.
उत्तरन्तिया भिक्खुनियाति इदञ्च पाळियं भिक्खुनीनं नदीपारगमने नदीलक्खणस्स आगतत्ता वुत्तं, भिक्खूनं अन्तरवासकतेमनमत्तम्पि वट्टतियेव. सारत्थदीपनियम्पि (सारत्थ. टी. महावग्ग ३.१३८) ‘‘भिक्खुनिया एव गहणञ्चेत्थ भिक्खुनीविभङ्गे भिक्खुनीवसेन नदीलक्खणस्स पाळियं आगतत्ता तेनेव नयेन दस्सनत्थं कतं. सीमं बन्धन्तानं निमित्तं होतीति अयं वुत्तलक्खणा नदी समुद्दं वा पविसतु तळाकं वा, पभवतो पट्ठाय निमित्तं होती’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) पन ‘‘अन्तरवासको तेमियतीति वुत्तत्ता तत्तकप्पमाणउदकेयेव कातुं वट्टतीति केचि. ‘तेमियती’ति इमिना हेट्ठिमकोटिया नदीलक्खणं वुत्तं, एवरूपाय नदिया यस्मिं ठाने चत्तारो मासे अप्पं वा बहुं वा उदकं अज्झोत्थरित्वा पवत्तति, तस्मिं ठाने अप्पोदकेपि ठत्वा कातुं वट्टतीति एके’’ति वुत्तं.
नदीचतुक्केपि एसेव नयोति इमिना एकत्थ कित्तेत्वा अञ्ञत्थ परतो गतट्ठानेपि कित्तेतुं न वट्टतीति दस्सेति. तेनेव च ‘‘असम्मिस्सा नदियो पन चतस्सोपि कित्तेतुं वट्टती’’ति असम्मिस्सग्गहणं कतं. अज्झोत्थरित्वा आवरणं पवत्ततियेवाति आवरणं अज्झोत्थरित्वा सन्दतियेव. अपवत्तमानाति असन्दमानुदका. आवरणञ्हि पत्वा नदिया यत्तके पदेसे उदकं असन्दमानं सन्तिट्ठति, तत्थ नदीनिमित्तं कातुं न वट्टति, उपरि सन्दमानट्ठानेयेव वट्टति. असन्दमानट्ठाने पन उदकनिमित्तं कातुं वट्टति. ठितमेव हि उदकं उदकनिमित्ते वट्टति, न सन्दमानं. तेनेवाह ‘‘पवत्तनट्ठाने नदीनिमित्तं, अपवत्तनट्ठाने उदकनिमित्तं कातुं वट्टती’’ति. ‘‘पवत्तनट्ठाने ¶ नदीनिमित्तन्ति वुत्तत्ता सेतुतो परतो तत्तकं उदकं यदि पवत्तति, नदी एवाति वदन्ति. जातस्सरादीसु ठितोदकं जातस्सरादिपदेसेन अन्तरिकम्पि निमित्तं कातुं वट्टति नदीपारसीमाय निमित्तं विय. सचे सो पदेसो कालन्तरेन गामखेत्तभावं पापुणाति, तत्थ अञ्ञं सीमं सम्मन्नितुं वट्टती’’ति वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) वुत्तं. मूलेति आदिकाले. नदिं भिन्दित्वाति यथा उदकं अनिच्छन्तेहि कस्सकेहि महोघे निवट्टेतुं न सक्का, एवं कूलं भिन्दित्वा. नदिं भिन्दित्वाति वा मातिकामुखद्वारेन नदीकूलं भिन्दित्वा.
उक्खेपिमन्ति ¶ दीघरज्जुना कूटेहि उस्सिञ्चनीयं. उक्खेपिमन्ति वा कूपतो विय उक्खिपित्वा गहेतब्बं. उक्खेपिमन्ति वा उद्धरित्वा गहेतब्बकं.
असम्मिस्सेहीति सब्बदिसासु ठितपब्बतेहि एव वा पासाणादीसु अञ्ञतरेहि वा निमित्तन्तराब्यवहितेहि. सम्मिस्सेहीति एकत्थ पब्बतो, अञ्ञत्थ पासाणोति एवं ठितेहि अट्ठहि. निमित्तानं सतेनापीति इमिना एकिस्सायेव दिसाय बहूनिपि निमित्तानि ‘‘पुरत्थिमाय दिसाय किं निमित्तं, पब्बतो, भन्ते. पुन पुरत्थिमाय दिसाय किं निमित्तं, पासाणो, भन्ते’’तिआदिना (महाव. अट्ठ. १३८) कित्तेतुं वट्टतीति दस्सेति. सिङ्घाटकसण्ठानाति तिकोणा. सिङ्घाटकसण्ठानाति वा तिकोणरच्छासण्ठाना. चतुरस्साति समचतुरस्सा. मुदिङ्गसण्ठाना पन आयतचतुरस्सा, एककोटियं सङ्कोचिता, तदञ्ञाय वित्थिण्णा वा होति. मुदिङ्गसण्ठानाति वा मुदिङ्गभेरी विय मज्झे वित्थता उभोसु कोटीसु सङ्कोचिता होति.
१५९. एवं बद्धसीमाय निमित्तसम्पत्तियुत्ततं दस्सेत्वा इदानि परिससम्पत्तियुत्ततं दस्सेतुं ‘‘परिससम्पत्तियुत्ता नामा’’तिआदिमाह ¶ . तत्थ सब्बन्तिमेन परिच्छेदेनाति सब्बहेट्ठिमेन गणनपरिच्छेदेन, अप्पतरो चे गणो होतीति अधिप्पायो. इमस्स पन सीमासम्मुतिकम्मस्स चतुवग्गकरणीयत्ता ‘‘चतूहि भिक्खूही’’ति वुत्तं. सन्निपतिताति समग्गा हुत्वा अञ्ञमञ्ञस्स हत्थपासं अविजहित्वा सन्निपतिता. इमिना ‘‘चतुवग्गकरणीये कम्मे चत्तारो भिक्खू पकतत्ता कम्मप्पत्ता, ते आगता होन्ती’’ति वुत्तं पठमसम्पत्तिलक्खणं दस्सेति. यावतिका तस्मिं गामक्खेत्तेति यस्मिं पदेसे सीमं बन्धितुकामा, तस्मिं एकस्स गामभोजकस्स आयुप्पत्तिट्ठानभूते गामक्खेत्ते ठिता भिक्खूति सम्बन्धो. बद्धसीमं वा नदीसमुद्दजातस्सरे वा अनोक्कमित्वाति एतेन एता बद्धसीमादयो गामसीमतो सीमन्तरभूता, न तासु ठिता गामसीमाय कम्मं करोन्तानं वग्गं करोन्ति, तस्मा न तेसं छन्दो आहरितब्बोति दस्सेति. ते सब्बे हत्थपासे वा कत्वाति वग्गकम्मपरिहरणत्थं सन्निपतितुं समत्थे ते गामक्खेत्तट्ठे सब्बे भिक्खू सङ्घस्स हत्थपासे कत्वाति अत्थो. छन्दं वा आहरित्वाति सन्निपतितुं असमत्थानं छन्दं आहरित्वा. तस्मिं गामक्खेत्ते यदिपि सहस्सभिक्खू होन्ति, तेसु चत्तारोयेव कम्मप्पत्ता, अवसेसा छन्दारहा, तस्मा अनागतानं छन्दो आहरितब्बोति अत्थो, इमिना ‘‘छन्दारहानं छन्दो ¶ आहटो होती’’ति वुत्तं दुतियसम्पत्तिलक्खणमाह. ‘‘सम्मुखीभूता न पटिक्कोसन्ती’’ति वुत्तं ततियसम्पत्तिलक्खणं पन इमेसं सामत्थियेन वुत्तं होति.
१६०. एवं बद्धसीमाय परिससम्पत्तियुत्ततं दस्सेत्वा इदानि कम्मवाचासम्पत्तियुत्ततं दस्सेतुं ‘‘कम्मवाचासम्पत्तियुत्ता नामा’’तिआदिमाह. तत्थ ‘‘सुणातु मे’’तिआदीनं अत्थो हेट्ठा उपसम्पदकम्मवाचावण्णनायं वुत्तोव ¶ . एवं वुत्तायाति एवं इमिना अनुक्कमेन उपोसथक्खन्धके (महाव. १३८-१३९) भगवता वुत्ताय. परिसुद्धायाति ञत्तिदोसअनउस्सावनदोसेहि परिसमन्ततो सुद्धाय. ञत्तिदुतियकम्मवाचायाति एकाय ञत्तिया एकाय अनुस्सावनाय करियमानत्ता ञत्ति एव दुतिया इमिस्सा कम्मवाचायाति ञत्तिदुतियकम्मवाचा, ताय. निमित्तानं अन्तो सीमा होति, निमित्तानि सीमतो बहि होन्ति निमित्तानि बहि कत्वा हेट्ठा पथवीसन्धारउदकं परियन्तं कत्वा सीमाय गतत्ता.
१६१. एवं समानसंवासकसीमासम्मुतिया कम्मवाचासम्पत्तिं दस्सेत्वा इदानि अधिट्ठिततेचीवरिकानं भिक्खूनं चीवरे सुखपरिभोगत्थं भगवता पञ्ञत्तं अविप्पवाससीमासम्मुतिकम्मवाचासम्पत्तिं दस्सेन्तो ‘‘एवं बद्धाय च’’त्यादिमाह. तत्थ तिचीवरेन अविप्पवासं सम्मन्नेय्याति यथा अधिट्ठिततेचीवरिको भिक्खु अन्तोसीमायं तिचीवरेन विप्पवसन्तोपि अविप्पवासोयेव होति, दुतियकथिनसिक्खापदेन (पारा. ४७१ आदयो) आपत्ति न होति, एवं तं समानसंवासकसीमं तिचीवरेन अविप्पवासं सम्मन्नेय्याति अत्थो. ठपेत्वा गामञ्च गामूपचारञ्चाति यदि तिस्सा समानसंवासकसीमाय अन्तो गामो अत्थि, तं गामञ्च गामूपचारञ्च ठपेत्वा ततो विनिमुत्तं तं समानसंवासकसीमं तिचीवरेन अविप्पवासं सम्मन्नेय्याति अत्थो.
सीमसङ्ख्यंयेव गच्छतीति अविप्पवाससीमसङ्ख्यंयेव गच्छति. एकम्पि कुलं पविट्ठं वाति अभिनवकतगेहेसु सब्बपठमं एकम्पि कुलं पविट्ठं अत्थि. अगतं वाति पोराणकगामे अञ्ञेसु कुलेसु गेहानि छड्डेत्वा गतेसुपि एकम्पि कुलं अगतं अत्थीति अत्थो.
१६२. एवं ¶ सङ्खेपेन सीमासम्मुतिं दस्सेत्वा पुन वित्थारेन दस्सेन्तो ‘‘अयमेत्थ सङ्खेपो, अयं पन वित्थारो’’तिआदिमाह. सीमाय उपचारं ठपेत्वाति आयतिं बन्धितब्बाय सीमाय ¶ नेसं विहारानं परिच्छेदतो बहि सीमन्तरिकप्पहोनकं उपचारं ठपेत्वा. बद्धा सीमायेसु विहारेसु, ते बद्धसीमा. पाटियेक्कन्ति पच्चेकं. बद्धसीमासदिसानीति यथा बद्धसीमासु ठिता अञ्ञमञ्ञं छन्दादिं अनपेक्खित्वा पच्चेकं कम्मं कातुं लभन्ति, एवं गामसीमासु ठितापीति दस्सेति. अन्तोनिमित्तगतेहि पनाति एकस्स गामस्स उपड्ढं अन्तोकत्तुकामताय सति सब्बेसं आगमने पयोजनं नत्थीति कत्वा वुत्तं. आगन्तब्बन्ति च सामीचिवसेन वुत्तं, नायं नियमो ‘‘आगन्तब्बमेवा’’ति. तेनेवाह ‘‘आगमनम्पि अनागमनम्पि वट्टती’’ति. अबद्धाय हि सीमाय नानागामक्खेत्तानं नानासीमसभावत्ता तेसं अनागमनेपि वग्गकम्मं न होति, तस्मा अनागमनम्पि वट्टति. बद्धाय पन सीमाय एकसीमभावतो पुन अञ्ञस्मिं कम्मे करियमाने अन्तोसीमगतेहि आगन्तब्बमेवाति आह ‘‘अविप्पवाससीमा…पे… आगन्तब्ब’’न्ति. निमित्तकित्तनकाले असोधितायपि सीमाय नेवत्थि दोसो निमित्तकित्तनस्स अपलोकनादीसु अञ्ञतराभावतो.
भेरिसञ्ञं वाति सम्मन्ननपरियोसानं करोमाति वत्वाति लिखितं. तेन तादिसे काले तं कप्पतीति सिद्धं होति. भेरिसञ्ञं वा सङ्खसञ्ञं वाति पन तेसं सद्दं सुत्वा इदानि सङ्घो सीमं बन्धतीति ञत्वा आगन्तुकभिक्खूनं तं गामक्खेत्तं अप्पवेसनत्थं, आरामिकादीनञ्च तेसं निवारणत्थं कम्मवाचारद्धकालेयेव सञ्ञा करीयति, एवं सति तं करणं सप्पयोजनं होति. तेनेव ‘‘भेरिसङ्खसद्दं कत्वा’’ति अवत्वा ‘‘भेरिसङ्खसञ्ञं कत्वा’’ति सञ्ञाग्गहणं कतं. ‘‘सञ्ञं कत्वा’’ति च पुब्बकालकिरियं ¶ वत्वा ‘‘कम्मवाचाय सीमा बन्धितब्बा’’ति अपरकालकिरियं वदति, परियोसानकाले पन सब्बतूरियातालिकसङ्घुट्ठं कत्वा देवमनुस्सानं अनुमोदनं कारेतब्बं होतीति वेदितब्बं.
१६३. भण्डुकम्मापुच्छनं सन्धाय पब्बज्जाग्गहणं. सुखकरणत्थन्ति सब्बेसं सन्निपातनपरिस्समं पहाय अप्पतरेहि सुखकरणत्थं. एकवीसति भिक्खू गण्हातीति वीसतिवग्गकरणीयपरमत्ता सङ्घकम्मस्स कम्मारहेन सद्धिं एकवीसति भिक्खू गण्हाति. इदञ्च निसिन्नानं वसेन वुत्तं. हेट्ठिमन्ततो हि यत्थ एकवीसति भिक्खू निसीदितुं सक्कोन्ति, तत्तके पदेसे सीमं बन्धितुं वट्टति. इदञ्च कम्मारहेन सह अब्भानकारकानम्पि पहोनकत्थं वुत्तं. निमित्तुपगा पासाणा ठपेतब्बाति इदं यथारुचितट्ठाने रुक्खनिमित्तादीनं दुल्लभताय वड्ढित्वा उभिन्नं बद्धसीमानं सङ्करकरणतो च पासाणनिमित्तस्स च तदभावतो यत्थ ¶ कत्थचि आनेत्वा ठपेतुं सुकरताय च वुत्तं. तथा सीमन्तरिकपासाणा ठपेतब्बाति एत्थापि. चतुरङ्गुलप्पमाणापीति यथा खण्डसीमपरिच्छेदतो बहि निमित्तपासाणं चतुरङ्गुलमत्तं ठानं समन्ता निगच्छति, अवसेसं ठानं अन्तोखण्डसीमायं होतियेव, एवं तेसु ठपितेसु चतुरङ्गुलमत्ता सीमन्तरिका होतीति दट्ठब्बं.
सीमन्तरिकपासाणाति सीमन्तरिकाय ठपितनिमित्तपासाणा. ते पन कित्तेन्तेन दक्खिणतो अनुपरियायन्तेनेव कित्तेतब्बा. कथं? खण्डसीमतो हि पच्छिमाय दिसाय पुरत्थिमाभिमुखेन ठत्वा ‘‘पुरत्थिमाय दिसाय किं निमित्त’’न्ति तत्थ सब्बानि निमित्तानि अनुक्कमेन कित्तेत्वा, तथा उत्तराय दिसाय दक्खिणाभिमुखेन ठत्वा ‘‘दक्खिणाय दिसाय किं निमित्त’’न्ति अनुक्कमेन कित्तेत्वा, तथा पुरत्थिमाय दिसाय पच्छिमाभिमुखेन ठत्वा ‘‘पच्छिमाय दिसाय ¶ किं निमित्त’’न्ति अनुक्कमेन कित्तेत्वा, तथा दक्खिणाय दिसाय उत्तराभिमुखेन ठत्वा ‘‘उत्तराय दिसाय किं निमित्त’’न्ति तत्थ सब्बानि निमित्तानि अनुक्कमेन कित्तेत्वा पुन पच्छिमाय दिसाय पुरत्थिमाभिमुखेन ठत्वा पुरिमकित्तितं वुत्तनयेन पुन कित्तेतब्बं. एवं बहूनम्पि खण्डसीमानं सीमन्तरिकपासाणा पच्चेकं कित्तेतब्बा. ततोति पच्छा. अवसेसनिमित्तानीति महासीमाय बाहिरन्तरेसु अवसेसनिमित्तानि. न सक्खिस्सन्तीति अविप्पवाससीमाय बद्धभावं असल्लक्खेत्वा ‘‘समानसंवासकसीममेव समूहनिस्सामा’’ति वायमन्ता न सक्खिस्सन्ति. बद्धाय हि अविप्पवाससीमाय तं समूहनित्वा ‘‘समानसंवासकसीमं समूहनिस्सामा’’ति कतायपि कम्मवाचाय असमूहताव होति सीमा. पठमञ्हि अविप्पवासं समूहनित्वा पच्छा सीमा समूहनितब्बा. खण्डसीमतो पट्ठाय बन्धनं आचिण्णं, आचिण्णकरणेनेव च सम्मोहो न होतीति आह ‘‘खण्डसीमतोव पट्ठाय बन्धितब्बा’’ति. उभिन्नम्पि न कोपेन्तीति उभिन्नम्पि कम्मं न कोपेन्ति. एवं बद्धासु पन…पे… सीमन्तरिका हि गामक्खेत्तं भजतीति न आवासवसेन सामग्गिपरिच्छेदो, किन्तु सीमावसेनेवाति दस्सनत्थं वुत्तं.
कुटिगेहेति भूमियं कततिणकुटियं. उदुक्खलन्ति उदुक्खलावाटसदिसखुद्दकावाटं. निमित्तं न कातब्बन्ति राजि वा उदुक्खलं वा निमित्तं न कातब्बं. इदञ्च यथावुत्तेसु अट्ठसु निमित्तेसु अनागतत्तेन न वट्टतीति सिद्धम्पि ‘‘अविनस्सकसञ्ञाणमिद’’न्ति सञ्ञाय कोचि मोहेन निमित्तं करेय्याति दूरतो विपत्तिपरिहारत्थं वुत्तं. निमित्तुपगपासाणे ठपेत्वाति सञ्चारिमनिमित्तस्स ¶ कम्पनताय वुत्तं. एवं उपरि ‘‘भित्तिं अकित्तेत्वा’’तिआदीसुपि सिद्धमेवत्थं पुनप्पुनं कथने कारणं वेदितब्बं. सीमाविपत्ति हि उपसम्पदादिसब्बकम्मविपत्तिमूलन्ति ¶ तस्स द्वारं सब्बथापि पिदहनवसेन वत्तब्बं. सब्बं वत्वाव इध आचरिया विनिच्छयं कथेसुन्ति दट्ठब्बं.
भित्तिन्ति इट्ठकदारुमत्तिकामयं. सिलामयाय पन भित्तिया निमित्तुपगं एकं पासाणं तंतंदिसाय कित्तेतुं वट्टति. अनेकसिलाहि चिनितं सकलं भित्तिं कित्तेतुं न वट्टति ‘‘एसो पासाणो निमित्त’’न्ति एकवचनेन वत्तब्बतो. अन्तोकुट्टमेवाति एत्थ अन्तोकुट्टेपि निमित्तानं ठितोकासतो अन्तो एव सीमाति गहेतब्बं. पमुखे निमित्तपासाणे ठपेत्वाति गब्भाभिमुखेपि बहिपमुखे गब्भवित्थारप्पमाणे ठाने पासाणे ठपेत्वा सम्मन्नितब्बा. एवञ्हि गब्भपमुखानं अन्तरे ठितकुट्टम्पि उपादाय अन्तो च बहि च चतुरस्ससण्ठानाव सीमा होति. बहीति सकलस्स कुटिलेणस्स समन्ततो बहि.
अन्तो च बहि च सीमा होतीति मज्झे ठितभित्तिया सह चतुरस्ससीमा होति. उपरिपासादेयेव होती’’ति इमिना गब्भस्स च पमुखस्स च अन्तरा ठितभित्तिया एकत्ता तत्थ च एकवीसतिया भिक्खूनं ओकासाभावेन हेट्ठा न ओतरति, उपरिभित्ति पन सीमट्ठाव होतीति दस्सेति. हेट्ठा न ओतरतीति भित्तितो ओरं निमित्तानि ठपेत्वा कित्तितत्ता हेट्ठा आकासप्पदेसं न ओतरति, उपरि कते पासादेति अत्थो. हेट्ठिमतले कुट्टोति हेट्ठिमतले चतूसु दिसासु ठितकुट्टो. सचे हि द्वीसु, तीसु एव वा दिसासु कुट्टो तिट्ठेय्य, हेट्ठा न ओतरति. हेट्ठापि ओतरतीति सचे हेट्ठा अन्तोभित्तियं एकवीसतिया भिक्खूनं ओकासो होति, ओतरति. ओतरमाना च न उपरिसीमप्पमाणेन ओतरति, समन्ता भित्तिप्पमाणेन ओतरति. चतुन्नं पन भित्तीनं बाहिरन्तपरिच्छेदेन हेट्ठाभूमिभागे उदकपरियन्तं ¶ कत्वा ओतरति, न पन भित्तीनं बहि केसग्गमत्तम्पि ठानं. पासादभित्तितोति उपरिमतले भित्तितो. ओतरणानोतरणं वुत्तनयेनेव वेदितब्बन्ति सचे हेट्ठा एकवीसतिया भिक्खूनं ओकासो होति, ओतरति, नो चे, न ओतरतीति अधिप्पायोति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१३८) वुत्तं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१३८) पन ‘‘उपरिसीमप्पमाणस्स अन्तोगधानं हेट्ठिमतले चतूसु दिसासु कुट्टानं तुलारुक्खेहि एकसम्बन्धतं, तदन्तो पच्छिमसीमप्पमाणतादिञ्च सन्धाय वुत्त’’न्ति वुत्तं ¶ . किञ्चापेत्थ निय्यूहकादयो निमित्तानं ठितोकासताय बज्झमानक्खणे सीमा न होन्ति, बद्धाय पन सीमाय सीमट्ठाव होन्तीति दट्ठब्बा.
परियन्तथम्भानन्ति निमित्तगतपासाणत्थम्भे सन्धाय वुत्तं. उपरिमतलेन सम्बद्धो होतीति इदं कुट्टानं अन्तरा सीमट्ठानं थम्भानं अभावतो वुत्तं. यदि हि भवेय्युं, कुट्टे उपरिमतलेन असम्बन्धेपि सीमट्ठथम्भानं उपरि ठितो पासादो सीमट्ठोव होति. सचे पन बहूनं थम्भपन्तीनं उपरि कतपासादस्स हेट्ठापथवियं सब्बबाहिराय थम्भपन्तिया अन्तो निमित्तपासाणे ठपेत्वा सीमा बद्धा होति, एत्थ कथन्ति? एत्थापि ‘‘यं ताव सीमट्ठथम्भेहेव धारियमानानं तुलानं उपरिमतलं, सब्बं तं सीमट्ठमेव, एत्थ विवादो नत्थि, यं पन सीमट्ठथम्भपन्तिया, असीमट्ठाय बाहिरथम्भपन्तिया च समधुरं धारयमानानं तुलानं उपरिमतलं, तत्थ उपड्ढं सीमा’’ति केचि वदन्ति. ‘‘सकलम्पि गामसीमा’’ति अपरे. ‘‘बद्धसीमा एवा’’ति अञ्ञे. तस्मा कम्मं करोन्तेहि गरूहि निरासङ्कट्ठाने ठत्वा सब्बं तं आसङ्कट्ठानं सोधेत्वाव कम्मं कातब्बं, सन्निट्ठानकारणं वा गवेसित्वा तदनुगुणं कातब्बं.
तालमूलकपब्बतेति ¶ तालक्खन्धमूलसदिसे हेट्ठा थूलो हुत्वा कमेन किसो हुत्वा उग्गतो हिन्तालमूलसदिसो नाम होति. वितानसण्ठानोति अहिच्छत्तकसण्ठानो. पणवसण्ठानोति मज्झे तनुको, हेट्ठा च उपरि च वित्थिण्णो. हेट्ठा वा मज्झे वाति मुदिङ्गसण्ठानस्स हेट्ठा, पणवसण्ठानस्स मज्झे. सप्पफणसदिसो पब्बतोति सप्पफणो विय खुज्जो, मूलट्ठानतो अञ्ञत्थ अवनतसीसो. आकासपब्भारन्ति भित्तिया अपरिक्खित्तपब्भारं. सीमप्पमाणोति अन्तो आकासेन सद्धिं पच्छिमसीमप्पमाणो. सो च पासाणो सीमट्ठोति इमिना ईदिसेहि सुसिरपासाणलेणकुट्टादीहि परिच्छिन्ने भूमिभागे एव सीमा पतिट्ठाति, न अपरिच्छिन्ने. ते पन सीमट्ठत्ता सीमा होन्ति, न सरूपेन सीमट्ठमञ्चादि वियाति दस्सेति. सचे पन सो सुसिरपासाणो भूमिं अनाहच्च आकासगतो ओलम्बति, सीमा न ओतरति. सुसिरपासाणो पन सयं सीमापटिबद्धत्ता सीमा होति, कथं पन पच्छिमप्पमाणरहितेहि एतेहि सुसिरपासाणादीहि सीमा न ओतरतीति इदं सद्धातब्बन्ति? अट्ठकथापमाणतो.
अपिचेत्थ सुसिरपासाणभित्तिअनुसारेन मूसिकादीनं विय सीमाय हेट्ठिमतले ओतरणकिच्चं नत्थि, हेट्ठा पन पच्छिमसीमप्पमाणे आकासे द्वङ्गुलमत्तबहलेहि पासाणभित्तिआदीहिपि ¶ उपरिमतलं आहच्च ठितेहि सब्बसो, येभुय्येन वा परिच्छिन्ने सति उपरि बज्झमाना सीमा तेहि पासाणादीहि अन्तरिताय तप्परिच्छिन्नाय हेट्ठाभूमियापि उपरिमतलेन सद्धिं एकक्खणे पतिट्ठाति, नदीपारसीमा विय नदीअन्तरितेसु उभोसु तीरेसु लेणादीसु अपनीतेसुपि हेट्ठा ओतिण्णसीमा याव सासनन्तरधाना न ¶ विगच्छति, पठमं पन उपरि सीमाय बद्धाय पच्छा लेणादिकतेसुपि हेट्ठाभूमियं सीमा ओतरति एव, केचि तं न इच्छन्ति, एवं उभयत्थ पतिट्ठिता च सा सीमा एकाव होति गोत्तादिजाति विय ब्यत्तिभेदेसूति गहेतब्बं. सब्बा एव हि बद्धसीमा अबद्धसीमा च अत्तनो अत्तनो पकतिनिस्सयके गामारञ्ञादिके खेत्ते यथापरिच्छेदं सब्बत्थ साकल्येन एकस्मिं खणे ब्यापिनी परमत्थतो अविज्जमानम्पि ते ते निस्सयभूते परमत्थधम्मे, तं तं किरियाविसेसम्पि वा उपादाय लोकियेहि सासनिकेहि च यथारहं एकत्तेन पञ्ञत्तत्ता सनिस्सयेकरूपा एव. तथा हि एको गामो अरञ्ञं नदी जातस्सरो समुद्दोति एवं लोके, ‘‘सम्मता सा सीमा सङ्घेन, अगामके चे, भिक्खवे, अरञ्ञे समन्ता सत्तब्भन्तरा, अयं तत्थ समानसंवासा एकूपोसथा’’तिआदिना सासने च एकवोहारो दिस्सति, न परमत्थतो. एकस्स अनेकधम्मेसु ब्यापनमत्थि कसिणेकदेसादिविकप्पासमानताय एकत्तहानितोति अयं नो मति.
अस्स हेट्ठाति सप्पफणपब्बतस्स हेट्ठा आकासपब्भारे. लेणस्साति लेणं चे कतं, तस्स लेणस्साति अत्थो. तमेव पुन लेणं पञ्चहि पकारेहि विकप्पेत्वा ओतरणानोतरणविनिच्छयं दस्सेतुं आह ‘‘सचे पन हेट्ठा’’तिआदि. तत्थ ‘‘हेट्ठा’’ति इमस्स ‘‘लेणं होती’’ति इमिना सम्बन्धो. हेट्ठा लेणञ्च एकस्मिं पदेसेति आह ‘‘अन्तो’’ति, पब्बतस्स अन्तो, पब्बतमूलेति अत्थो. तमेव अन्तोसद्दं सीमापरिच्छेदेन विसेसेतुं ‘‘उपरिमस्स सीमापरिच्छेदस्स पारतो’’ति वुत्तं. पब्बतपादं पन अपेक्खित्वा ‘‘ओरतो’’ति वत्तब्बेपि सीमानिस्सयं पब्बतग्गं सन्धाय ‘‘पारतो’’ति वुत्तन्ति दट्ठब्बं. तेनेव ‘‘बहि लेण’’न्ति एत्थ बहिसद्दं विसेसेन्तो ‘‘उपरिमस्स ¶ सीमापरिच्छेदस्स ओरतो’’ति आह. बहिसीमा न ओतरतीति एत्थ बहीति पब्बतपादे लेणं सन्धाय वुत्तं. लेणस्स च बहिभूते उपरिसीमापरिच्छेदस्स हेट्ठाभागे सीमा न ओतरतीति अत्थो. अन्तो सीमाति लेणस्स च पब्बतपादस्स च अन्तो अत्तनो ओतरणारहट्ठाने न ओतरतीति अत्थो. ‘‘बहि सीमा न ओतरति, अन्तो सीमा न ओतरती’’ति चेत्थ अत्तनो ओतरणारहट्ठाने लेणाभावेन सीमाय सब्बथा ¶ अनोतरणमेव दस्सितन्ति गहेतब्बं. तत्थ हि अनोतरन्ती उपरि एव होतीति अयं विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१३८) आगतो विनिच्छयो.
सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१३८) पन ‘‘अन्तोलेणं होतीति पब्बतस्स अन्तोलेणं होती’’ति एत्तकमेव आगतो. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) न ‘‘अन्तोलेणन्ति पब्बतस्स अन्तोलेणं. द्वारं पन सन्धाय ‘पारतो ओरतो’ति वुत्तं, सब्बथापि सीमतो बहिलेणेन ओतरतीति अधिप्पायो’’ति आगतो. अयं पन अन्तोलेणबहिलेणविनिच्छयो गम्भीरो दुद्दसो दुरनुबोधोति आचरिया वदन्ति, तथापि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१३८) आगतं नयं निस्साय सुट्ठु विनिच्छितब्बो विञ्ञूहीति. बहि पतितं असीमातिआदिना उपरिपासादादीसु अथिरनिस्सयेसु ठिता सीमापि तेसं विनासेन विनस्सतीति दस्सितन्ति दट्ठब्बं.
पोक्खरणिं खणन्ति, सीमायेवाति एत्थ सचे हेट्ठा उमङ्गनदी सीमप्पमाणतो अनूना पठममेव पवत्ता होति, सीमा च पच्छा बद्धा नदितो उपरि एव होति, नदिं आहच्च पोक्खरणिया च खताय सीमा विनस्सतीति दट्ठब्बं. हेट्ठापथवीतलेति अनन्तरा भूमिविवरे.
सीममाळकेति ¶ खण्डसीमङ्गणे. वटरुक्खोति इदं पारोहोपत्थम्भेन अतिदूरम्पि गन्तुं समत्थसाखासमङ्गिताय वुत्तं. सब्बरुक्खलतादीनम्पि सम्बन्धो न वट्टति एव. तेनेव नावारज्जुसेतुसम्बन्धोपि पटिक्खित्तो. ततोति ततो साखतो. महासीमाय पथवीतलन्ति एत्थ आसन्नतरम्पि गामसीमं अग्गहेत्वा बद्धसीमाय एव गहितत्ता गामसीमबद्धसीमानं अञ्ञमञ्ञं रुक्खादिसम्बन्धेपि सम्भेददोसो नत्थि अञ्ञमञ्ञं निस्सयनिस्सितभावेन पवत्तितोति गहेतब्बं. यदि हि तासम्पि सम्बन्धदोसो भवेय्य, कथं गामसीमाय बद्धसीमा सम्मन्नितब्बा भवेय्य? यस्सा हि सीमाय याय सीमाय सद्धिं सम्बन्धे दोसो भवेय्य, सा तत्थ बन्धितुमेव न वट्टति बद्धसीमउदकुक्खेपसीमासु बद्धसीमा विय, अत्तनो अनिस्सयभूतगामसीमादीसु उदकुक्खेपसीमा विय च, तेनेव ‘‘सचे पन रुक्खस्स साखा वाततो निक्खन्तपारोहो वा बहिनदीतीरे विहारसीमाय वा गामसीमाय वा पतिट्ठितो’’तिआदिना उदकुक्खेपसीमाय अत्तनो अनिस्सयभूतगामसीमादीहि एव सम्बन्धदोसो दस्सितो, न नदीसीमाय ¶ , एवमिधापीति दट्ठब्बं. अयञ्चत्थो उपरि पाकटो भविस्सति. आहच्चाति फुसित्वा.
महासीमं वा सोधेत्वाति महासीमगतानं सब्बेसं भिक्खूनं हत्थपासानयनछन्दाहरणादिवसेन सकलं महासीमं सोधेत्वा. एतेन सब्बविपत्तियो मोचेत्वा पुब्बे सुट्ठु बद्धानम्पि द्विन्नं बद्धसीमानं पच्छा रुक्खादिसम्बन्धेन उप्पज्जनतो ईदिसो पाळिमुत्तको सम्बन्धदोसो अत्थीति दस्सेति, सो च ‘‘न, भिक्खवे, सीमाय सीमा सम्भिन्दितब्बा’’तिआदिना बद्धसीमानं अञ्ञमञ्ञं सम्भेदज्झोत्थरणं पटिक्खिपित्वा ‘‘अनुजानामि भिक्खवे सीमं सम्मन्नन्तेन सीमन्तरिकं ठपेत्वा सीमं सम्मन्नितु’’न्ति (महाव. १४८) उभिन्नं बद्धसीमानं अन्तरा सीमन्तरिकं ठपेत्वा बन्धितुं ¶ अनुजाननेन सम्भेदज्झोत्थरणे विय तासं अञ्ञमञ्ञं फुसित्वा तिट्ठनवसेन बन्धनम्पि न वट्टतीति सिद्धत्ता बद्धानम्पि तासं पच्छा अञ्ञमञ्ञं एकरुक्खादीहि फुसित्वा ठानम्पि न वट्टतीति भगवतो अधिप्पायञ्ञूहि सङ्गीतिकारकेहि निद्धारितो बन्धनकाले पटिक्खित्तस्स सम्बन्धदोसस्स अनुलोमेन अकप्पियानुलोमत्ता. अयं पन सम्बन्धदोसो पुब्बे सुट्ठु बद्धानं पच्छा सञ्जातत्ता बज्झमानक्खणे विय असीमत्तं कातुं न सक्कोति, तस्मा रुक्खादिसम्बन्धे अपनीतमत्ते ता सीमा पाकतिका होन्ति. यथा चायं पच्छा न वट्टति, एवं बज्झमानक्खणेपि तासं रुक्खादिसम्बन्धे सति ता बन्धितुं न वट्टतीति दट्ठब्बं.
केचि पन महासीमं वा सोधेत्वाति एत्थ ‘‘महासीमगता भिक्खू यथा तं साखं वा पारोहं वा कायकायपटिबद्धेहि न फुसन्ति, एवं सोधनमेव इधाधिप्पेतं, न सकलसीमासोधन’’न्ति वदन्ति, तं न युत्तं अट्ठकथाय विरुज्झनतो. तथा हि ‘‘महासीमाय पथवीतलं वा तत्थजातकरुक्खादीनि वा आहच्च तिट्ठती’’ति एवं साखापारोहानं महासीमं फुसित्वा ठानमेव सम्बन्धदोसे कारणत्तेन वुत्तं, न पन तत्थ ठितभिक्खूहि साखादीनं फुसनं. यदि हि भिक्खूनं साखादिं फुसित्वा ठानमेव कारणं सिया, ‘‘तस्स साखं वा ततो निग्गतपारोहं वा महासीमाय पविट्ठं तत्रट्ठो कोचि भिक्खु फुसित्वा तिट्ठती’’ति भिक्खुफुसनमेव वत्तब्बं सिया. यञ्हि तत्थ महासीमासोधने कारणं, तदेव तस्मिं वाक्ये पधानतो दस्सेतब्बं. न हि आहच्चट्ठितमेव साखादिं फुसित्वा ठितो भिक्खु सोधेतब्बो आकासट्ठसाखादिं फुसित्वा ठितभिक्खुस्सपि सोधेतब्बतो, किं निरत्थकेन आहच्चट्ठानवचनेन, आकासट्ठसाखासु ¶ च भिक्खुफुसनमेव कारणत्तेन वुत्तं ¶ , सोधनञ्च तस्सेव भिक्खुस्स हत्थपासानयनादिवसेन सोधनं वुत्तं. इध पन ‘‘महासीमं सोधेत्वा’’ति सकलसीमासाधारणवचनेन सोधनं वुत्तं, अपि च साखादिं फुसित्वा ठितभिक्खुमत्तसोधने अभिमते ‘‘महासीमाय पथवीतल’’न्ति विसेससीमोपादानं निरत्थकं सिया यत्थ कत्थचि अन्तमसो आकासेपि ठत्वा साखादिं फुसित्वा ठितस्स सोधेतब्बतो.
छिन्दित्वा बहिट्ठका कातब्बाति तत्थ पतिट्ठितभाववियोजनवचनतो च विसभागसीमानं फुसनेनेव सकलसीमासोधनहेतुको अट्ठकथासिद्धोयं एको सम्बन्धदोसो अत्थेवाति गहेतब्बो. तेनेव उदकुक्खेपसीमाकथायम्पि (महाव. अट्ठ. १४७) ‘‘विहारसीमाय वा गामसीमाय वा पतिट्ठितो’’ति च ‘‘नदीतीरे पन खाणुकं कोट्टेत्वा तत्थ बद्धनावाय वा न वट्टती’’ति च ‘‘सचे पन सेतु वा सेतुपादा वा बहितीरे पतिट्ठिता, कम्मं कातुं न वट्टती’’ति च एवं विसभागासु गामसीमासु साखादीनं फुसनमेव सङ्करदोसकारणत्तेन वुत्तं, न भिक्खुफुसनं. तथा हि ‘‘अन्तोनदियं जातरुक्खे बन्धित्वा कम्मं कातब्ब’’न्ति नदियं नावाबन्धनं अनुञ्ञातं उदकुक्खेपनिस्सयत्तेन नदीसीमाय सभागत्ता. यदि हि भिक्खूनं फुसनमेव पटिच्च सब्बत्थ सम्बन्धदोसो वुत्तो सिया, नदियम्पि बन्धनं पटिक्खिपितब्बं भवेय्य. तत्थापि हि भिक्खुफुसनं कम्मकोपकारणं होति, तस्मा सभागसीमासु पविसित्वा भूमिआदिं फुसित्वा, अफुसित्वा वा साखादिम्हि ठिते तं साखादिं फुसन्तोव भिक्खु सोधेतब्बो. विसभागसीमासु पन साखादिम्हि फुसित्वा ठिते तं साखादिं अफुसन्तापि सब्बे भिक्खू सोधेतब्बा, अफुसित्वा ठिते पन तं साखादिं फुसन्ताव भिक्खू सोधेतब्बाति निट्ठमेत्थ गन्तब्बं.
यं ¶ पनेत्थ केचि ‘‘बद्धसीमानं द्विन्नं अञ्ञमञ्ञं विय बद्धसीमगामसीमानम्पि तदञ्ञासम्पि सब्बासं समानसंवासकसीमानं अञ्ञमञ्ञं रुक्खादिसम्बन्धे सति तदुभयम्पि एकसीमं विय सोधेत्वा एकत्थेव कम्मं कातब्बं, अञ्ञथा कतं कम्मं विपज्जति, नत्थेत्थ सभागविसभागभेदो’’ति वदन्ति, तं तेसं मतिमत्तं सभागसीमानं अञ्ञमञ्ञं सम्बन्धदोसाभावस्स विसभागसीमानमेव तब्भावस्स सुत्तसुत्तानुलोमादिविनयनयेहि सिद्धत्ता. तथा हि ‘‘अनुजानामि, भिक्खवे, सीमं सम्मन्नितु’’न्ति (महाव. १३८) गामसीमायमेव बद्धसीमं सम्मन्नितुं अनुञ्ञातत्ता तासं निस्सयनिस्सितभावेन सभागता, सम्भेदज्झोत्थरणदोसाभावो च सुत्ततोव ¶ सिद्धो. बन्धनकाले पन अनुञ्ञातस्स सम्बन्धस्स अनुलोमतो पच्छा सञ्जातरुक्खादिसम्बन्धोपि तासं वट्टति एव. ‘‘यं, भिक्खवे…पे… कप्पियं अनुलोमेति, अकप्पियं पटिबाहति, तं वो कप्पती’’ति (महाव. ३०५) वुत्तत्ता एवं ताव गामबद्धसीमानं अञ्ञमञ्ञं सभागता, सम्भेदादिदोसाभावो च सुत्तसुत्तानुलोमतो सिद्धो, इमिना एव नयेन अरञ्ञसीमसत्तब्भन्तरसीमानं नदीआदिसीमउदकुक्खेपसीमानञ्च सुत्तसुत्तानुलोमतो अञ्ञमञ्ञं सभागता, सम्भेदादिदोसाभावो च सिद्धोति वेदितब्बो.
बद्धसीमाय पन अञ्ञाय बद्धसीमाय नदीआदिसीमासु च बन्धितुं पटिक्खेपसिद्धितो चेव उदकुक्खेपसत्तब्भन्तरसीमानं नदीआदीसु एव कातुं नियमनसुत्तसामत्थियेन बद्धसीमगामसीमासु करणपटिक्खेपसिद्धो च तासं अञ्ञमञ्ञसभागता उप्पत्तिक्खणे पच्छा च रुक्खादीहि सम्भेदादिदोससम्भवो च वुत्तनयेन सुत्तसुत्तानुलोमतोव सिज्झन्ति. तेनेव अट्ठकथायं विसभागसीमानमेव वटरुक्खादिवचनेहि ¶ सम्बन्धदोसं दस्सेत्वा सभागानं बद्धसीमगामसीमादीनं सम्बन्धदोसो न दस्सितो. न केवलञ्च न दस्सितो, अथ खो तासं सभागसीमानं रुक्खादिसम्बन्धेपि दोसाभावोपि पाळिअट्ठकथासु ञापितो एव. तथा हि पाळियं (महाव. १३८) ‘‘पब्बतनिमित्तं पासाणनिमित्तं वननिमित्तं रुक्खनिमित्त’’न्तिआदिना वड्ढनकनिमित्तानि अनुञ्ञातानि, तेन नेसं रुक्खादिनिमित्तानं वड्ढने बद्धसीमगामसीमानं सङ्करदोसाभावो ञापितोव होति, द्विन्नं पन बद्धसीमानं ईदिसो सम्बन्धो न वट्टति. वुत्तञ्हि ‘‘एकरुक्खोपि द्विन्नं सीमानं निमित्तं होति, सो पन वड्ढन्तो सीमसङ्करं करोति, तस्मा न कातब्बो’’ति. ‘‘अनुजानामि, भिक्खवे, तियोजनपरमं सीमं बन्धितु’’न्ति (महाव. १४०) वचनतोपि चायं ञापितो. तियोजनपरमाय हि सीमाय समन्ता परियन्तेसु रुक्खलतागुम्बादीहि बद्धगामसीमानं नियमेन अञ्ञमञ्ञं सम्बन्धस्स सम्भवतो ‘‘ईदिसं सम्बन्धं विनासेत्वाव सीमा सम्मन्नितब्बा’’ति अट्ठकथायम्पि न वुत्तं.
यदि चेत्थ रुक्खादिसम्बन्धेन कम्मविपत्ति भवेय्य, अवस्समेव वत्तब्बं सिया. विपत्तिपरिहारत्थञ्हि आचरिया निरासङ्कट्ठानेसुपि ‘‘भित्तिं अकित्तेत्वा’’तिआदिना सिद्धमेवत्थं पुनप्पुनं अवोचुं, इध पन ‘‘वनमज्झे विहारं करोन्ति, वनं न कित्तेतब्ब’’न्तिआदिना रुक्खलतादीहि निरन्तरे वनमज्झेपि सीमाबन्धनमवोचुं. तथा थम्भानं उपरि कतपासादादीसु हेट्ठा थम्भादीहि एकाबद्धेसु उपरिमतलादीसु सीमाबन्धनं बहुधा वुत्तं, तस्मा बद्धसीमगामसीमानं ¶ रुक्खादिसम्बन्धो तेहि मुखतोव विहितो, अपिच गामसीमानम्पि पाटेक्कं बद्धसीमासदिसताय एकाय गामसीमाय कम्मं करोन्तेहि दब्बतिणमत्तेनपि सम्बन्धा गामन्तरपरम्परा अरञ्ञनदीसमुद्दा च सोधेतब्बाति सकलं दीपं ¶ सोधेत्वाव कातब्बं सिया. एवं पन असोधेत्वा पठममहासङ्गीतिकालतो पभुति कतानं उपसम्पदादिकम्मानं सीमासम्मुतीनञ्च विपज्जनतो सब्बेसम्पि भिक्खूनं अनुपसम्पन्नसङ्कापसङ्गो च दुन्निवारो होति, न चेतं युत्तं, तस्मा वुत्तनयेन विसभागसीमानमेव रुक्खादिसम्बन्धदोसो, न बद्धसीमगामसीमादीनं सभागसीमानन्ति गहेतब्बं.
महासीमासोधनस्स दुक्करताय खण्डसीमायमेव येभुय्येन सङ्घकम्मकरणन्ति आह ‘‘सीममाळके’’तिआदि. महासङ्घसन्निपातेसु पन खण्डसीमाय अप्पहोनकताय महासीमाय कम्मे करियमानेपि अयं नयो गहेतब्बोव. उक्खिपापेत्वाति इमिना कायपटिबद्धेन सीमं फुसन्तोपि सीमट्ठोव होतीति दस्सेति. पुरिमनयेपीति खण्डसीमतो महासीमं पविट्ठसाखानयेपि. सीमट्ठरुक्खसाखाय निसिन्नो सीमट्ठोव होतीति आह ‘हत्थपासमेव आनेतब्बो’’ति. एत्थ च ‘‘रुक्खसाखादीहि अञ्ञमञ्ञसम्बन्धासु एतासु खण्डसीमाय तयो भिक्खू, महासीमाय द्वेति एवं द्वीसु सीमासु सीमन्तरिकं अफुसित्वा, हत्थपासञ्च अविजहित्वा ठितेहि पञ्चहि भिक्खूहि उपसम्पदादि कम्मं कातुं वट्टती’’ति केचि वदन्ति, तं न युत्तं ‘‘नानासीमायं ठितचतुत्थो कम्मं करेय्य, अकम्मं न च करणीय’’न्तिआदिवचनतो (महाव. ३८९). तेनेवेत्थापि महासीमं सोधेत्वा माळकसीमायमेव कम्मकरणं विहितं. अञ्ञथा भिन्नसीमट्ठताय तत्रट्ठस्स गणपूरकत्ताभावा कम्मकोपोव होतीति.
यदि एवं कथं छन्दपारिसुद्धिआहरणवसेन महासीमासोधनन्ति? तम्पि विनयञ्ञू न इच्छन्ति, हत्थपासानयनबहिसीमकरणवसेन पनेत्थ सोधनं इच्छन्ति, दिन्नस्सपि छन्दस्स ¶ अनागमनेन महासीमट्ठो कम्मं कोपेतीति. यदि चस्स छन्दादि नागच्छति, कथं सो कम्मं कोपेस्सतीति? द्विन्नं विसभागसीमानं सम्बन्धदोसतो, सो च सम्बन्धदोसो अट्ठकथावचनप्पमाणतो. न हि विनये सब्बत्थ युत्ति सक्का ञातुं बुद्धगोचरत्ताति वेदितब्बं. केचि पन ‘‘सचे द्वेपि सीमायो पूरेत्वा निरन्तरं ठितेसु भिक्खूसु कम्मं करोन्तेसु एकाय एव सीमाय गणो च उपसम्पदापेक्खो च अनुस्सावको च एकतो तिट्ठति ¶ , कम्मं सुकतमेव होति. सचे पन कम्मारहो वा अनुस्सावको वा सीमन्तरट्ठो होति, कम्मं विपज्जती’’ति वदन्ति, तञ्च बद्धसीमगामसीमादिसभागसीमासु एव युज्जति. यासु अञ्ञमञ्ञं रुक्खादिसम्बन्धेसुपि दोसो नत्थि, यासु पन अत्थि, न तासु, विसभागसीमासु रुक्खादिसम्बन्धे सति एकत्थ ठितो इतरट्ठानं कम्मं कोपेति एव अट्ठकथाय सामञ्ञतो सोधनस्स वुत्तत्ताति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बं.
सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१३८) ‘‘उक्खिपापेत्वा कातुं न वट्टतीति खण्डसीमाय अन्तो ठितत्ता रुक्खस्स तत्थ ठितो हत्थपासमेव आनेतब्बोति उक्खिपापेत्वा कातुं न वट्टती’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) पन ‘‘उक्खिपापेत्वा कातुं न वट्टति, कस्मा? अन्तो ठितत्ता. रुक्खस्स हि हेट्ठा पथवीगतं मूलं खण्डसीमायेव होति. अब्बोहारिकं वाति अपरे. ‘मज्झे पन छिन्ने महासीमाय ठितं मूलं महासीममेव भजति, खण्डसीमाय ठितं खण्डसीममेव भजति तदायत्तपथवीआदीहि अनुग्गहितत्ता’ति च वुत्तं. ‘सीमाय पच्छा उट्ठितरुक्खे निसीदित्वा कम्मं कातुं वट्टति पच्छा सीमायं कतगेहे विया’ति वत्वा ‘बन्धनकाले ठिते रुक्खे निसीदित्वा कातुं न वट्टति उपरिसीमाय अगमनतो’ति कारणं वदन्ति. एवं सति बन्धनकाले ¶ पुन आरोहणं नाम नत्थि, बन्धितकाले एव आरोहतीति आपज्जति पच्छा उट्ठितरुक्खो पन तप्पटिबद्धत्ता सीमासङ्खमेव गतो. एवं पुब्बे उट्ठितरुक्खोपीति गहेतब्बं. ‘‘यं किञ्ची’’ति वचनतो तिणादिपि सङ्गहितं, महाथेरापि तिणं सोधेत्वाव करोन्ती’’ति वुत्तं.
न ओतरतीति पणवसण्ठानपब्बतादीसु हेट्ठा पमाणरहितं ठानं न ओतरति. किञ्चापि पनेत्थ बज्झमानक्खणे उद्धम्पि पमाणरहितपब्बतादि नारोहति, तथापि तं पच्छा सीमट्ठताय सीमा होति. हेट्ठा पणवसण्ठानादि पन उपरि बद्धायपि सीमाय सीमसङ्खं न गच्छति, तस्सेव वसेन ‘‘न ओतरती’’ति वुत्तं, इतरथा ओरोहणारोहणानं साधारणवसेन ‘‘न ओतरती’’तिआदिना वत्तब्बतो. जातं यं किञ्चीति निट्ठितसीमाय उपरि जातं विज्जमानं पुब्बे ठितं पच्छा सञ्जातं पविट्ठञ्च यं किञ्चि सविञ्ञाणकाविञ्ञाणकं सब्बम्पीति अत्थो. अन्तोसीमाय हि हत्थिक्खन्धादिसविञ्ञाणकेसु निसिन्नोपि भिक्खु सीमट्ठोव होति. बद्धाय सीमायाति इदञ्च पकरणवसेन उपलक्खणतो वुत्तं. अबद्धसीमासुपि ¶ सब्बासु ठितं तं सीमासङ्खमेव गच्छति. एकसम्बन्धेन गतन्ति रुक्खलतादितत्रजातमेवसन्धाय वुत्तं. तादिसञ्हि ‘‘इतो गत’’न्ति वत्तब्बतं अरहति.
यं पन ‘‘इतो गत’’न्ति वा ‘‘ततो आगत’’न्ति वा वत्तुं असक्कुणेय्यं उभोसु बद्धसीमगामसीमासु उदकुक्खेपनदीआदीसु च तिरियं पतितरज्जुदण्डादि, तत्थ किं कातब्बन्ति? एत्थ पन ‘‘बद्धसीमाय पतिट्ठितभागो बद्धसीमा, गामसीमाय पतिट्ठितभागो गामसीमा तदुभयसीमट्ठपब्बतादि विय, बद्धसीमतो उट्ठितवटरुक्खस्स पारोहे, गामसीमाय गामसीमतो उट्ठितवटरुक्खस्स पारोहे च बद्धसीमाय ¶ पतिट्ठितेपि एसेव नयो. मूले पतिट्ठितकालतो पट्ठाय हि ‘इतो गतं, ततो आगत’न्ति वत्तुं असक्कुणेय्यतो सो भागो यथापविट्ठसीमट्ठसङ्खमेव गच्छति. तेसं रुक्खपारोहानं अन्तरा पन आकासट्ठसाखा भूमियं सीमापरिच्छेदप्पमाणेन तदुभयसीमा होती’’ति केचि वदन्ति. यस्मा पनस्सा साखाय पारोहो पविट्ठसीमाय पथवियं मूलेहि पतिट्ठहित्वापि याव साखं विना ठातुं न सक्कोति, ताव मूलसीमट्ठतं न विजहति. यदा पन सण्ठातुं सक्कोति, तदापि पारोहमत्तमेव पविट्ठसीमतं समुपेति, तस्मा सब्बोपि आकासट्ठसाखाभागो पुरिमसीमट्ठतं न विजहति ततो आगतभागस्स अविजहितत्ताति अम्हाकं खन्ति. उदकुक्खेपनदीआदीसुपि एसेव नयो. तत्थ च विसभागसीमाय एव पविट्ठे सकलसीमासोधनं, सभागाय पविट्ठे फुसित्वा ठितमत्तभिक्खुसोधनञ्च सब्बं पुब्बे वुत्तनयमेव.
१६४. एत्थ च नदीपारसीमाकथाय पारयतीति अज्झोत्थरति. नदिया उभोसु तीरेसु पतिट्ठहमाना सीमा नदीअज्झोत्थरा नाम होतीति आह ‘‘नदिं अज्झोत्थरमान’’न्ति. अन्तोनदियञ्हि सीमा न ओतरति. नदीलक्खणे पन असति ओतरति. सा च तदा नदीपारसीमा न होतीति आह ‘‘नदिया लक्खणं नदीनिमित्ते वुत्तनयमेवा’’ति. अस्साति भवेय्य. अवस्सं लब्भनेय्या पन धुवनावाव होतीति सम्बन्धो. न नावायाति इमिना नावं विनापि सीमा बद्धा सुबद्धा एव होति, आपत्तिपरिहारत्था नावाति दस्सेति.
रुक्खसङ्घाटमयोति अनेकरुक्खे एकतो घटेत्वा कतसेतु. रुक्खं छिन्दित्वा कतोति पाठसेसो. ‘‘सब्बनिमित्तानं अन्तो ठितभिक्खू हत्थपासे कत्वाति इदं उभिन्नं तीरानं एकगामखेत्तभावं ¶ सन्धाय वुत्तं. पब्बतसण्ठानाति ¶ एकतो उग्गतदीपसिखरत्ता समन्तपासादिकायं वुत्तं.
१६५. सीमासमूहनकथायं सोति भिक्खुनिसङ्घो. द्वेपीति द्वे समानसंवासअविप्पवाससीमायो. अविप्पवाससीमाति महासीमं सन्धाय वदति. तत्थेव येभुय्येन अविप्पवासाति. अविप्पवासं अजानन्तापीति इदं महासीमाय विज्जमानाविज्जमानत्तं, तस्सा बाहिरपरिच्छेदञ्च अजानन्तानं वसेन वुत्तं. एवं अजानन्तेहिपि अन्तोसीमाय ठत्वा कम्मवाचाय कताय सा सीमा समूहताव होतीति आह ‘‘समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ती’’ति. निरासङ्कट्ठानेति खण्डसीमारहितट्ठाने. इदञ्च महासीमाय विज्जमानायपि कम्मकरणसुखत्थं खण्डसीमा इच्छिताति तं चेतियङ्गणादिबहुसन्निपातट्ठाने न बन्धतीति वुत्तं. तत्थापि सा बद्धा सुबद्धा एव महासीमा विय. पटिबन्धितुं पन न सक्खिस्सन्तेवाति इदं खण्डसीमाय असमूहतत्ता, तस्सा अविज्जमानत्तस्स अजाननतो च महासीमाबन्धनं सन्धाय वुत्तं. खण्डसीमा पन निरासङ्कट्ठाने बन्धितुं सक्खिस्सन्तेव. सीमासम्भेदं कत्वाति खण्डसीमाय विज्जमानपक्खे सीमाय सीमं अज्झोत्थरणसम्भेदं कत्वा अविज्जमानपक्खेपि सम्भेदसङ्काय अनिवत्तनेन सम्भेदसङ्कं कत्वा. अविहारं करेय्युन्ति सङ्घकम्मानारहं करेय्युं. पुब्बे हि चेतियङ्गणादिनिरासङ्कट्ठाने कम्मं कातुं सक्का, इदानि तम्पि विनासितन्ति अधिप्पायो. न समूहनितब्बाति खण्डसीमं अजानन्तेहि न समूहनितब्बा. उभोपि न जानन्तीति उभिन्नं पदेसनियमं वा तासं द्विन्नम्पि वा अञ्ञतराय वा विज्जमानतं वा अविज्जमानतं वा न जानन्ति, सब्बत्थ सङ्का एव होति. नेव समूहनितुं, न बन्धितुं सक्खिस्सन्तीति इदं निरासङ्कट्ठाने ठत्वा समूहनितुं सक्कोन्तापि महासीमं पटिबन्धितुं न सक्खिस्सन्तीति इममत्थं सन्धाय ¶ वुत्तं. न च सक्का…पे… कम्मवाचा कातुन्ति इदं सीमाबन्धनकम्मवाचं सन्धाय वुत्तं. तस्माति यस्मा बन्धितुं न सक्का, तस्मा न समूहनितब्बाति अत्थो.
केचि पन ‘‘ईदिसेसुपि विहारेसु छपञ्चमत्ते भिक्खू गहेत्वा विहारकोटितो पट्ठाय विहारपरिक्खेपस्स अन्तो च बहि च समन्ता लेड्डुपाते सब्बत्थ मञ्चप्पमाणे ओकासे निरन्तरं ठत्वा पठमं अविप्पवाससीमं, ततो समानसंवासकसीमञ्च समूहननवसेन सीमाय समुग्घाते कते तस्मिं विहारे खण्डसीमाय, महासीमाय वा ठितविज्जमानत्ते सति अवस्सं एकस्मिं ¶ मञ्चट्ठाने तासं मज्झगता ते भिक्खू ता समूहनेय्युं, ततो गामसीमा एव अवसिस्सेय्य. न हेत्थ सीमाय, तप्परिच्छेदस्स वा जाननं अङ्गं. सीमाय पन अन्तोठानं ‘समूहनिस्सामा’ति कम्मवाचाकरणञ्चेत्थ अङ्गं. अट्ठकथायं ‘खण्डसीमं पन जानन्ता अविप्पवासं अजानन्तापि समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ती’ति एवं महासीमाय परिच्छेदस्स अजाननेपि समूहननस्स वुत्तत्ता गामसीमाय एव च अवसिट्ठाय तत्थ यथारुचि दुविधम्पि सीमं बन्धितुञ्चेव उपसम्पदादिकम्मं कातुञ्च वट्टती’’ति वदन्ति, तं युत्तं विय दिस्सति, वीमंसित्वा गहेतब्बन्ति विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) आगतो विनिच्छयो. सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१४४) पन ‘‘अविप्पवाससीमा न समूहन्तब्बाति महासीमं सन्धाय वदति. निरासङ्कट्ठानेसु ठत्वाति चेतियङ्गणादीनं खण्डसीमाय अनोकासत्ता वुत्तं. खण्डसीमञ्हि बन्धन्ता तादिसं ठानं पहाय अञ्ञस्मिं विवित्ते ओकासे बन्धन्ति. अप्पेव नाम समूहनितुं सक्खिस्सन्तीति अविप्पवाससीमंयेव समूहनितुं सक्खिस्सन्ति, न खण्डसीमं. पटिबन्धितुं पन न सक्खिस्सन्तेवाति खण्डसीमायं अञ्ञातत्ता न सक्खिस्सन्ति. न समूहनितब्बाति खण्डसीमं अजानन्तेहि न समूहनितब्बा’’ति वुत्तं.
१६६. एवं ¶ बद्धसीमाविनिच्छयं कथेत्वा इदानि अबद्धसीमाविनिच्छयं दस्सेतुं ‘‘अबद्धसीमा पना’’ति आह. सा कतिविधाति आह ‘‘गामसीमा सत्तब्भन्तरसीमा उदकुक्खेपसीमाति तिविधा’’ति. पाळियं (महाव. १४७) ‘‘असम्मताय, भिक्खवे, सीमाया’’तिआदिना गामसीमा एव बद्धसीमाय खेत्तं अरञ्ञनदीआदयो विय सत्तब्भन्तरउदकुक्खेपादीनं, सा च गामसीमा बद्धसीमाय रहितट्ठाने सयमेव समानसंवासा होतीति दस्सेति. ‘‘या तस्स गामस्स गामसीमा’’ति एत्थ गामपरिक्खेपस्स अन्तो च बहि च खेत्तवत्थुअरञ्ञपब्बतादिकं सब्बं गामक्खेत्तं सन्धाय ‘‘गामस्सा’’ति वुत्तं, न अन्तरघरमेव, तस्मा तस्स सकलस्स गामक्खेत्तस्स सम्बन्धनीया गामसीमाति एवमत्थो गहेतब्बो. यो हि सो अन्तरघरखेत्तादीसु अनेकेसु भूमिभागेसु ‘‘गामो’’ति एकत्तेन लोकजनेहि पञ्ञत्तो गामवोहारो, सोव इध ‘‘गामसीमा’’तिपि वुच्चतीति अधिप्पायो. गामो एव हि गामसीमा. इमिनाव नयेन उपरि अरञ्ञं नदी समुद्दो जातस्सरोति, एवं तेसु तेसु भूमिप्पदेसेसु एकत्तेन लोकजनपञ्ञत्तानमेव अरञ्ञादीनं अरञ्ञसीमादिभावो वेदितब्बो, लोके पन गामसीमादिवोहारो गामादीनं मरियादायमेव वत्तुं वट्टति, न गामक्खेत्तादीसु ¶ सब्बत्थ. सासने पन ते गामादयो इतरनिवत्तिअत्थेन सयमेव अत्तनो मरियादाति कत्वा गामो एव गामसीमा, अरञ्ञमेव अरञ्ञसीमा, समुद्दो एव समुद्दसीमाति सीमावोहारेन वुत्ताति वेदितब्बो. पाळियं निगमस्स वाति इदं गामसीमप्पभेदं उपलक्खणवसेन दस्सेतुं वुत्तं. तेनाह ‘‘नगरम्पि गहितमेवा’’ति.
बलिं लभन्तीति इदं येभुय्यवसेन वुत्तं. ‘‘अयं गामो एत्तको करीसभागो’’तिआदिना पन राजपण्णेसु आरोपितेसु ¶ भूमिभागेसु यस्मिं यस्मिं तळाकमातिकासुसानपब्बतादिके पदेसे बलिं न गण्हन्ति, सोपि गामसीमा एव. राजादीहि परिच्छिन्नभूमिभागो हि सब्बोव ठपेत्वा नदीलोणिजातस्सरे गामसीमाति वेदितब्बा. तेनाह ‘‘परिच्छिन्दित्वा राजा कस्सचि देती’’ति. सचे पन तत्थ राजा कञ्चि पदेसं गामन्तरेन योजेति, सो पविट्ठगामसीमतं एव भजति. नदीजातस्सरे विनासेत्वा तळाकादिभावं वा पूरेत्वा खेत्तादिभावं वा पापितेसुपि एसेव नयो.
ये पन गामा राजचोरादिभयपीळितेहि मनुस्सेहि छड्डिता चिरम्पि निम्मनुस्सा तिट्ठन्ति, समन्ता पन गामा सन्ति, तेपि पाटेक्कं गामसीमाव. तेसु हि राजानो समन्तगामवासीहि कसापेत्वा वा येहि केहिचि कसितट्ठानं लिखित्वा वा बलिं गण्हन्ति, अञ्ञेन वा गामेन एकीभावं उपनेन्ति, ये पन गामा राजूहिपि परिच्चत्ता गामखेत्तानन्तरिका महाअरञ्ञेन एकीभूता, ते अगामकारञ्ञसीमतं पापुणन्ति, पुरिमा गामसीमा विनस्सति, राजानो पन एकस्मिं अरञ्ञादिपदेसे महन्तं गामं कत्वा अनेकसहस्सानि कुलानि वासापेत्वा तत्थ वासीनं भोगगामाति समन्ता भूतगामे परिच्छिन्दित्वा देन्ति, पुराणनामं पन परिच्छेदञ्च न विनासेन्ति, तेपि पच्चेकं गामसीमा एव, एत्तावता पुरिमगामसीमतं न विजहन्ति. सा च इतरा चातिआदि ‘‘समानसंवासा एकूपोसथा’’ति पाळिपदस्स (महाव. १४३) अधिप्पायविवरणं. तत्थ हि सा च राजिच्छावसेन परिवत्तेत्वा समुप्पन्ना अभिनवा, इतरा च अपरिवत्ता पकतिगामसीमा यथा बद्धसीमाय सब्बं सङ्घकम्मं कातुं वट्टति, एवमेतापि सब्बकम्मारहतासदिसेन बद्धसीमासदिसा समानसंवासा एकूपोसथाति अधिप्पायो ¶ . सामञ्ञतो ‘‘बद्धसीमासदिसा’’ति वुत्ते तिचीवराविप्पवाससीमं बद्धसीमं एव मञ्ञन्तीति तंसदिसतानिवत्तनमुखेन ¶ उपरिसत्तब्भन्तरसीमाय तंसदिसतापि अत्थीति दस्सननयस्स इधेव पसङ्गं दस्सेतुं ‘‘केवल’’न्तिआदि वुत्तं.
विञ्झाटविसदिसे अरञ्ञेति यत्थ ‘‘असुकगामस्स इदं खेत्त’’न्ति गामवोहारो नत्थि, यत्थ च नेव कसन्ति न वपन्ति, तादिसे अरञ्ञे. मच्छबन्धानं अगमनपथा निम्मनुस्सावासा समुद्दन्तरदीपकापि एत्थेव सङ्गय्हन्ति. यं यञ्हि अगामक्खेत्तभूतं नदीसमुद्दजातस्सरविरहितपदेसं, तं सब्बं अरञ्ञसीमाति वेदितब्बं. सा च सत्तब्भन्तरसीमं विना सयमेव समानसंवासा बद्धसीमासदिसा, नदीआदिसीमासु विय सब्बमेत्थ सङ्घकम्मं कातुं वट्टति. नदीसमुद्दजातस्सरानं ताव अट्ठकथायं ‘‘अत्तनो सभावेनेव बद्धसीमासदिसा’’तिआदिना वुत्तत्ता सीमता सिद्धा. अरञ्ञस्स पन सीमता कथन्ति? सत्तब्भन्तरसीमानुजाननसुत्तादिसामत्थियतो. यथा हि गामसीमाय वग्गकम्मपरिहारत्थं बहू बद्धसीमायो अनुञ्ञाता, तासञ्च द्विन्नं अन्तरा अञ्ञमञ्ञं असम्भेदत्थं सीमन्तरिका अनुञ्ञाता, एवमिध अरञ्ञेपि सत्तब्भन्तरसीमा. तासञ्च द्विन्नं अन्तरापि सीमन्तरिकाय पाळिअट्ठकथासु विधानसामत्थियतो अरञ्ञस्सपि सभावेनेव नदीआदीनं विय सीमभावो तत्थ वग्गकम्मपरिहारत्थमेव सत्तब्भन्तरसीमाय अनुञ्ञातत्ताव सिद्धोति वेदितब्बं. तत्थ सीमायमेव हि ठिता सीमट्ठानं वग्गकम्मं करोन्ति, न असीमायं आकासे ठिता विय आकासट्ठानं. एवमेव हि सामत्थियं गहेत्वा ‘‘सब्बा, भिक्खवे, नदी असीमा’’तिआदिना (महाव. १४७) पटिक्खित्तबद्धसीमानम्पि नदीसमुद्दजातस्सरानं अत्तनो सभावेनेव सीमभावो अट्ठकथायं (महाव. अट्ठ. १४७) वुत्तोति गहेतब्बो.
अथस्स ¶ ठितोकासतोति तस्स भिक्खुस्स ठितोकासतो. सचेपि हि भिक्खुसहस्सं तिट्ठति, तस्स ठितोकासस्स बाहिरन्ततो पट्ठाय भिक्खूनं वग्गकम्मपरिहारत्थं सीमापेक्खाय उप्पन्नाय ताय सह सयमेव उप्पन्ना सत्तब्भन्तरसीमा समानसंवासकाति अधिप्पायो. यत्थ पन खुद्दके अरञ्ञे महन्तेहि भिक्खूहि परिपुण्णताय वग्गकम्मसङ्काभावेन सत्तब्भन्तरसीमापेक्खा नत्थि, तत्थ सत्तब्भन्तरसीमा न उप्पज्जति. केवलारञ्ञसीमायमेव, तत्थ सङ्घेन कम्मं कातब्बं. नदीआदीसुपि एसेव नयो. वक्खति हि ‘‘सचे नदी नातिदीघा होति, पभवतो पट्ठाय याव मुखद्वारा सब्बत्थ सङ्घो निसीदति, उदकुक्खेपसीमाय कम्मं नत्थी’’तिआदि (वि. सङ्ग. अट्ठ. १६७), इमिना एव च वचनेन ¶ वग्गकम्मपरिहारत्थं सीमापेक्खाय सति एव उदकुक्खेपसत्तब्भन्तरसीमा उप्पज्जन्ति, नासतीति दट्ठब्बं.
केचि पन ‘‘समन्ता अब्भन्तरं मिनित्वा परिच्छेदकरणेनेव सीमा सञ्जायति, न सयमेवा’’ति वदन्ति, तं न गहेतब्बं. यदि हि अब्भन्तरपरिच्छेदकरणप्पकारेन सीमा उप्पज्जेय्य, अबद्धसीमाव न सिया भिक्खूनं किरियापकारसिद्धितो. अपिच वड्ढकिहत्थानं पकतिहत्थानञ्च लोके अनेकविधत्ता, विनये ‘‘ईदिसं हत्थपमाण’’न्ति अवुत्तत्ता च ‘‘येन केनचि मिनिते भगवता अनुञ्ञातेन नु खो हत्थेन मिनितं, न नु खो’’ति सीमाय विपत्तिसङ्का भवेय्य, मिनन्तेहि च अनुमत्तम्पि ऊनमधिकमकत्वा मिनितुं असक्कुणेय्यताय विपत्ति एव सिया, परिसवसेन चायं वड्ढमाना तेसं मिननेन वड्ढति, हायति वा. सङ्घे च कम्मं कत्वा गते अयं भिक्खूनं पयोगेन समुप्पन्ना सीमा तेसं पयोगेन विगच्छति न विगच्छति च, कथं बद्धसीमा विय याव सासनन्तरधाना न तिट्ठेय्य, ठितिया च पुराणविहारेसु ¶ विय सकलेपि विसुं अरञ्ञे कतसीमा सम्भेदसङ्का न भवेय्य, तस्मा सीमापेक्खाय एव समुप्पज्जति, तब्बिगमेन विगच्छतीति गहेतब्बं. यथा चेत्थ, एवं उदकुक्खेपसीमायम्पि नदीआदीसुपि.
तत्थापि हि मज्झिमपुरिसो न पञ्ञायति, तथा सब्बथामेन खिपनं, उभयत्थपि च यस्सं दिसायं सत्तब्भन्तरस्स, उदकुक्खेपस्स वा ओकासो नप्पहोति, तत्थ कथं मिननं, खिपनं वा भवेय्य, गामक्खेत्तादीसु पविसनतो अखेत्ते सीमा पविट्ठा किन्नाम सीमा न विपज्जेय्य. अपेक्खाय सीमुप्पत्तियं पन यतो पहोति, तत्थ सत्तब्भन्तरउदकुक्खेपसीमा सयमेव परिपुण्णा जायन्ति. यतो पन नप्पहोति, तत्थ अत्तनो खेत्तप्पमाणेनेव जायन्ति, न बहि. यं पनेत्थ अब्भन्तरमिननप्पमाणस्स वालुकादिखिपनकम्मस्स च दस्सनं, तं सयंजातसीमानं ठितट्ठानस्स परिच्छेदनत्थं कतं गामूपचारघरूपचारजाननत्थं लेड्डुसुप्पादिखिपनविधानदस्सनं विय. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. ऊनवीसतिवस्ससिक्खापदवण्णना) ‘‘सीमं वा सम्मन्नति, उदकुक्खेपं वा परिच्छिन्दती’’ति वुत्तं. एवं कतेपि तस्स परिच्छेदस्स याथावतो ञातुं असक्कुणेय्यत्तेन पुथुलतो ञत्वा अन्तो तिट्ठन्तेहि निरासङ्कट्ठाने ठातब्बं, अञ्ञं बहि करोन्तेहि अतिदूरे निरासङ्कट्ठाने पेसेतब्बं.
अपरे ¶ पन ‘‘सीमापेक्खाय किच्चं नत्थि, मग्गगमननहानादिअत्थेहि एकभिक्खुस्मिम्पि अरञ्ञे वा नदीआदीसु वा पविट्ठे तं परिक्खिपित्वा सत्तब्भन्तरउदकुक्खेपसीमा सयमेव पभा विय पदीपस्स समुप्पज्जति. गामक्खेत्तादीसु तस्मिं ओतिण्णमत्ते विगच्छति. तेनेवेत्थ द्विन्नं सङ्घानं विसुं कम्मं करोन्तानं सीमाद्वयस्स अन्तरा सीमन्तरिकं अञ्ञं सत्तब्भन्तरं उदकुक्खेपञ्च ठपेतुं अनुञ्ञातं. सीमापरियन्ते हि केनचि कम्मेन ¶ पेसितस्स भिक्खुनो समन्ता सञ्जाता सीमा इतरेसं सीमाय फुसित्वा सीमासम्भेदं करेय्य, सो मा होतूति वा, इतरथा हत्थचतुरङ्गुलमत्तायपेत्थ सीमन्तरिकाय अनुजानितब्बतो. अपिच सीमन्तरिकाय ठितस्स उभयत्थ कम्मकोपवचनतोपि चेतं सिज्झति तम्पि परिक्खिपित्वा सयमेव सञ्जाताय सीमाय उभिन्नम्पि सीमानं, एकाय एव वा सङ्करतो. इतरथा तस्स कम्मकोपवचनं न युज्जेय्य. वुत्तञ्हि मातिकाट्ठकथायं (कङ्खा. अट्ठ. निदानवण्णना) ‘परिच्छेदब्भन्तरे हत्थपासं विजहित्वा ठितोपि परिच्छेदतो बहि अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेती’ति. किञ्च अगामकारञ्ञे ठितस्स कम्मकरणिच्छाविरहितस्सपि भिक्खुनो सत्तब्भन्तरपरिच्छिन्ने अब्भोकासे चीवरविप्पवासो भगवता अनुञ्ञातो, सो च परिच्छेदो सीमा, एवं अपेक्खं विना समुप्पन्ना. तेनेवेत्थ ‘अयं सीमा चीवरविप्पवासपरिहारम्पि लभती’ति (महाव. अट्ठ. १४७) वुत्तं, तस्मा कम्मकरणिच्छं विनापि वुत्तनयेन समुप्पत्ति गहेतब्बा’’ति वदन्ति. तं न युत्तं पदीपपभा विय सब्बपुग्गलानम्पि पच्चेकं सीमासम्भवेन सङ्घे, गणे वा कम्मं करोन्ते तत्थ ठितानं भिक्खूनं समन्ता पच्चेकं समुप्पन्नानं अनेकसीमानं अञ्ञमञ्ञं सङ्करदोसप्पसङ्गतो. परिसवसेन चस्सा वड्ढि हानि च सम्भवति, पच्छा आगतानं अभिनवसीमन्तरुप्पत्ति एव, गतानं समन्ता ठितसीमाविनासो च भवेय्य.
पाळियं (महाव. १४७) पन ‘‘समन्ता सत्तब्भन्तरा, अयं तत्थ समानसंवासा’’तिआदिना एका एव सत्तब्भन्तरा उदकुक्खेपा च अनुञ्ञाता, न चेसा सीमा सभावेन, कारणसामत्थियेन वा पभा विय पदीपस्स उप्पज्जति, किन्तु ¶ भगवतो अनुजाननेनेव. भगवा च इमा अनुजानन्तो भिक्खूनं वग्गकम्मपरिहारेन कम्मकरणसुखत्थमेव अनुञ्ञासीति कथं नहानादिकिच्चेन पविट्ठानम्पि समन्ता तासं सीमानं समुप्पत्ति पयोजनाभावा, पयोजने च एकं एव पयोजनन्ति कथं पच्चेकं भिक्खुगणनाय अनेकसीमासमुप्पत्ति. ‘‘एकसीमाय हत्थपासं अविजहित्वा ठिता’’ति (कङ्खा. अट्ठ. निदानवण्णना) हि ¶ वुत्तं. यं पन द्विन्नं सीमानं अन्तरा तत्तकपरिच्छेदेनेव सीमन्तरिकाठपनवचनं, तत्थ ठितानं कम्मकोपवचनञ्च, तम्पि इमासं सीमानं परिच्छेदस्स दुब्बोधताय सीमाय सम्भेदसङ्कं कम्मकोपसङ्कञ्च दूरतो परिहरितुं वुत्तं.
यो च चीवरविप्पवासत्थं भगवता अब्भोकासे दस्सितो सत्तब्भन्तरपरिच्छेदो, सो सीमा एव न होति, खेत्ततळाकादिपरिच्छेदो विय अयमेत्थ एको परिच्छेदोव. तत्थ च बहूसु भिक्खूसु एकतो ठितेसु तेसं विसुं विसुं अत्तनो ठितट्ठानतो पट्ठाय समन्ता सत्तब्भन्तरपरिच्छेदब्भन्तरे एव चीवरं ठपेतब्बं, न परिसपरियन्ततो. परिसपरियन्ततो पट्ठाय हि अब्भन्तरे गय्हमाने सत्तब्भन्तरपरियोसाने ठपितचीवरं मज्झे ठितस्स सत्तब्भन्तरतो बहि होतीति तं अरुणुग्गमने निस्सग्गियं सिया. सीमा पन परिसपरियन्ततोव गहेतब्बा. चीवरविप्पवासपरिहारोपेत्थ अज्झोकासपरिच्छेदस्स विज्जमानत्ता वुत्तो, न पन याव सीमापरिच्छेदं लब्भमानत्ता महासीमाय अविप्पवाससीमावोहारो विय. महासीमायम्पि हि गामगामूपचारेसु चीवरं निस्सग्गियं होति, इधापि मज्झे ठितस्स सीमापरियन्ते निस्सग्गियं होति, तस्मा यथावुत्तसीमापेक्खावसेनेव तासं सत्तब्भन्तरउदकुक्खेपसीमानं उप्पत्ति, तब्बिगमेन विनासो च गहेतब्बोति ¶ अम्हाकं खन्ति, वीमंसित्वा गहेतब्बं. अञ्ञो वा पकारो इतो युत्ततरो गवेसितब्बो.
इध पन ‘‘अरञ्ञे समन्ता सत्तब्भन्तरा’’ति एवं पाळियं (महाव. १४७), ‘‘विञ्झाटविसदिसे अरञ्ञे समन्ता सत्तब्भन्तरा’’ति अट्ठकथायञ्च (महाव. अट्ठ. १४७) रुक्खादिनिरन्तरेपि अरञ्ञे सत्तब्भन्तरसीमाय विहितत्ता अत्तनो निस्सयभूताय अरञ्ञसीमाय सह एतिस्सा रुक्खादिसम्बन्धे दोसाभावो, पगेव अगामके रुक्खेति निस्सितेपि पदेसे चीवरविप्पवासस्स रुक्खपरिहारं विनाव अज्झोकासपरिहारो च अनुमतोति सिद्धोति वेदितब्बं.
उपचारत्थायाति सीमन्तरिकत्थाय. सत्तब्भन्तरतो अधिकं वट्टति, ऊनकं पन न वट्टति एव सत्तब्भन्तरपरिच्छेदस्स दुब्बिजानत्ता. तस्मा सङ्घं विना एकेनपि भिक्खुना बहि तिट्ठन्तेन अञ्ञं सत्तब्भन्तरं अतिक्कमित्वा दूरे एव ठातब्बं. इतरथा कम्मकोपसङ्करतो. उदकुक्खेपेपि एसेव नयो. तेनेव वक्खति ‘‘ऊनकं पन न वट्टती’’ति (वि. सङ्ग.अट्ठ. १६७). इदञ्चेत्थ ¶ सीमन्तरिकाविधानं द्विन्नं बद्धसीमानं सीमन्तरिकानुजाननसुत्तानुलोमतो सिद्धन्ति दट्ठब्बं. किञ्चापि हि भगवता निदानवसेन एकगामनिस्सितानं एकसभागानञ्च द्विन्नं बद्धसीमानमेव अञ्ञमञ्ञं सम्भेदअज्झोत्थरणदोसपरिहाराय सीमन्तरिका अनुञ्ञाता, तथापि तदनुलोमतो एकं अरञ्ञसीमं नदीआदिसीमञ्च निस्सितानं एकसभागानं द्विन्नं सत्तब्भन्तरसीमानम्पि उदकुक्खेपसीमानम्पि अञ्ञमञ्ञं सम्भेदज्झोत्थरणं, सीमन्तरिकं विना अब्यवधानेन ठानञ्च भगवता अनभिमतमेवाति ञत्वा अट्ठकथाचरिया इधापि सीमन्तरिकाविधानमकंसु. विसभागसीमानम्पि हि एकसीमानिस्सितत्तं एकसभागत्तञ्चाति द्वीहङ्गेहि समन्नागमे सति ¶ एव सीमन्तरिकं विना ठानं सम्भेदाय होति, नासतीति दट्ठब्बं. सीमन्तरिकविधानसामत्थियेनेव चेतासं रुक्खादिसम्बन्धोपि बद्धसीमा विय अञ्ञमञ्ञं न वट्टतीति अयम्पि नयतो दस्सितोवाति गहेतब्बं.
१६७. सभावेनेवाति इमिना गामसीमा विय अबद्धसीमाति दस्सेति. सब्बमेत्थ सङ्घकम्मं कातुं वट्टतीति समानसंवासा एकूपोसथाति दस्सेति. येन केनचीति अन्तमसो सूकरादिना सत्तेन. महोघेन पन उण्णतट्ठानतो निन्नट्ठाने पतन्तेन खतो खुद्दको वा महन्तो वा लक्खणयुत्तो ‘‘जातस्सरो’’त्वेव वुच्चति. एत्थपि खुद्दके उदकुक्खेपकिच्चं नत्थि. समुद्दे पन सब्बत्थ उदकुक्खेपसीमायमेव कम्मं कातब्बं सोधेतुं दुक्करत्ता. पुन तत्थाति लोकवोहारसिद्धीसु एव तासु नदीआदीसु तीसु अबद्धसीमासु पुन वग्गकम्मपरिहारत्थं सासनवोहारसिद्धाय अबद्धसीमाय परिच्छेदं दस्सेन्तोति अधिप्पायो. पाळियं (महाव. १४७) ‘‘यं मज्झिमस्स पुरिसस्सा’’तिआदीसु उदकं उक्खिपित्वा खिपीयति एत्थाति उदकुक्खेपो, उदकस्स पतनोकासो, तस्मा उदकुक्खेपा, अयञ्हेत्थ पदसम्बन्धवसेन अत्थो – परिसपरियन्ततो पट्ठाय समन्ता याव मज्झिमस्स पुरिसस्स उदकुक्खेपो उदकस्स पतनट्ठानं, ताव यं तं परिच्छिन्नट्ठानं, अयं तत्थ नदीआदीसु अपरा समानसंवासा उदकुक्खेपसीमाति.
तस्स अन्तोति तस्स उदकुक्खेपपरिच्छिन्नस्स ठानस्स अन्तो. न केवलञ्च तस्सेव अन्तो, ततो बहिपि, ‘‘एकस्स उदकुक्खेपस्स अन्तो ठातुं न वट्टती’’ति वचनं उदकुक्खेपपरिच्छेदस्स दुब्बिजानतो कम्मकोपसङ्का होतीति ¶ . तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘परिच्छेदब्भन्तरे हत्थपासं विजहित्वा ठितोपि परिच्छेदतो बहि ¶ अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेति, इदं सब्बअट्ठकथासु सन्निट्ठान’’न्ति वुत्तं. यं पनेत्थ सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१४७) ‘‘तस्स अन्तोहत्थपासं विजहित्वा ठितो कम्मं कोपेतीति इमिना परिच्छेदतो बहि यत्थ कत्थचि ठितो कम्मं न कोपेती’’ति वत्वा मातिकाट्ठकथावचनम्पि पटिक्खिपित्वा ‘‘नेव पाळियं न अट्ठकथायं उपलब्भती’’तिआदि बहु पपञ्चितं, तं न सुन्दरं इध अट्ठकथावचनेन मातिकाट्ठकथावचनस्स नयतो संसन्दनतो सङ्घटनतो. तथा हि द्विन्नं उदकुक्खेपपअच्छेदानमन्तरा विदत्थिचतुरङ्गुलमत्तम्पि सीमन्तरिकं अठपेत्वा ‘‘अञ्ञो उदकुक्खेपो सीमन्तरिकाय ठपेतब्बो, ‘‘ततो अधिकं वट्टति एव, ऊनकं पन न वट्टती’’ति एवं इधेव वुत्तेन इमिना अट्ठकथावचनेन सीमन्तरिकोपचारे उदकुक्खेपतो ऊनके ठपिते सीमाय सीमासम्भेदतो कम्मकोपोपि वुत्तो एव. यदग्गेन च एवं वुत्तो, तदग्गेन च तत्थ एकभिक्खुनो पवेसेपि सति तस्स सीमट्ठभावतो कम्मकोपो वुत्तो एव होति. अट्ठकथायं ‘‘ऊनकं पन न वट्टती’’ति कथनञ्चेतं उदकुक्खेपपरिच्छेदस्स दुब्बिजानन्तेनपि सीमासम्भेदसङ्कापरिहारत्थं वुत्तं. सत्तब्भन्तरसीमानमन्तरा तत्तकपरिच्छेदेनेव सीमन्तरिकविधानवचनतोपि एतासं दुब्बिजानपरिच्छेदता, तत्थ च ठितानं कम्मकोपसङ्का सिज्झति. कम्मकोपसङ्कट्ठानम्पि आचरिया दूरतो परिहारत्थं ‘‘कम्मकोपट्ठान’’न्ति वत्वाव ठपेसुन्ति गहेतब्बं.
सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१४७) पन – अपरिच्छिन्नायाति बद्धसीमावसेन अकतपरिच्छेदाय. येन केनचि खणित्वा अकतोति अन्तमसो ¶ तिरच्छानेनपि खणित्वा अकतो. तस्स अन्तोहत्थपासं विजहित्वा ठितो कम्मं कोपेतीति इमिना परिच्छेदतो बहि यत्थ कत्थचि ठितो कम्मं न कोपेतीति दीपेति. यं पन वुत्तं मातिकाट्ठकथायं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘परिच्छेदब्भन्तरे हत्थपासं विजहित्वा ठितोपि परिच्छेदतो बहि अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेति, इदं सब्बअट्ठकथासु सन्निट्ठान’’न्ति. तत्थ अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेतीति इदं नेव पाळियं, न अट्ठकथायं उपलब्भति, यदि चेतं द्विन्नं सङ्घानं विसुं उपोसथादिकम्मकरणाधिकारे वुत्तत्ता उदकुक्खेपतो बहि अञ्ञं उदकुक्खेपं अनतिक्कमित्वा उपोसथादिकरणत्थं ठितो सङ्घो सीमासम्भेदसम्भवतो कम्मं कोपेतीति इमिना अधिप्पायेन वुत्तं सिया, एवम्पि युज्जेय्य. तेनेव मातिकाट्ठकथाय लीनत्थप्पकासनियं (कङ्खा. टी. निदानवण्णना) वुत्तं ¶ ‘‘अञ्ञं तत्तकंयेव परिच्छेदन्ति दुतियं उदकुक्खेपं अनतिक्कन्तोपि कोपेति. कस्मा? अत्तनो उदकुक्खेपसीमाय परेसं उदकुक्खेपसीमाय अज्झोत्थटत्ता सीमासम्भेदो होति, तस्मा कोपेती’’ति. ‘‘इदं सब्बअट्ठकथासु सन्निट्ठान’’न्ति च इमिनाव अधिप्पायेन वुत्तन्ति गहेतब्बं सब्बासुपि अट्ठकथासु सीमासम्भेदस्स अनिच्छितत्ता. तेनेव हि ‘‘अत्तनो च अञ्ञेसञ्च उदकुक्खेपपरिच्छेदस्स अन्तरा अञ्ञो उदकुक्खेपो सीमन्तरिकत्थाय ठपेतब्बो’’ति वुत्तं. अञ्ञे पनेत्थ अञ्ञथापि पपञ्चेन्ति, तं न गहेतब्बं.
सब्बत्थ सङ्घो निसीदतीति हत्थपासं अविजहित्वा निसीदति. उदकुक्खेपसीमाय कम्मं नत्थीति यस्मा सब्बोपि नदीपदेसो भिक्खूहि अज्झोत्थटो, तस्मा समन्ततो नदिया ¶ अभावा उदकुक्खेपप्पयोजनं नत्थि. उदकुक्खेपप्पमाणा सीमन्तरिका सुविञ्ञेय्यतरा होति, सीमासम्भेदसङ्का च न सियाति सामीचिदस्सनत्थं ‘‘अञ्ञो उदकुक्खेपो सीमन्तरिकत्थाय ठपेतब्बो’’ति वुत्तं. यत्तकेन पन सीमासम्भेदो न होति, तत्तकं ठपेतुं वट्टतियेव. तेनेवाहु पोराणा ‘‘यत्तकेन सीमासम्भेदो न होति, तत्तकम्पि ठपेतुं वट्टती’’ति. ऊनकं पन न वट्टतीति इदम्पि उदकुक्खेपसीमाय परिसवसेन वड्ढनतो सीमासम्भेदसङ्का सियाति तन्निवारणत्थमेव वुत्तन्ति वुत्तं.
वजिरबुद्धिटीकायम्पि (वजिर. टी. महावग्ग १४७) – यं मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपाति पन एतिस्सा नदिया चतुवग्गादीनं सङ्घानं विसुं चतुवग्गकरणीयादिकम्मकरणकाले सीमापरिच्छेददस्सनत्थं वुत्तं तिचीवरेन विप्पवासाविप्पवासपरिच्छेददस्सनत्थम्पि सत्तब्भन्तरसीमाय परिच्छेददस्सनं वियाति आचरिया, तस्मा उदकुक्खेपपरिच्छेदाभावेपि अन्तोनदियं कम्मं कातुं वट्टतीति सिद्धं. अयं पन विसेसो – तत्थ नावागतो चे, नावायं वुत्तनयेन, सत्थगतो चे, सत्थे वुत्तनयेन. सो चे अतिरेकचातुमासनिवुत्थो चे, गामे वुत्तनयेन तिचीवराविप्पवासो वेदितब्बो. तत्थापि अयं विसेसो – सचे सत्थो उदकुक्खेपस्स अन्तो होति, उदकुक्खेपसीमा पमाणन्ति एके. सत्थोव पमाणन्ति आचरिया. सचे पनेत्थ बहू भिक्खूतिआदिम्हि केचि अधिट्ठानुपोसथं, केचि गणुपोसथं, केचि सङ्घुपोसथन्ति वत्तुकामताय ‘‘बहू सङ्घा’’ति अवत्वा ‘‘भिक्खू’’ति वुत्तं. ऊनकं पन न वट्टतीति एत्थ सीमासम्भेदसम्भवतोति उपतिस्सत्थेरो. ठपेन्ते हि ऊनकं न ठपेतब्बं, ‘‘अट्ठपेतुम्पि वट्टति एवा’’ति वुत्तन्ति वुत्तं.
तन्ति ¶ ¶ सीमं. सीघमेव अतिक्कमतीति इमिना तं अनतिक्कमित्वा अन्तो एव परिवत्तमानाय कातुं वट्टतीति दस्सेति. एतदत्थमेव हि वालिकादीहि सीमापरिच्छिन्दनं, इतरथा बहि परिवत्ता नु खो, नो वाति कम्मकोपसङ्का भवेय्याति. अञ्ञिस्सा अनुस्सावनाति केवलाय नदीसीमाय अनुस्सावना. अन्तोनदियं जातरुक्खे वाति उदकुक्खेपपरिच्छेदस्स बहि ठिते रुक्खे वा. बहिनदीतीरमेव हि विसभागसीमत्ता अबन्धितब्बट्ठानं, न अन्तोनदी निस्सयत्तेन सभागत्ता. तेनेव ‘‘बहिनदीतीरे विहारसीमाय वा’’तिआदिना तीरमेव अबन्धितब्बट्ठानत्तेन दस्सितं, न पन नदी. जातरुक्खेपि ठितेहीति इदं अन्तोउदकुक्खेपट्ठं सन्धाय वुत्तं. न हि बहिउदकुक्खेपे भिक्खूनं ठातुं वट्टति.
रुक्खस्साति तस्सेव अन्तोउदकुक्खेपट्ठस्स रुक्खस्स. सीमं वा सोधेत्वाति यथावुत्तं विहारे बद्धसीमं गामसीमञ्च तत्थ ठितभिक्खूनं हत्थपासानयनबहिसीमकरणवसेनेव सोधेत्वा. यथा च उदकुक्खेपसीमायं कम्मं करोन्तेहि, एवं बद्धसीमायं वा गामसीमायं वा कम्मं करोन्तेहिपि उदकुक्खेपसीमट्ठे सोधेत्वाव कातब्बं. एतेनेव सत्तब्भन्तरअरञ्ञसीमाहिपि सद्धिं उदकुक्खेपसीमाय, इमाय च सद्धिं तासं रुक्खादिसम्बन्धदोसोपि नयतो दस्सितोव होति. इमिनाव नयेन सत्तब्भन्तरसीमाय बद्धसीमगामसीमाहिपि सद्धिं, एतासञ्च सत्तब्भन्तरसीमाय सद्धिं सम्बन्धदोसो ञातब्बो. अट्ठकथायं पनेतं सब्बं वुत्तनयतोव सक्का विञ्ञातुन्ति अञ्ञमञ्ञासन्नानमेवेत्थ दस्सितं.
तत्रिदं सुत्तानुलोमतो नयग्गहणमुखं – यथा हि बद्धसीमायं सम्मता बद्धसीमा विपत्तिसीमा होतीति तासं अञ्ञमञ्ञं रुक्खादिसम्बन्धो न वट्टति, एवं नदीआदीसु सम्मतापि बद्धसीमा विपत्तिसीमाव होतीति ताहिपि सद्धिं तस्सा रुक्खादिसम्बन्धो ¶ न वट्टतीति सिज्झति. इमिना नयेन सत्तब्भन्तरसीमाय गामनदीआदीहि सद्धिं, उदकुक्खेपसीमाय च अरञ्ञादीहि सद्धिं रुक्खादिसम्बन्धस्सनवट्टनकभावो ञातब्बो, एवमेता भगवता अनुञ्ञाता बद्धसीमसत्तब्भन्तरउदकुक्खेपसीमा अञ्ञमञ्ञञ्चेव अत्तनो निस्सयविरहिताहि इतरीतरासं निस्सयसीमाहि च रुक्खादिसम्बन्धे सति सम्भेददोसमापज्जतीति सुत्तानुलोमनयो ञातब्बोव.
अत्तनो अत्तनो पन निस्सयभूतगामादीहि सद्धिं बद्धसीमादीनं तिस्सन्नं उप्पत्तिकाले भगवता ¶ अनुञ्ञातस्स सम्भेदज्झोत्थरणस्स अनुलोमनतो रुक्खादिसम्बन्धोपि अनुञ्ञातोव होतीति दट्ठब्बं. यदि एवं उदकुक्खेपबद्धसीमादीनं अन्तरा कस्मा सीमन्तरिका न विहिताति? निस्सयभेदसभावभेदेहि सयमेव भिन्नत्ता. एकनिस्सयएकसभावानमेव हि सीमन्तरिकाय विनासं करोतीति वुत्तोवायमत्थो. एतेनेव नदीनिमित्तं कत्वा बद्धाय सीमाय सङ्घे कम्मं करोन्ते नदियम्पि याव गामक्खेत्तं आहच्च ठिताय उदकुक्खेपसीमाय अञ्ञेसं कम्मं कातुं वट्टतीति सिद्धं होति. या पनेता लोकवोहारसिद्धा गामारञ्ञनदीसमुद्दजातस्सरसीमा पञ्च, ता अञ्ञमञ्ञं रुक्खादिसम्बन्धेपि सम्भेददोसं नापज्जति तथा लोकवोहाराभावतो. न हि गामादयो गामन्तरादीहि नदीआदीहि च रुक्खादिसम्बन्धमत्तेन सम्भिन्नाति लोके वोहरन्ति. लोकवोहारसिद्धानञ्च लोकवोहारतोव सम्भेदो वा असम्भेदो वा गहेतब्बो, न अञ्ञथा. तेनेव अट्ठकथायं तासं अञ्ञमञ्ञं कत्थचिपि सम्भेदनयो न दस्सितो, सासनवोहारसिद्धो एव दस्सितोति.
एत्थ पन बद्धसीमाय ताव ‘‘हेट्ठा पथवीसन्धारकं उदकं परियन्तं कत्वा सीमा गता होती’’तिआदिना अधोभागपरिच्छेदो ¶ अट्ठकथायं सब्बथा दस्सितो, गामसीमादीनं पन न दस्सितो. कथमयं जानितब्बोति? केचि तावेत्थ ‘‘गामसीमादयोपि बद्धसीमा विय पथवीसन्धारकं उदकं आहच्च तिट्ठती’’ति वदन्ति.
केचि पन तं पटिक्खिपित्वा ‘‘नदीसमुद्दजातस्सरसीमा, ताव तन्निस्सितउदकुक्खेपसीमा च पथविया उपरितले हेट्ठा च उदकेन अज्झोत्थरणप्पदेसे एव तिट्ठन्ति, न ततो हेट्ठा उदकस्स अज्झोत्थरणाभावा. सचे पन उदकोघादिना योजनप्पमाणम्पि निन्नट्ठानं होति, नदीसीमादयोव होन्ति, न ततो हेट्ठा. तस्मा नदीआदीनं हेट्ठा बहितीरमुखेन उमङ्गेन, इद्धिया वा पविट्ठो भिक्खु नदियं ठितानं कम्मं न कोपेति, सो पन आसन्नगामे भिक्खूनं कम्मं कोपेति. सचे पन सो उभिन्नं तीरगामानं मज्झे निसिन्नो होति, उभयगामट्ठानं कम्मं कोपेति. सचे पन तीरं गामक्खेत्तं न होति, अगामकारञ्ञमेव. तत्थ पन तीरद्वयेपि सत्तब्भन्तरसीमं विना केवलाय खुद्दकारञ्ञसीमायमेव कम्मं कोपेति. सचे सत्तब्भन्तरसीमाय करोन्ति, तदा यदि तेसं सत्तब्भन्तरसीमाय परिच्छेदो एतस्स निसिन्नोकासस्स परतो एकं सत्तब्भन्तरं अतिक्कमित्वा ठितो न कम्मकोपो. नो चे, कम्मकोपो. गामसीमायं पन अन्तोउमङ्गे वा बिले वा खणित्वा ¶ वा यत्थ पविसितुं सक्का, यत्थ वा सुवण्णमणिआदिं खणित्वा गण्हन्ति, गहेतुं सक्काति वा सम्भावना होति, तत्तकं हेट्ठापि गामसीमा, तत्थ इद्धिया अन्तो निसिन्नोपि कम्मं कोपेति. यत्थ पन पकतिमनुस्सानं पवेससम्भावनापि नत्थि, तं सब्बं याव पथवीसन्धारकउदका अरञ्ञसीमाव, न गामसीमा. अरञ्ञसीमायम्पि एसेव नयो. तत्थपि हि यत्तके पदेसे पवेससम्भावना, तत्तकमेव उपरितले अरञ्ञसीमा पवत्तति. ततो पन हेट्ठा न अरञ्ञसीमा तत्थ उपरितलेन ¶ सह एकारञ्ञवोहाराभावतो. न हि तत्थ पविट्ठं अरञ्ञं पविट्ठोति वोहरन्ति, तस्मा तत्रट्ठो उपरि अरञ्ञट्ठानं कम्मं न कोपेति उमङ्गनदियं ठितो विय उपरिनदियं ठितानं. एकस्मिञ्हि चक्कवाळे गामनदीसमुद्दजातस्सरे मुञ्चित्वा तदवसेसं अमनुस्सावासं देवब्रह्मलोकं उपादाय सब्बं अरञ्ञमेव. ‘गामा वा अरञ्ञा वा’ति वुत्तत्ता हि नदीसमुद्दजातस्सरादिपि अरञ्ञमेव. इध पन नदीआदीनं विसुं सीमाभावेन गहितत्ता तदवसेसमेव अरञ्ञं गहेतब्बं. तत्थ च यत्तके पदेसे एकं अरञ्ञन्ति वोहरन्ति, अयमेका अरञ्ञसीमा. इन्दपुरञ्हि सब्बं एकारञ्ञसीमा, तथा असुरयक्खपुरादि. आकासट्ठदेवब्रह्मविमानानि पन समन्ता आकासपरिच्छिन्नानि पच्चेकं अरञ्ञसीमा समुद्दमज्झे पब्बतदीपका विय. तत्थ सब्बत्थ सत्तब्भन्तरसीमायं, अरञ्ञसीमायमेव वा कम्मं कातब्बं, तस्मा इधापि उपरिअरञ्ञतलेन सद्धिं हेट्ठापथविया एकारञ्ञवोहाराभावा विसुं अरञ्ञसीमाति गहेतब्बं. तेनेवेत्थ गामनदीआदिसीमाकथाय अट्ठकथायं (महाव. अट्ठ. १३८) ‘इद्धिमा भिक्खु हेट्ठापथवितले ठितो कम्मं कोपेती’ति बद्धसीमायं दस्सितनयो न दस्सितो’’ति वदन्ति.
इदञ्चेतासं गामसीमादीनं हेट्ठापमाणदस्सनं सुत्तादिविरोधाभावा युत्तं विय दिस्सति, वीमंसित्वा गहेतब्बं. एवं गहणे च गामसीमायं सम्मता बद्धसीमा उपरिगामसीमं, हेट्ठा उदकपरियन्तं अरञ्ञसीमञ्च अवत्थरतीति तस्सा अरञ्ञसीमापि खेत्तन्ति सिज्झति. भगवता च ‘‘सब्बा, भिक्खवे, नदी असीमा’’तिआदिना (महाव. १४७) नदीसमुद्दजातस्सरा बद्धसीमाय अखेत्तभावेन वुत्ता, न पन अरञ्ञं, तस्मा अरञ्ञम्पि बद्धसीमाय खेत्तमेवाति गहेतब्बं. यदि एवं कस्मा ¶ तत्थ सा न बज्झतीति? पयोजनाभावा. सीमापेक्खानन्तरमेव हि सत्तब्भन्तरसीमाय सम्भवतो, तस्सा च उपरि सम्मताय बद्धसीमाय सम्भेदज्झोत्थरणानुलोमतो विपत्तिसीमा एव सिया. गामक्खेत्ते पन ठत्वा अगामकारञ्ञेकदेसम्पि अन्तोकरित्वा सम्मता किञ्चापि सुसम्मता अगामकारञ्ञे भगवता ¶ विहिताय सत्तब्भन्तरसीमायपि अनिवत्तनतो, तत्थ पन कम्मं कातुं पविट्ठानम्पि ततो बहि केवलारञ्ञे करोन्तानम्पि अन्तरा तीणि सत्तब्भन्तरानि ठपेतब्बानि. अञ्ञथा विपत्ति एव सियाति सब्बथा निरत्थकमेव अगामके अरञ्ञे बद्धसीमाकरणन्ति वेदितब्बं.
अन्तोनदियं पविट्ठसाखायाति नदिया पथवीतलं आहच्च ठिताय साखायपि, पगेव अनाहच्च ठिताय. पारोहेपि एसेव नयो. एतेन सभागनदीसीमं फुसित्वा ठितेन विसभागसीमासम्बन्धसाखादिना उदकुक्खेपसीमाय सम्बन्धो न वट्टतीति दस्सेति. एतेनेव महासीमं गामसीमञ्च फुसित्वा ठितेन साखादिना माळकसीमाय सम्बन्धो न वट्टतीति ञापितोति दट्ठब्बो. अन्तोनदियंयेवाति सेतुपादानं तीरट्ठितत्तं निवत्तेति. तेन उदकुक्खेपपरिच्छेदतो बहिनदियं पतिट्ठितत्तेपि सम्भेदाभावं दस्सेति. तेनाह ‘‘बहितीरे पतिट्ठिता’’तिआदि. यदि हि उदकुक्खेपतो बहि अन्तोनदियम्पि पतिट्ठितत्ते सम्भेदो भवेय्य, तम्पि पटिक्खिपितब्बं भवेय्य कम्मकोपस्स समानत्ता, न च पटिक्खित्तं, तस्मा सब्बत्थ अत्तनो निस्सयसीमाय सम्भेददोसो नत्थेवाति गहेतब्बं.
आवरणेन वाति दारुआदीनि खणित्वा उदकनिवारणेन. कोट्टकबन्धनेन वाति मत्तिकादीहि पूरेत्वा कतसेतुबन्धनेन वा, उभयेनापि आवरणमेव दस्सेति. ‘‘नदिं विनासेत्वा’’ति वुत्तमेवत्थं विभावेति ‘‘हेट्ठा पाळि ¶ बद्धा’’ति, हेट्ठा नदिं आवरित्वा पाळि बद्धाति अत्थो. छड्डितोदकन्ति अतिरित्तोदकं. नदिं ओतरित्वा सन्दनट्ठानतोति इमिना तळाकनदीनं अन्तरा पवत्तनट्ठाने न वट्टतीति दस्सेति. उप्पतित्वाति तीरादिभिन्दनवसेन विपुला हुत्वा. विहारसीमन्ति बद्धसीमं.
अगमनपथेति तदहेव गन्त्वा निवत्तितुं असक्कुणेय्ये. अरञ्ञसीमासङ्ख्यमेव गच्छतीति लोकवोहारसिद्धं अगामकारञ्ञसीमं सन्धाय वदति. तत्थाति पकतिया मच्छबन्धानं गमनपथेसु दीपकेसु.
तं ठानन्ति तेसं आवाटादीनं कतट्ठानमेव, न अकतन्ति अत्थो. लोणीति समुद्दोदकस्स उप्पत्तिवेगनिन्नो मातिकाकारेन पवत्तनको.
सारत्थदीपनियं ¶ (सारत्थ. टी. महावग्ग ३.१४७) पन – गच्छन्तिया पन नावाय कातुं न वट्टतीति एत्थ उदकुक्खेपमनतिक्कमित्वा परिवत्तमानाय कातुं वट्टतीति वेदितब्बं. सीमं वा सोधेत्वाति एत्थ सीमासोधनं नाम गामसीमादीसु ठितानं हत्थपासानयनादि. ‘‘नदिं विनासेत्वा तळाकं करोन्ती’’ति वुत्तमेवत्थं विभावेति ‘‘हेट्ठा पाळि बद्धा’’ति, हेट्ठा नदिं आवरित्वा पाळि बद्धाति अत्थो. छड्डितोदकन्ति तळाकरक्खणत्थं एकमन्तेन छड्डितमुदकं. देवे अवस्सन्तेति दुब्बुट्ठिकाले वस्सानेपि देवे अवस्सन्ते. उप्पतित्वाति उत्तरित्वा. गामनिगमसीमं ओत्थरित्वा पवत्ततीति वुत्तप्पकारे वस्सकाले चत्तारो मासे अब्बोच्छिन्ना पवत्तति. विहारसीमन्ति बद्धसीमं सन्धाय वदति.
अगमनपथेति यत्थ तदहेव गन्त्वा पच्चागन्तुं न सक्कोति, तादिसे पदेसे. अरञ्ञसीमासङ्ख्यमेव गच्छतीति सत्तब्भन्तरसीमं सन्धाय वदति. तेसन्ति मच्छबन्धानं. गमनपरियन्तस्स ¶ ओरतोति गमनपरियन्तस्स ओरिमभागे दीपकं पब्बतञ्च सन्धाय वुत्तं, न समुद्दप्पदेसन्ति वुत्तं.
सम्भिन्दन्तीति यत्थ चतूहि भिक्खूहि निसीदितुं न सक्का, तत्थ ततो पट्ठाय याव केसग्गमत्तम्पि अत्तनो सीमाय करोन्ता सम्भिन्दन्ति, चतुन्नम्पि भिक्खूनं पहोनकतो पट्ठाय याव सकलम्पि अन्तोकरोन्ता अज्झोत्थरन्तीति वेदितब्बं. संसट्ठविटपाति अञ्ञमञ्ञं सिब्बित्वा ठितमहासाखमूला, एतेन अञ्ञमञ्ञस्स अतिआसन्नतं दीपेति. साखाय साखं फुसन्तापि हि दूरट्ठापि सियुं, ततो एकंसतो सम्भेदलक्खणं न दस्सितं सियाति तं दस्सेतुं विटपग्गहणं कतं. एवञ्हि भिक्खूनं निसीदितुं अप्पहोनकट्ठानं अत्तनो सीमाय अन्तोसीमट्ठं करित्वा पुराणविहारं करोन्ता सीमाय सीमं सम्भिन्दन्ति नाम, न ततो परन्ति दस्सितमेव होति. बद्धा होतीति पोराणकविहारसीमं सन्धाय वुत्तं. तं अम्बन्ति अपरेन समयेन पुराणविहारपरिक्खेपादीनं विनट्ठत्ता अजानन्तानं तं पुराणविहारसीमाय निमित्तभूतं अम्बं. अत्तनो सीमाय अन्तोसीमट्ठं करित्वा पुराणविहारसीमट्ठं जम्बुं कित्तेत्वा अम्बजम्बूनं अन्तरे यं ठानं, तं अत्तनो सीमाय पवेसेत्वा बद्धाति अत्थो. एत्थ च पुराणसीमाय निमित्तभूतस्स गामट्ठस्स अम्बरुक्खस्स अन्तोसीमट्ठाय जम्बुया सह संसट्ठविटपत्तेपि सीमाय बन्धनकाले विपत्ति वा पच्छा गामसीमाय सह सम्भेदो वा कम्मविपत्ति वा नाहोसीति मुखतोव वुत्तन्ति वेदितब्बं.
पदेसन्ति ¶ सङ्घस्स निसीदनप्पहोनकं पदेसं. सीमन्तरिकं ठपेत्वातिआदिना सम्भेदज्झोत्थरणं कत्वा बद्धसीमापि अञ्ञमञ्ञं फुसापेत्वा अब्यवधानेन बद्धसीमापि असीमा एवाति दस्सेति, तस्मा एकद्वङ्गुलमत्तापि सीमन्तरिका वट्टति एव. सा पन दुब्बोधाति अट्ठकथासु चतुरङ्गुलादिका वुत्ताति ¶ दट्ठब्बं. द्विन्नं सीमानन्ति द्विन्नं बद्धसीमानं. निमित्तं होतीति निमित्तस्स सीमतो बाहिरत्ता बन्धनकाले ताव सम्भेददोसो नत्थीति अधिप्पायो. न केवलञ्च निमित्तकतो एव सङ्करं करोति, अथ खो सीमन्तरिकाय ठितो अञ्ञोपि रुक्खो करोति एव, तस्मा अप्पमत्तिकाय सीमन्तरिकाय वड्ढनकरुक्खादयो न वट्टन्ति एव. एत्थ च उपरि दिस्समानखन्धसाखादिपवेसेसु एव सङ्करदोसस्स सब्बत्थ दस्सितत्ता अदिस्समानानं मूलानं पवेसेपि भूमिगतिकत्ता दोसो नत्थीति सिज्झति. सचे पन मूलानिपि दिस्समानानि नेव पविसन्ति, सङ्करोव, पब्बतपासाणा पन दिस्समानापि भूमिगतिकायेव. यदि पन बन्धनकाले एव एको थूलरुक्खो उभयम्पि सीमं आहच्च तिट्ठति, पच्छा बद्धा असीमा होतीति दट्ठब्बं.
सीमसङ्करन्ति सीमसम्भेदं. यं पनेत्थ सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१४८) वुत्तं ‘‘सीमसङ्करं करोतीति वड्ढित्वा सीमप्पदेसं पविट्ठे द्विन्नं सीमानं गतट्ठानस्स दुब्बिञ्ञेय्यत्ता वुत्त’’न्ति, तं न युत्तं गामसीमायपि सह सङ्करं करोतीति वत्तब्बतो. तत्थापि हि निमित्ते वड्ढिते गामसीमबद्धसीमानं गतट्ठानं दुब्बिञ्ञेय्यमेव होति. तत्थ पन अवत्वा द्विन्नं बद्धसीमानमेव सङ्करस्स वुत्तत्ता यथावुत्तसम्बन्धदोसोव सङ्करसद्देन वुत्तोति गहेतब्बं. पाळियं (महाव. १४८) पन निदानवसेन ‘‘येसं, भिक्खवे, सीमा पच्छा सम्मता, तेसं तं कम्मं अधम्मिक’’न्तिआदिना पच्छा सम्मताय असीमत्ते वुत्तेपि द्वीसु गामसीमासु ठत्वा द्वीहि सङ्घेहि सम्भेदं वा अज्झोत्थरणं वा कत्वा सीमन्तरिकं अट्ठपेत्वा वा रुक्खपारोहादिसम्बन्धं अवियोजेत्वा वा एकस्मिं खणे कम्मवाचानिट्ठापनवसेन एकतो सम्मतानं द्विन्नम्पि सीमानं असीमता पकासिताति वेदितब्बं.
सारत्थदीपनियं ¶ (सारत्थ. टी. महावग्ग ३.१४८) ‘‘संसट्ठविटपाति इमिना अञ्ञमञ्ञस्स आसन्नतं दीपेति. बद्धा होतीति पच्छिमदिसाभागे सीमं सन्धाय वुत्तं. तस्सा पदेसन्ति यत्थ ठत्वा भिक्खूहि कम्मं कातुं सक्का होति, तादिसं पदेसं. यत्थ पन ठितेहि कम्मं कातुं न सक्का होति, तादिसं पदेसं अन्तो करित्वा बन्धन्ता सीमाय सीमं सम्भिन्दन्ति ¶ नाम. द्विन्नं सीमानं निमित्तं होतीति निमित्तस्स सीमतो बाहिरत्ता सीमसम्भेदो न होतीति वुत्तं. सीमसङ्करं करोतीति वड्ढित्वा सीमप्पदेसं पविट्ठे द्विन्नं सीमानं गतट्ठानस्स दुविञ्ञेय्यत्ता वुत्तं, न च पन तत्थ कम्मं कातुं न वट्टतीति दस्सनत्थं. न हि सीमा तत्तकेन असीमा होति, द्वे पन सीमा पच्छा वड्ढितेन रुक्खेन अज्झोत्थटा एकाबद्धा होन्ति, तस्मा एकत्थ ठत्वा कम्मं करोन्तेहि इतरं सोधेत्वा कातब्ब’’न्ति वुत्तं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
सीमाविनिच्छयकथालङ्कारो नाम
चतुवीसतिमो परिच्छेदो.
सीमाबन्धनविनिच्छयकथा
एवं सीमाविनिच्छयं कथेत्वा पाळियं सीमकथाय उपोसथक्खन्धकपरियापन्नत्ता उपोसथक्खन्धकानन्तरञ्च पवारणक्खन्धकस्स आगतत्ता तदनुक्कमेन सीमाविनिच्छयतो उपोसथपवारणविनिच्छयं कथेतुमारद्धेपि सासनवुद्धिकरणत्थं उपसम्पदादिविनयकम्मकरणट्ठानभूतं सीमं बन्धितुकामानं लज्जिपेसलबहुस्सुतसिक्खाकामभिक्खूनं पञ्ञासतिवीरियजननत्थं सीमाबन्धनकथा अम्हेहि आरभीयते ¶ . तत्थ अपलोकनादिचतुब्बिधकम्मकरणट्ठानभूता सीमा नाम बद्धअबद्धवसेन दुविधा होति. तत्थापि बद्धसीमा खण्डसीमा, समानसंवासकसीमा, अविप्पवाससीमाति तिब्बिधा होति, तथा अबद्धसीमापि गामसीमा, उदकुक्खेपसीमा, सत्तब्भन्तरसीमाति. वुत्तञ्हेतं आचरियबुद्धदत्तत्थेरेन विनयविनिच्छये –
‘‘खण्डसमानसंवासा-विप्पवासाति भेदतो;
इति बद्धा तिधा वुत्ता, अबद्धापि तिधा मता.
‘‘गामतो उदकुक्खेपा, सत्तब्भन्तरतोपि च;
तत्थ गामपरिच्छेदो, गामसीमाति वुच्चती’’ति.
तत्थ ¶ बद्धसीमं बन्धितुकामेन अतिखुद्दिका, अतिमहती, खण्डनिमित्ता, छायानिमित्ता, अनिमित्ता, बहिसीमे ठितसम्मता, नदिया सम्मता, समुद्दे सम्मता, जातस्सरे सम्मता, सीमाय सीमं सम्भिन्दन्तेन सम्मता, सीमाय सीमं अज्झोत्थरन्तेन सम्मताति वुत्ता इमा एकादस विपत्तिसीमायो अतिक्कमित्वा निमित्तसम्पत्ति, परिससम्पत्ति, कम्मवाचासम्पत्तीति वुत्ताय तिविधसम्पत्तिया युत्तं कत्वा पठमं कित्तितनिमित्तेन सब्बपच्छिमकित्तितनिमित्तं सम्बन्धं कत्वा बन्धितब्बा. वुत्तञ्हेतं अट्ठकथाचरियेन कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘तत्थ एकादस विपत्तिसीमायो अतिक्कमित्वा तिविधसम्पत्तियुत्ता निमित्तेन निमित्तं सम्बन्धित्वा सम्मता सीमा बद्धसीमा नामा’’ति. एतेन एतेसु एकादससु विपत्तीसु एकायपि युत्ताय, तिविधसम्पत्तीसु एकायपि अयुत्ताय, निमित्तेन निमित्तं असम्बन्धं कत्वा सम्मताय च सति सीमा न होतीति दस्सेति.
एवं सीमं बन्धितुकामेन भिक्खुना सब्बलक्खणपरिपूरत्थं महन्तो उस्साहो करणीयो होति, तस्मा सीमाबन्धनकाले ¶ तीसु सम्पत्तीसु परिससम्पत्तिसिद्धिया पठमं ताव गामसीमा उपपरिक्खितब्बा. एत्थाह ‘‘ननु बद्धसीमा वा बन्धितब्बा, अथ कस्मा गामसीमा उपपरिक्खितब्बा’’ति? गामसीमायं ठत्वा बद्धसीमाय बन्धितब्बतो. वुत्तञ्हेतं भगवता ‘‘असम्मताय, भिक्खवे, सीमाय अट्ठपिताय यं गामं वा निगमं वा उपनिस्साय विहरति, या तस्स वा गामस्स गामसीमा, निगमस्स वा निगमसीमा, अयं तत्थ समानसंवासा एकूपोसथा’’ति (महाव. १४७). इध पाळियं सरूपेन अनागतम्पि अट्ठकथायं (महाव. अट्ठ. १४७) ‘‘गामग्गहणेन चेत्थ नगरम्पि गहितमेव होती’’ति वुत्तत्ता नगरसीमापि गहिता होति, तस्मा यस्मिं अबद्धसीमविहारे भिक्खू यं गामं उपनिस्साय विहरन्ति, तस्स गामस्स परिच्छेदो गामसीमा नाम. यं निगमं उपनिस्साय विहरन्ति, तस्स निगमस्स परिच्छेदो निगमसीमा नाम. यं नगरं उपनिस्साय विहरन्ति, तस्स नगरस्स परिच्छेदो नगरसीमा नाम. ता सब्बापि गामसीमाति वुच्चन्ति. तेसं भिक्खूनं समानसंवासा एकूपोसथबद्धसीमा विय एकतो उपोसथादिसङ्घकम्मकरणारहा होन्ति, ईदिसेयेव च पदेसे सीमं बन्धितुमरहति, न उपोसथादिसङ्घकम्मानरहे पदेसेति वुत्तं होति.
तत्थ ‘‘यत्तके पदेसे तस्स तस्स गामस्स गामभोजका बलिं लभन्ति, सो पदेसो अप्पो वा होतु महन्तो वा, गामसीमात्वेव सङ्ख्यं गच्छती’’ति अट्ठकथायं वचनतो गामादिभोजकानं ¶ बलिलभनट्ठानं गामसीमा होति, इदञ्च येभुय्यवसेन वुत्तं. बलिं अलभन्तोपि राजपण्णे आरोपितपदेसे तस्स गामस्स गामसीमायेव. वुत्तञ्हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४७) ‘‘बलिं लभन्तीति इदं येभुय्यवसेन वुत्तं. ‘अयं गामो एत्तको ¶ करीसभागो’तिआदिना पन राजपण्णेसु आरोपितेसु भूमिभागेसु यस्मिं यस्मिं तळाकमातिकासुसानपब्बतादिके पदेसे बलिं न गण्हन्ति, सोपि गामसीमा एव. राजादीहि परिच्छिन्नभूमिभागो हि सब्बोव ठपेत्वा नदीलोणिजातस्सरे गामसीमाति वेदितब्बो’’ति. अयं पकतिगामसीमा नाम. ‘‘यम्पि एकस्मिंयेव गामक्खेत्ते एकं पदेसं, ‘अयं विसुंगामो होतू’ति परिच्छिन्दित्वा राजा कस्सचि देति, सोपि विसुंगामसीमा होतियेवा’’ति अट्ठकथायं (महाव. अट्ठ. १४७) वचनतो राजा ‘‘पकतिगामक्खेत्तेयेव पकतिगामतो विसुं पकतिगामेन असम्मिस्सो गामो होतू’’ति यं पदेसं देति, सो पदेसो विसुंगामसीमा नाम. इति पकतिगामसीमा च राजूनं इच्छावसेन पवत्ता विसुंगामसीमा च बद्धसीमा विय सब्बकम्मारहा, तस्मा अभिनवबद्धसीमं बन्धितुकामेहि पकतिगामसीमं वा विसुंगामसीमं वा सोधेत्वा कत्तब्बं होति. तथा हि वुत्तं अट्ठकथायं ‘‘तस्मा सा च इतरा च पकतिगामनगरनिगमसीमा बद्धसीमासदिसायेव होन्ती’’ति. विमतिविनोदनियञ्च (वि. वि. टी. महावग्ग २.१४७) ‘‘तत्थ हि सा च राजिच्छावसेन परिवत्तित्वा समुप्पन्ना अभिनवा च इतरा च अपरिवत्ता पकतिगामसीमा, यथा बद्धसीमायं सब्बं सङ्घकम्मं कातुं वट्टति, एवमेतापि सब्बकम्मारहतासदिसेन बद्धसीमासदिसा, सा समानसंवासा एकूपोसथाति अधिप्पायो’’ति वुत्तं.
केचि पन आचरिया ‘‘मयं सीमं बन्धितुकामा, तस्मा एत्तको भूमिपरिच्छेदो विसुं खेत्तं होतू’’ति राजानं आपुच्छित्वा तेन ओकासे कते ‘‘इदं ठानं विसुंगामक्खेत्तं होती’’ति मनसि कत्वा तत्रट्ठेयेव भिक्खू ¶ च हत्थपासानयनादिना सोधेत्वा सीमासमूहनसीमाबन्धनादीनि करोन्ति, तं करणं ‘‘अयं विसुंगामो होतूति परिच्छिन्दित्वा राजा कस्सचि देती’’ति अट्ठकथावचनेन, ‘‘सा च राजिच्छावसेन परिवत्तित्वा समुप्पन्ना अभिनवा चा’’ति आगतेन विमतिविनोदनीटीकावचनेन च समेन्तं विय न दिस्सति. कथं? अट्ठकथावचने ताव ‘‘अयं विसुंगामो होतू’’ति इमिना न केवलं पुरिमगामोयेव गामो होतु, अथ खो इदानि परिच्छिन्नपदेसोपि विसुंयेव गामो होतूति एकंयेव गामक्खेत्तं द्वे ¶ गामे करोतीति दस्सेति. ‘‘राजा कस्सचि देती’’ति इमिना गामभोजकस्स दिन्नभावं पकासेति, इध पन नेव द्वे गामे करोति, न च गामभोजकस्स देति, केवलं भिक्खूनं अनुमतिया यावकालिकवसेनेव ओकासं करोति, एवं अट्ठकथावचनेनपि समेन्तं विय न दिस्सति. विमतिविनोदनीटीकावचनेनपि ‘‘राजिच्छावसेन परिवत्तित्वा’’ति इमिना अगामभूतं खेत्तं राजिच्छावसेन परिवत्तित्वा गामो होतीति दस्सेति. ‘‘अभिनवा चा’’ति इमिना पुराणगामसीमा च अभिनवगामसीमा चाति पुरिमगामेन अमिस्सं विसुंगामलक्खणं दस्सेति. इध पन राजिच्छावसेन परिवत्तित्वा खेत्तस्स विसुंगामभूतभावो च अभिनवभावेन विसुंगामलक्खणञ्च न दिस्सति, एवं टीकावचनेनपि समेन्तं विय न दिस्सति.
विनयविनिच्छयटीकायञ्च ‘‘गामपरिच्छेदोति सब्बदिसासु सम्मा परिच्छिन्दित्वा ‘इमस्स पदेसस्स एत्तको करो’ति एवं करेन नियमितो गामप्पदेसो’’ति एवं आयवसेनेव परिच्छिन्दनं वुत्तं, न अनुमतिकरणमत्तेन, तस्मा विसुंगामलक्खणं अप्पत्तताय पकतिगामेन सङ्करो होति, न तत्थ उपोसथादिसङ्घकम्मं कातुमरहति, उपोसथादिसङ्घकम्मकरणारहपदेसेयेव ¶ सीमासमूहननसीमाबन्धनकम्मम्पि करणारहं होति ञत्तिदुतियकम्मत्ता तेसं कम्मानं, तस्मा तेसं आचरियानं तं करणं अञ्ञे आचरिया न इच्छन्ति. अञ्ञे पन आचरिया ‘‘तं परिच्छिन्नप्पदेसं ‘विसुंगामो होतू’ति राजा कस्सचि देति, गामभोजको च ततो बलिं पटिग्गण्हाति, तदा विसुंगामो होति, न ततो पुब्बे’’ति वदन्ति. तेसं तं वचनं ‘‘एवं करेन नियमितो पदेसो’’ति विनिच्छयटीकावचनञ्च ‘‘गामादीनं करग्गाहपरिच्छिन्नो समन्ततो पदेसो गामसीमा’’ति सीमालङ्कारगण्ठिवचनञ्च सन्धाय वुत्तं सिया, तेसु पन ‘‘इमस्स पदेसस्स एत्तको करो’’ति एवं करपरिच्छिन्दनं वुत्तं, न गामभोजकस्स बलिग्गहणं. अट्ठकथायञ्च ‘‘राजा कस्सचि देती’’ति दानमेव वदति, न ‘‘गामभोजको च बलिं गण्हाती’’ति पटिग्गहणं, तस्मा तम्पि वचनं अञ्ञे पण्डिता न सम्पटिच्छन्ति, तस्मा पथविस्सरो राजा ‘‘इमस्मिं गामक्खेत्ते एत्तककरीसमत्तो पदेसो पुरिमगामतो विसुंगामो होतू’’ति परिच्छिन्दित्वा देति, एत्तावता सो पदेसो बलिं पटिग्गहितो वा होतु अप्पटिग्गहितो वा, विसुंगामो नाम होतीति दट्ठब्बो.
एवं पकतिगामलक्खणञ्च विसुंगामलक्खणञ्च तथतो ञत्वा बद्धसीमं बन्धितुकामो यदि पकतिगामसीमा नातिवित्थारा होति सुखरक्खिता, तमेव पकतिगामसीमं सुट्ठु रक्खापेत्वा ¶ सुट्ठु सोधेत्वा सीमासमूहननसीमासम्मुतिकम्मानि कातब्बानि. यदि पन पकतिगामसीमा अतिवित्थारा होति, निगमसीमा, नगरसीमा वा होन्ति, बहूनं भिक्खूनं निसिन्नट्ठानसञ्चरणट्ठानत्ता सोधेतुं वा रक्खितुं वा न सक्कोन्ति, एवञ्च सति पथविस्सरराजूहि परिच्छिन्नाय विसुंगामसीमाय सुट्ठु सोधेत्वा सुरक्खितं कत्वा सीमासमूहननसीमासम्मुतिकम्मं कातब्बं. कथं पन सुट्ठु सोधनञ्च ¶ सुट्ठु रक्खणञ्च कातब्बं? सीमं बन्धितुकामेन हि सामन्तविहारेसु भिक्खू तस्स तस्स विहारस्स सीमापरिच्छेदं पुच्छित्वा बद्धसीमविहारानं सीमाय सीमन्तरिकं, अबद्धसीमविहारानं सीमाय उपचारं ठपेत्वा दिसाचारिकभिक्खूनं निस्सञ्चारसमये सचे एकस्मिं गामक्खेत्ते सीमं बन्धितुकामा, ये तत्थ बद्धसीमविहारा, तेसु भिक्खूनं ‘‘मयं अज्ज सीमं बन्धिस्साम, तुम्हे सकसकसीमाय परिच्छेदतो मा निक्खमथा’’ति पेसेतब्बं. ये अबद्धसीमविहारा, तेसु भिक्खू एकज्झं सन्निपातेतब्बा, छन्दारहानं छन्दो आहरापेतब्बो. एवं सन्निपतितेसु पन भिक्खूसु छन्दारहानं छन्दे आहटे तेसु तेसु मग्गेसु च नदीतित्थगामद्वारादीसु च आगन्तुकभिक्खूनं सीघं सीघं हत्थपासानयनत्थञ्च बहिसीमकरणत्थञ्च आरामिके चेव समणुद्देसे च ठपेत्वा भेरिसञ्ञं वा सङ्खसञ्ञं वा कत्वा सीमा समूहनितब्बाति.
ननु च इदं सोधनं रक्खणञ्च सीमासम्मुतिकालेयेव अट्ठकथायं वुत्तं, अथ कस्मा इध सीमासमूहनने वुत्तन्ति? इमस्सपि सीमासमूहननकम्मस्स ञत्तिदुतियकम्मत्ता परिससम्पत्तिजननत्थं वुत्तन्ति दट्ठब्बं. एवं सन्तेपि इदं सीमासमूहननकम्मं नाम यदि पोराणा बद्धसीमा अत्थि, तदट्ठकसङ्घे हत्थपासगते अञ्ञेसु भिक्खूसु गामसीमं पविट्ठेसुपि कम्मभेदो नत्थि. यदि पोराणा बद्धसीमा नत्थि, एवम्पि सति केवलं गामसीमाभूतत्ता सीमासमूहननकम्मे असम्पज्जन्तेपि दोसो नत्थि, अथ कस्मा सोधना वुत्ताति? सच्चं, तथापि समूहनितब्बा पोराणसीमापरिच्छेदस्स दुविञ्ञेय्यत्ता. सचे हि महतिया पोराणबद्धसीमाय एकस्मिं पदेसे सीमं समूहनिस्सामाति सङ्घे सन्निपतिते तस्सायेव सीमाय अञ्ञस्मिं पदेसे भिक्खुम्हि पविट्ठे अजानन्तस्सपि कम्मं विपज्जति, तस्मा महुस्साहेन सोधेतब्बावाति ¶ दट्ठब्बं. एवं गामसीमसोधनं ‘‘परिससम्पत्तिया युत्ता नाम सब्बन्तिमेन परिच्छेदेन चतूहि भिक्खूहि सन्निपतित्वा यावतिका तस्मिं गामक्खेत्ते बद्धसीमं वा नदीसमुद्दजातस्सरे वा अनोक्कमित्वा ठिता भिक्खू, ते सब्बे हत्थपासे वा कत्वा छन्दं वा आहरित्वा सम्मता’’ति कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) आगतत्ता परिससम्पत्तिकारणं ¶ होतीति विञ्ञायति. ततो ‘‘सीमाय सीमं सम्भिन्दन्तेन सम्मता, सीमाय सीमं अज्झोत्थरन्तेन सम्मता’’ति वुत्तेहि द्वीहि विपत्तिदोसेहि मुच्चनत्थं सीमसमूहननकम्मं कातब्बं.
सीमाय असमूहताय सति कथं विपत्तिद्वयं आपज्जेय्याति, तथा सोधितायपि गामसीमाय. यदि पोराणबद्धसीमा विज्जमाना भवेय्य, तस्सा विज्जमानभावं अजानन्ता नवं बद्धसीमं बन्धेय्युं. पोराणसीमाय हि निमित्तं अन्तो कत्वा तस्स समीपे पोराणसीमाय अन्तो ठितं अञ्ञं निमित्तं कत्वा नवं बद्धसीमं बन्धेय्युं, सीमाय सीमं सम्भिन्दन्तेन सम्मता नाम होति. तेन वुत्तं कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘सीमाय सीमं सम्भिन्दन्तेन सम्मता नाम अत्तनो सीमाय परेसं सीमं सम्भिन्दन्तेन सम्मता. सचे हि पोराणकस्स विहारस्स पुरत्थिमाय दिसाय अम्बो चेव जम्बू चाति द्वे रुक्खा अञ्ञमञ्ञं संसट्ठविटपा होन्ति, तेसु अम्बस्स पच्छिमदिसाभागे जम्बू. विहारसीमा च जम्बुं अन्तो कत्वा अम्बं कित्तेत्वा बद्धा होति, अथ पच्छा तस्स विहारस्स पुरत्थिमदिसायं विहारे कते सीमं बन्धन्ता भिक्खू अम्बं अन्तो कत्वा जम्बुं कित्तेत्वा बन्धन्ति, सीमाय सीमा सम्भिन्ना नाम होती’’ति. पोराणसीमाय च एकदेसं वा सकलपोराणसीमं वा अन्तो करित्वा नवं सीमं बन्धेय्युं, सीमाय सीमं अज्झोत्थरन्तेन सम्मता नाम ¶ . वुत्तञ्हेतं कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘सीमाय सीमं अज्झोत्थरन्तेन सम्मता नाम अत्तनो सीमाय परेसं सीमं अज्झोत्थरन्तेन सम्मता. सचे हि परेसं बद्धसीमं सकलं वा तस्सा पदेसं वा अन्तो कत्वा अत्तनो सीमं सम्मन्नन्ति, सीमाय सीमं अज्झोत्थरिता नाम होती’’ति.
यस्मिं पदेसे चत्तारो भिक्खू निसीदित्वा कम्मं कातुं न सक्कोन्ति, तत्थ ततो पट्ठाय याव केसग्गमत्तम्पि अञ्ञेसं पोराणबद्धसीमप्पदेसं अत्तनो सीमाय अन्तो करोन्तो सीमाय सीमं सम्भिन्दति नाम. चतुन्नं भिक्खूनं निसीदितुं पहोनकट्ठानतो पट्ठाय याव सकलम्पि अञ्ञेसं पोराणबद्धसीमापदेसं अत्तनो सीमाय अन्तो करोन्तो सीमाय सीमं अज्झोत्थरति नाम. वुत्तञ्हेतं कङ्खावितरणिया लीनत्थपकासनियं (कङ्खा. अभि. टी. निदानवण्णना) ‘‘तस्सा पदेसन्ति तस्सा एकदेसं, यत्थ ठत्वा चतूहि भिक्खूहि कम्मं कातुं सक्का होति, तादिसं एकदेसन्ति वुत्तं होति. यत्थ पन ठितेहि कम्मं कातुं न सक्का, तादिसं ¶ पदेसं अन्तो करित्वा सीमाय सीमं सम्भिन्दन्ति नाम, न तु अज्झोत्थरन्ति नामाति गहेतब्ब’’न्ति. विमतिविनोदनियम्पि (वि. वि. टी. महावग्ग २.१४८) ‘‘यत्थ चतूहि भिक्खूहि निसीदितुं न सक्का, तत्तकतो पट्ठाय याव केसग्गमत्तम्पि अत्तनो सीमाय करोन्ता सम्भिन्दन्ति, चतुन्नम्पि भिक्खूनं पहोनकतो पट्ठाय याव सकलम्पि अन्तो करोन्ता अज्झोत्थरन्तीति वेदितब्ब’’न्ति वुत्तं.
एवं होतु, तस्मिं गामसीमपरिच्छेदे पोराणकसीमाय विज्जमानाय विपत्तिद्वयमोचनत्थं सीमासमूहननकम्मं सात्थकं, अविज्जमानाय कथं सात्थकं भवेय्याति सङ्कानिवत्तनत्थं ¶ सीमासमूहननकम्मं अकत्वा अभिनवसीमाय बज्झमानाय सङ्का उप्पज्जेय्य, भगवतो धरमानकालतो पट्ठाय यावज्जतना गणनपथं वीतिक्कन्ता भिक्खू उपसम्पदादिकम्मकरणत्थं तस्मिं तस्मिं पदेसे सीमं बन्धन्ति. सा सीमा एत्थ अत्थि, एत्थ नत्थीति न सक्का जानितुं, तस्मा ‘‘अम्हाकं सीमाबन्धनट्ठाने पोराणकसीमा भवेय्य नु खो’’ति सङ्का भवेय्य, एवं सति सा अभिनवसीमा च आसङ्कनीया होतीति सीमायं कतं उपसम्पदादिकम्मम्पि आसङ्कनीयं होति, तस्मा सङ्कानिवत्तनत्थं अभिनवसीमं बन्धितुकामेहि यतिपुङ्गवेहि अवस्सं सीमासमूहननकम्मं कातब्बं होति. समूहनन्तेहि पन ‘‘सीमं, भिक्खवे, समूहनन्तेन पठमं तिचीवरेन अविप्पवासो समूहन्तब्बो, पच्छा सीमा समूहन्तब्बा’’ति (महाव. १४४) वचनतो पठमं अविप्पवाससीमा समूहनितब्बा, ततो समानसंवासकसीमा समूहनितब्बा. तस्मिं समूहननकाले च ‘‘खण्डसीमायं ठत्वा अविप्पवाससीमा न समूहन्तब्बा, तथा अविप्पवाससीमाय ठत्वा खण्डसीमापि. खण्डसीमाय पन ठितेन खण्डसीमाव समूहनितब्बा, तथा इतराय ठितेन इतरा’’ति अट्ठकथायं (महाव. अट्ठ. १४४) वचनतो खण्डसीमायं ठत्वाव खण्डसीमा समूहनितब्बा, महासीमायमेव ठत्वा महासीमा समूहनितब्बा, अञ्ञिस्सा सीमाय ठत्वा अञ्ञा सीमा न समूहनितब्बा. अट्ठकथायं अविप्पवाससीमाति महासीमं वदति तत्थेव येभुय्येन चीवरेन विप्पवसनतो.
‘‘तत्थ सचे खण्डसीमञ्च अविप्पवाससीमञ्च जानन्ति, समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ति. खण्डसीमं पन जानन्ता अविप्पवासं अजानन्तापि समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ति. खण्डसीमं पन अजानन्ता अविप्पवासंयेव जानन्ता चेतियङ्गणबोधियङ्गणउपोसथागारादीसु निरासङ्कट्ठानेसु ठत्वा ¶ अप्पेव नाम समूहनितुं सक्खिस्सन्ति, पटिबन्धितुं पन ¶ न सक्खिस्सन्तेव. सचे बन्धेय्युं, सीमासम्भेदं कत्वा विहारं अविहारं करेय्युं, तस्मा न समूहनितब्बा. ये पन उभोपि न जानन्ति, तेनेव समूहनितुं न बन्धितुं सक्खिस्सन्ति. अयञ्हि सीमा नाम कम्मवाचाय वा असीमा होति सासनन्तरधानेन वा, न च सक्का सीमं अजानन्तेहि कम्मवाचा कातुं, तस्मा न समूहनितब्बा, साधुकं पन ञत्वायेव समूहनितब्बा च बन्धितब्बा चा’’ति अट्ठकथायं (महाव. अट्ठ. १४४) वचनतो ‘‘इदानि सीमं समूहनिस्सामा’’ति परिच्छिन्नाय गामसीमाय अन्तो खण्डसीममहासीमानं अत्थिभावं वा नत्थिभावं वा तासं सीमानं परिच्छेदञ्च न जानन्ति, एवं अजानन्ता भिक्खू ता पोराणसीमायो समूहनितुं न सक्कुणेय्युं, पोराणसीमं समूहनितुं असक्कोन्ता च कथं अभिनवसीमं बन्धितुं सक्कुणिस्सन्तीति परम्परेहि आचरियेहि सम्मा विनिच्छितं अनुलोमनयं निस्साय महन्तं उस्साहं करित्वा अङ्गं अपरिहापेत्वा सम्मा विहितनयेन पोराणसीमं समूहनितुं सक्खिस्सन्ति.
कथं? तस्मिं सीमासमूहननकाले यदि पकतिगामसीमायं आरद्धं, तं पकतिगामपरिच्छेदं, यदि विसुंगामसीमायं आरद्धं, तं विसुंगामपरिच्छेदं अञ्ञेसं भिक्खूनं अप्पविसनत्थाय समन्ततो सुसंविहितारक्खं कारापेत्वा कम्मवाचं सावेतुं समत्थेन ब्यत्तिबलसम्पन्नेन विनयधरेन सह समानसंवासके लज्जिपेसले इमस्स कम्मस्स चतुवग्गकरणीयत्ता चत्तारो भिक्खू कम्मप्पत्ते भिक्खूनं पकतत्तभावस्स दुब्बिञ्ञेय्यत्ता वा ततो अधिकप्पमाणे भिक्खू गहेत्वा इदानि बन्धितब्बाय सीमाय निमित्तानं विहारपरिक्खेपस्स च अन्तो च सब्बत्थ बहि च समन्ता लेड्डुपातमत्ते पदेसे सब्बत्थ मञ्चप्पमाणे मञ्चप्पमाणे ठाने हत्थपासं अविजहित्वा ¶ तिट्ठन्ता, निसीदन्ता वा हुत्वा पठमं अविप्पवाससीमासमूहननकम्मवाचं, ततो समानसंवासकसीमासमूहननकम्मवाचं सावेत्वा सीमाय समुग्घाते कते पोराणसीमासु विज्जमानासुपि पच्छिमन्तेन एकवीसतिया भिक्खूनं निसीदनारहत्ता सीमाय मञ्चप्पमाणे मञ्चप्पमाणे ठाने तिट्ठन्ता भिक्खू अवस्सं तासु सीमासु तिट्ठन्ता भवेय्युं, तस्मा सीमट्ठा हुत्वा सीमासमूहननकम्मवाचं वत्वा ता सीमा समूहनेय्युं. ततो पोराणबद्धसीमानं समूहतत्ता गामसीमायेव अवसिट्ठा भवेय्याति. वुत्तञ्हेतं विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) ‘‘केचि पन ईदिसेसु विहारेसु छपञ्चमत्ते भिक्खू गहेत्वा विहारकोटितो पट्ठाय विहारपरिक्खेपस्स अन्तो च बहि च समन्ता लेड्डुपाते सब्बत्थ मञ्चप्पमाणे मञ्चप्पमाणे ओकासे निरन्तरं ठत्वा पठमं अविप्पवाससीमं ¶ , ततो समानसंवासकसीमञ्च समूहननवसेन सीमाय समुग्घाते कते तस्मिं विहारे खण्डसीमाय महासीमाय च विज्जमानत्ते सतिपि अवस्सं एकस्मिं मञ्चट्ठाने तासं मज्झगता ते भिक्खू ता समूहनेय्युं, ततो गामसीमा एव अवसिस्सेय्या’’ति.
‘‘साधुकं पन ञत्वायेव समूहनितब्बा चेव बन्धितब्बा चा’’ति अट्ठकथायं (महाव. अट्ठ. १४४) वचनतो सीमं जानन्तायेव समूहनितुं सक्खिस्सन्ति, कथं अजानन्ताति. इमस्मिं सीमासमूहननाधिकारे सीमं वा सीमापरिच्छेदं वा जाननभावो अङ्गं न होति, अन्तोसीमायं ठितभावो, ‘‘सीमं समूहनिस्सामा’’ति कम्मवाचाकरणन्ति इदमेव द्वयं अङ्गं होति, तस्मा इमिना अङ्गद्वयेन सम्पन्ने सति इमं अजानन्तापि समूहनितुं सक्कोन्तीति. इमिना अङ्गद्वयेन सम्पन्ने सति सीमं अजानन्तानं समूहनितुं समत्थभावो कथं विञ्ञातब्बोति? अट्ठकथायं ‘‘खण्डसीमं पन जानन्ता अविप्पवासं अजानन्तापि ¶ समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ती’’ति एवं महासीमाय परिच्छेदं अजाननट्ठानेपि समूहननस्स वुत्तत्ता विमतिविनोदनियम्पि (वि. वि. टी. महावग्ग २.१४४) ‘‘न हेत्थ सीमाय, तप्परिच्छेदस्स वा जाननं अङ्गं, सीमाय पन अन्तोठानं, ‘समूहनिस्सामा’ति कम्मवाचाकरणञ्च अङ्गं. अट्ठकथायं (महाव. अट्ठ. १४४) ‘खण्डसीमं पन जानन्ता अविप्पवासं अजानन्तापि समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ती’ति एवं महासीमाय परिच्छेदस्स अजाननेपि समूहननस्स वुत्तत्ता’’ति वुत्तं. ततो पोराणबद्धसीमानं समूहतत्ता गामसीमायेव अवसिट्ठा भवेय्याति तस्मिं अवसिट्ठाय ततो परं किं कातब्बन्ति. गामसीमाय अवसिट्ठाय सति तं गामसीमं पुब्बे वुत्तनयेन सोधनं रक्खणञ्च कत्वा तिस्सं गामसीमायं खण्डसीमं महासीमञ्च यथारुचि बन्धितुं लभति, सीमं अबन्धित्वाव केवलाय गामसीमाय उपसम्पदादिसङ्घकम्मञ्च कातुम्पि लभति.
वुत्तञ्हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) – ‘‘गामसीमाय एव च अवसिट्ठाय तत्थ यथारुचि दुविधम्पि सीमं बन्धितुञ्चेव उपसम्पदादिकम्मं कातुञ्च वट्टतीति वदन्ति, तं युत्तं विय दिस्सति, वीमंसित्वा गहेतब्ब’’न्ति. तस्मा यदि सट्ठिहत्थायामं चत्तालीसहत्थवित्थारं खण्डसीममेव कत्तुकामा होन्ति, एत्तके पदेसे मञ्चट्ठानं गण्हन्तो पमाणयुत्तको मञ्चोति सब्बपच्छिमप्पमाणयुत्तो मञ्चो. सो हि पकतिविदत्थिया नवविदत्थिको, अट्ठविदत्थिको वा होति. ततो खुद्दको मञ्चो सीसुपधानं ठपेत्वा पादं पसारेत्वा ¶ निपज्जितुं नप्पहोतीति सब्बपच्छिममञ्चस्स आयामप्पमाणस्स समन्तपासादिकायं वुत्तत्ता ततो अधिकायामोपि होतियेव. मञ्चस्स वित्थारो पन आयामस्स उपड्ढो होति, तस्मा मञ्चप्पमाणट्ठानं आयामतो पञ्चहत्थं, वित्थारतो पञ्चविदत्थिकन्ति गहेत्वा तेन ¶ पमाणेन गण्हन्तो सट्ठिहत्थायामं सीमट्ठानं चतुवीसतिमञ्चकं होति, चत्तालीसहत्थवित्थारं अट्ठमञ्चकं होति. एवं गण्हन्तो दक्खिणुत्तरायामो मञ्चो होति, सट्ठिहत्थायामं सीमट्ठानं द्वादसमञ्चकं होति, चत्तालीसहत्थवित्थारं सोळसमञ्चकं होति. एवं गण्हन्तो पाचीनपच्छिमायामो मञ्चो होति. दुविधेपि आयामं वित्थारेन गुणितं करोन्तो सकलं अन्तोसीमट्ठानं द्वानहुत्तरसतमञ्चकं होति, बहिसीमट्ठानम्पि समन्ततो एकमञ्चकं वा द्वितिमञ्चकं वा गहेतब्बं. तेन सह गणनं वड्ढेतब्बं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) पन ‘‘समन्ता लेड्डुपातो’’ति वुत्तं, तं पन महासीमाबन्धनकाले विहारपरिक्खेपस्स बहिउपचारं सन्धाय वुत्तं सिया. खण्डसीमायपि दूरतो समूहनने दोसो नत्थि, दुक्करत्ता पन कारकानं पमाणं जानितब्बं. कल्याणियं नाम सीमायं पन आयामतो च वित्थारतो च पञ्चहत्थप्पमाणं ठानं एककोट्ठासं कत्वा समूहनति. तम्पि पच्छिममञ्चप्पमाणतो अधिकमेवाति कत्वा कतं. इदानि अम्हेति वुत्तट्ठानं पन पकरणनयेन संसन्दनत्ता युत्ततरन्ति दट्ठब्बं.
समूहननाकारो पन एवं वेदितब्बो – इदानि बन्धितब्बाय सीमाय निमित्तानं अन्तो च बहि च यथावुत्तनयेन समूहनितब्बसीमट्ठानं आदासतलं विय समं सुद्धं विमलं कत्वा यथावुत्तमञ्चप्पमाणं मञ्चप्पमाणं ठानं अट्ठपदकलेखं विय रज्जुना वा दण्डेन वा लेखं कारापेत्वा लेखानुसारेन तम्बमत्तिकचुण्णेन वा सेतमत्तिकचुण्णेन वा वण्णविसेसं कारापेत्वा पन्ति पन्ति कोट्ठासं कोट्ठासं कारापेत्वा पुब्बे वुत्तनयेन आरक्खं सोधनञ्च कारापेत्वा ‘‘इदानि सीमं समूहनिस्सामा’’ति चत्तारो ¶ वा तदुत्तरि वा समानसंवासकभिक्खू गहेत्वा पठमपन्तियं पठमकोट्ठासे मञ्चट्ठाने ठत्वा पठमं अविप्पवाससीमासमूहननकम्मवाचं, ततो समानसंवासकसीमासमूहननकम्मवाचं सावेत्वा तस्मिं कोट्ठासेयेव अञ्ञमञ्ञस्स ठितट्ठानं परिवत्तेत्वा परिवत्तेत्वा तिक्खत्तुं वा सत्तक्खत्तुं वा समूहनित्वा ततो निक्खमित्वा पठमपन्तियंयेव दुतियकोट्ठासे ठत्वा तथेव कत्वा ततो पठमपन्तियंयेव अनुलोमनयेन याव अन्तिमकोट्ठासा एकेकस्मिं कोट्ठासे तथेव कत्वा पठमपन्तिया परिक्खीणाय दुतियपन्तिया अन्तिमकोट्ठासे ठत्वा तथेव कत्वा ततो पट्ठाय दुतियपन्तियंयेव पटिलोमनयेन याव आदिकोट्ठासा ¶ तथेव कत्वा एवं ततियपन्तिआदीसुपि एकदा अनुलोमतो एकदा पटिलोमतो गन्त्वा सब्बासु पन्तीसु सब्बस्मिं कोट्ठासे परिक्खीणे इदं सीमासमूहननकम्मं निट्ठितं नाम होति. ‘‘चत्तारो तदुत्तरि वा’’ति इदं पन इमस्स कम्मस्स चतुवग्गकरणीयत्ता वुत्तं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) पन भिक्खूनं पकतत्तभावस्स दुविञ्ञेय्यत्ता लज्जीपेसलभिक्खूनञ्च दुल्लभत्ता ‘‘छपञ्चमत्ते’’ति वुत्तं.
कल्याणीसीमायं पन सीहळदीपतो अभिनवसिक्खं गहेत्वा निवत्तन्तेहि गरहविवादमत्तम्पि अलभन्तेहि धम्मचेतियरञ्ञा विचिनित्वा गहितेहि चुद्दसहि भिक्खूहि कतन्ति पासाणलेखायं आगतं. रतनपूरनगरे पन सिरीसुधम्मराजाधिपतिनामकस्स चूळअग्गराजिनो काले महासीहळप्पत्तोति विस्सुतो सिरीसद्धम्मकित्तिनामको महाथेरवरो अत्तनो वसनट्ठानस्स अविदूरे पब्बतमत्थके सीमं बन्धन्तो अत्तनो निस्सितके अग्गहेत्वा अत्तना ¶ अभिरुचिते लज्जिपेसलबहुस्सुतसिक्खाकामभूते अञ्ञे महाथेरे गहेत्वा अत्तचतुत्थोव हुत्वा कम्मं करोतीति वदन्ति. तं इमस्स कम्मस्स चतुवग्गकरणीयत्ता तेसञ्च थेरानं पकतत्तभावे निरासङ्कत्ता कतं भवेय्य, एवं सन्तेपि भिक्खूनं पकतत्तभावस्स दुब्बिञ्ञेय्यत्ता चतुवग्गकरणीयकम्मस्स अतिरेकचतुवग्गेन करणे दोसाभावतो अतिरेकभिक्खूहि कतभावो पसत्थतरो होति. तेनेव च कारणेन विमतिविनोदनीनामिकायं विनयटीकायं (वि. वि. टी. महावग्ग २.१४४) ‘‘छपञ्चमत्ते भिक्खू गहेत्वा’’ति वुत्तं, कल्याणीसीमायञ्च चुद्दसहि भिक्खूहि कतन्ति दट्ठब्बं. एवं निट्ठितेपि पन सीमासमूहननकम्मे नानावादानं नानाचरियानं नानानिकायानं नानादेसवासिकानं भिक्खूनं चित्ताराधनत्थं गरहविवादमोचनत्थञ्च पुनप्पुनं तेहिपि भिक्खूहि तथेव कारापेतब्बं. वुत्तञ्हि अट्ठकथायं (परि. अट्ठ. ४८२-४८३; वि. सङ्ग. अट्ठ. २५१) ‘‘पुनप्पुनं पन कातब्बं. तञ्हि कुप्पस्स कम्मस्स कम्मं हुत्वा तिट्ठति, अकुप्पस्स थिरकम्मभावाय होती’’ति. तेनेव च कारणेन हंसावतीनगरे अनेकपण्डरहत्थिसामिमहाधम्मराजा सहपुञ्ञकम्मभूततो महाचेतियतो चतूसु दिसासु सीमासमूहननकाले रामञ्ञदेसवासीहि महाथेरेहि च मरम्मदेसवासीहि महाथेरेहि च विसुं विसुं कारापेसीति दट्ठब्बं.
यदि पन महासीमं बन्धितुकामो होति, तदा उसभमत्तं वा द्विउसभमत्तं वा तदुत्तरि वा पदेसं सल्लक्खेत्वा ‘‘एत्तके ठाने विहारं करिस्सामा’’ति परिक्खेपं कारापेत्वा तस्स विहारपरिक्खेपस्स ¶ अन्तो च सब्बत्थ बहि च समन्ता लेड्डुपातट्ठाने मञ्चप्पमाणे मञ्चप्पमाणे ¶ ओकासे हेट्ठा वुत्तनयेन पन्तिकोट्ठासे कत्वा कम्मप्पत्तेहि भिक्खूहि सद्धिं निरन्तरं ठत्वा पठमं अविप्पवाससीमा ततो समानसंवासकसीमा च समूहनितब्बा. एवं सीमाय समुग्घाते कते तस्मिं विहारे खण्डसीमाय महासीमाय च विज्जमानत्ते सति अवस्सं एकस्मिं मञ्चट्ठाने तासं मज्झगता ते भिक्खू ता समूहनेय्युं, ततो गामसीमा एव अवसिस्सेय्य, तस्सं गामसीमायं खण्डसीमामहासीमावसेन दुविधा सीमा यथारुचि बन्धितब्बा. बन्धनाकारं पन उपरि वक्खाम.
कस्मा पन निमित्तानं बहिपि सीमासमूहननं कतं, ननु निमित्तानं अन्तोयेव अभिनवसीमा इच्छितब्बाति तत्थेव सम्भेदज्झोत्थरणविमोचनत्थं पोराणकसीमाय समूहननं कातब्बन्ति? सच्चं, दुविञ्ञेय्यत्ता पन एवं कतन्ति दट्ठब्बं. दुविञ्ञेय्यो हि पोराणकसीमाय विज्जमानाविज्जमानभावो, तस्मा यदि निमित्तानं अन्तोयेव सीमासमूहननं करेय्य, ततो बहि पोराणकसीमा तिट्ठेय्य, ततो अप्पमत्तकं ठानं अन्तो पविसेय्य, तं ठानं कम्मवाचापाठकेन सह सीमासमूहननकारकसङ्घस्स पतिट्ठहनप्पहोनकं न भवेय्य, एवं सन्ते सा पोराणकसीमा असमूहताव भवेय्य. तं समूहतसञ्ञाय सीमासम्मन्ननकाले अन्तोनिमित्तट्ठानं सम्मन्नेय्युं, तं असमूहतपोराणसीमाकोटिपविट्ठत्ता सीमाय सीमं सम्भेददोसो, यदि पन तं ठानं चतुन्नं निसिन्नप्पहोनकं भवेय्य, सीमाय सीमं अज्झोत्थरणदोसो, यदिपि अन्तो न पविसति, निरन्तरं फुट्ठमत्तं होति, एवम्पि सीमासङ्करदोसोति इमस्मा दोसत्तया विमोचनत्थं निमित्तानं बहिपि सीमासमूहननं कतं. तेनेव विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) ‘‘बहि च समन्ता लेड्डुपाते’’तिआदि वुत्तन्ति दट्ठब्बं.
केचि ¶ पन आचरिया समन्ता निमित्तानं अन्तो रज्जुपसारणं कत्वा अन्तो ठत्वा रज्जुया हेट्ठा पादे पवेसेत्वा रज्जुतो बहि किञ्चिमत्तं ठानं अतिक्कमित्वा सीमासमूहननं करोन्ति, तदेतं विचारेतब्बं. पादग्गट्ठपनमत्तेन पोराणसीमासमुग्घातो न होति, अथ खो कम्मवाचापाठकेन सह कम्मपत्तसङ्घस्स पतिट्ठानेन कम्मवाचाय पाठनेन च समुग्घातो होति. वुत्तञ्हि विमतिविनोदनिप्पकरणे (वि. वि. टी. महावग्ग २.१४४) ‘‘सीमाय पन अन्तोठानं, ‘समूहनिस्सामा’ति कम्मवाचाय करणञ्चेत्थ अङ्ग’’न्ति, तस्मा एकदेसेन अन्तोपविट्ठाय ¶ च एकसम्बन्धेन ठिताय पोराणकबद्धसीमाय समुग्घाते अकते वुत्तनयेन दोसत्तयतो न मुच्चेय्य, तस्मा निमित्ततो बहिपि ठत्वा समूहननकरणभावोव पासंसतरो होति. अञ्ञे पन आचरिया कम्मकारकभिक्खूनं पदवलञ्जसम्बन्धं कत्वा समूहनन्ति, तं गरुकरणवसेन कतन्ति गय्हमाने दोसो नत्थि. एकच्चे पन थेरा ‘‘कारकसङ्घस्स अक्कन्तट्ठानेयेव सीमा समूहता, न अनक्कन्तट्ठानेति सञ्ञाय पठमतरं सालं करित्वा पच्छा सीमाय समूहताय थम्भट्ठाने अक्कमितुं न लभति, तस्मा असमूहता सीमा’’ति वदन्ति.
पुब्बेपि सिरीखेत्तनगरे महासत्तधम्मराजस्स काले तेन रञ्ञा कतस्स नन्दनविहारस्स पुरतो तस्स रञ्ञो अग्गमहेसिया सीमाय पतिट्ठापिताय पठमं जेतवनसालं कत्वा पच्छा सीमं समूहनिंसु, तदा तस्मिं नगरे महारुक्खमूलिको नाम एको गणपामोक्खत्थेरो ‘‘सचे थम्भं विज्झित्वा पादे ठपेतुं सक्खिस्सामि, एवं सन्ते अहं आगच्छिस्सामी’’ति वत्वा नागच्छति. सब्बे थेरा ‘‘न थम्भमत्तेन पोराणसीमा तिट्ठति, थम्भस्स समन्ततो ठत्वा ¶ कम्मवाचाय कताय सीमा समूहता होती’’ति वत्वा तस्स वचनं अग्गहेत्वा समूहनिंसु चेव बन्धिंसु च. हंसावतीनगरे धम्मचेतियरञ्ञो कल्याणियसीमाबन्धनकालेपि पठमं सालं करित्वाव पच्छा समूहनिंसु, न च पाळिअट्ठकथाटीकादीसु ‘‘पदवलञ्जसम्बन्धं कत्वा सीमा समूहनितब्बा’’ति पाठो अत्थि, ‘‘मञ्चप्पमाणे मञ्चप्पमाणे ठाने’’ति (वि. वि. टी. महावग्ग २.१४४) पन अत्थि. पोराणसीमाय अन्तो ठत्वा एकस्मिं ठाने सीमासमूहननकम्मवाचाय कताय सकलापि सीमा समूहताव होति, तस्मा ‘‘पदवलञ्जसम्बन्धं कत्वा समूहनितब्ब’’न्ति वचनं पण्डिता न सम्पटिच्छन्ति. ईदिसं पन वचनं गरुकरणवसेन वुत्तन्ति गय्हमाने किञ्चापि दोसो नत्थि, तथापि सिस्सानुसिस्सानं दिट्ठानुगतिआपज्जनकारणं होति. ते हि ‘‘अम्हाकं आचरिया एवं कथेन्ति, एवं करोन्ती’’ति दळ्हीकम्मवसेन गहेत्वा तथा अकते सीमा समूहता न होतीति मञ्ञन्ति, तस्मा पकरणागतनयवसेनेव करणं वरं पसत्थं होतीति दट्ठब्बं.
अपरम्पि इमस्मिं सीमासमूहननाधिकारे धम्मगारवेहि विनयधरेहि चिन्तेतब्बं गम्भीरं दुद्दसं ठानं अत्थि, तं कतमन्ति चे? ‘‘अनुजानामि, भिक्खवे, तियोजनपरमं सीमं सम्मन्नितु’’न्ति (महाव. १४०) वचनतो नानागामक्खेत्तानि अवत्थरित्वा सम्मता तियोजनिकादिकायो ¶ महासीमायो भगवता अनुञ्ञाता अत्थि, अथ एकं गामक्खेत्तं सोधेत्वा आरक्खं दत्वा सीमाय समूहताय यदि ततो अञ्ञेसु गामक्खेत्तेसु भिक्खू सन्ति, न गामसीमा बद्धसीमं परिच्छिन्दितुं सक्कोति, तस्मा ते भिक्खू तस्मिं कम्मे वग्गं करेय्युं, एवं सति सीमा समूहता न भवेय्य, ताय असमूहताय सति अभिनवसीमा सम्मन्नितब्बा न भवेय्य, इति इदं ठानं दुज्जानं दुद्दसं, तस्मा पासाणच्छत्तं विय भगवतो ¶ आणं गरुं करोन्तेहि लज्जिपेसलबहुस्सुतसिक्खाकामभूतेहि विनयविदूहि सुट्ठु चिन्तेतब्बन्ति.
इमस्मिं अधिकारे चिन्तेन्तो गवेसन्तो विचिनन्तो इदं कारणं दिस्सति – तियोजनिकादिमहासीमायो इद्धिमन्तानं भिक्खूनं धरमानकाले सन्निपतितुं वा विसोधेतुं वा सक्कुणेय्यभावतो तमारब्भ भगवता अनुजानिता भवेय्युं. सब्बस्मिं काले सब्बस्मिं पदेसे सब्बे भिक्खू तादिसं महासीमं सोधेतुं वा सन्निपतितुं वा न सक्का, न च भगवा असक्कुणेय्यं अलब्भनेय्यं कारणं वदेय्य. भगवतो धरमानकाले राजगहनगरे अट्ठारस महाविहारा एकसीमाव धम्मसेनापतिसारिपुत्तत्थेरेन सम्मताति. सीहळदीपे महाविहारसीमा अनुराधपुरं अन्तोकत्वा पवत्ता महामहिन्दत्थेरेन सम्मताति च पकरणेसु दिस्सति, न तथा इमस्मिं नाम देसे द्वियोजनिका वा तियोजनिका वा सीमा असुकेन भिक्खुना सम्मताति दिस्सति. इमस्मिञ्च मरम्मदेसे तादिसानं सीमानं नत्थिभावो उपपरिक्खित्वा जानितब्बो. तथा हि अनेकसतअनेकसहस्सवस्सकालतो उप्पन्ना बद्धसीमा पासाणथम्भनिमित्तेन सह तस्मिं तस्मिं पदेसे दिस्सन्ति. अरिमद्दनपुरे च अनुरुद्धमहाराजेन सम्मन्नापिता द्वासट्ठयाधिकसतहत्थायामा सत्तचत्तालीसाधिकसतहत्थवित्थारा महासीमा निमित्तेन सह दिस्सति. रतनपूरनगरे च नरपतिजेय्यसूरमहाराजकाले अट्ठसत्तताधिकचतुसतकलियुगे सम्मन्निता सीमा पासाणलेखाय सद्धिं दिस्सति. यदि तियोजनपरमादिमहासीमायो अत्थि, पोराणाचरिया नवं नवं बद्धसीमं न बन्धेय्युं, अथ च पन बन्धन्ति, तासु च नवसीमासु उपसम्पदादिसङ्घकम्मं करोन्ति, ततो एव च गणनपथमतिक्कन्ता भिक्खू परम्परतो वड्ढेन्ता यावज्जतना ¶ सासनं पतिट्ठपेन्ति. इमिना च कारणेन इमस्मिं पदेसे तियोजना सीमायो नत्थीति विञ्ञायति.
अथ वा ‘‘विहारपरिक्खेपस्स अन्तो च बहि च समन्ता लेड्डुपाते’’ति विहारपरिक्खेपस्स अन्तो च विहारूपचारभूते बहि लेड्डुपाते च ठानेयेव सीमासमूहननस्स विमतिविनोदनियं ¶ (वि. वि. टी. महावग्ग २.१४४) वुत्तत्तापि तादिसा महासीमायो नत्थीति विञ्ञायति. यदि अत्थि, सीमासमूहननं पकरणाचरिया न कथेय्युं. कथेन्तापि समन्ता तियोजनं ठानं सोधेत्वा सीमासमूहननं करेय्युं, तथा पन अकथेत्वा विहारविहारूपचारेसुयेव सीमासमूहननस्स कथितत्ता तियोजनिकादयो महासीमायो नत्थीति विञ्ञायति.
अथ वा ‘‘खण्डसीमं पन जानन्ता अविप्पवासं अजानन्तापि समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ती’’ति अट्ठकथायं (महाव. अट्ठ. १४४) वचनतोपि तेसु तेसु जनपदेसु तियोजनिकादिकायो महासीमायो नत्थीति विञ्ञायति. कथं? यदि तादिसा सीमायो अत्थि, सकलम्पि तं सीमं असोधेत्वा सीमासमूहननं अट्ठकथाचरिया न कथेय्युं, अथ च पन खण्डसीमं जानन्ता अविप्पवासं अजानन्तापि सीमं समूहनितुं बन्धितुञ्च समत्थभावं कथेन्ति, सा कथा खन्धसीमाय सीमन्तरिकन्तरितमत्ता हुत्वा तस्मिं गामक्खेत्ते अविप्पवाससीमा भवेय्य, तस्मा तस्मिं ठाने ठत्वा समूहनितुं समत्थभावेन अट्ठकथाचरियेहि कथीयति, न नानागामक्खेत्तानि अवत्थरित्वा सम्मताय तियोजनिकादिभेदाय सीमाय अञ्ञेसु गामक्खेत्तेसु अञ्ञेसु भिक्खूसु सन्तेसुपि समूहनितुं समत्थभावेन, तेन ञायति ‘‘न ¶ सब्बेसु ठानेसु तियोजनिकादिभेदायो महासीमायो न सन्ती’’ति. ईदिसानि कारणानि भगवतो आणं गरुं करोन्तेहि विनयत्थविदूहि विनयधरेहि पुनप्पुनं चिन्तेतब्बानि उपपरिक्खितब्बानि, इतो अञ्ञानिपि कारणानि गवेसितब्बानीति.
इतो परम्पि ‘‘सचे अञ्ञानिपि गामक्खेत्तानि अन्तोकातुकामा, तेसु गामेसु ये भिक्खू वसन्ति, तेहिपि आगन्तब्ब’’न्तिआदिवचनतो (महाव. अट्ठ. १३८) एकस्मिंयेव गामक्खेत्ते सीमं न बन्धन्ति, अथ खो अञ्ञानिपि गामक्खेत्तानि अन्तोकरित्वापि बन्धन्ति, तस्मा इदानि सम्मन्नितब्बाय सीमाय निस्सयभूतं पकतिगामक्खेत्तं वा विसुंगामक्खेत्तं वा सोधितन्ति मनसि न कातब्बं. कङ्खच्छेदनत्थं सीमासमूहननकम्मवाचाभणनसमये तेन गामक्खेत्तेन सम्बन्धेसु अञ्ञेसु गामक्खेत्तेसु वसन्ते भिक्खूपि याचित्वा ततो गामक्खेत्ततो बहि दूरे वासापेतब्बा. एवञ्हि करोन्ते अञ्ञानि गामक्खेत्तानि अन्तोकरित्वा पोराणसीमाय विज्जमानायपि ते वग्गं कातुं न सक्कोन्ति. ततो सीमासमूहननकम्मवाचा सम्पज्जति, तस्मा एवरूपो सुखुमो निपुणो अत्थो विनयधरेहि चिन्तेतब्बो. एवं सीमासमूहननविधानेन ¶ सीमाय सीमं सम्भिन्दन्तेन सम्मता, सीमाय सीमं अज्झोत्थरन्तेन सम्मताति वुत्तेहि द्वीहि विपत्तिदोसेहि मुत्ता होति.
ततो ‘‘अतिखुद्दिका अतिमहन्ती’’ति (परि. ४८६) वुत्तेहि विपत्तिदोसेहि विमुच्चनत्थं सीमाय पमाणं जानितब्बं. कथं? सीमा नाम एकवीसतिया भिक्खूनं निसीदितुं अप्पहोन्ते सति अतिखुद्दिका नाम होति, सम्मतापि सीमा न होति. तियोजनतो परं केसग्गमत्तम्पि ठानं अन्तो करोन्ते सति अतिमहती नाम होति, सम्मतापि सीमा न होति ¶ , तस्मा एकवीसतिया भिक्खूनं निसीदनप्पहोनकतो पट्ठाय तियोजनं अनतिक्कमित्वा यत्थ यं पमाणं सङ्घो इच्छति, तत्थ तं पमाणं कत्वा सीमा सम्मन्नितब्बा. कथं विञ्ञायतीति चे? ‘‘तत्थ अतिखुद्दिका नाम यत्थ एकवीसति भिक्खू निसीदितुं न सक्कोन्ति. अतिमहन्ती नाम अन्तमसो केसग्गमत्तेनपि तियोजनं अतिक्कमित्वा सम्मता’’ति कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) वचनतो विञ्ञायति. एवं सीमाय पमाणग्गहणेन ‘‘अतिखुद्दिका अतिमहन्ती’’ति वुत्तेहि द्वीहि दोसेहि मुत्ता होति.
ततो ‘‘खण्डनिमित्ता छायानिमित्ता अनिमित्ता’’ति (परि. ४८६) वुत्तेहि तीहि विपत्तिदोसेहि विमुच्चनत्थं निमित्तकित्तनं कातब्बं, तत्थ असम्बन्धकित्तनेन निमित्ता सीमा खण्डनिमित्ता नाम. कथं? सीमाय चतूसु दिसासु ठपितनिमित्तेसु पुरत्थिमदिसाय निमित्तं कित्तेत्वा अनुक्कमेन दक्खिणपच्छिमउत्तरदिसासु निमित्तानि कित्तेत्वा पुन पुरत्थिमदिसाय निमित्तं कित्तेतब्बं, एवं कते अखण्डनिमित्ता नाम होति. यदि पन पुरत्थिमदिसाय निमित्तं कित्तेत्वा अनुक्कमेन दक्खिणपच्छिमउत्तरदिसासु निमित्तानि कित्तेत्वा ठपेति, पुन पुरत्थिमदिसाय निमित्तं न कित्तेति, एवं खण्डनिमित्ता नाम होति. अपरापि खण्डनिमित्ता नाम या अनिमित्तुपगपासाणं वा बहिसाररुक्खं वा खाणुकं वा पंसुपुञ्जं वा अन्तरा एकं निमित्तं कत्वा सम्मता. पब्बतच्छायादीसु यं किञ्चि छायं निमित्तं कत्वा सम्मता छायानिमित्ता नाम. सब्बसो निमित्तं अकित्तेत्वा सम्मता अनिमित्ता नाम. इमेहि तीहि दोसेहि विमुच्चनत्थाय निमित्तकित्तनं कातब्बं.
कथं? कम्मवाचाय पोराणसीमासमूहननं कत्वा परिसुद्धाय केवलाय गामसीमाय सङ्घेन ¶ यथाज्झासयं गहितप्पमाणस्स ¶ सीममण्डलस्स चतूसु वा दिसासु अट्ठसु वा दिसासु निमित्तुपगे हेट्ठिमपरिच्छेदेन द्वत्तिंसपलगुळपिण्डप्पमाणे, उक्कट्ठपरिच्छेदेन हत्थिप्पमाणतो ऊनप्पमाणे पासाणे ठपेत्वा निमित्तानं अन्तो ठितेन कम्मवाचापाठकेन विनयधरेन ‘‘पुरत्थिमाय दिसाय किं निमित्त’’न्ति पुच्छितब्बं. अञ्ञेन ‘‘पासाणो, भन्ते’’ति वत्तब्बं. पुन विनयधरेन ‘‘एसो पासाणो निमित्त’’न्ति वत्वा कित्तेतब्बं. इमिना नयेन सीममण्डलं पदक्खिणं करोन्तेन ‘‘पुरत्थिमाय अनुदिसाय, दक्खिणाय दिसाय, दक्खिणाय अनुदिसाय, पच्छिमाय दिसाय, पच्छिमाय अनुदिसाय, उत्तराय दिसाय, उत्तराय अनुदिसाय किं निमित्तं? पासाणो, भन्ते. एसो पासाणो निमित्त’’न्ति कित्तेत्वा पुन ‘‘पुरत्थिमाय दिसाय किं निमित्तं? पासाणो, भन्ते. एसो पासाणो निमित्त’’न्ति कित्तेत्वा निट्ठपेतब्बं. वुत्तञ्हि कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘खण्डनिमित्ता नाम अघटितनिमित्ता वुच्चती’’तिआदि. एवं निमित्तकित्तनेन ‘‘खण्डनिमित्ता छायानिमित्ता अनिमित्ता’’ति वुत्तेहि तीहि विपत्तिदोसेहि विमुत्ता होति.
ततो परं ‘‘बहिसीमे ठितसम्मता’’ति (परि. ४८६) वुत्तविपत्तिदोसतो विमुच्चनत्थं सीमासम्मुतिकम्मवाचापाठकाले सङ्घस्स ठितट्ठानं जानितब्बं. कथं? यदि निमित्तानि कित्तेत्वा सङ्घो निमित्तानं बहि ठत्वा कम्मवाचाय सीमं सम्मन्नति, बहिसीमे ठितसम्मता नाम होति, सीमा न होति, तस्मा निमित्तानि कित्तेत्वा सङ्घेन निमित्तानं अन्तो ठत्वा कम्मवाचाय सीमा सम्मन्नितब्बा. वुत्तञ्हेतं कङ्खावितरणियं ‘‘बहिसीमे ठितसम्मता नाम निमित्तानि कित्तेत्वा निमित्तानं बहि ठितेन सम्मता’’ति. एवं सीमासम्मन्ननट्ठाननियमेन ‘‘बहिसीमे ठितसम्मता’’ति (परि. ४८६) वुत्तविपत्तिदोसतो मुत्ता होति.
ततो ¶ परं ‘‘नदियं सम्मता, समुद्दे सम्मता, जातस्सरे सम्मता’’ति (परि. ४८६) वुत्तेहि तीहि विपत्तिदोसेहि च विमुच्चनत्थं एवं मनसि कातब्बं – ‘‘सब्बा, भिक्खवे, नदी असीमा, सब्बो समुद्दो असीमो, सब्बो जातस्सरो असीमो’’ति (महाव. १४७) भगवता वचनतो नदीसमुद्दजातस्सरेसु सम्मता सीमा न होति, पोराणसीमविगताय सुद्धाय गामसीमाय सम्मता एव सीमा होति, तस्मा गामसीमायमेव बद्धसीमा सम्मन्नितब्बा, न नदीआदीसूति. वुत्तञ्हि कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘नदिया समुद्दे जातस्सरे सम्मता नाम एतेसु नदीआदीसु सम्मता’’तिआदि. एत्तावता ‘‘अयं सीमा अतिखुद्दिका ¶ , अतिमहन्ती, खण्डनिमित्ता, छायानिमित्ता, अनिमित्ता, बहिसीमे ठितसम्मता, नदियं सम्मता, समुद्दे सम्मता, जातस्सरे सम्मता, सीमाय सीमं सम्भिन्दन्तेन सम्मता, सीमाय सीमं अज्झोत्थरन्तेन सम्मता’’ति (परि. ४८६) वुत्तेहि एकादसहि दोसेहि विमुत्ता हुत्वा ‘‘अब्भा महिका धूमो रजो राहू’’ति वुत्तेहि पञ्चहि उपक्किलेसेहि मुत्तं चन्दमण्डलं विय, सूरियमण्डलं विय च सुपरिसुद्धा होति.
तिविधसम्पत्ति नाम निमित्तसम्पत्तिपरिससम्पत्तिकम्मवाचासम्पत्तियो. तासु ‘‘पब्बतनिमित्तं पासाणनिमित्तं वननिमित्तं रुक्खनिमित्तं मग्गनिमित्तं वम्मिकनिमित्तं नदीनिमित्तं उदकनिमित्त’’न्ति (महाव. १३८) वुत्तेसु अट्ठसु निमित्तेसु तस्सं तस्सं दिसायं यथालद्धानि निमित्तानि कित्तेत्वा सम्मन्नितब्बा. वुत्तञ्हि कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘पुरत्थिमाय दिसाय किंनिमित्तं? पासाणो, भन्ते. एसो पासाणो निमित्तन्तिआदिना नयेन कित्तेत्वा सम्मता’’ति. तेसु च अट्ठसु निमित्तेसु रुक्खनिमित्तादीनं यथाज्झासयट्ठानेसु दुल्लभभावतो वड्ढित्वा द्विन्नं बद्धसीमानं सङ्करकरणतो च पासाणनिमित्तस्स पन तथा ¶ सङ्करकरणाभावतो यथिच्छितट्ठानं आहरित्वा ठपेतुं सुकरभावतो च सीमं बन्धन्तेहि भिक्खूहि सीममण्डलस्स समन्ता निमित्तूपगा पासाणा ठपेतब्बा. तेन वुत्तं महावग्गट्ठकथायं (महाव. अट्ठ. १३८) ‘‘तं बन्धन्तेहि समन्ता निमित्तूपगा पासाणा ठपेतब्बा’’ति. विमतिविनोदनियञ्च (वि. वि. टी. महावग्ग २.१३८) ‘‘निमित्तूपगा पासाणा ठपेतब्बाति इदं यथारुचितट्ठाने रुक्खनिमित्तादीनं दुल्लभताया’’तिआदि. एत्तावता निमित्तसम्पत्तिसङ्खातं पठमङ्गं सूपपन्नं होति.
ततो सीमासम्मुतिकरणत्थं सब्बन्तिमेन परिच्छेदेन चत्तारो भिक्खू सन्निपतित्वा यावता तस्मिं गामे बद्धसीमं वा नदीसमुद्दजातस्सरे वा अनोक्कमित्वा ठिता भिक्खू सन्ति, सब्बे ते हत्थपासे वा कत्वा छन्दं वा आहरित्वा या सीमा सम्मता, सा परिससम्पत्तियुत्ता नाम होति. तेन वुत्तं कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘परिससम्पत्तियुत्ता नाम सब्बन्तिमेन परिच्छेदेन चतूहि भिक्खूहि सन्निपतित्वा’’तिआदि. अथ तं सीमं बन्धन्ता भिक्खू सामन्तविहारेसु वसन्ते भिक्खू तस्स तस्स विहारस्स सीमापरिच्छेदं पुच्छित्वा ये बद्धसीमविहारा, तेसं सीमाय सीमन्तरिकं ठपेत्वा, ये अबद्धसीमविहारा, तेसं सीमाय उपचारं ठपेत्वा दिसाचारिकभिक्खूनं निस्सञ्चारसमये यदि एकस्मिंयेव गामक्खेत्ते सीमं बन्धितुकामा ¶ , तस्मिं ये भिक्खू बद्धसीमविहारा, तेसं पेसेतब्बं ‘‘अज्ज मयं सीमं बन्धिस्साम, तुम्हे सकसकसीमापरिच्छेदतो मा निक्खमथा’’ति. ये अबद्धसीमविहारा, ते सब्बे एकज्झं सन्निपातापेतब्बा, छन्दारहानं छन्दो आहरितब्बो.
यदि अञ्ञं गामक्खेत्तम्पि अन्तोकत्तुकामा, तत्थ निवासिनो भिक्खू समानसंवासकसीमासम्मन्ननकाले आगन्तुम्पि ¶ अनागन्तुम्पि वट्टन्ति. अविप्पवाससीमासम्मन्ननकाले पन अन्तोनिमित्तगतेहि भिक्खूहि आगन्तब्बं, अनागच्छन्तानं छन्दो आहरितब्बो. वुत्तञ्हेतं समन्तपासादिकायं (महाव. अट्ठ. १३८) ‘‘तं बन्धितुकामेहि सामन्तविहारेसु भिक्खू’’तिआदि. एवं भिक्खूसु सन्निपतितेसु छन्दारहानं छन्दे आहटे तेसु तेसु मग्गेसु नदीतित्थगामद्वारादीसु च आगन्तुकभिक्खूनं सीघं सीघं हत्थपासानयनत्थञ्च बहिसीमकरणत्थञ्च आरामिकसामणेरे ठपेत्वा भेरिसञ्ञं वा सङ्खसञ्ञं वा कारापेत्वा निमित्तकित्तनानन्तरं वुत्ताय ‘‘सुणातु मे, भन्ते सङ्घो’’तिआदिकाय (महाव. १३९) कम्मवाचाय सीमा बन्धितब्बा. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. १३८) ‘‘एवं सन्निपतितेसु पन भिक्खूसू’’तिआदि. एत्तावता परिससम्पत्तिसङ्खातं दुतियङ्गं सूपपन्नं होति.
ततो परं कम्मवाचापाठसमये ‘‘सीमं, भिक्खवे, सम्मन्नन्तेन पठमं समानसंवासकसीमा सम्मन्नितब्बा, पच्छा तिचीवरेन अविप्पवासो सम्मन्नितब्बो’’ति (महाव. १४४) वचनतो पठमं समानसंवासकसीमा सम्मन्नितब्बा, पच्छा अविप्पवाससीमा सम्मन्नितब्बा, समानसंवासककम्मवाचापरियोसानेयेव निमित्तानि बहि कत्वा निमित्तानं अन्तोपमाणेनेव समानसंवासकसीमा चतुनहुताधिकद्विलक्खयोजनपुथुलं महापथविं विनिविज्झित्वा पथवीसन्धारकउदकं परियन्तं कत्वा गता. तेन वुत्तं समन्तपासादिकायं ‘‘कम्मवाचापरियोसानेयेव…पे… गता होती’’ति. अविप्पवासकम्मवाचापरियोसाने अविप्पवाससीमा यदि अन्तोसीमाय गामो अत्थि, गामञ्च गामूपचारञ्च मुञ्चित्वा समानसंवासकसीमाय गतपरिच्छेदेनेव गता. इति तिचीवरेन अविप्पवाससीमा गामञ्च गामूपचारञ्च न अवत्थरति, समानसंवासकसीमाव अवत्थरति, समानसंवासकसीमा अत्तनो धम्मताय ¶ गच्छति. अविप्पवाससीमा पन यत्थ समानसंवासकसीमा, तत्थेव गच्छति. तेन वुत्तं समन्तपासादिकायं ‘‘इति भिक्खूनं अविप्पवाससीमा…पे… गच्छती’’ति. तस्मा –
‘‘सुणातु ¶ मे, भन्ते सङ्घो, यावता समन्ता निमित्ता कित्तिता. यदि सङ्घस्स पत्तकल्लं, सङ्घो एतेहि निमित्तेहि सीमं सम्मन्नेय्य समानसंवासं एकूपोसथं, एसा ञत्ति.
‘‘सुणातु मे, भन्ते सङ्घो, यावता समन्ता निमित्ता कित्तिता, सङ्घो एतेहि निमित्तेहि सीमं सम्मन्नति समानसंवासं एकूपोसथं. यस्सायस्मतो खमति एतेहि निमित्तेहि सीमाय सम्मुति समानसंवासाय एकूपोसथाय, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य. सम्मता सा सीमा सङ्घेन एतेहि निमित्तेहि समानसंवासा एकूपोसथा, खमति सङ्घस्स, तस्मा तुण्ही. एवमेतं धारयामी’’ति (महाव. १३९).
एसा समानसंवासककम्मवाचा,
‘‘सुणातु मे, भन्ते सङ्घो, या सा सङ्घेन सीमा सम्मता समानसंवासा एकूपोसथा. यदि सङ्घस्स पत्तकल्लं, सङ्घो तं सीमं तिचीवरेन अविप्पवासं सम्मन्नेय्य ठपेत्वा गामञ्च गामूपचारञ्च, एसा ञत्ति.
‘‘सुणातु मे, भन्ते सङ्घो, या सा सङ्घेन सीमा सम्मता समानसंवासा एकूपोसथा. सङ्घो तं सीमं तिचीवरेन अविप्पवासं सम्मन्नति ठपेत्वा गामञ्च गामूपचारञ्च. यस्सायस्मतो खमति एतिस्सा सीमाय तिचीवरेन अविप्पवाससम्मुति ठपेत्वा ¶ गामञ्च गामूपचारञ्च, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य. सम्मता सा सीमा सङ्घेन तिचीवरेन अविप्पवासा ठपेत्वा गामञ्च गामूपचारञ्च, खमति सङ्घस्स, तस्मा तुण्ही. एवमेतं धारयामी’’ति (महाव. १४४).
एसा अविप्पवासकम्मवाचा ञत्तिदोसअनुस्सावनादोसे अनुट्ठपेत्वा सुट्ठु भणितब्बा. एत्तावता कम्मवाचासम्पत्तिसङ्खातं ततियङ्गं सूपपन्नं होति.
एवमयं सीमा अन्तो मणिविमानं बहि रजतपरिक्खित्तं विमानसामिकदेवपुत्तोति इमेहि तीहि अङ्गेहि सम्पन्नं चन्दमण्डलं विय, अन्तो कनकविमानं बहि फलिकपरिक्खित्तं विमानसामिकदेवपुत्तोति ¶ इमेहि तीहि अङ्गेहि सम्पन्नं सूरियमण्डलं विय च निमित्तसम्पत्तिपरिससम्पत्तिकम्मवाचासम्पत्तिसङ्खातेहि तीहि अङ्गेहि सम्पन्ना हुत्वा अतिविय सोभति विरोचति, जिनसासनस्स चिरट्ठितिकारणभूता हुत्वा तिट्ठतीति दट्ठब्बं. वुत्तञ्हेतं उपोसथक्खन्धकपाळियं ‘‘सीमं, भिक्खवे, सम्मन्नन्तेन पठमं समानसंवासकसीमा सम्मन्नितब्बा’’तिआदि.
‘‘निमित्तेन निमित्तं सम्बन्धित्वा’’ति एत्थ पन पुब्बे वुत्तनयेनेव पुरत्थिमदिसतो पट्ठाय पदक्खिणं कत्वा सब्बनिमित्तानि कित्तेत्वा उत्तरानुदिसं पत्वा तत्थेव अट्ठपेत्वा पुब्बे कित्तितं पुरत्थिमदिसाय निमित्तं पुन कित्तेत्वा सम्मताति अत्थो. एवं सम्मता अयं सीमा एकादसहि विपत्तीहि मुत्ता, तीहि सम्पत्तीहि समन्नागता हुत्वा सब्बाकारसम्पन्ना पञ्चवस्ससहस्सपरिमाणकालं अपरिमाणं भिक्खूनं अपलोकनादिचतुब्बिधकम्मकरणट्ठानभूता बद्धसीमा होतीति दट्ठब्बा.
यदि ¶ पन सखण्डसीमं महासीमं बन्धितुकामा, पुब्बे वुत्तनयेन सुट्ठु सोधेत्वा समूहनितपोराणसीमाय केवलाय पकतिगामसीमाय वा विसुंगामसीमाय वा बन्धितब्बा, तासु च द्वीसु सीमासुपब्बज्जुपसम्पदादीनं सङ्घकम्मानं सुखकरणत्थं सीमा पठमं बन्धितब्बा, तं पन बन्धन्तेहि वत्तं जानितब्बं. सचे हि बोधिचेतियभत्तसालादीनि सब्बवत्थूनि पतिट्ठापेत्वा कतविहारे बन्धन्ति, विहारमज्झे बहूनं समोसरणट्ठाने अबन्धित्वा विहारपच्चन्ते विवित्तोकासे बन्धितब्बा. अकतविहारे बन्धन्तेहि बोधिचेतियादीनं सब्बवत्थूनं पतिट्ठानं सल्लक्खेत्वा यथा पतिट्ठितेसु वत्थूसु विहारपच्चन्ते विवित्तोकासे होति, एवं बन्धितब्बा. तथा हि वुत्तं समन्तपासादिकायं (महाव. अट्ठ. १३८) ‘‘इमं पन समानसंवासकसीमं सम्मन्नन्तेही’’तिआदि.
कित्तकप्पमाणा पन खण्डसीमा बन्धितब्बाति? हेट्ठिमपरिच्छेदेन सचे एकवीसति भिक्खू गण्हाति, वट्टति, ततो ओरं न वट्टति. परं भिक्खुसहस्सं गण्हन्तीपि वट्टति. वुत्तञ्हि अट्ठकथायं (महाव. १३८) ‘‘सा हेट्ठिमपरिच्छेदेना’’तिआदि. एकवीसति भिक्खूति च निसिन्ने सन्धाय वुत्तं, इदञ्च अब्भानकरणकाले कम्मारहभिक्खुना सद्धिं वीसतिगणस्स सङ्घस्स निसीदनप्पहोनकत्थं वुत्तं. वुत्तञ्हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१३८) ‘‘एकवीसति ¶ भिक्खू’’तिआदि. तं खण्डसीमं बन्धन्तेहि भिक्खूहि सीममाळकस्स समन्ता निमित्तूपगा पासाणा ठपेतब्बा. अन्तोखण्डसीमायमेव ठत्वा खण्डसीमा बन्धितब्बा. ‘‘एसो पासाणो निमित्त’’न्ति एवं निमित्तानि कित्तेत्वा कम्मवाचाय सीमा बन्धितब्बा, तस्सायेव सीमाय दळ्हीकम्मत्थं अविप्पवासकम्मवाचा कातब्बा. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. १३८) ‘‘तं बन्धन्तेही’’तिआदि. एवं खण्डसीमं सम्मन्नित्वा बहि सीमन्तरिकपासाणा ठपेतब्बा. सीमन्तरिका पच्छिमकोटिया एकरतनप्पमाणा ¶ वट्टति, विदत्थिप्पमाणापि चतुरङ्गुलप्पमाणापि वट्टति. सचे पन विहारो महा होति, द्वेपि तिस्सोपि ततुत्तरिपि खण्डसीमायो बन्धितब्बा. वुत्तञ्हि अट्ठकथायं ‘‘सीमं सम्मन्नित्वा’’तिआदि.
एवं खण्डसीमं सम्मन्नित्वा महासीमासम्मुतिकाले खण्डसीमतो निक्खमित्वा महासीमाय ठत्वा समन्ता अनुपरियायन्तेहि सीमन्तरिकपासाणा कित्तेतब्बा, ततो अवसेसनिमित्तानि कित्तेत्वा हत्थपासं अविजहन्तेहि कम्मवाचाय समानसंवासकसीमं सम्मन्नित्वा तस्स दळ्हीकम्मत्थं अविप्पवासकम्मवाचापि कातब्बा. तथा हि वुत्तं अट्ठकथायं (महाव. अट्ठ. १३८) ‘‘एवं खण्डसीमं सम्मन्नित्वा’’तिआदि.
‘‘समन्ता अनुपरियायन्तेहि सीमन्तरिकपासाणा कित्तेतब्बा’’ति वुत्तं. कथं कित्तेतब्बाति? दक्खिणतो अनुपरियायन्तेनेव कित्तेतब्बा. तथा हि खण्डसीमतो पच्छिमाय दिसाय पुरत्थाभिमुखेन ठत्वा ‘‘पुरत्थिमाय दिसाय किं निमित्त’’न्ति तत्थ सब्बानि निमित्तानि अनुक्कमेन कित्तेत्वा तथा उत्तराय दिसाय दक्खिणाभिमुखेन ठत्वा ‘‘दक्खिणाय दिसाय किं निमित्त’’न्ति अनुक्कमेन कित्तेत्वा तथा पुरत्थिमाय दिसाय पच्छिमाभिमुखेन ठत्वा ‘‘पच्छिमाय दिसाय किं निमित्त’’न्ति अनुक्कमेन कित्तेत्वा तथा दक्खिणाय दिसाय उत्तराभिमुखेन ठत्वा ‘‘उत्तराय दिसाय किं निमित्त’’न्ति तत्थ सब्बानि निमित्तानि अनुक्कमेन कित्तेत्वा पुन पच्छिमाय दिसाय पुरत्थाभिमुखेन ठत्वा पुरिमं कित्तितं वुत्तनयेनेव पुन कित्तेतब्बं. एवं बहूनम्पि खण्डसीमानं सीमन्तरिकपासाणा पच्चेकं कित्तेतब्बा, ततो पच्छा अवसेसनिमित्तानीति महासीमाय बाहिरबन्धनेसु निमित्तानि. एवं सीमन्तरिकपासाणा महासीमाय अन्तो निमित्तानि होन्ति द्विन्नं सीमानं ¶ सङ्करदोसापगमनत्थं सीमन्तरिकपासाणानं ठपेतब्बत्ता. एवं समन्ता अनुपरियायन्तेन सीमन्तरिकपासाणा कित्तेतब्बा. तथाहि वुत्तं विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१३८) ‘‘सीमन्तरिकपासाणाति ¶ सीमन्तरिकाय ठपितनिमित्तपासाणा, ते पन कित्तेन्तेन पदक्खिणतो अनुपरियायन्तेनेव कित्तेतब्बा’’तिआदि.
किं इमिना अनुक्कमेनेव सीमा सम्मन्नितब्बा, उदाहु अञ्ञेनपि अनुक्कमेन सम्मन्नितब्बाति? सचे पन खण्डसीमाय निमित्तानि कित्तेत्वा ततो सीमन्तरिकाय निमित्तानि कित्तेत्वा महासीमाय निमित्तानि कित्तेन्ति, एवं तीसु ठानेसु निमित्तानि कित्तेत्वा यं सीमं इच्छन्ति, तं पठमं बन्धितुं वट्टति. एवं सन्तेपि यथावुत्तनयेन खण्डसीमतोव पट्ठाय बन्धितब्बा. तथा हि वुत्तं अट्ठकथायं (महाव. अट्ठ. १३८) ‘‘सचे पन खण्डसीमाय निमित्तानी’’तिआदि. एवं खण्डसीममहासीमबन्धनेन भिक्खूनं को गुणोति चे? एवं बद्धासु पन सीमासु खण्डसीमाय ठिता भिक्खू महासीमायं कम्मं करोन्तानं भिक्खूनं कम्मं न कोपेन्ति, महासीमाय वा ठिता खण्डसीमाय कम्मं करोन्तानं, सीमन्तरिकाय पन ठिता उभिन्नम्पि न कोपेन्ति. गामक्खेत्ते ठत्वा कम्मं करोन्तानं पन सीमन्तरिकाय ठिता कोपेन्ति. सीमन्तरिका हि गामक्खेत्तं भजति. तथा हि वुत्तं अट्ठकथायं ‘‘एवं बद्धासु पन सीमासू’’तिआदि, एवं बद्धसीमविहारेसु वसन्ता भिक्खू तिचीवराधिट्ठानेन अधिट्ठितेहि तिचीवरेहि विना यथारुचि वसितुं लभन्ति. सचे पन गामो अत्थि, गामगामूपचारेसु न लभतीति दट्ठब्बं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
सीमाबन्धनविनिच्छयकथालङ्कारो.