📜
२७. उपज्झायादिवत्तविनिच्छयकथा
उपज्झायवत्तकथावणना
१८३. एवं ¶ ¶ वस्सूपनायिकविनिच्छयं कथेत्वा इदानि उपज्झायवत्तादिवत्तकथं कथेतुं ‘‘वत्तन्ति एत्था’’तिआदिमाह. तत्थ वत्तेतब्बं पवत्तेतब्बन्ति वत्तं, सद्धिविहारिकादीहि उपज्झायादीसु पवत्तेतब्बं आभिसमाचारिकसीलं. तं कतिविधन्ति आह ‘‘वत्तं नामेतं…पे… बहुविध’’न्ति. वच्चकुटिवत्तन्ति एत्थ इति-सद्दो आद्यत्थो. तेन सद्धिविहारिकवत्तअन्तेवासिकवत्तअनुमोदनवत्तानि सङ्गय्हन्ति. वुत्तञ्हि तत्थ तत्थ अट्ठकथासु ‘‘चुद्दस खन्धकवत्तानी’’ति. वत्तक्खन्धके (चूळव. ३५६) च पाळियं आगतमेव, तत्थ पन ¶ आगन्तुकवत्ततो पट्ठाय आगतं, इध उपज्झायवत्ततो. इतो अञ्ञानिपि पञ्चसत्तति सेखियवत्तानि द्वेअसीति महावत्तानि च वत्तमेव. तेसु पन सेखियवत्तानि महाविभङ्गे आगतानि, महावत्तानि कम्मक्खन्धकपारिवासिकक्खन्धकेसु (चूळव. ७५ आदयो), तस्मा इध चुद्दस खन्धकवत्तानियेव दस्सितानि. तेसु उपज्झायवत्तं पठमं दस्सेन्तो ‘‘तत्थ उपज्झायवत्तं ताव एवं वेदितब्ब’’न्त्यादिमाह.
तत्थ ¶ को उपज्झायो, केनट्ठेन उपज्झायो, कथं गहितो उपज्झायो, केन वत्तितब्बं उपज्झायवत्तं, कतमं तं वत्तन्ति? तत्थ को उपज्झायोति ‘‘अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना पटिबलेन दसवस्सेन वा अतिरेकदसवस्सेन वा उपसम्पादेतु’’न्तिआदिवचनतो (महाव. ७६) ब्यत्तिबलसम्पन्नो उपसम्पदतो पट्ठाय दसवस्सो वा अतिरेकदसवस्सो वा भिक्खु उपज्झायो. केनट्ठेन उपज्झायोति वज्जावज्जं उपनिज्झायतीति उपज्झायो, सद्धिविहारिकानं खुद्दकं वज्जं वा महन्तं वज्जं वा भुसो चिन्तेतीति अत्थो. कथं गहितो होति उपज्झायोति सद्धिविहारिकेन एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘उपज्झायो मे, भन्ते, होही’’ति तिक्खत्तुं वुत्ते सचे उपज्झायो ‘‘साहू’’ति वा ‘‘लहू’’ति वा ‘‘ओपायिक’’न्ति वा ‘‘पतिरूप’’न्ति वा ‘‘पासादिकेन सम्पादेही’’ति वा इमेसु पञ्चसु पदेसु यस्स कस्सचि पदस्स वसेन कायेन वा वाचाय वा कायवाचाहि वा ‘‘गहितो तया उपज्झायो’’ति उपज्झायग्गहणं विञ्ञापेति, गहितो होति उपज्झायो. तत्थ साहूति साधु. लहूति अगरु, सुभरताति अत्थो. ओपायिकन्ति उपायपटिसंयुत्तं, एवं पटिपज्जनं नित्थरणुपायोति अत्थो. पतिरूपन्ति सामीचिकम्ममिदन्ति अत्थो. पासादिकेनाति पसादावहेन कायवचीपयोगेन सम्पादेहीति अत्थो.
केन वत्तितब्बं उपज्झायवत्तन्ति गहितउपज्झायेन सद्धिविहारिकेन वत्तितब्बं. कतमं तं वत्तन्ति इदं आगतमेव, तत्थ कालस्सेव उट्ठाय उपाहना ओमुञ्चित्वाति सचस्स पच्चूसकाले चङ्कमनत्थाय वा धोतपादपरिहरणत्थाय वा पटिमुक्का उपाहना पादगता होन्ति, ता कालस्सेव उट्ठाय ¶ अपनेत्वा. तादिसमेव मुखधोवनोदकं दातब्बन्ति उतुम्पि सरीरसभावे च एकाकारे तादिसमेव दातब्बं.
सगुणं ¶ कत्वाति उत्तरासङ्गं सङ्घाटिञ्चाति द्वे चीवरानि एकतो कत्वा ता द्वेपि सङ्घाटियो दातब्बा. सब्बञ्हि चीवरं सङ्घटितत्ता सङ्घाटीति वुच्चति. तेन वुत्तं ‘‘सङ्घाटियो दातब्बा’’ति. पदवीतिहारेहीति एत्थ पदं वीतिहरति एत्थाति पदवीतिहारो, पदवीतिहारट्ठानं. दुतविलम्बितं अकत्वा समगमनेन द्विन्नं पदानं अन्तरे मुट्ठिरतनमत्तं. पदानं वा वीतिहरणं अभिमुखं हरित्वा निक्खेपो पदवीतिहारोति एवमेत्थ अत्थो दट्ठब्बो. न उपज्झायस्स भणमानस्स अन्तरन्तरा कथा ओपातेतब्बाति अन्तरघरे वा अञ्ञत्र वा भणमानस्स अनिट्ठिते तस्स वचने अञ्ञा कथा न समुट्ठापेतब्बा. इतो पट्ठायाति ‘‘न उपज्झायस्स भणमानस्सा’’ति एत्थ न-कारतो पट्ठाय. तेन नातिदूरेतिआदीसु न-कारपटिसिद्धेसु आपत्ति नत्थीति दस्सेति. सब्बत्थ दुक्कटापत्तीति आपदाउम्मत्तखित्तचित्तवेदनाट्टतादीहि विना पण्णत्तिं अजानित्वापि वदन्तस्स गिलानस्स च दुक्कटमेव. आपदासु हि अन्तरन्तरा कथा वत्तुं वट्टति, एवमञ्ञेसु न-कारपटिसिद्धेसु ईदिसेसु, इतरेसु पन गिलानोपि न मुच्चति. सब्बत्थ दुक्कटापत्ति वेदितब्बाति ‘‘ईदिसेसु गिलानोपि न मुच्चती’’ति दस्सनत्थं वुत्तं. अञ्ञम्पि हि यथावुत्तं उपज्झायवत्तं अनादरियेन अकरोन्तस्स अगिलानस्स वत्तभेदे सब्बत्थ दुक्कटमेव, तेनेव वक्खति ‘‘अगिलानेन हि सद्धिविहारिकेन सट्ठिवस्सेनपि सब्बं उपज्झायवत्तं कातब्बं, अनादरियेन अकरोन्तस्स वत्तभेदे दुक्कटं. न-कारपटिसंयुत्तेसु पन पदेसु गिलानस्सपि पटिक्खित्तकिरियं करोन्तस्स दुक्कटमेवा’’ति. आपत्तिसामन्ता भणमानोति पदसोधम्म(पाचि. ४४ आदयो)-दुट्ठुल्लादिवसेन ¶ (पारा. २८३) आपत्तिया आसन्नवाचं भणमानो. आपत्तिया आसन्नवाचन्ति च आपत्तिजनकमेव वचनं सन्धाय वदति. याय हि वाचाय आपत्तिं आपज्जति, सा वाचा आपत्तिया आसन्नाति वुच्चति.
चीवरेन पत्तं वेठेत्वाति एत्थ ‘‘उत्तरासङ्गस्स एकेन कण्णेन वेठेत्वा’’ति गण्ठिपदेसु वुत्तं. हेट्ठापीठं वा परामसित्वाति इदं पुब्बे तत्थ ठपितपत्तादिना असङ्घट्टनत्थाय वुत्तं. चक्खुना ओलोकेत्वापि अञ्ञेसं अभावं ञत्वापि ठपेतुं वट्टति एव. चतुरङ्गुलं कण्णं उस्सारेत्वाति कण्णं चतुरङ्गुलप्पमाणं अतिरेकं कत्वा एवं चीवरं सङ्घरितब्बं. ओभोगे कायबन्धनं कातब्बन्ति कायबन्धनं सङ्घरित्वा चीवरभोगे पक्खिपित्वा ठपेतब्बं. सचे पिण्डपातो होतीति एत्थ यो गामेयेव वा अन्तरघरे वा पटिक्कमने वा भुञ्जित्वा आगच्छति, पिण्डं वा न लभति, तस्स पिण्डपातो न होति, गामे अभुत्तस्स पन लद्धभिक्खस्स ¶ वा होति, तस्मा ‘‘सचे पिण्डपातो होती’’तिआदि वुत्तं. तत्थ गामेति गामपरियापन्ने तादिसे किस्मिञ्चि पदेसे. अन्तरघरेति अन्तोगेहे. पटिक्कमनेति आसनसालायं. सचेपि तस्स न होति, भुञ्जितुकामो च होति, उदकं दत्वा अत्तना लद्धतोपि पिण्डपातो उपनेतब्बो. तिक्खत्तुं पानीयेन पुच्छितब्बोति सम्बन्धो, आदिम्हि मज्झे अन्तेति एवं तिक्खत्तुं पुच्छितब्बोति अत्थो. उपकट्ठोति आसन्नो. धोतवालिकायाति उदकेन गतट्ठाने निरजाय परिसुद्धवालिकाय.
निद्धूमेति जन्ताघरे जलमानअग्गिधूमरहिते. जन्ताघरञ्हि नाम हिमपातबहुकेसु देसेसु तप्पच्चयरोगपीळादिनिवारणत्थं सरीरसेदतापनट्ठानं. तत्थ किर अन्धकारपटिच्छन्नताय ¶ बहूपि एकतो पविसित्वा चीवरं निक्खिपित्वा अग्गितापपरिहाराय मत्तिकाय मुखं लिम्पित्वा सरीरं यावदत्थं सेदेत्वा चुण्णादीहि उब्बट्टेत्वा नहायन्ति. तेनेव पाळियं (महाव. ६६) ‘‘चुण्णं सन्नेतब्ब’’न्तिआदि वुत्तं. सचे उस्सहतीति सचे पहोति. वुत्तमेवत्थं विभावेति ‘‘केनचि गेलञ्ञेन अनभिभूतो होती’’ति. अपटिघंसन्तेनाति भूमियं अपटिघंसन्तेन. कवाटपीठन्ति कवाटपीठञ्च पिट्ठसङ्घातञ्च अच्छुपन्तेन. सन्तानकन्ति यं किञ्चि कीटकुलावकमक्कटकसुत्तादि. उल्लोका पठमं ओहारेतब्बन्ति उल्लोकतो पठमं उल्लोकं आदिं कत्वा अवहरितब्बन्ति अत्थो. उल्लोकन्ति च उद्धं ओलोकनट्ठानं, उपरिभागन्ति अत्थो. आलोकसन्धिकण्णभागाति आलोकसन्धिभागा च कण्णभागा च, अब्भन्तरबाहिरवातपानकवाटकानि च गब्भस्स च चत्तारो कोणा सम्मज्जितब्बाति अत्थो.
अञ्ञत्थ नेतब्बोति यत्थ विहारतो सासने अनभिरति उप्पन्ना, ततो अञ्ञत्थ कल्याणमित्तादिसम्पत्तियुत्तट्ठाने नेतब्बो. न च अच्छिन्ने थेवे पक्कमितब्बन्ति रजितचीवरतो याव अप्पमत्तकम्पि रजनं गळति, न ताव पक्कमितब्बं. न उपज्झायं अनापुच्छा एकच्चस्स पत्तो दातब्बोतिआदि सब्बं उपज्झायस्स विसभागपुग्गलानं वसेन कथितं. एत्थ च विसभागपुग्गलानन्ति लज्जिनो वा अलज्जिनो वा उपज्झायस्स अवड्ढिकामे सन्धाय वुत्तं. सचे पन उपज्झायो अलज्जी ओवादम्पि न गण्हाति, लज्जिनो च एतस्स विसभागा होन्ति, तत्थ उपज्झायं विहाय लज्जीहेव सद्धिं आमिसादिपरिभोगो कातब्बो. उपज्झायादिभावो हेत्थ नप्पमाणन्ति दट्ठब्बं. परिवेणं गन्त्वाति उपज्झायस्स परिवेणं गन्त्वा. सुसानन्ति ¶ इदं उपलक्खणं. उपचारसीमतो ¶ बहि गन्तुकामेन अनापुच्छा गन्तुं न वट्टति. वुट्ठानमस्स आगमेतब्बन्ति गेलञ्ञतो वुट्ठानं अस्स आगमेतब्बं.
उपज्झायवत्तकथावण्णना निट्ठिता.
आचरियवत्तकथावण्णना
१८४. आचरियवत्तकथायं को आचरियो, केनट्ठेन आचरियो, कतिविधो आचरियो, कथं गहितो आचरियो, केन वत्तितब्बं आचरियवत्तं, कतमं तं वत्तन्ति? तत्थ को आचरियोति ‘‘अनुजानामि, भिक्खवे, दसवस्सं निस्साय वत्थुं दसवस्सेन निस्सयं दातु’’न्तिआदिवचनतो (महाव. ७७) ब्यत्तिबलसम्पन्नो दसवस्सो वा अतिरेकदसवस्सो वा भिक्खु आचरियो. केनट्ठेन आचरियोति अन्तेवासिकेन आभुसो चरितब्बोति आचरियो, उपट्ठातब्बोति अत्थो. कतिविधो आचरियोति निस्सयाचरियपब्बज्जाचरियउपसम्पदाचरियधम्माचरियवसेन चतुब्बिधो. तत्थ निस्सयं गहेत्वा तं निस्साय वत्थब्बो निस्सयाचरियो. पब्बजितकाले सिक्खितब्बसिक्खापको पब्बज्जाचरियो. उपसम्पदकाले कम्मवाचानुस्सावको उपसम्पदाचरियो. बुद्धवचनसिक्खापको धम्माचरियो नाम. कथं गहितो होति आचरियोति अन्तेवासिकेन एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘आचरियो मे, भन्ते, होहि, आयस्मतो निस्साय वच्छामी’’ति तिक्खत्तुं वुत्ते आचरियो ‘‘साहू’’ति वा ‘‘लहू’’ति वा ‘‘ओपायिक’’न्ति वा ‘‘पतिरूप’’न्ति वा ‘‘पासादिकेन सम्पादेही’’ति वा कायेन विञ्ञापेति ¶ , वाचाय विञ्ञापेति, कायवाचाहि विञ्ञापेति, गहितो होति आचरियो.
केन वत्तितब्बं आचरियवत्तन्ति अन्तेवासिकेन वत्तितब्बं आचरियवत्तं. ब्यत्तेन भिक्खुना पञ्च वस्सानि निस्साय वत्थब्बं, अब्यत्तेन यावजीवं. एत्थ सचायं भिक्खु वुड्ढतरं आचरियं न लभति, उपसम्पदाय सट्ठिवस्सो वा सत्ततिवस्सो वा होति, नवकतरस्सपि ब्यत्तस्स सन्तिके उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘आचरियो मे, आवुसो, होहि, आयस्मतो निस्साय वच्छामी’’ति एवं तिक्खत्तुं वत्वा निस्सयो गहेतब्बो. गामप्पवेसनं आपुच्छन्तेनपि उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘गामप्पवेसनं आपुच्छामि ¶ आचरिया’’ति वत्तब्बं. एस नयो सब्बआपुच्छनेसु. कतमं तं वत्तन्ति एत्थ उपज्झायवत्ततो अञ्ञं नत्थीति आह ‘‘इदमेव च…पे… आचरियवत्तन्ति वुच्चती’’ति. ननु उपज्झाचरिया भिन्नपदत्था, अथ कस्मा इदमेव ‘‘आचरियवत्त’’न्ति वुच्चतीति आह ‘‘आचरियस्स कत्तब्बत्ता’’ति. यथा एकोपि भिक्खु मातुभाताभूतत्ता ‘‘मातुलो’’ति च धम्मे सिक्खापकत्ता ‘‘आचरियो’’ति च वुच्चति, एवं एकमेव वत्तं उपज्झायस्स कत्तब्बत्ता ‘‘उपज्झायवत्त’’न्ति च आचरियस्स कत्तब्बत्ता ‘‘आचरियवत्त’’न्ति च वुच्चतीति अधिप्पायो. एवं सन्तेपि नामे भिन्ने अत्थो भिन्नो सियाति आह ‘‘नाममत्तमेव हेत्थ नान’’न्ति. यथा ‘‘इन्दो सक्को’’तिआदीसु नाममत्तमेव भिन्नं, न अत्थो, एवमेत्थापीति दट्ठब्बोति.
इदानि तस्मिं वत्ते सद्धिविहारिकअन्तेवासिकानं वसेन लब्भमानं कञ्चि विसेसं दस्सेन्तो ‘‘तत्थ याव चीवररजन’’न्त्यादिमाह. ततो उपज्झायाचरियानं वसेन विसेसं दस्सेतुं ‘‘उपज्झाये’’त्यादिमाह. तेसु वत्तं सादियन्तेसु आपत्ति, असादियन्तेसु अनापत्ति, तेसु अजानन्तेसु ¶ , एकस्स भारकरणेपि अनापत्तीति अयमेत्थ पिण्डत्थो. इदानि अन्तेवासिकविसेसवसेन लब्भमानविसेसं दस्सेतुमाह ‘‘एत्थ चा’’तिआदि.
आचरियवत्तकथावण्णना निट्ठिता.
सद्धिविहारिकवत्तकथावण्णना
सद्धिविहारिकवत्ते को सद्धिविहारिको, केनट्ठेन सद्धिविहारिको, केन वत्तितब्बं सद्धिविहारिकवत्तं, कतमं तं वत्तन्ति? तत्थ को सद्धिविहारिकोति उपसम्पन्नो वा होतु सामणेरो वा, यो उपज्झं गण्हाति, सो सद्धिविहारिको नाम. केनट्ठेन सद्धिविहारिकोति उपज्झायेन सद्धिं विहारो एतस्स अत्थीति सद्धिविहारिकोति अत्थेन. केन वत्तितब्बं सद्धिविहारिकवत्तन्ति उपज्झायेन वत्तितब्बं. तेन वुत्तं वत्तक्खन्धके (महाव. ३७८) ‘‘तेन हि, भिक्खवे, उपज्झायानं सद्धिविहारिकेसु वत्तं पञ्ञपेस्सामि, यथा उपज्झायेहि सद्धिविहारिकेसु वत्तितब्ब’’न्ति. कतमं तं वत्तन्ति इदानि पकरणागतं. इमस्मिं पन पकरणे ¶ सङ्खेपरुचित्ता, आचरियसद्धिविहारिकअन्तेवासिकवत्तानञ्च समानत्ता द्वेपि एकतो वुत्ता, तथापि वत्तक्खन्धके विसुं विसुं आगतत्ता विसुं विसुंयेव कथयाम.
सङ्गहेतब्बो अनुग्गहेतब्बोति उद्देसादीहिस्स सङ्गहो च अनुग्गहो च कातब्बो. तत्थ उद्देसोति पाळिवचनं. परिपुच्छाति पाळिया अत्थवण्णना. ओवादोति अनोतिण्णे वत्थुस्मिं ‘‘इदं करोहि, इदं मा करित्था’’ति वचनं. अनुसासनीति ओतिण्णे वत्थुस्मिं. अपिच ओतिण्णे वा अनोतिण्णे वा पठमं वचनं ओवादो, पुनप्पुनं वचनं अनुसासनीति ¶ दट्ठब्बं. सचे उपज्झायस्स पत्तो होतीति सचे अतिरेकपत्तो होति. एस नयो सब्बत्थ. परिक्खारोति अञ्ञोपि समणपरिक्खारो. इध उस्सुक्कं नाम धम्मियेन नयेन उप्पज्जमानउपायपरियेसनं. इतो परं दन्तकट्ठदानं आदिं कत्वा आचमनकुम्भिया उदकसिञ्चनपरियोसानं वत्तं गिलानस्सेव सद्धिविहारिकस्स कातब्बं. अनभिरतिवूपकासनादि पन अगिलानस्सपि कत्तब्बमेव. चीवरं रजन्तेनाति ‘‘एवं रजेय्यासी’’ति उपज्झायतो उपायं सुत्वा रजन्तेन. सेसं वुत्तनयेनेव वेदितब्बं. सङ्गहेतब्बो अनुग्गहेतब्बोतिआदीसु अनादरियं पटिच्च धम्मामिसेहि असङ्गण्हन्तानं आचरियुपज्झायानं दुक्कटं वत्तभेदत्ता. तेनेव परिवारेपि (परि. ३२२) ‘‘न देन्तो आपज्जती’’ति वुत्तं. सेसं सुविञ्ञेय्यमेव.
सद्धिविहारिकवत्तकथावण्णना निट्ठिता.
अन्तेवासिकवत्तकथावण्णना
अन्तेवासिकवत्ते को अन्तेवासिको, केनट्ठेन अन्तेवासिको, कतिविधा अन्तेवासिका, केन वत्तितब्बं अन्तेवासिकवत्तं, कतमं तं वत्तन्ति? तत्थ को अन्तेवासिकोति उपसम्पन्नो वा होतु सामणेरो वा, यो आचरियस्स सन्तिके निस्सयं गण्हाति, यो वा आचरियस्स ओवादं गहेत्वा पब्बजति, यो वा तेनानुस्सावितो हुत्वा उपसम्पज्जति, यो वा तस्स सन्तिके धम्मं परियापुणाति, सो सब्बो अन्तेवासिकोति वेदितब्बो. तत्थ पठमो निस्सयन्तेवासिको नाम, दुतियो ¶ पब्बज्जन्तेवासिको नाम, ततियो उपसम्पदन्तेवासिको नाम, चतुत्थो धम्मन्तेवासिको नाम. अञ्ञत्थ पन सिप्पन्तेवासिकोपि आगतो, सो इध नाधिप्पेतो ¶ . केनट्ठेन अन्तेवासिकोति अन्ते वसतीति अन्तेवासिको अलुत्तसमासवसेन. कतिविधा अन्तेवासिकाति यथावुत्तनयेन चतुब्बिधा अन्तेवासिका.
केन वत्तितब्बं अन्तेवासिकवत्तन्ति चतुब्बिधेहि आचरियेहि अन्तेवासिकेसु वत्तितब्बं. यथाह वत्तक्खन्धके (चूळव. ३८२) ‘‘तेन हि, भिक्खवे, आचरियानं अन्तेवासिकेसु वत्तं पञ्ञपेस्सामि, यथा आचरियेहि अन्तेवासिकेसु वत्तितब्ब’’न्ति. कतमं तं वत्तन्ति यं भगवता वत्तक्खन्धके वुत्तं, इध च सङ्खेपेन दस्सितं, तं वत्तन्ति. इध पन अत्थो सद्धिविहारिकवत्ते वुत्तनयेनेव वेदितब्बो. अयं पन विसेसो – एतेसु पब्बज्जन्तेवासिको च उपसम्पदन्तेवासिको च आचरियस्स यावजीवं भारो, निस्सयन्तेवासिको च धम्मन्तेवासिको च याव समीपे वसन्ति, तावदेव, तस्मा आचरियेहिपि तेसु सम्मा वत्तितब्बं. आचरियन्तेवासिकेसु हि यो यो न सम्मा वत्तति, तस्स तस्स आपत्ति वेदितब्बा.
अन्तेवासिकवत्तकथावण्णना निट्ठिता.
आगन्तुकवत्तकथावण्णना
१८५. आगन्तुकवत्ते आगच्छतीति आगन्तुको, तेन वत्तितब्बन्ति आगन्तुकवत्तं. ‘‘इदानि आरामं पविसिस्सामी’’ति इमिना उपचारसीमासमीपं दस्सेति, तस्मा उपचारसीमासमीपं पत्वा उपाहनाओमुञ्चनादि सब्बं कातब्बं. गहेत्वाति ¶ उपाहनदण्डकेन गहेत्वा. उपाहनपुञ्छनचोळकं पुच्छित्वा उपाहना पुञ्छितब्बाति ‘‘कतरस्मिं ठाने उपाहनपुञ्छनचोळक’’न्ति आवासिके भिक्खू पुच्छित्वा. पत्थरितब्बन्ति सुक्खापनत्थाय आतपे पत्थरितब्बं. सचे नवको होति, अभिवादापेतब्बोति तस्स वस्से पुच्छिते यदि दहरो होति, सयमेव वन्दिस्सति, तदा इमिना वन्दापितो होति. निल्लोकेतब्बोति ओलोकेतब्बो. बहि ठितेनाति बहि निक्खमन्तस्स अहिनो वा अमनुस्सस्स वा मग्गं ठत्वा ठितेन निल्लोकेतब्बो. सेसं पुब्बे वुत्तनयेनेव वेदितब्बं.
आगन्तुकवत्तकथावण्णना निट्ठिता.
आवासिकवत्तकथावण्णना
१८६. आवासिकवत्ते ¶ आवसतीति आवासिको, तेन वत्तितब्बन्ति आवासिकवत्तं. तत्थ आवासिकेन भिक्खुना आगन्तुकं भिक्खुं वुड्ढतरं दिस्वा आसनं पञ्ञपेतब्बन्तिआदि पाळियं (चूळव. ३५९) आगतञ्च अट्ठकथायं आगतञ्च (चूळव. अट्ठ. ३५९) गहेतब्बं, गहेत्वा वुत्तत्ता पाकटमेव, उपाहनपुञ्छनं पन अत्तनो रुचिवसेन कातब्बं. तेनेव हेत्थ ‘‘सचे उस्सहती’’ति वुत्तं, तस्मा उपाहना अपुञ्छन्तस्सपि अनापत्ति. सेनासनं पञ्ञपेतब्बन्ति एत्थ ‘‘कत्थ मय्हं सेनासनं पापुणाती’’ति पुच्छितेन सेनासनं पञ्ञपेतब्बं, ‘‘एतं सेनासनं तुम्हाकं पापुणाती’’ति एवं आचिक्खितब्बन्ति अत्थो. पप्फोटेत्वा पत्थरितुं पन वट्टतियेव. एतेन मञ्चपीठादिं पप्फोटेत्वा पत्थरित्वा उपरि पच्चत्थरणं दत्वा दानम्पि सेनासनपञ्ञापनमेवाति दस्सेति. महाआवासेपि अत्तनो ¶ सन्तिकं सम्पत्तस्स आगन्तुकस्स वत्तं अकातुं न लब्भति. सेसं पुरिमसदिसमेव.
आवासिकवत्तकथावण्णना निट्ठिता.
गमिकवत्तकथावण्णना
१८७. गमिकवत्ते गन्तुं भब्बोति गमिको, तेन वत्तितब्बन्ति गमिकवत्तं. तत्रायं अनुत्तानपदवण्णना – दारुभण्डन्ति सेनासनक्खन्धके (चूळव. ३२२) वुत्तं मञ्चपीठादि. मत्तिकाभण्डम्पि रजनभाजनादि सब्बं तत्थ वुत्तप्पभेदमेव. तं सब्बं अग्गिसालायं वा अञ्ञतरस्मिं वा गुत्तट्ठाने पटिसामेत्वा गन्तब्बं, अनोवस्सके पब्भारेपि ठपेतुं वट्टति. सेनासनं आपुच्छित्वा पक्कमितब्बन्ति एत्थ यं पासाणपिट्ठियं वा पासाणत्थम्भेसु वा कतसेनासनं, यत्थ उपचिका नारोहन्ति, तं अनापुच्छन्तस्सपि अनापत्ति. चतूसु पासाणेसूतिआदि उपचिकानं उप्पत्तिट्ठाने पण्णसालादिसेनासने कत्तब्बाकारदस्सनत्थं वुत्तं. अप्पेव नाम अङ्गानिपि सेसेय्युन्ति अयं अज्झोकासे ठपितम्हि आनिसंसो. ओवस्सकगेहे पन तिणेसु च मत्तिकापिण्डेसु च उपरि पतन्तेसु मञ्चपीठानं अङ्गानिपि विनस्सन्ति.
गमिकवत्तकथावण्णना निट्ठिता.
भत्तग्गवत्तकथावण्णना
१८८. वत्तक्खन्धके ¶ इमस्मिं ठाने अनुमोदनवत्तं आगतं, ततो भत्तग्गवत्तं. सारत्थदीपनियञ्च (सारत्थ. टी. चूळवग्ग ३.३७३-३७४) ‘‘इमस्मिं वत्तक्खन्धके ¶ (चूळव. ३५६) आगतानि आगन्तुकावासिकगमियानुमोदनभत्तग्गपिण्डचारिकारञ्ञिकसेनासनजन्ताघरवच्चकुटिउपज्झायाचरियसद्धिविहारिकअन्तेवासिकवत्तानि चुद्दस महावत्तानि नामा’’ति अनुक्कमो वुत्तो, इध पन विनयसङ्गहप्पकरणे गमिकवत्ततो भत्तग्गवत्तं आगतं, अनुमोदनवत्तं पन विसुं अवत्वा भत्तग्गवत्तेयेव अन्तोगधं कत्वा पच्छा वुत्तं भत्तग्गं गन्त्वा भत्ते भुत्तेयेव अनुमोदनाकरणतो, पाळियञ्च अञ्ञेसु वत्तेसु विय ‘‘तेन हि, भिक्खवे, भिक्खुना अनुमोदनवत्तं पञ्ञापेस्सामी’’ति विसुं वत्तभावेन अनागतत्ता भत्तग्गवत्तेयेव अन्तोगधन्ति आचरियस्स अधिप्पायो सिया. इमस्स च विनयालङ्कारपकरणस्स तस्सा वण्णनाभूतत्ता संवण्णेतब्बक्कमेनेव संवण्णनं कथयिस्साम.
भुञ्जितब्बन्ति भत्तं. अजति गच्छति पवत्तति एत्थाति अग्गं. ‘‘आदिकोट्ठासकोटीसु, पुरतोग्गं वरे तीसू’’ति अभिधानप्पदीपिकायं आगतेपि ‘‘राजग्गन्ति राजारहं, सलाकग्गन्ति सलाकग्गहणट्ठान’’न्तिआदीसु अञ्ञत्थेसुपि पवत्तनतो भत्तस्स अग्गं भत्तग्गं, भत्तपरिविसनट्ठानं, भत्तग्गे वत्तितब्बं वत्तं भत्तग्गवत्तन्ति विग्गहो. तत्थ आरामे कालो आरोचितो होतीति ‘‘कालो भन्ते, निट्ठितं भत्त’’न्ति आरोचितो होति. तिमण्डलं पटिच्छादेन्तेनाति द्वे जाणुमण्डलानि नाभिमण्डलञ्च पटिच्छादेन्तेन. परिमण्डलं निवासेत्वाति समन्ततो मण्डलं निवासेत्वा. उद्धं नाभिमण्डलं, अधो जाणुमण्डलं पटिच्छादेन्तेन जाणुमण्डलस्स हेट्ठा जङ्घट्ठितो पट्ठाय अट्ठङ्गुलमत्तं निवासनं ओतारेत्वा निवासेतब्बं, ततो परं ओतारेन्तस्स दुक्कटन्ति वुत्तं, यथानिसिन्नस्स जाणुमण्डलतो हेट्ठा चतुरङ्गुलमत्तं पटिच्छन्नं होतीति महापच्चरियं ¶ वुत्तं. कायबन्धनं बन्धित्वाति तस्स निवासनस्स उपरि कायबन्धनं बन्धित्वा ‘‘न, भिक्खवे, अकायबन्धनेन गामो पविसितब्बो, यो पविसेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. २७८) वुत्तत्ता. सगुणं कत्वाति इदं उपज्झायवत्ते वुत्तमेव. ‘‘गण्ठिकं पटिमुञ्चित्वाति पासके गण्ठिकं पवेसेत्वा अन्तोगामो वा होतु विहारो वा, मनुस्सानं परिविसनट्ठानं गच्छन्तेन चीवरं पारुपित्वा कायबन्धनं बन्धित्वा गमनमेव वट्टती’’ति ¶ महाअट्ठकथासु वुत्तं. एत्थ च मनुस्सानं परिविसनट्ठानन्ति यत्थ अन्तोविहारेपि मनुस्सा सपुत्तदारा आवसित्वा भिक्खू नेत्वा भोजेन्ति.
सुप्पटिच्छन्नेनाति न ससीसं पारुतेन, अथ खो गण्ठिकं पटिमुञ्चित्वा अनुवातन्तेन गीवं पटिच्छादेत्वा उभो कण्णे समं कत्वा पटिसंहरित्वा याव मणिबन्धा पटिच्छादेन्तेन. सुसंवुतेनाति हत्थं वा पादं वा अकीळापेन्तेन, सुविनीतेनाति अत्थो. ओक्खित्तचक्खुनाति हेट्ठाखित्तचक्खुना. यो अनादरियं पटिच्च तहं तहं ओलोकेन्तो भिय्यो तं तं दिसाभागं पासादं कूटागारं वीथिं ओलोकेन्तो गच्छति, आपत्ति दुक्कटस्स. एकस्मिं पन ठाने ठत्वा हत्थिअस्सादिपरिस्सयाभावं ओलोकेतुं वट्टति. अप्पसद्देनाति एत्थ कित्तावता अप्पसद्दो होति? द्वादसहत्थे गेहे आदिम्हि सङ्घत्थेरो मज्झे दुतियत्थेरो अन्ते ततियत्थेरोति एवं निसिन्नेसु सङ्घत्थेरो दुतियेन सद्धिं मन्तेति, दुतियत्थेरो तस्स सद्दञ्चेव सुणाति, कथञ्च ववत्थपेति, ततियत्थेरो पन सद्दमेव सुणाति, कथं न ववत्थपेति, एत्तावता अप्पसद्दो होति. सचे पन ततियत्थेरो कथं ववत्थपेति, महासद्दो नाम होति.
न ¶ उक्खित्तकायाति न उक्खेपेन, इत्थम्भूतलक्खणे करणवचनं, एकतो वा उभतो वा उक्खित्तचीवरो हुत्वाति अत्थो. अन्तोइन्दखीलतो पट्ठाय न एवं गन्तब्बं. निसिन्नकाले पन धमकरणं नीहरन्तेनपि चीवरं अनुक्खिपित्वाव नीहरितब्बं. न उज्जग्घिकायाति न महाहसितं हसन्तो, वुत्तनयेनेवेत्थ करणवचनं. न कायप्पचालकन्ति कायं अचालेत्वा कायं पग्गहेत्वा निच्चलं कत्वा उजुकेन कायेन समेन इरियापथेन. न बाहुप्पचालकन्ति बाहुं अचालेत्वा बाहुं पग्गहेत्वा निच्चलं कत्वा. न सीसप्पचालकन्ति सीसं अचालेत्वा सीसं पग्गहेत्वा निच्चलं उजुं ठपेत्वा. न खम्भकतोति खम्भकतो नाम कटियं हत्थं ठपेत्वा कतखम्भो. न उक्कुटिकायाति एत्थ उक्कुटिका वुच्चति पण्हियो उक्खिपित्वा अग्गपादेहि वा अग्गपादे उक्खिपित्वा पण्हेहियेव वा भूमिं फुसन्तस्स गमनं. करणवचनं पनेत्थ वुत्तलक्खणमेव. न ओगुण्ठितेनाति ससीसं पारुतेन. न पल्लत्थिकायाति न दुस्सपल्लत्थिकाय. एत्थ आयोगपल्लत्थिकापि दुस्सपल्लत्थिका एव. न थेरे भिक्खू अनुपखज्जाति थेरे भिक्खू अतिअल्लीयित्वा न निसीदितब्बं. न सङ्घाटिं ओत्थरित्वाति न सङ्घाटिं अत्थरित्वा निसीदितब्बं.
सक्कच्चन्ति ¶ सतिं उपट्ठापेत्वा. पत्तसञ्ञीति पत्ते सञ्ञं कत्वा. समसूपको नाम यत्थ भत्तस्स चतुत्थभागप्पमाणो सूपो होति. समतित्थिकन्ति समपुण्णं समभरितं. थूपीकतं पिण्डपातं पटिग्गण्हाति, आपत्ति दुक्कटस्साति एत्थ थूपीकतो नाम पत्तस्स अन्तोमुखवट्टिलेखं अतिक्कमित्वा कतो, पत्ते पक्खित्तो भरितो पूरितोति अत्थो. एवं कतं अग्गहेत्वा अन्तोमुखवट्टिलेखासमप्पमाणो गहेतब्बो. ‘‘यं कञ्चि यागुं वा भत्तं वा फलाफलं वा आमिसजातिकं समतित्थिकमेव गहेतब्बं, तञ्च खो अधिट्ठानुपगेन ¶ पत्तेन, इतरेन पन थूपीकतम्पि वट्टति. यामकालिकसत्ताहकालिकयावजीविकानि पन अधिट्ठानुपगपत्ते थूपीकतानिपि वट्टन्ति. यं पन द्वीसु पत्तेसु भत्तं गहेत्वा एकस्मिं पूरेत्वा विहारं पेसेतुं वट्टती’’ति महापच्चरियं वुत्तं. यं पत्ते पक्खिपियमानं पूवउच्छुखण्डफलाफलादि हेट्ठा ओरोहति, तं थूपीकतं नाम न होति. पूववटंसकं ठपेत्वा पिण्डपातं देन्ति, थूपीकतमेव होति. पुप्फवटंसकतक्कोलकटुकफलादिवटंसके पन ठपेत्वा दिन्नं थूपीकतं न होति. भत्तस्स उपरि थालकं वा पत्तं वा ठपेत्वा पूरेत्वा गण्हाति, थूपीकतं नाम न होति. कुरुन्दियम्पि वुत्तं ‘‘थालके वा पत्ते वा पक्खिपित्वा तं पत्तमत्थके ठपेत्वा देन्ति, पाटेक्कभाजनं वट्टति. इध अनापत्तियं गिलानो न आगतो, तस्मा गिलानस्सपि थूपीकतं न वट्टति, सब्बत्थ पन पटिग्गहेतुमेव न वट्टति, पटिग्गहितं पन भुञ्जितुं वट्टती’’ति.
‘‘सक्कच्च’’न्ति च ‘‘पत्तसञ्ञी’’ति च उभयं वुत्तनयमेव. सपदानन्ति तत्थ तत्थ ओधिं अकत्वा अनुपटिपाटिया. समसूपके वत्तब्बं वुत्तमेव. थूपकतोति मत्थकतो, वेमज्झतोति अत्थो. न सूपं वा ब्यञ्जनं वातिआदि पाकटमेव. विञ्ञत्तियं वत्तब्बं नत्थि. उज्झानसञ्ञीसिक्खापदेपि गिलानो न मुञ्चति. नातिमहन्तो कबळोति मयूरण्डं अतिमहन्तं, कुक्कुटण्डं अतिखुद्दकं, तेसं वेमज्झप्पमाणो. परिमण्डलं आलोपोति नातिदीघो आलोपो. अनाहटेति अनाहरिते, मुखद्वारं असम्पापितेति अत्थो. सब्बो हत्थोति एत्थ हत्थसद्दो तदेकदेसेसु अङ्गुलीसु दट्ठब्बो ‘‘हत्थमुद्दो’’तिआदीसु विय समुदाये पवत्तवोहारस्स अवयवे पवत्तनतो. एकङ्गुलिम्पि मुखे पक्खिपितुं न वट्टति. न सकबळेनाति एत्थ धम्मं कथेन्तो हरीतकं वा लट्ठिमधुकं वा ¶ मुखे पक्खिपित्वा कथेति, यत्तकेन वचनं परिपुण्णं होति, तत्तके मुखम्हि सन्ते कथेतुं वट्टति.
पिण्डुक्खेपकन्ति पिण्डं उक्खिपित्वा उक्खिपित्वा. कबळावच्छेदकन्ति कबळं अवछिन्दित्वा ¶ अवछिन्दित्वा. अवगण्डकारकन्ति मक्कटो विय गण्डे कत्वा कत्वा. हत्थनिद्धुनकन्ति हत्थं निद्धुनित्वा निद्धुनित्वा. सित्थावकारकन्ति सित्थानि अवकिरित्वा अवकिरित्वा. जिव्हानिच्छारकन्ति जिव्हं निच्छारेत्वा निच्छारेत्वा. चपुचपुकारकन्ति ‘‘चपुचपू’’ति एवं सद्दं कत्वा कत्वा. सुरुसुरुकारकन्ति ‘‘सुरुसुरू’’ति एवं सद्दं कत्वा कत्वा. हत्थनिल्लेहकन्ति हत्थं निल्लेहित्वा निल्लेहित्वा. भुञ्जन्तेन हि अङ्गुलिमत्तम्पि निल्लेहितुं न वट्टति, घनयागुफाणितपायासादिके पन अङ्गुलीहि गहेत्वा अङ्गुलियो मुखे पवेसेत्वा भुञ्जितुं वट्टति. पत्तनिल्लेहकओट्ठनिल्लेहकेसुपि एसेव नयो, तस्मा अङ्गुलियापि पत्तो न निल्लेहितब्बो, एकओट्ठोपि जिव्हाय न निल्लेहितब्बो, ओट्ठमंसेहि एव पन गहेत्वा अन्तो पवेसेतुं वट्टति.
न सामिसेन हत्थेन पानीयथालकोति एतं पटिकूलवसेन पटिक्खित्तं, तस्मा सङ्घिकम्पि पुग्गलिकम्पि गिहिसन्तकम्पि अत्तनो सन्तकम्पि सङ्खम्पि सरावम्पि आमिसमक्खितं न गहेतब्बमेव, गण्हन्तस्स दुक्कटं. सचे पन हत्थस्स एकदेसो आमिसमक्खितो न होति, तेन पदेसेन गहेतुं वट्टति. न ससित्थकं पत्तधोवनं अन्तरघरे छड्डेतब्बन्ति एत्थ उद्धरित्वा वाति सित्थानि एकतो उद्धरित्वा एकस्मिं ठाने रासिं कत्वा उदकं छड्डेति. भिन्दित्वा वा उदकगतिकानि कत्वा छड्डेति, पटिग्गहेन सम्पटिच्छन्तो नं पटिग्गहे छड्डेति, बहि नीहरित्वा वा छड्डेति, एवं छड्डेन्तस्स अनापत्ति. न ताव थेरेन उदकन्ति इदं हत्थधोवनउदकं सन्धाय वुत्तं. अन्तरा पिपासितेन ¶ , पन गले विलग्गामिसेन वा पानीयं पिवित्वा न धोवितब्बाति.
भत्तग्गवत्तकथावण्णना निट्ठिता.
अनुमोदनवत्तकथावण्णना
अनुमोदनवत्ते अनु पुनप्पुनं मोदियते पमोदियतेति अनुमोदना. का सा? धम्मकथा. अनुमोदनाय कत्तब्बं वत्तं अनुमोदनवत्तं. पञ्चमे निसिन्नेति अनुमोदनत्थाय निसिन्ने. उपनिसिन्नकथा नाम बहूसु सन्निपतितेसु परिकथाकथनं. सेसं सुविञ्ञेय्यमेव.
अनुमोदनवत्तकथावण्णना निट्ठिता.
पिण्डचारिकवत्तकथावण्णना
१८९. पिण्डचारिकवत्ते ¶ पिण्डितब्बो सङ्घरितब्बोति पिण्डो, पिण्डपातो. पिण्डाय चरणं सीलमस्साति पिण्डचारी, सो एव पिण्डचारिको सकत्थे कपच्चयवसेन. पिण्डचारिकेन वत्तितब्बं वत्तं पिण्डचारिकवत्तं. तत्रायमनुत्तानपदवण्णना – निवेसनं नाम इत्थिकुमारिकादीनं वसनट्ठानं. यस्मा पविसननिक्खमनद्वारं असल्लक्खेत्वा सहसा पविसन्तो विसभागारम्मणं वा पस्सेय्य, परिस्सयो वा भवेय्य, तस्मा ‘‘निवेसनं…पे… पविसितब्ब’’न्ति वुत्तं. अतिदूरे तिट्ठन्तो अपस्सन्तो वा भवेय्य, ‘‘अञ्ञस्स गेहे तिट्ठती’’ति वा मञ्ञेय्य. अच्चासन्ने तिट्ठन्तो अपस्सितब्बं वा पस्सेय्य, असुणितब्बं वा सुणेय्य, तेन मनुस्सानं अगारवो वा अप्पसादो वा भवेय्य, तस्मा ‘‘नातिदूरे नाच्चासन्ने ठातब्ब’’न्ति वुत्तं. अतिचिरं तिट्ठन्तो अदातुकामानं ¶ मनोपदोसो भवेय्य, अञ्ञत्थ भिक्खा च परिक्खयेय्य, अतिलहुकं निवत्तन्तो दातुकामानं पुञ्ञहानि च भवेय्य, भिक्खुनो च भिक्खाय असम्पज्जनं, तस्मा ‘‘नातिचिरं ठातब्बं, नातिलहुकं निवत्तितब्बं, ठितेन सल्लक्खेतब्ब’’न्ति वुत्तं. सल्लक्खणाकारं दस्सेति ‘‘सचे कम्मं वा निक्खिपती’’तिआदिना. तत्थ कम्मं वा निक्खिपतीति कप्पासं वा सुप्पं वा मुसलं वा यञ्च गहेत्वा कम्मं करोन्ति, ठिता वा निसिन्ना वा होन्ति, तं निक्खिपति. परामसतीति गण्हाति. ठपेति वाति ‘‘तिट्ठथ भन्ते’’ति वदन्ती ठपेति नाम. अवक्कारपातीति अतिरेकपिण्डपातं अपनेत्वा ठपनत्थाय एका समुग्गपाति. एत्थ च समुग्गपाति नाम समुग्गपुटसदिसा पाति. सेसं वुत्तनयमेव.
पिण्डचारिकवत्तकथावण्णना निट्ठिता.
आरञ्ञिकवत्तकथावण्णना
१९०. आरञ्ञिकवत्ते न रमन्ति जना एत्थाति अरञ्ञं. वुत्तञ्हि –
‘‘रमणीयानि अरञ्ञानि, यत्थ न रमती जनो;
वीतरागा रमिस्सन्ति, न ते कामगवेसिनो’’ति. (ध. प. ९९);
अरञ्ञे ¶ वसतीति आरञ्ञिको, तेन वत्तितब्बं वत्तं आरञ्ञिकवत्तं. तत्रायं विसेसपदानमत्थो – कालस्सेव उट्ठायाति अरञ्ञसेनासनस्स गामतो दूरत्ता वुत्तं, तेनेव कारणेन ‘‘पत्तं गहेत्वा चीवरं पारुपित्वा गच्छन्तो परिस्समो होती’’ति वुत्तं. पत्तं थविकाय पक्खिपित्वा अंसे लग्गेत्वा चीवरं खन्धे करित्वा अरञ्ञमग्गो न दुस्सोधनो होति, तस्मा कण्टकसरीसपादिपरिस्सयविमोचनत्थं उपाहना आरोहित्वा. अरञ्ञं नाम ¶ यस्मा चोरादीनं विचरट्ठानं होति, तस्मा ‘‘दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा द्वारवातपानं थकेत्वा वसनट्ठानतो निक्खमितब्ब’’न्ति वुत्तं. इतो परानि भत्तग्गवत्तपिण्डचारिकवत्तेसु वुत्तसदिसानेव. गामतो निक्खमित्वा सचे बहिगामे उदकं नत्थि, अन्तोगामेयेव भत्तकिच्चं कत्वा, अथ बहिगामे अत्थि, भत्तकिच्चं कत्वा पत्तं धोवित्वा वोदकं कत्वा थविकाय पक्खिपित्वा चीवरं सङ्घरित्वा अंसे करित्वा उपाहना आरोहित्वा गन्तब्बं.
भाजनं अलभन्तेनातिआदि अरञ्ञसेनासनस्स दुल्लभदब्बसम्भारत्ता वुत्तं, अग्गि उपट्ठापेतब्बोतिआदि वाळमिगसरीसपादिबाहिरपरिस्सयकाले च वातपित्तादिअज्झत्तपअस्सयकाले च इच्छितब्बत्ता. बहूनं पन वसनट्ठाने तादिसानि सुलभानि होन्तीति आह ‘‘गणवासिनो पन तेन विनापि वट्टती’’ति. कत्तरदण्डो नाम परिस्सयविनोदनो होति, तस्मा अरञ्ञे विहरन्तेन अवस्सं इच्छितब्बोति वुत्तं ‘‘कत्तरदण्डो उपट्ठापेतब्बो’’ति. नक्खत्तानेव नक्खत्तपदानि. चोरादीसु आगन्त्वा ‘‘अज्ज, भन्ते, केन नक्खत्तेन चन्दो युत्तो’’ति पुच्छितेसु ‘‘न जानामा’’ति वुत्ते कुज्झन्ति, तस्मा वुत्तं ‘‘नक्खत्तपदानि उग्गहेतब्बानि सकलानि वा एकदेसानि वा’’ति, तथा दिसामूळ्हेसु ‘‘कतमायं, भन्ते, दिसा’’ति पुच्छितेसु, तस्मा ‘‘दिसाकुसलेन भवितब्ब’’न्ति.
आरञ्ञिकवत्तकथावण्णना निट्ठिता.
सेनासनवत्तकथावण्णना
१९१. सेनासनवत्ते सयन्ति एत्थाति सेनं, सयनन्ति अत्थो. आवसन्ति एत्थाति आसनं. सेनञ्च आसनञ्च सेनासनं. सेनासनेसु कत्तब्बं वत्तं सेनासनवत्तं ¶ . इध पन यं वत्तब्बं, तं उपज्झायवत्तकथायं (वि. सङ्ग. अट्ठ. १८३ ) वुत्तमेव. तत्थ पन उपज्झायेन वुत्थविहारो वुत्तो, इध पन अत्तना वुत्थविहारोति अयमेव विसेसो. न वुड्ढं अनापुच्छाति ¶ एत्थ तस्स ओवरके तदुपचारे च आपुच्छितब्बन्ति वदन्ति. भोजनसालादीसुपि एवमेव पटिपज्जितब्बन्ति भोजनसालादीसुपि उद्देसदानादि आपुच्छित्वाव कातब्बन्ति अत्थो.
सेनासनवत्तकथावण्णना निट्ठिता.
जन्ताघरवत्तकथावण्णना
१९२. जन्ताघरवत्ते जायतीति जं, किं तं? सरीरं. जं तायति रक्खतीति जन्ता, का सा? तिकिच्छा. गय्हतेति घरं, किं तं? निवेसनं, जन्ताय सरीरतिकिच्छाय कतं घरं जन्ताघरं, जन्ताघरे कत्तब्बं वत्तं जन्ताघरवत्तं. तत्थ परिभण्डन्ति बहिजगति. सेसं उपज्झायवत्ते वुत्तनयत्ता सुविञ्ञेय्यमेव.
जन्ताघरवत्तकथावण्णना निट्ठिता.
वच्चकुटिवत्तकथावण्णना
१९३. वच्चकुटिवत्ते वच्चयते ऊहदयतेति वच्चं, करीसं. कुटीयति छिन्दीयति आतपो एतायाति कुटि, वच्चत्थाय कता कुटि वच्चकुटि, वच्चकुटिया वत्तितब्बं वत्तं वच्चकुटिवत्तं, इध च वत्तक्खन्धके आचमनवत्तं पठमं आगतं, पच्छा वच्चकुटिवत्तं. इमस्मिं पन पकरणे पठमं वच्चं कत्वा पच्छा आचमतीति ¶ अधिप्पायेन वच्चकुटिवत्तं पठमं आगतं, तस्मा तदनुक्कमेन कथयिस्साम. दन्तकट्ठं खादन्तेनाति अयं वच्चकुटियापि सब्बत्थेव पटिक्खेपो. निबद्धगमनत्थायाति अत्तना निबद्धगमनत्थाय. पुग्गलिकट्ठानं वाति अत्तनो विहारं सन्धाय वुत्तं. सेसं सुविञ्ञेय्यमेवाति.
वच्चकुटिवत्तकथावण्णना निट्ठिता.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
उपज्झायवत्तादिवत्तविनिच्छयकथालङ्कारो नाम
सत्तवीसतिमो परिच्छेदो.