📜

२६. वस्सूपनायिकविनिच्छयकथा

१७९. एवं उपोसथपवारणाविनिच्छयं कथेत्वा इदानि वस्सूपनायिकविनिच्छयं कथेतुं ‘‘वस्सूपनायिकाति एत्थ’’त्यादिमाह. तत्थ वसनं वस्सं. किं तं? वसनकिरिया भावत्थे ण्य-पच्चयवसेन. उपनयनं उपनयो. को सो? उपगमनकिरिया, वस्सस्स उपनयो वस्सूपनयो, सो एतिस्सा पञ्ञत्तिया अत्थि, तस्मिं वा विज्जतीति वस्सूपनायिका. का सा? वस्सूपनायिकपञ्ञत्ति. अथ वा उपनयति एतायाति उपनायिका मज्झे दीघवसेन. वस्सस्स उपनायिका वस्सूपनायिका, सा एव पुरे भवा पुरिमा भवत्थे इम-पच्चयवसेन, सा एव पुरिमिका सकत्थे क-पच्चयवसेन, तस्मिं परे इत्थिलिङ्गे अ-कारस्स इ-कारादेसो. पच्छा भवा पच्छिमा, साव पच्छिमिका.

अस्सतिया पन वस्सं न उपेतीति ‘‘इमस्मिं विहारे इमं तेमासं वस्सं उपेमी’’ति वचीभेदं कत्वा न उपेति. ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्बं, यो उपगच्छेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. २०४) वचीभेदं कत्वा वस्सूपगमनं सन्धाय पटिक्खेपो, न आलयकरणवसेन उपगमनं सन्धायाति वदन्ति. पाळियं पन अविसेसेन वुत्तत्ता अट्ठकथायञ्च दुतियपाराजिकसंवण्णनायं (पारा. अट्ठ. १.८४) ‘‘वस्सं उपगच्छन्तेन हि नालकपटिपदं पटिपन्नेनपि पञ्चन्नं छदनानं अञ्ञतरेन छन्नेयेव सद्वारबन्धे सेनासने उपगन्तब्बं, तस्मा वस्सकाले सचे सेनासनं लभति, इच्चेतं कुसलं. नो चे लभति, हत्थकम्मं परियेसित्वापि कातब्बं. हत्थकम्मं अलभन्तेन सामम्पि कातब्बं, न त्वेव असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति (महाव. २०४) दळ्हं कत्वा वुत्तत्ता असेनासनिकस्स नावादिं विना अञ्ञत्थ आलयमत्तेन उपगन्तुं न वट्टतीति अम्हाकं खन्ति. नावासत्थवजेसुयेव हि ‘‘अनुजानामि, भिक्खवे, नावाय वस्सं उपगन्तु’’न्तिआदिना (महाव. २०३) सति, असति वा सेनासने वस्सूपगमनस्स विसुं अनुञ्ञातत्ता ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति (महाव. २०४) अयं पटिक्खेपो. तत्थ न लभतीति असति सेनासने आलयवसेनपि नावादीसु उपगमनं वुत्तं. चतूसु हि सेनासनेसु विहारसेनासनं इधाधिप्पेतं, न इतरत्तयं.

टङ्कितमञ्चादिभेदा कुटीति एत्थ टङ्कितमञ्चो नाम दीघे मञ्चपादे मज्झे विज्झित्वा अटनियो पवेसेत्वा कतो मञ्चो, तस्स इदं उपरि, इदं हेट्ठाति नत्थि. परिवत्तेत्वा अत्थतोपि तादिसोव होति, तं सुसाने देवट्ठाने च ठपेन्ति, चतुन्नं पासाणानं उपरि पासाणं अत्थरित्वा कतं गेहम्पि ‘‘टङ्कितमञ्चो’’ति वुच्चति.

‘‘इध वस्सं उपेमी’’ति तिक्खत्तुं वत्तब्बन्ति सत्थस्स अविहारत्ता ‘‘इमस्मिं विहारे’’ति अवत्वा ‘‘इध वस्सं उपेमी’’ति एत्तकमेव वत्तब्बं. सत्थे पन वस्सं उपगन्तुं न वट्टतीति कुटिकादीनं अभावेन ‘‘इध वस्सं उपेमी’’ति वचीभेदं कत्वा उपगन्तुं न वट्टति, आलयकरणमत्तेनेव वट्टतीति अधिप्पायो. विप्पकिरतीति विसुं विसुं गच्छति. तीसुठानेसु नत्थि वस्सच्छेदे आपत्तीति तेहि सद्धिं गच्छन्तस्सेव नत्थि आपत्ति, तेहि वियुज्जित्वा गमने पन आपत्तियेव, पवारेतुञ्च न लभति.

पविसनद्वारं योजेत्वाति सकवाटबद्धमेव योजेत्वा. पुरिमिकाय…पे… न पक्कमितब्बाति इमिना आसाळ्हीपुण्णमाय अनन्तरे पाटिपददिवसे पुरिमवस्सं उपगन्त्वा वस्सानउतुनो चतूसु मासेसु सब्बपच्छिममासं ठपेत्वा पुरिमं तेमासं वसितब्बं. सावणपुण्णमिया अनन्तरे पाटिपददिवसे पच्छिमवस्सं उपगन्त्वा सब्बपठममासं ठपेत्वा पच्छिमं तेमासं वसितब्बं. एवं अवसित्वा पुरिमिकाय वस्सं उपगतेन भिक्खुना महापवारणाय अन्तो अरुणं अनुट्ठापेत्वा पच्छिमिकाय उपगतेन चातुमासिनिपवारणाय अन्तो अरुणं अनुट्ठापेत्वा अन्तरा चारिकं पक्कमेय्य, उपचारसीमातिक्कमेयेव तस्स भिक्खुनो दुक्कटापत्ति होतीति दस्सेति. इममत्थं पाळिया समत्थेतुं ‘‘न भिक्खवे…पे… वचनतो’’ति वुत्तं. यदि एवं वस्सं उपगन्त्वा सति करणीये पक्कमन्तस्स सब्बथापि आपत्तियेव सियाति चोदनं सन्धायाह ‘‘वस्सं उपगन्त्वा पना’’तिआदि. एवं सन्ते तदहेव सत्ताहकरणीयेन पक्कमन्तस्सेव अनापत्ति सिया, न द्वीहतीहं वसित्वा पक्कमन्तस्साति आह ‘‘को पन वादो’’तिआदि.

१८०. इदानि सत्ताहकरणीयलक्खणं वित्थारतो दस्सेतुं ‘‘अनुजानामि भिक्खवे’’तिआदिमाह. तत्थ ‘‘अनुजानामि, भिक्खवे, सत्तन्नं सत्ताहकरणीयेन पहिते गन्तुं, न त्वेव अप्पहिते, भिक्खुस्स भिक्खुनिया सिक्खमानाय सामणेरस्स सामणेरिया उपासकस्स उपासिकाया’’ति (महाव. १८७) एकं, ‘‘अनुजानामि, भिक्खवे, सत्तन्नं सत्ताहकरणीयेन अप्पहितेपि गन्तुं, पगेव पहिते, भिक्खुस्स भिक्खुनिया सिक्खमानाय सामणेरस्स सामणेरिया मातुया च पितुस्स चा’’ति (महाव. १९८) एकं, ‘‘सचे पन भिक्खुनो भाता वा अञ्ञो वा ञातको गिलानो होती’’ति एकं, ‘‘एकस्मिं विहारे भिक्खूहि सद्धिं वसन्तो भिक्खुभत्तिको’’ति एकं, ‘‘सचे भिक्खुस्स…पे… अनभिरति वा कुक्कुच्चं वा दिट्ठिगतं वा उप्पन्नं होती’’ति एकं, ‘‘कोचि भिक्खु गरुधम्मं अज्झापन्नो होति परिवासारहो’’ति एकं, ‘‘भिक्खुनियापि मानत्तारहाया’’ति एकं, ‘‘सामणेरो उपसम्पज्जितुकामो…पे… सिक्खमाना वा…पे… सामणेरी वा’’ति एकं, ‘‘भिक्खुस्स भिक्खुनिया वा सङ्घो कम्मं कत्तुकामो तज्जनीयं वा’’ति एकं, ‘‘सचेपि कतंयेव होति कम्म’’न्ति एकं, ‘‘अनुजानामि, भिक्खवे, सङ्घकरणीयेन गन्तु’’न्ति (महाव. १९९) एकन्ति एकादस ठानानि होन्ति. तत्थ पठमततियचतुत्थवसेन तीसु ठानेसु पहिते एव गन्तब्बं, नो अप्पहिते. सेसेसु अट्ठसु अप्पहितेपि गन्तब्बं, पगेव पहिते. वुत्तञ्हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१९९) ‘‘गन्तब्बन्ति सङ्घकरणीयेन अप्पहितेपि गन्तब्ब’’न्ति. एत्थ च अनुपासकेहिपि सासनभावं ञातुकामेहि पहिते तेसं पसादवड्ढिसम्पत्तेहिपि सत्ताहकरणीयेन गन्तुं वट्टतीति गहेतब्बं. भिक्खुभत्तिकोति भिक्खुनिस्सितको. सो पन यस्मा भिक्खूहि सद्धिं वसति, तस्मा वुत्तं ‘‘भिक्खूहि सद्धिं वसन्तो’’ति.

१८१. अपिचेत्थाति अपिच एत्थाति छेदो, एत्थ एतस्मिं सत्ताहकरणीयविनिच्छये अपिच अपरो अयं ईदिसो पाळिमुत्तकनयो वस्सूपनायिकक्खन्धकपाळितो मुत्तो नयो वेदितब्बोति योजना. समन्तपासादिकायं (महाव. अट्ठ. १९९) पन ‘‘पाळिमुत्तकरत्तिच्छेदविनिच्छयो’’ति दिस्सति. तथा हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१९९) ‘‘रत्तिच्छेदविनिच्छयोति सत्ताहकरणीयेन गन्त्वा बहिद्धा अरुणुट्ठापनसङ्खातस्स रत्तिच्छेदस्स विनिच्छयो’’ति. सारत्थदीपनियम्पि (सारत्थ. टी. महावग्ग ३.१९९) ‘‘सत्ताहकरणीयेन गन्त्वा बहिद्धा अरुणुट्ठापनं रत्तिच्छेदो’’ति. अनिमन्तितेन गन्तुं न वट्टतीति एत्थ अनिमन्तितत्ता सत्ताहकिच्चं अधिट्ठहित्वा गच्छन्तस्सपि वस्सच्छेदो चेव दुक्कटञ्च होतीति वेदितब्बं. यथावुत्तञ्हि रत्तिच्छेदकारणं विना तिरोविहारे वसित्वा आगमिस्सामीति गच्छतो वस्सच्छेदं वदन्ति. गन्तुं वट्टतीति अन्तोउपचारसीमायं ठितेनेव सत्ताहकरणीयनिमित्तं सल्लक्खेत्वा इमिना निमित्तेन गन्त्वा ‘‘सत्ताहब्भन्तरे आगच्छिस्सामी’’ति आभोगं कत्वा गन्तुं वट्टति. पुरिमक्खणे आभोगं कत्वा गमनक्खणे विसरित्वा गतेपि दोसो नत्थि, ‘‘सकरणीयो पक्कमती’’ति (महाव. २०७) वुत्तत्ता सब्बथा आभोगं अकत्वा गतस्स वस्सच्छेदोति वदन्ति. यो पन सत्ताहकरणीयनिमित्ताभावेपि ‘‘सत्ताहब्भन्तरे आगमिस्सामी’’ति आभोगं कत्वा गन्त्वा सत्ताहब्भन्तरे आगच्छति, तस्स आपत्तियेव, वस्सच्छेदो नत्थि सत्ताहस्स सन्निवत्तत्ताति वदन्ति, वीमंसित्वा गहेतब्बं.

भण्डकन्ति चीवरभण्डं. पहिणन्तीति चीवरधोवनादिकम्मेन पहिणन्ति. सम्पापुणितुं न सक्कोति, वट्टतीति एत्थ ‘‘अज्जेव आगमिस्सामी’’ति सामन्तविहारं गन्त्वा पुन आगच्छन्तस्स अन्तरामग्गे सचे अरुणुग्गमनं होति, वस्सच्छेदोपि न होति, रत्तिच्छेददुक्कटञ्च नत्थीति वदन्ति, तदहेव आगमने सउस्साहत्ता वस्सच्छेदो वा आपत्ति वा न होतीति अधिप्पायो. आचरियं पस्सिस्सामीति पन गन्तुं लभतीति ‘‘अगिलानम्पि आचरियं, उपज्झायं वा पस्सिस्सामी’’ति सत्ताहकरणीयेन गन्तुं लभति, निस्सयाचरियं धम्माचरियञ्च, पगेव उपसम्पदाचरियउपज्झाये. सचे नं आचरियो ‘‘अज्ज मा गच्छा’’ति वदति, वट्टतीति एवं सत्ताहकरणीयेन आगतानं अन्तोसत्ताहेयेव पुन आगच्छन्तं सचे आचरियो, उपज्झायो वा ‘‘अज्ज मा गच्छा’’ति वदति, वट्टति, सत्ताहातिक्कमेपि अनापत्तीति अधिप्पायो. वस्सच्छेदो पन होतियेवाति दट्ठब्बं सत्ताहस्स बहिद्धा वीतिनामितत्ता.

सचे दूरं गतो सत्ताहवारेन अरुणो उट्ठापेतब्बोति इमिना वस्सच्छेदकारणे सति सत्ताहकरणीयेन गन्तुम्पि वट्टतीति दीपेति. एत्थ छ दिवसानि बहिद्धा वीतिनामेत्वा सत्तमे दिवसे पुरारुणा एव अन्तोउपचारसीमायं पविसित्वा अरुणं उट्ठापेत्वा पुनदिवसे सत्ताहं अधिट्ठाय गन्तब्बन्ति अधिप्पायो. केचि पन ‘‘सत्तमे दिवसे आगन्त्वा अरुणं अनुट्ठापेत्वा तदहेव दिवसभागेपि गन्तुं वट्टती’’ति वदन्ति, तं न गहेतब्बं ‘‘अरुणो उट्ठापेतब्बो’’ति वुत्तत्ता. सत्तमे दिवसे तत्थ अरुणुट्ठापनमेव हि सन्धाय पाळियं (महाव. १९९) ‘‘सत्ताहं सन्निवत्तो कातब्बो’’ति वुत्तं. अरुणं अनुट्ठापेत्वा गच्छन्तो च अन्तो अप्पविसित्वा बहिद्धाव सत्ताहं वीतिनामेन्तो च समुच्छिन्नवस्सो एव भविस्सति अरुणस्स बहि एव उट्ठापितत्ता. इतरथा ‘‘अरुणो उट्ठापेतब्बो’’ति वचनं निरत्थकं सिया. ‘‘सत्ताहवारेन अन्तोविहारे पविसित्वा अरुणं अनुट्ठापेत्वा गन्तब्ब’’न्ति वत्तब्बतो अञ्ञेसु च ठानेसु अरुणुट्ठापनमेव वुच्चति. वक्खति हि चीवरक्खन्धके (महाव. अट्ठ. ३६४) ‘‘एकस्मिं विहारे वसन्तो इतरस्मिं सत्ताहवारेन अरुणमेव उट्ठापेती’’ति.

अथापि यं ते वदेय्युं ‘‘सत्तमे दिवसे यदा कदाचि पविट्ठेन तंदिवसनिस्सितो अतीतारुणो उट्ठापितो नाम होतीति इममत्थं सन्धाय अट्ठकथायं वुत्त’’न्ति, तं सद्दगतियापि न समेति. न हि उट्ठिते अरुणे पच्छा पविट्ठो तस्स पयोजको उट्ठापको भवितुमरहति. यदि भवेय्य, ‘‘वस्सं उपगन्त्वा पन अरुणं अनुट्ठापेत्वा तदहेव सत्ताहकरणीयेन पक्कमन्तस्सा’’पीति (महाव. अट्ठ. २०७) एत्थ ‘‘अरुणं अनुट्ठापेत्वा’’ति वचनं विरुज्झेय्य. तेनपि तंदिवसनिस्सितस्स अरुणस्स उट्ठापितत्ता आरञ्ञकस्सपि भिक्खुनो सायन्हसमये अङ्गयुत्तं अरञ्ञं गन्त्वा तदा एव निवत्तन्तस्स अरुणो उट्ठापितो धुतङ्गञ्च विसोधितं सिया, न चेतं युत्तं अरुणुग्गमनकाले एव अरुणुट्ठापनस्स वुत्तत्ता. वुत्तञ्हि ‘‘कालस्सेव पन निक्खमित्वा अङ्गयुत्ते ठाने अरुणं उट्ठापेतब्बं. सचे अरुणुट्ठानवेलायं तेसं आबाधो वड्ढति, तेसं एव किच्चं कातब्बं, न धुतङ्गविसुद्धिकेन भवितब्ब’’न्ति (विसुद्धि. १.३१). तथा पारिवासिकादीनम्पि अरुणं अनुट्ठापेत्वा वत्तं निक्खिपन्तानं रत्तिच्छेदो वुत्तो. ‘‘उग्गते अरुणे निक्खिपितब्ब’’न्ति (चूळव. अट्ठ. ९७) हि वुत्तं. सहसेय्यसिक्खापदेपि अनुपसम्पन्नेहि सह निवुत्थभावपरिमोचनत्थं ‘‘पुरारुणा निक्खमित्वा’’तिआदि (पाचि. ५४) वुत्तं. एवं चीवरविप्पवासादीसु च सब्बत्थ रत्तिपरियोसाने आगामिअरुणवसेनेव अरुणुट्ठानं दस्सितं, न अतीतारुणवसेन, तस्मा वुत्तनयेनेवेत्थ अरुणुट्ठापनं वेदितब्बं अञ्ञथा वस्सच्छेदत्ता.

यं पन वस्सं उपगतस्स तदहेव अरुणं अनुट्ठापेत्वा सकरणीयस्स पक्कमनवचनं, तं वस्सं उपगतकालतो पट्ठाय यदा कदाचि निमित्ते सति गमनस्स अनुञ्ञातत्ता युत्तं, न पन सत्ताहवारेन गतस्स अरुणं अनुट्ठापेत्वा तदहेवगमनं ‘‘अरुणो उट्ठापेतब्बो’’ति वुत्तत्ता. यथा वा ‘‘सत्ताहानागताय पवारणाय सकरणीयो पक्कमति, आगच्छेय्य वा सो, भिक्खवे, भिक्खु तं आवासं न वा आगच्छेय्या’’तिआदिना (महाव. २०७) पच्छिमसत्ताहे अनागमने अनुञ्ञातेपि अञ्ञसत्ताहेसु तं न वट्टति. एवं पठमसत्ताहे अरुणं अनुट्ठापेत्वा गमने अनुञ्ञातेपि ततो परेसु सत्ताहेसु आगतस्स अरुणं अनुट्ठापेत्वा गमनं न वट्टति एवाति निट्ठमेत्थ गन्तब्बं.

सचे पवारितकाले वस्सावासिकं देन्तीतिआदिना वस्सावासिकचीवरम्पि कथिनचीवरं विय वस्संवुत्थविहारपटिबद्धन्ति विञ्ञायति. ‘‘यदि सत्ताहवारेन अरुणं उट्ठापयिंसु, गहेतब्ब’’न्ति पन वुत्तत्ता सत्ताहकरणीयेन गन्त्वा सत्ताहब्भन्तरे आगता लभन्ति. कथिनानिसंसचीवरं पन सङ्घं अनापुच्छा ते न लभन्ति. वक्खति हि ‘‘सत्ताहकरणीयेन गतापि भाजनीयभण्डं लभन्तूति वा एवरूपं अधम्मिकवत्तं न कातब्ब’’न्ति (वि. सङ्ग. अट्ठ. १८२). इध आहटन्ति विहारतो बहि आगतट्ठाने आनीतं.

वाळेहि उब्बाळ्हा होन्ति, गण्हन्तिपि परिपातेन्तिपीति एत्थ गण्हन्तीति गहेत्वा खादन्ति. परिपातेन्तीति पलापेन्ति, अनुबन्धन्तीति अत्थो. इमेसु ‘‘गाळेहि उब्बाळ्हा होन्ती’’तिआदीसु सङ्घभेदपरियन्तेसु वत्थूसु केवलं अनापत्ति होति, पवारेतुं पन न लभतीति दट्ठब्बं. सचे पनातिआदीसु यस्मा नानासीमायं द्वीसु आवासेसु वस्सं उपगच्छन्तस्स ‘‘दुतिये वसिस्सामी’’ति उपचारतो निक्खन्तमत्ते पठमो सेनासनग्गाहो पटिप्पस्सम्भति, तस्मा पाळियं (महाव. २०७) ‘‘तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्ञायती’’ति पठमं सेनासनग्गाहं सन्धाय वुत्तं. दुतियसेनासनग्गाहे पन पुरिमिका पञ्ञायतेव, तत्थेव तेमासं वसन्तो पुरिमवस्संवुत्थो एव होति. ततो वा पन दुतियदिवसादीसु ‘‘पठमसेनासने वसिस्सामी’’ति उपचारातिक्कमे पुरिमिकापि न पञ्ञायतीति दट्ठब्बं.

पटिस्सवस्स विसंवादनपच्चया होन्तम्पि दुक्कटं सतियेव पटिस्सवे होतीति आह ‘‘तस्स तस्स पटिस्सवस्स विसंवादे दुक्कट’’न्ति. तेनेवाह ‘‘तञ्च खो…पे… विसंवादनपच्चया’’ति. पाळियं (महाव. २०७) ‘‘सो सत्ताहानागताय पवारणाय सकरणीयो पक्कमती’’ति वुत्तत्ता पवारणादिवसेपि सत्ताहकरणीयं विना गन्तुं न वट्टतीति दट्ठब्बं. इमस्मिं ठाने ‘‘नवमितो पट्ठाय गन्तुं वट्टती’’ति अट्ठकथावचनं कच्चि उपोसथदिवसतो उपनिधाय नवमी इच्छितब्बा, उदाहु लोकियतिथिवसेनाति आसङ्कन्ति. तत्रेवं विनिच्छितब्बं – पुरिमभद्दपदमासकाळपक्खउपोसथदिवसं उपनिधाय इच्छितब्बा, न लोकियतिथिवसेन. भद्दपदमासस्स हि काळपक्खउपोसथदिवसं मरियादं कत्वा तदनन्तरपाटिपददिवसतो पट्ठाय गणियमाने सति यो दिवसो नवमो होति, ततो पट्ठायाति वुत्तं होति. तिथिपेक्खाय पन इत्थिलिङ्गवोहारो, ततो नवमितो पट्ठाय अनागतसत्ताहे पवारणा होति.

सत्ताहं अनागताय अस्साति सत्ताहानागता. का सा? पवारणा. अस्सयुजमासस्स सुक्कपक्खनवमियं सत्ताहकरणीयं अधिट्ठाय गच्छन्तो भिक्खु अन्तोवस्सस्स सत्ताहमत्तावसिट्ठत्ता सत्तमअरुणे उग्गतमत्ते वुत्थवस्सो होति, दसमियं छाहमत्तं, एकादसमियं पञ्चाहमत्तं, द्वादसियं चतुराहमत्तं, तेरसियं तीहमत्तं, चुद्दसियं द्वीहमत्तं, पन्नरसियं एकाहमत्तं अवसिट्ठं होति, तस्मा पवारणादिवसस्स परियोसानभूतअरुणस्मिं उग्गते वुत्थवस्सो होति, तस्मा तेसं भिक्खूनं कुक्कुच्चविनोदनत्थं भगवा धम्मस्सामी ‘‘सो सत्ताहानागताय पवारणाय सकरणीयो पक्कमति, आगच्छेय्य वा सो, भिक्खवे, भिक्खु तं आवासं न वा आगच्छेय्य, तस्स, भिक्खवे, भिक्खुनो पुरिमिका च पञ्ञायति, पटिस्सवे च अनापत्ती’’ति (महाव. २०७) आह. सत्ताहानागताय कोमुदिया चातुमासिनियाति एत्थापि एसेव नयो. तत्थ कोमुदिया चातुमासिनियाति पच्छिमकत्तिकपुण्णमायं. सा हि कुमुदानं अत्थिताय कोमुदी, चतुन्नं वस्सिकमासानं परियोसानत्ता चातुमासिनीति वुच्चति. तदा हि कुमुदानि सुपुप्फितानि होन्ति, तस्मा कुमुदा एत्थ पुप्फन्तीति कोमुदीति वुच्चति, कुमुदवतीति वुत्तं होति.

१८२. अन्तोवस्सवत्तकथायं निबद्धवत्तं ठपेत्वाति सज्झायमनसिकारादीसु निरन्तरकरणीयेसु कत्तब्बं कतिकवत्तं कत्वा. कसावपरिभण्डन्ति कसावेहि भूमिपरिकम्मं. वत्तन्ति कतिकवत्तं.

एवरूपं अधम्मिकवत्तं न कातब्बन्ति नानावेरज्जका हि भिक्खू सन्निपतन्ति, तत्थ केचि दुब्बला अप्पथामा एवरूपं वत्तं अनुपालेतुं न सक्कोन्ति, तस्मा इध आगतञ्च चतुत्थपाराजिकवण्णनायं (पारा. अट्ठ. २.२२७) आगतं आवासं वा मण्डपं वा सीमं वा यं किञ्चि ठानं परिच्छिन्दित्वा ‘‘यो इमम्हा आवासा पठमं पक्कमिस्सति, तं ‘अरहा’ति जानिस्सामा’’ति कताय कतिकाय यो ‘‘मं ‘अरहा’ति जानन्तू’’ति तम्हा ठाना पठमं पक्कमति, पाराजिको होति. यो पन आचरियुपज्झायानं वा किच्चेन मातापितूनं वा केनचिदेव करणीयेन भिक्खाचारवत्तं वा उद्देसपरिपुच्छादीनं अत्थाय अञ्ञेन वा तादिसेन करणीयेन तं ठानं अतिक्कमित्वा गच्छति, अनापत्ति. सचेपिस्स एवं गतस्स पच्छा इच्छाचारो उप्पज्जति ‘‘न दानाहं तत्थ गमिस्सामि, एवं मं अरहाति सम्भावेस्सन्ती’’ति, अनापत्तियेव.

योपि केनचिदेव करणीयेन तं ठानं पत्वा सज्झायमनसिकारादिवसेन अञ्ञविहितो वा हुत्वा चोरादीहि वा अनुबद्धो मेघं वा उट्ठितं दिस्वा अनोवस्सकं पविसितुकामो तं ठानं अतिक्कमति, अनापत्ति, यानेन वा इद्धिया वा गच्छन्तोपि पाराजिकं नापज्जति, पदगमनेनेव आपज्जति. तम्पि येहि सह कतिका कता, तेहि सद्धिं अपुब्बं अचरिमं गच्छन्तो नापज्जति. एवं गच्छन्ता हि सब्बेपि अञ्ञमञ्ञं रक्खन्ति. सचेपि मण्डपरुक्खमूलादीसु किञ्चि ठानं परिच्छिन्दन्ति ‘‘यो एत्थ निसीदति वा चङ्कमति वा, तं ‘अरहा’ति जानिस्साम’’, पुप्फानि वा ठपेत्वा, ‘‘यो इमानि गहेत्वा पूजं करिस्सति, तं ‘अरहा’ति जानिस्सामा’’तिआदिना नयेन कतिका कता होति, तत्रापि इच्छाचारवसेन तथा करोन्तस्स पाराजिकमेव. सचेपि उपासकेन अन्तरामग्गे विहारो वा कतो होति, चीवरादीनि वा ठपितानि होन्ति ‘‘ये अरहन्तो, ते इमस्मिं विहारे वसन्तु, चीवरादीनि वा गण्हन्तू’’ति, तत्रापि इच्छाचारवसेन वसन्तस्स वा तानि वा गण्हन्तस्स पाराजिकमेव, एतं पन अधम्मिककतिकवत्तं, तस्मा न कातब्बं, अञ्ञं वा एवरूपं ‘‘इमस्मिं तेमासब्भन्तरे सब्बेव आरञ्ञका होन्तु पिण्डपातिकधुतङ्गादिअवसेसधुतङ्गधरा वा, अथ वा सब्बेव खीणासवा होन्तू’’ति एवमादि. नानावेरज्जका हि भिक्खू सन्निपतन्ति. तत्थ केचि दुब्बला अप्पथामा एवरूपं वत्तं अनुपालेतुं न सक्कोन्ति, तस्मा एवरूपम्पि वत्तं न कातब्बं. ‘‘इमं तेमासं सब्बेहेव न उद्दिसितब्बं, न परिपुच्छितब्बं, न पब्बाजेतब्बं, मूगब्बतं गण्हितब्बं, बहिसीमट्ठस्सपि सङ्घलाभो दातब्बो’’ति एवमादिकम्पि न कत्तब्बमेव.

तिविधम्पीति परियत्तिपटिपत्तिपटिवेधवसेन तिविधम्पि. सोधेत्वा पब्बाजेथाति भब्बे आचारकुलपुत्ते उपपरिक्खित्वा पब्बाजेथ. भस्से मत्तं जानित्वाति वचने पमाणं ञत्वा. दसकथावत्थु नाम अप्पिच्छाकथा सन्तुट्ठिकथा पविवेककथा असंसग्गकथा वीरियारम्भकथा सीलकथा समाधिकथा पञ्ञाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथाति.

विग्गहसंवत्तनिकं वचनं विग्गाहिकं. चतुरारक्खं अहापेन्ताति बुद्धानुस्सति मेत्ता असुभं मरणानुस्सतीति इमं चतुरारक्खं अहापेन्ता. दन्तकट्ठखादनवत्तं आचिक्खितब्बन्ति एत्थ इदं दन्तकट्ठखादनवत्तं – यो देवसिकं सङ्घमज्झे ओसरति, तेन सामणेरादीहि आहरित्वा भिक्खूनं यथासुखं भुञ्जनत्थाय दन्तकट्ठमाळके निक्खित्तेसु दन्तकट्ठेसु दिवसे दिवसे एकमेव दन्तकट्ठं गहेतब्बं. यो पन देवसिकं न ओसरति, पधानघरे वसित्वा धम्मस्सवने वा उपोसथग्गे वा दिस्सति, तेन पमाणं सल्लक्खेत्वा चत्तारि पञ्च दन्तकट्ठानि अत्तनो वसनट्ठाने ठपेत्वा खादितब्बानि. तेसु खीणेसु सचे पुनपि दन्तकट्ठमाळके बहूनि होन्तियेव, पुनपि आहरित्वा खादितब्बानि. यदि पन पमाणं असल्लक्खेत्वा आहरति, तेसु अखीणेसुयेव माळके खीयति, ततो केचि थेरा ‘‘येहि गहितानि, ते पटिहरन्तू’’ति वदेय्युं, केचि ‘‘खादन्तु, पुन सामणेरा आहरिस्सन्ती’’ति, तस्मा विवादपरिहारत्थं पमाणं सल्लक्खेतब्बं, गहणे पन दोसो नत्थि. मग्गं गच्छन्तेनपि एकं वा द्वे वा थविकाय पक्खिपित्वा गन्तब्बन्ति. भिक्खाचारवत्तं पिण्डपातिकवत्ते आविभविस्सति.

अन्तोगामे…पे… न कथेतब्बाति एत्थ चतूसु पच्चयेसु चीवरे च पिण्डपाते च विञ्ञत्तिपि न वट्टति निमित्तोभासपरिकथापि. सेनासने विञ्ञत्तिमेव न वट्टति, सेसानि तीणि वट्टन्ति. गिलानपच्चये सब्बम्पि वट्टति. एवं सन्तेपि आजीवं सोधेन्तेहि भिक्खूहि सुट्ठु रक्खितब्बाति. इमिना आजीवपारिसुद्धिसीलं दस्सितं. रक्खितिन्द्रियेहि भवितब्बन्ति इन्द्रियसंवरसीलं. खन्धकवत्तञ्च सेखियवत्तञ्च पूरेतब्बन्ति पातिमोक्खसंवरसीलं. पच्चयसन्निस्सितसीलं पन तीहिपि सामत्थियतो दस्सितं. इति चतुपारिसुद्धिसीलपटिसंयुत्ता एवरूपा निय्यानिककथा बहुकापि वत्तब्बाति अधिप्पायो.

इमस्मिं वस्सूपनायिकविसये तेसु तेसु नगरेसु तस्मिं तस्मिं राजकाले अपरियन्ता विवादकथा होति. कथं? वस्सूपनायिकक्खन्धके (महाव. १८६) ‘‘तेन खो पन समयेन राजा मागधो सेनियो बिम्बिसारो वस्सं उक्कड्ढितुकामो भिक्खूनं सन्तिके दूतं पाहेसि ‘यदि पनाय्या आगमे जुण्हे वस्सं उपगच्छेय्यु’न्ति. भगवतो एतमत्थं आरोचेसुं, ‘अनुजानामि, भिक्खवे, राजूनं अनुवत्तितु’’’न्ति वचनं निस्साय भगवता अधिमासं पञ्ञत्तन्ति मञ्ञमाना वेदसमयेन संसन्दित्वा गय्हमाना अनेकविहितं विवादं करोन्ति. वेदसमये किर द्वे अधिमासानि याचाधिमासञ्च पत्ताधिमासञ्च. तत्थ कलियुगगणने एकूनवीसतिगणनेन भाजिते द्वेपञ्चट्ठदसतेरससोळसट्ठारसवसेन सत्तधा सेसो होति, तेसं वसेन चम्माधिमास पञ्चाधिमास पस्वाधिमास दसाधिमास तेरसाधिमास सोळसाधिमास अट्ठारसाधिमासाति वोहरन्ति. अट्ठारसाधिमासं पन अवसानाधिमासन्तिपि वोहरन्ति. तेसु पसुसोळसानि अपत्तेयेव अधिमासपतनकलियुगे संवच्छरमासादिविसमभयेन याचित्वा मासस्स आकड्ढितब्बतो याचाधिमासन्ति वोहरन्ति, सेसानि पन पञ्चमत्तेयेव अधिमासपतनकलियुगे मासस्स आकड्ढितब्बतो पत्ताधिमासन्ति. तत्रेतं याचाधिमासलक्खणं – तथतो अजानन्ता पाळिया संसन्दित्वा बिम्बिसाररञ्ञा भगवतो याचिताधिमासत्ता याचाधिमासं नाम भवति, तस्मा द्वीसु एव याचाधिमासेसु दिवसेन सह मासो आकड्ढितब्बो, न इतरेसूति वदन्ति, अञ्ञे पन पञ्चसु पत्ताधिमासेसु एव सह दिवसेन मासो आकड्ढितब्बो, न याचाधिमासेसूति.

अपरे पन – ‘‘द्वेमा, भिक्खवे, वस्सूपनायिका पुरिमिका पच्छिमिकाति, अपरज्जुगताय आसाळ्हिया पुरिमिका उपगन्तब्बा, मासगताय आसाळ्हिया पच्छिमिका उपगन्तब्बा’’ति तस्मिंयेव वस्सूपनायिकक्खन्धके (महाव. १८४) आगताय पाळिया अत्थं अयोनिसो गहेत्वा तिथिनक्खत्तयोगे एव वस्सूपगमनं भगवता अनुञ्ञातं, तस्मा आसाळ्हिपुण्णमाय अनन्तरभूतो पाटिपददिवसो पुण्णातिथिया च युत्तो होतु, पुब्बासाळ्हउत्तरासाळ्हसङ्खातेसु द्वीसु नक्खत्तेसु एकेकेन युत्तो च, एवंभूतो कालो यदि विना दिवसेन मासकड्ढने सम्पज्जति, तथा च सति मासमत्ताकड्ढनमेव कातब्बं, यदि न सम्पज्जति, सह दिवसेन मासाकड्ढनं, अयं पिटकेन च वेदेन च अनुलोमो विनिच्छयोति वदन्ति.

तत्राप्येके वदन्ति – ‘‘मा इति चन्दो वुच्चति तस्स गतिया दिवसस्स मिनितब्बतो, सो एत्थ सब्बकलापारिपूरिया पुण्णोति पुण्णमा’’तिआदिना विनयत्थमञ्जूसादीसु (कङ्खा. अभि. टी. निदानवण्णना) आगमनतो पुण्णातिथियोगोपि पुण्णमिया एव इच्छितब्बो, न पाटिपदे, तथा नक्खत्तयोगोपि आसाळ्हिसुक्कपक्खस्स पन्नरसे उपोसथे ‘‘उत्तरासाळ्हनक्खत्ते, एवं धातु पतिट्ठिता’’ति महावंसे वचनतोति. तत्थ पुरिमा वदन्ति – एवं सन्ते उपोसथदिवसेयेव चन्दग्गाहो च सूरियग्गाहो च भवेय्य, इदानि पन काळपक्खपाटिपदादीसुयेव चन्दग्गाहो, सुक्कपक्खपाटिपदादीसुयेव सूरियग्गाहो पञ्ञायति, तस्मा पाटिपदेयेव तिथिनक्खत्तयोगो इच्छितब्बोति. पच्छिमापि वदन्ति – तुम्हादिसानं वादीनं वचनेन पुब्बे आकड्ढितब्बदिवसानं अनाकड्ढितत्ता दिवसपुञ्जभावेन एवं होति, सच्चतो पन उपोसथदिवसेयेव चन्दग्गाहो सूरियग्गाहो च इच्छितब्बोति. होतु, यथा इच्छथ, तथा वदथ, एवं भूतपुब्बो साट्ठकथे तेपिटके बुद्धवचने अत्थीति? अत्थि. गन्धारजातके (जा. अट्ठ. ३.७.७५ गन्धारजातकवण्णना) हि उपोसथदिवसे चन्दग्गाहो द्विक्खत्तुं आगतो. तञ्हि जातकं तीसु पिटकेसु सुत्तपरियापन्नं, पञ्चसु निकायेसु खुद्दकनिकायपरियापन्नं, नवसु सासनङ्गेसु जातकपरियापन्नन्ति. एवं वुत्ते पुरिमका पटिवचनं दातुं न सक्कुणेय्युन्ति.

अथेकच्चे ‘‘पिटकत्तये अधिकमासायेव सन्ति, न अधिकदिवसा सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.४०४) ‘यं पन वुत्तं तीसुपि गण्ठिपदेसु अट्ठारसन्नंयेव वस्सानं अधिकमासे गहेत्वा गणितत्ता सेसवस्सद्वयस्सपि अधिकानि दिवसानि होन्तेव, तानि अधिकदिवसानि सन्धाय निक्कङ्खा हुत्वाति वुत्तन्ति, तं न गहेतब्बं. न हि द्वीसु वस्सेसु अधिकदिवसा नाम विसुं उपलब्भन्ति ततिये वस्से वस्सुक्कड्ढनवसेन अधिकमासे परिच्चत्तेयेव अधिकमाससम्भवतो, तस्मा द्वीसु वस्सेसु अतिरेकदिवसा नाम विसुं न सम्भवन्ती’ति वचनतो’’ति वदन्ति. अथञ्ञे वदन्ति – पिटकत्तये अधिकदिवसाति आगता अत्थि वजिरबुद्धिटीकायं (वजिर. टी. पाचित्तिय ४०४) ‘‘अवसेसानं द्विन्नं वस्सानं अधिकदिवसानि होन्तेव, तस्मा निक्कङ्खा हुत्वा उपसम्पादेन्ती’’ति वचनतोति. इतो परम्पि विविधेन आकारेन कथेन्ति. सुद्धवेदिकापि एवं वदन्ति, विनयधरा भिक्खू विनयसमयवसेन वदन्ति. अम्हाकं पन वेदसमये हत्थगतगणनवसेनेव जानितब्बन्ति अलमतिपपञ्चेन. अत्थिकेहि तिवस्साधिकसहस्सकलियुगे धम्मराजेन पुच्छितत्ता कतं अधिमासपकरणं ओलोकेत्वा जानितब्बं.

इध पन अधिप्पेतविनिच्छयमेव कथयाम. पठमदुतियवादेसु न बिम्बिसारराजा भगवन्तं अधिमासपञ्ञापनं याचति, न च भगवा पञ्ञपेति, न ‘‘तस्मिं वस्से इदं नाम अधिमासं होती’’ति वा ‘‘मासमत्तं वा सहदिवसं वा आकड्ढितब्ब’’न्ति वा पाळियं अट्ठकथाटीकासु च अत्थि, राजा पन उपकट्ठाय वस्सूपनायिकाय वेदसमये वस्सुक्कड्ढनसम्भवतो भिक्खूनं पठमआसाळ्हमासे वस्सं अनुपगन्त्वा दुतियआसाळ्हमासे उपगमनत्थं ‘‘यदि पनाय्या आगमे जुण्हे वस्सं उपगच्छेय्यु’’न्ति दूतं पाहेसि. यदि पन उपगच्छेय्युं, साधु वताति सम्बन्धितब्बं. भिक्खू पन रञ्ञो पहितसासनं भगवतो आरोचेसुं. भगवा पन वस्सुक्कड्ढने भिक्खूनं गुणपरिहानिया अभावतो ‘‘अनुजानामि, भिक्खवे, राजूनं अनुवत्तितु’’न्ति (महाव. १८६) अवोच. तेन वुत्तं अट्ठकथायं (महाव. अट्ठ. १८५) ‘‘अनुजानामि भिक्खवे राजूनं अनुवत्तितुन्ति एत्थ वस्सुक्कड्ढनभिक्खूनं काचि परिहानि नाम नत्थीतिअनुवत्तितुं अनुञ्ञात’’न्ति. विमतिविनोदनियञ्च (वि. वि. टी. महावग्ग २.१८५) वुत्तं ‘‘परिहानीति गुणपरिहानी’’ति, तस्मा याचाधिमासो वा होतु पत्ताधिमासो वा, यस्मिं यस्मिं काले अनुवत्तनेन भिक्खूनं सीलादिगुणम्पि परिहानि नत्थि, तस्मिं तस्मिं काले अनुवत्तितब्बं.

कथं पन अनुवत्तितब्बं, कथं न अनुवत्तितब्बं? यदि अनुवत्तन्ते पुब्बे उपवुत्थदिवसतो इदानि उपवसितब्बउपोसथदिवसो चातुद्दसो वा पन्नरसो वा होति, तथा सति अनुवत्तितब्बं. यदि पन तेरसमो वा सोळसमो वा होति, न अनुवत्तितब्बं. अनुवत्तन्तो हि अनुपोसथे उपोसथकतो होति, ततो ‘‘न, भिक्खवे, अनुपोसथे उपोसथो कातब्बो, यो करेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १८३) वुत्तदुक्कटं आपज्जति, तस्मा सीलगुणपरिहानिसम्भवतो न अनुवत्तितब्बं. वुत्तञ्हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२४०) ‘‘अनुजानामि, भिक्खवे, राजूनं अनुवत्तितुन्ति वचनतो पनेत्थ लोकियानं तिथिं अनुवत्तन्तेहिपि अत्तनो उपोसथक्कमेन चातुद्दसिं पन्नरसिं वा, पन्नरसिं चातुद्दसिं वा करोन्तेहेव अनुवत्तितब्बं, न पन सोळसमदिवसं वा तेरसमदिवसं वा उपोसथदिवसं करोन्तेही’’ति.

ततियचतुत्थवादेपि ‘‘कति वस्सूपनायिका’’ति संसयन्तानं संसयविनोदनत्थं ‘‘द्वेमा, भिक्खवे, वस्सूपनायिका पुरिमिका पच्छिमिका’’ति (महाव. १८४) भगवा अवोच. ततो तासं द्विन्नं वस्सूपनायिकानं उपगमनकालं दस्सेतुं ‘‘अपरज्जुगताय आसाळ्हिया पुरिमिका उपगन्तब्बा, मासगताय आसाळ्हिया पच्छिमिका उपगन्तब्बा’’ति वुत्तं. तत्रायं पिण्डत्थो – आसाळ्हिपुण्णमिया अनन्तरे पाटिपददिवसे पुरिमिका उपगन्तब्बा, सावणपुण्णमिया अनन्तरे पाटिपददिवसे पच्छिमिका उपगन्तब्बाति. तेन वुत्तं अट्ठकथायं (महाव. अट्ठ. १८४) ‘‘तस्मा आसाळ्हिपुण्णमाय अनन्तरे पाटिपददिवसे, आसाळ्हिपुण्णमितो वा अपराय पुण्णमाय अनन्तरे पाटिपददिवसेयेव विहारं पटिजग्गित्वा पानीयं परिभोजनीयं उपट्ठापेत्वा सब्बं चेतियवन्दनादिसामीचिकम्मं निट्ठापेत्वा ‘इमस्मिं विहारे इमं तेमासं वस्सं उपेमी’ति सकिं वा द्वत्तिक्खत्तुं वा वाचं निच्छारेत्वा वस्सं उपगन्तब्ब’’न्ति , सारत्थदीपनियम्पि (सारत्थ. टी. महावग्ग ३.१८४) ‘‘अपरज्जूति आसाळ्हितो अपरं दिनं, पाटिपदन्ति अत्थो’’ति, विमतिविनोदनियम्पि (वि. वि. टी. महावग्ग २.१८४) ‘‘अपरस्मिं दिवसेति दुतिये पाटिपददिवसे’’ति एवं पाळिअट्ठकथाटीकासु पाटिपददिवसेयेव वस्सूपगमनं वुत्तं, न वुत्तं ‘‘अमुकतिथियोगे’’ति वा ‘‘अमुकनक्खत्तयोगे’’ति वा, तस्मा पाटिपददिवसे पातो अरुणुग्गमनतो पट्ठाय सकलदिवसं सकलरत्ति याव दुतियअरुणुग्गमना यथारुचिते काले वस्सं उपगन्तब्बन्ति दट्ठब्बं. ततो एव वस्सूपनायिककाले पुण्णातिथिया योगो, उत्तरासाळ्हनक्खत्तेन योगो होतूति वदन्तानं वचनं विनयविरुद्धं होति, तं वचनं गहेत्वा पुण्णातिथियोगं उत्तरासाळ्हनक्खत्तयोगञ्च आगमेत्वा वस्सं उपगन्त्वापि तथागतेन अपञ्ञत्तं पञ्ञपेति नामाति दट्ठब्बं.

एवं पाळिअट्ठकथाटीकासु च पुण्णातिथियोगे एव वस्सं उपगन्तब्बं, न एकाय तिथिया युत्तेति वा उत्तरासाळ्हनक्खत्तयोगेयेव, न सावणनक्खत्तयोगेति वा अनागतमेव छायं गहेत्वा तथागतेन पञ्ञत्तं विय पोत्थकेसु लिखित्वा केहिचि ठपितत्ता सकलं विनयपिटकं अपस्सन्ता वेदसामयिका तं वचनं सद्दहित्वा वस्सूपगमनकाले पुण्णातिथिउत्तरासाळ्हयोगमेव गवेसन्ता मासदिवसेन सह आकड्ढितब्बकालेपि मासमत्तमेव आकड्ढन्ति, मासमत्तमेव आकड्ढितब्बकालेपि सह दिवसेन आकड्ढन्ति, तस्मा एवंवादिनो भिक्खू ‘‘अपञ्ञत्तं तथागतेन पञ्ञत्तं तथागतेनाति दीपेती’’ति वत्तब्बतं आपज्जन्ति, तस्मा भगवति गारवसहिता लज्जिनो पण्डिता एवं न गण्हन्तीति. तिथिनक्खत्तयोगो पन उपोसथदिवसेयेव बहुधा पिटकत्तये आगतो, पोराणवेदगन्थेसु च पसंसितो, कदाचि पन वोहारकालो तिथिया नक्खत्तेन च विसमो होति, तस्मा तं समेतुं अधिमासपतनकाले मासम्पि दिवसम्पि आकड्ढन्ति, तस्मा अञ्ञस्मिं काले विसमेपि आकड्ढनकाले समापेतब्बं. एवं सति मासउतुसंवच्छरानं समभावो होतीति दट्ठब्बं.

पञ्चमछट्ठवादेसु अधिमासोति अट्ठारसवस्सतो अधिकमासं गहेत्वा वुत्तो, तस्मा ‘‘अधिको मासो अधिमासो’’ति कम्मधारयसमासत्ता पुल्लिङ्गं कत्वा वुत्तो. पुब्बे पन मासपुञ्जतो अधिकघटियो गहेत्वा वुत्तो, तस्मा ‘‘मासतो अधिकं अधिमास’’न्ति अब्ययीभावसमासत्ता नपुंसकलिङ्गं कत्वा वुत्तं. इध पन ‘‘पोराणकत्थेरा एकूनवीसतिवस्सं सामणेरं निक्खमनीयपुण्णमासिं अतिक्कम्म पाटिपददिवसे उपसम्पादेन्ति, तं कस्माति? वुच्चते – एकस्मिं वस्से छ चातुद्दसिकउपोसथदिवसा होन्ति, इति वीसतिया वस्सेसु चत्तारो मासा परिहायन्ति, राजानो ततिये ततिये वस्से वस्सं उपकड्ढन्ति, इति अट्ठारससु वस्सेसु छ मासा वड्ढन्ति, ततो उपोसथवसेन परिहीने चत्तारो मासे अपनेत्वा द्वे मासा अवसेसा होन्ति, ते द्वे मासे गहेत्वा वीसति वस्सानि परिपुण्णानि होन्तीति निक्कङ्खा हुत्वा निक्खमनीयपुण्णमासिं अतिक्कम्म पाटिपदे उपसम्पादेन्ती’’ति अट्ठकथावचने (पाचि. अट्ठ. ४०४) ‘‘निक्कङ्खा हुत्वाति अधिकमासेहि सद्धिं परिपुण्णवीसतिवस्सत्ता निब्बेमतिका हुत्वा’’ति अत्थो सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.४०४) वुत्तो.

तत्र ननु च ‘‘तीसुपि गण्ठिपदेसु अट्ठारसन्नं…पे… वुत्त’’न्ति वुत्तं, तं कथन्ति चोदनं सन्धाय ‘‘यं पन वुत्तं…पे… तं न गहेतब्ब’’न्ति किञ्चापि वुत्तं, तथापि तं गण्ठिपदेसु वुत्तवचनं न गहेतब्बन्ति अत्थो, कस्मा न गहेतब्बन्ति आह ‘‘न ही’’तिआदि. हि यस्मा न उपलब्भन्ति, तस्मा न गहेतब्बन्ति योजना. कथं विञ्ञायतीति आह ‘‘ततिये’’तिआदि. परिच्चत्तेयेव सम्भवतो, अपरिच्चत्ते असम्भवतो न उपलब्भन्तीति ब्यतिरेकवसेन हेतुफलयोजना. तस्मातिआदि लद्धगुणं.

वजिरबुद्धिटीकायं पन गण्ठिपदेसु वुत्तमेव गहेत्वा वदति. एतानि वचनानि सामणेरानं वीसतिवस्सपरिपुण्णभावसाधकानियेव होन्ति, न अधिमासपतनवारेसु सदिवसमासाकड्ढनभावसाधकानि, तस्मा इमानि आहरित्वा तं अधिकरणं विनिच्छितुं न सक्कोन्ति. भिक्खू पन बहूनं सन्निपाते किञ्चि पाठं आहरित्वा कथेतुं समत्थो सोभतीति कत्वा ईदिसं पाठं आहरन्ति. सुतसन्निचयपण्डिता पन इच्छितत्थस्स असाधकत्ता एवरूपं न आहरन्ति. सुद्धवेदिकानम्पि वचने विनयधरा विनयमेव जानन्ति, न बाहिरसमयं. अयं पन कथा बाहिरसमये पवत्ता, तस्मा विनयधरानं अविसयोति मञ्ञन्ता वदन्ति.

विनयधरा पन एकच्चे विनयमेव जानन्ति, एकच्चे सकलं पिटकत्तयं जानन्ति, एकच्चे सबाहिरसमयं पिटकत्तयं जानन्ति, तस्मा कथेतुं समत्थभावोयेव पमाणं. वेदिकानम्पि वचनं वेदप्पकरणागतमेव पमाणं. न यं किञ्चि हत्थगतगणनमत्तं, तस्मा यदा पथविस्सरो राजा सदिवसं मासं आकड्ढितुकामो ‘‘जेट्ठमासकाळपक्खउपोसथं पन्नरसियं करोन्तू’’ति याचिस्सति, तदा ‘‘सकिं पक्खस्स चातुद्दसे वा पन्नरसे वा’’ति वचनतो पन्नरसियं उपोसथकरणे दोसो नत्थि, यदा सुद्धमासमेव आकड्ढितुकामो ‘‘चातुद्दसियं करोन्तू’’ति याचिस्सति, एवं सति पकतियापि जेट्ठमासकाळपक्खुपोसथो चातुद्दसोयेवाति कत्वा दोसो नत्थि, उभयथापि उपोसथो सुकतोयेव होति, तस्मा अनुवत्तितब्बो. ततो परं पठमासाळ्हमासस्स जुण्हपक्खेपि काळपक्खेपि दुतियासाळ्हमासस्स जुण्हपक्खेपि पन्नरसीउपोसथं कत्वा पाटिपददिवसे तिथियोगं वा नक्खत्तयोगं वा अनोलोकेत्वा पातो अरुणुग्गमनानन्तरतो पट्ठाय याव पुन अरुणुग्गमना सकलदिवसरत्तियं यथाज्झासयं वस्सं उपगच्छन्तो सूपगतोव होति, नत्थि कोचि दोसोति दट्ठब्बो. भवत्वेवं, पातोव वस्सं उपगच्छन्तो अत्थीति? अत्थि. वुत्तञ्हेतं सेनासनक्खन्धकवण्णनायं (चूळव. अट्ठ. ३१८) ‘‘सचे पातोव गाहिते सेनासने अञ्ञो वितक्कचारिको भिक्खु आगन्त्वा सेनासनं याचति, ‘गहितं, भन्ते, सेनासनं, वस्सूपगतो सङ्घो, रमणीयो विहारो, रुक्खमूलादीसु यत्थ इच्छथ, तत्थ वसथा’ति वत्तब्बो’’ति.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

वस्सूपनायिकविनिच्छयकथालङ्कारो नाम

छब्बीसतिमो परिच्छेदो.

पठमो भागो निट्ठितो.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

विनयालङ्कार-टीका (दुतियो भागो)