📜

२८. चतुपच्चयभाजनीयविनिच्छयकथा

चीवरभाजनकथावण्णना

१९४. एवं उपज्झायादिवत्तसङ्खातानि चुद्दस खन्धकवत्तानि कथेत्वा इदानि चतुन्नं पच्चयानं भाजनं कथेन्तो ‘‘चतुपच्चयभाजन’’न्तिआदिमाह. तत्थ चतूति सङ्ख्यासब्बनामपदं. पटिच्च एति सीतपटिघातादिकं फलं एतस्माति पच्चयो, चीवरादि, पच्चयो च पच्चयो च पच्चया, चत्तारो पच्चया चतुपच्चयं, भाजीयते विभाजीयते भाजनं. चतुपच्चयस्स भाजनं चतुपच्चयभाजनं. तेनाह ‘‘चीवरादीनं चतुन्नं पच्चयानं भाजन’’न्ति. तत्थ तस्मिं चतुपच्चयभाजने समभिनिविट्ठे चीवरभाजने ताव पठमं चीवरपटिग्गाहको…पे… वेदितब्बो. कस्मा? सङ्घिकचीवरस्स दुक्करभाजनत्ताति सम्बन्धो. तत्थ आगतागतं चीवरं पटिग्गण्हाति, पटिग्गहणमत्तमेवस्स भारोति चीवरपटिग्गाहको. चीवरपटिग्गाहकेन पटिग्गहितं चीवरं निदहति, निदहनमत्तमेवस्स भारोति चीवरनिदहको. भण्डागारे नियुत्तो भण्डागारिको. चीवरादिकस्स भण्डस्स ठपनट्ठानभूतं अगारं भण्डागारं. चीवरं भाजेति भागं करोतीति चीवरभाजको. चीवरस्स भाजनं विभागकरणं चीवरभाजनं, विभजनकिरिया.

तत्थ ‘‘चीवरपटिग्गाहको वेदितब्बो’’ति वुत्तो, सो कुतो लब्भतेति आह ‘‘पञ्चहङ्गेहि…पे… सम्मन्नितब्बो’’ति. कथं विञ्ञायतीति आह ‘‘अनुजानामि…पे… वचनतो’’ति. छन्दनं छन्दो, इच्छनं पिहनन्ति अत्थो. गमनं करणं गति, किरिया. गारेय्हा गति अगति, छन्देन अगति छन्दागति. सेसेसुपि एसेव नयो. कथं छन्दागतिं गच्छतीति आह ‘‘तत्थ पच्छा आगतानम्पी’’तिआदि. एवमितरेसुपि. पञ्चमङ्गं पन सतिसम्पजञ्ञयुत्ताभावं दस्सेति. सुक्कपक्खेपि इतो पटिपक्खवसेन वेदितब्बो. तेनाह ‘‘तस्मा’’तिआदि.

इमाय कम्मवाचाय वा अपलोकनेन वाति इदं इमस्स सम्मुतिकम्मस्स लहुककम्मत्ता वुत्तं. तथा हि वुत्तं परिवारट्ठकथायं (परि. अट्ठ. ४८२) ‘‘अवसेसा तेरस सम्मुतियो सेनासनग्गाहमतकचीवरदानादिसम्मुतियो चाति एतानि लहुककम्मानि अपलोकेत्वापि कातुं वट्टन्ती’’ति. अन्तोविहारे सब्बसङ्घमज्झेपि खण्डसीमायम्पि सम्मन्नितुं वट्टतीति एत्थ अन्तोविहारेति बद्धसीमविहारं सन्धाय वुत्तं. न हि अबद्धसीमविहारे अपलोकनादिचतुब्बिधकम्मं कातुं वट्टति दुब्बिसोधनत्ता. धुरविहारट्ठानेति विहारद्वारस्स सम्मुखट्ठाने.

१९७. भण्डागारसम्मुतियं विहारमज्झेयेवाति अविप्पवाससीमासङ्खातमहासीमा विहारस्स मज्झेयेव सम्मन्नितब्बा. इमस्मिं पन ठाने इमं पन भण्डागारं खण्डसीमं गन्त्वा खण्डसीमायं निसिन्नेहि सम्मन्नितुं न वट्टति, विहारमज्झेयेव ‘‘सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं विहारं भण्डागारं सम्मन्नेय्या’’तिआदिना नयेन ‘‘कम्मवाचाय वा अपलोकनेन वा सम्मन्नितब्ब’’न्ति वचनं निस्साय ञत्तिदुतियकम्मं उपचारसीमायं कातुं वट्टतीति गहेत्वा कथिनदानकम्मम्पि अबद्धसीमाभूते विहारे उपचारसीमायं करोन्ति, एकच्चे ञत्तिकम्मम्पि तथेव गहेत्वा अबद्धसीमविहारे उपचारसीमामत्तेयेव उपोसथपवारणं करोन्ति, तदयुत्तं, कारणं पनेत्थ कथिनविनिच्छयकथायं (वि. सङ्ग. अट्ठ. २२६) आवि भविस्सति.

१९८. तुलाभूतोति तुलासदिसो. इदन्ति सामणेरानं उपड्ढपटिवीसदानं. इमं किर पाठं अमनसिकरोन्ता इदानि कालचीवरम्पि सामणेरानं उपड्ढपटिवीसं देन्ति. फातिकम्मन्ति पहोनककम्मं, यत्तकेन विनयागतेन सम्मुञ्जनीबन्धनादिहत्थकम्मेन विहारस्स ऊनता न होति, तत्तकं कत्वाति अत्थो. सब्बेसन्ति तत्रुप्पादवस्सावासिकं गण्हन्तानं सब्बेसं भिक्खूनं सामणेरानञ्च. भण्डागारचीवरेपीति अकालचीवरं सन्धाय वुत्तं. उक्कुट्ठिं करोन्तीति महासद्दं करोन्ति. एतन्ति उक्कुट्ठिया कताय समभागदानं. विरज्झित्वा करोन्तीति कत्तब्बकालेसु अकत्वा यथारुचितक्खणे करोन्ति. समपटिवीसो दातब्बोति करिस्सामाति याचन्तानं पटिञ्ञामत्तेनपि समको कोट्ठासो दातब्बो.

अतिरेकभागेनाति दस भिक्खू होन्ति, साटकापि दसेव, तेसु एको द्वादस अग्घति, सेसा दसग्घनका. सब्बेसु दसग्घनकवसेन कुसे पातिते यस्स भिक्खुनो द्वादसग्घनको कुसो पातितो, सो ‘‘एत्तकेन मम चीवरं पहोती’’ति तेन अतिरेकभागेन गन्तुकामो होति. एत्थ च एत्तकेन मम चीवरं पहोतीति द्वादसग्घनकेन मम चीवरं परिपुण्णं होति, न ततो ऊनेनाति सब्बं गहेतुकामोति अत्थो. भिक्खू ‘‘अतिरेकं आवुसो सङ्घस्स सन्तक’’न्ति वदन्ति, तं सुत्वा भगवा ‘‘सङ्घिके च गणसन्तके च अप्पकं नाम नत्थि, सब्बत्थ संयमो कातब्बो, गण्हन्तेनपि कुक्कुच्चायितब्ब’’न्ति दस्सेतुं ‘‘अनुजानामि, भिक्खवे, अनुक्खेपे दिन्ने’’ति आह. तत्थ अनुक्खेपो नाम यं किञ्चि अनुक्खिपितब्बं अनुप्पदातब्बं कप्पियभण्डं, यत्तकं तस्स पटिवीसे अधिकं, तत्तके अग्घनके यस्मिं किस्मिञ्चि कप्पियभण्डे दिन्नेति अत्थोति इममत्थं सङ्खेपेन दस्सेतुं ‘‘सचे दस भिक्खू होन्ति’’त्यादि वुत्तं.

विकलके तोसेत्वाति एत्थ चीवरविकलकं पुग्गलविकलकन्ति द्वे विकलका. तत्थ चीवरविकलकं नाम सब्बेसं पञ्च पञ्च वत्थानि पत्तानि, सेसानिपि अत्थि, एकेकं पन न पापुणाति, छिन्दित्वा दातब्बानि. छिन्दन्तेहि च अड्ढमण्डलादीनं वा उपाहनथविकादीनं वा पहोनकानि खण्डानि कत्वा दातब्बानि, हेट्ठिमपरिच्छेदेन चतुरङ्गुलवित्थारम्पि अनुवातप्पहोनकायामं खण्डं कत्वा दातुं वट्टति. अपरिभोगं पन न कातब्बन्ति एवमेत्थ चीवरस्स अप्पहोनकभावो चीवरविकलकं. छिन्दित्वा दिन्ने पनेतं तोसितं होति. अथ कुसपातो कातब्बो, सचेपि एकस्स भिक्खुनो कोट्ठासे एकं वा द्वे वा वत्थानि नप्पहोन्ति, तत्थ अञ्ञं सामणकं परिक्खारं ठपेत्वा यो तेन तुस्सति, तस्स तं भागं दत्वा पच्छा कुसपातो कातब्बो. इदम्पि चीवरविकलकन्ति अन्धट्ठकथायं वुत्तं.

पुग्गलविकलकं नाम दस दस भिक्खू गणेत्वा वग्गं करोन्तानं एको वग्गो न पूरति, अट्ठ वा नव वा होन्ति, तेसं अट्ठ वा नव वा कोट्ठासा ‘‘तुम्हे इमे गहेत्वा विसुं भाजेथा’’ति दातब्बा. एवमयं पुग्गलानं अप्पहोनकभावो पुग्गलविकलकं नाम. विसुं दिन्ने पन तं तोसितं होति, एवं तोसेत्वा कुसपातो कातब्बोति. अथ वा विकलके तोसेत्वाति यो चीवरविभागो ऊनको, तं अञ्ञेन परिक्खारेन समं कत्वा कुसपातो कातब्बोति इममत्थं दस्सेति ‘‘सचे सब्बेसं पञ्च पञ्च वत्थानी’’तिआदिना.

१९९. इतो परं तेसु तेसु वत्थूसु आगतवसेन अट्ठकथायं वुत्तेसु विनिच्छयेसु सन्तेसुपि तेसं विनिच्छयानं अट्ठमातिकाविनिच्छयतो अविमुत्तत्ता अट्ठमातिकाविनिच्छयेस्वेव पक्खिपित्वा दस्सेतुं ‘‘इदानि अट्ठिमा, भिक्खवे’’तिआदिमाह. या ता अट्ठ मातिका भगवता वुत्ता, तासं अट्ठन्नं मातिकानं वसेन विनिच्छयो इदानि वेदितब्बोति योजना. परिक्खेपारहट्ठानेन परिच्छिन्नाति इमिना अपरिक्खित्तस्स विहारस्स धुवसन्निपातट्ठानादितो पठमलेड्डुपातस्स अन्तो उपचारसीमाति दस्सेति. इदानि दुतियलेड्डुपातस्स अन्तोपि उपचारसीमायेवाति दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं. धुवसन्निपातट्ठानम्पि परियन्तगतमेव गहेतब्बं. ‘‘एवं सन्ते तियोजने ठिता लाभं गण्हिस्सन्ती’’तिआदिना इमे लाभग्गहणादयो उपचारसीमावसेनेव होति, न अविप्पवाससीमावसेनाति दस्सेति, तेन च इमानि लाभग्गहणादीनियेव उपचारसीमायं कत्तब्बानि, न अपलोकनकम्मादीनि चत्तारि कम्मानि, तानि पन अविप्पवाससीमादीसुयेव कत्तब्बानीति पकासेति. तथा हि वुत्तं सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३७९) ‘‘भिक्खुनीनं आरामप्पवेसनसेनासनपुच्छनादि परिवासमानत्तारोचनवस्सच्छेदनिस्सयसेनासनग्गाहादि विधानन्ति इदं सब्बं इमिस्सायेव उपचारसीमाय वसेन वेदितब्ब’’न्ति.

लाभत्थाय ठपिता सीमा लाभसीमा. लोके गामसीमादयो विय लाभसीमा नाम विसुं पसिद्धा नत्थि, केनायं अनुञ्ञाताति आह ‘‘नेव सम्मासम्बुद्धेना’’तिआदि. एतेन नायं सासनवोहारसिद्धा, लोकवोहारसिद्धा एवाति दस्सेति. जनपदपरिच्छेदोति इदं लोकपसिद्धसीमासद्दत्थवसेन वुत्तं, परिच्छेदब्भन्तरम्पि सब्बं जनपदसीमाति गहेतब्बं. जनपदो एव जनपदसीमा, एवं रट्ठसीमादीसुपि. तेनाह ‘‘आणापवत्तिट्ठान’’न्तिआदि. पथवीवेमज्झगतस्साति याव उदकपरियन्ता खण्डसीमत्ता वुत्तं. उपचारसीमादीसु पन अबद्धसीमासु हेट्ठापथवियं सब्बत्थ ठितानं न पापुणाति, कूपादिपवेसारहट्ठाने ठितानञ्ञेव पापुणातीति हेट्ठा सीमकथायं वुत्तनयेनेव तंतंसीमट्ठभावो वेदितब्बो. चक्कवाळसीमाय दिन्नं पथवीसन्धारकउदकट्ठानेपि ठितानं पापुणाति सब्बत्थ चक्कवाळवोहारत्ताति. समानसंवासअविप्पवाससीमासु दिन्नस्स इदं नानत्तं – ‘‘अविप्पवाससीमाय दम्मी’’ति दिन्नं गामट्ठानं न पापुणाति. कस्मा? ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति (महाव. १४४) वुत्तत्ता. ‘‘समानसंवासकसीमायदम्मी’’ति दिन्नं पन गामे ठितानम्पि पापुणातीति.

२००-१. बुद्धाधिवुत्थोति बुद्धेन भगवता अधिवुत्थो. एकस्मिन्ति एकस्मिं विहारे. पाकवत्तन्ति निबद्धदानं. वत्ततीति पवत्तति. तेहि वत्तब्बन्ति येसं सम्मुखे एस देति, तेहि भिक्खूहि वत्तब्बं.

२०२. दुतियभागे पन थेरासनं आरुळ्हेति याव सङ्घनवकं एकवारं सब्बेसं भागं दत्वा चीवरे अपरिक्खीणे पुन सब्बेसं दातुं दुतियभागे थेरस्स दिन्नेति अत्थो. पुब्बे वुत्तनयेनाति ‘‘तुय्हेव भिक्खु तानि चीवरानी’’ति (महाव. ३६३) भगवता वुत्तनयेन. पंसुकूलिकानम्पि वट्टतीति ‘‘तुय्हं देमा’’ति अवत्वा, ‘भिक्खूनं देम, थेरानं देमा’’ति वुत्तत्ता ‘‘पंसुकूलिकानम्पि वट्टती’’ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३७९) वुत्तं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३७९) पन पंसुकूलिकानम्पि वट्टतीति एत्थ ‘‘तुय्हं देमा’’ति अवुत्तत्ताति कारणं वदन्ति. यदि एवं ‘‘सङ्घस्स देमा’’ति वुत्तेपि वट्टेय्य, ‘‘भिक्खूनं देम, थेरानं देम, सङ्घस्स देमा’’ति वचनतो भेदो न दिस्सति, वीमंसितब्बमेत्थ कारणन्ति. पारुपितुं वट्टतीति पंसुकूलिकानं वट्टति. सामिकेहि विचारितमेवाति उपाहनत्थविकादीनमत्थाय विचारितमेव.

२०३. उपड्ढं दातब्बन्ति यं उभतोसङ्घस्स दिन्नं, ततो उपड्ढं भिक्खूनं उपड्ढं भिक्खुनीनं दातब्बं. सचेपि एको भिक्खु होति, एका वा भिक्खुनी, अन्तमसो अनुपसम्पन्नस्सपि उपड्ढमेव दातब्बं. ‘‘भिक्खुसङ्घस्स च भिक्खुनीनञ्च दम्मी’’ति वुत्ते पन न मज्झे भिन्दित्वा दातब्बन्ति एत्थ यस्मा भिक्खुनिपक्खे सङ्घस्स पच्चेकं अपरामट्ठत्ता भिक्खुनीनं गणनाय भागो दातब्बोति दायकस्स अधिप्पायोति सिज्झति, तथा दानञ्च भिक्खूपि गणेत्वा दिन्ने एव युज्जति. इतरथा हि ‘‘कित्तकं भिक्खूनं दातब्बं, कित्तकं भिक्खुनीन’’न्ति न विञ्ञायति, तस्मा ‘‘भिक्खुसङ्घस्सा’’ति वुत्तवचनम्पि ‘‘भिक्खून’’न्ति वुत्तवचनसदिसमेवाति आह ‘‘भिक्खू च भिक्खुनियो च गणेत्वा दातब्ब’’न्ति. तेनाह ‘‘पुग्गलो…पे… भिक्खुसङ्घग्गहणेन गहितत्ता’’ति. ‘‘भिक्खुसङ्घस्स च भिक्खुनीनञ्च तुय्हञ्चा’’ति वुत्ते पन पुग्गलो विसुं न लभतीति इदं अट्ठकथापमाणेनेव गहेतब्बं, न हेत्थ विसेसकारणं उपलब्भति. तथा हि ‘‘उभतोसङ्घस्स च तुय्हञ्च दम्मी’’ति वुत्ते सामञ्ञविसेसवचनेहि सङ्गहितत्ता यथा पुग्गलो विसुं लभति, एवमिधापि ‘‘भिक्खुसङ्घस्स च तुय्हञ्चा’’ति सामञ्ञविसेसवचनसब्भावतो भवितब्बमेव विसुं पुग्गलपटिवीसेनाति विञ्ञायति, तस्मा अट्ठकथावचनमेवेत्थ पमाणं. पापुणनट्ठानतो एकमेव लभतीति अत्तनो वस्सग्गेन पत्तट्ठानतो एकमेव कोट्ठासं लभति. तत्थ कारणमाह ‘‘कस्मा? भिक्खुसङ्घग्गहणेन गहितत्ता’’ति, भिक्खुसङ्घग्गहणेनेव पुग्गलस्सपि गहितत्ताति अधिप्पायोति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३७९) वुत्तं.

विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३७९) पन भिक्खुसङ्घसद्देन भिक्खूनञ्ञेव गहितत्ता, पुग्गलस्स पन ‘‘तुय्हञ्चा’’ति विसुं गहितत्ता च तत्थस्स अग्गहितत्ता दट्ठब्बा, ‘‘भिक्खूनञ्च भिक्खुनीनञ्च तुय्हञ्चा’’ति वुत्तट्ठानसदिसत्ताति अधिप्पायो. पुग्गलप्पधानो हेत्थ सङ्घ-सद्दो दट्ठब्बो. केचि पन ‘‘भिक्खुसङ्घग्गहणेन गहितत्ता’’ति पाठं लिखन्ति, तं न सुन्दरं तस्स विसुं लाभग्गहणे कारणवचनत्ता. तथा हि ‘‘विसुं सङ्घग्गहणेन गहितत्ता’’ति विसुं पुग्गलस्सपि भागग्गहणे कारणं वुत्तं. यथा चेत्थ पुग्गलस्स अग्गहणं, एवं उपरि ‘‘भिक्खुसङ्घस्स च तुय्हञ्चा’’तिआदीसुपि विसुं सङ्घादिसद्देहि पुग्गलस्स अग्गहणं दट्ठब्बं. यदि हि गहणं सिया, सङ्घतोपि विसुम्पीति भागद्वयं लभेय्य उभयत्थ गहितत्ताति वुत्तं. पूजेतब्बन्तिआदि गिहिकम्मं न होतीति दस्सनत्थं वुत्तं. भिक्खुसङ्घस्स हराति इदं पिण्डपातहरणं सन्धाय वुत्तं. तेनाह ‘‘भुञ्जितुं वट्टती’’ति. ‘‘भिक्खुसङ्घस्स हरा’’ति वुत्तेपि हरितब्बन्ति ईदिसं गिहिवेय्यावच्चं न होतीति कत्वा वुत्तं.

२०४. अन्तोहेमन्तेति इमिना अनत्थते कथिने वस्सानं पच्छिमे मासे दिन्नं पुरिमवस्संवुत्थानञ्ञेव पापुणाति, ततो परं हेमन्ते दिन्नं पच्छिमवस्संवुत्थानम्पि वुत्थवस्सत्ता पापुणाति, हेमन्ततो पन परं पिट्ठिसमये ‘‘वस्संवुत्थसङ्घस्सा’’ति एवं परिच्छिन्दित्वा दिन्नं अनन्तरे वस्से वा ततो परेसु वा यत्थ कत्थचि तस्मिं भिक्खुभावे वुत्थवस्सानं सब्बेसं पापुणाति. ये पन सब्बथा अवुत्थवस्सा, तेसं न पापुणातीति दस्सेति. लक्खणञ्ञू वदन्तीति विनयलक्खणञ्ञुनो आचरिया वदन्ति. लक्खणञ्ञू वदन्तीति इदं सन्निट्ठानवचनं, अट्ठकथासु अनागतत्ता पन एवं वुत्तं. बहिउपचारसीमायं…पे… सब्बेसं पापुणातीति यत्थ कत्थचि वुत्थवस्सानं सब्बेसं पापुणातीति अधिप्पायो. तेनेव मातिकाट्ठकथायम्पि (कङ्ख. अट्ठ. अकालचीवरसिक्खापदवण्णना) ‘‘सचे पन बहिउपचारसीमायं ठितो ‘वस्संवुत्थसङ्घस्स दम्मी’ति वदति, यत्थ कत्थचि वुत्थवस्सानं सब्बेसं सम्पत्तानं पापुणाती’’ति वुत्तं. गण्ठिपदेसु पन ‘‘वस्सावासस्स अननुरूपे पदेसे ठत्वा वुत्तत्ता वस्संवुत्थानञ्च अवुत्थानञ्च सब्बेसं पापुणाती’’ति वुत्तं, तं न गहेतब्बं. न हि ‘‘वस्संवुत्थसङ्घस्स दम्मी’’ति वुत्ते अवुत्थवस्सानं पापुणाति. सब्बेसम्पीति तस्मिं भिक्खुभावे वुत्थवस्सानं सब्बेसम्पीति अत्थो दट्ठब्बो ‘‘वस्संवुत्थसङ्घस्सा’’ति वुत्तत्ता. सम्मुखीभूतानं सब्बेसम्पीति एत्थापि एसेव नयो. एवं वदतीति वस्संवुत्थसङ्घस्स दम्मीति वदति. अतीतवस्सन्ति अनन्तरातीतवस्सं.

२०५. इदानि ‘‘आदिस्स देती’’ति पदं विभजन्तो ‘‘आदिस्स देतीति एत्था’’तिआदिमाह. तत्थ यागुया वा…पे… भेसज्जे वा आदिसित्वा परिच्छिन्दित्वा देन्तो दायको आदिस्स देति नामाति योजना. सेसं पाकटमेव.

२०६. इदानि ‘‘पुग्गलस्स देती’’ति पदं विभजन्तो आह ‘‘पुग्गलस्स देति एत्था’’तिआदि. सङ्घतो च गणतो च विनिमुत्तस्स अत्तनो कुलूपकादिपुग्गलस्स देन्तो दायको पुग्गलस्स देति नाम. तं पन पुग्गलिकदानं परम्मुखा वा होति सम्मुखा वा. तत्थ परम्मुखा देन्तो ‘‘इदं चीवरं इत्थन्नामस्स दम्मी’’ति नामं उद्धरित्वा देति, सम्मुखा देन्तो च भिक्खुनो पादमूले चीवरं ठपेत्वा ‘‘इदं, भन्ते, तुम्हाकं दम्मी’’ति वत्वा देति, तदुभयथापि देन्तो पुग्गलस्स देति नामाति अत्थो. न केवलं एकस्सेव देन्तो पुग्गलस्स देति नाम, अथ खो अन्तेवासिकादीहि सद्धिं देन्तोपि पुग्गलस्स देति नामाति दस्सेतुं ‘‘सचे पना’’तिआदिमाह. तत्थ उद्देसं गहेतुं आगतोति तस्स सन्तिके उद्देसं अग्गहितपुब्बस्सपि उद्देसं गण्हिस्सामीति आगतकालतो पट्ठाय अन्तेवासिकभावूपगमनतो वुत्तं. गहेत्वा गच्छन्तोति परिनिट्ठितउद्देसो हुत्वा गच्छन्तो. वत्तं कत्वा उद्देसपरिपुच्छादीनि गहेत्वा विचरन्तानन्ति इदं ‘‘उद्देसन्तेवासिकान’’न्ति इमस्सेव विसेसनं. तेन उद्देसकाले आगन्त्वा उद्देसं गहेत्वा गन्त्वा अञ्ञत्थ निवसन्ते अनिबद्धचारिके निवत्तेति.

एवं चीवरक्खन्धके (महाव. ३७९) आगतअट्ठमातिकावसेन चीवरविभजनं दस्सेत्वा इदानि तस्मिंयेव चीवरक्खन्धके मज्झे आगतेसु वत्थूसु आगतनयं निवत्तेत्वा दस्सेन्तो ‘‘सचे कोचि भिक्खू’’तिआदिमाह. तत्थ किं कातब्बन्ति पुच्छाय तस्सेव तानि चीवरानीति विस्सज्जना, सेसानि ञापकादिवसेन वुत्तानि. पञ्च मासेति अच्चन्तसंयोगे उपयोगवचनं. वड्ढिं पयोजेत्वा ठपितउपनिक्खेपतोति वस्सावासिकत्थाय वेय्यावच्चकरेहि वड्ढिं पयोजेत्वा ठपितउपनिक्खेपतो. तत्रुप्पादतोति नाळिकेरारामादितत्रुप्पादतो. अट्ठकथायं पन ‘‘इदं इध वस्संवुत्थसङ्घस्स देमाति वा वस्सावासिकं देमाति वा वत्वा दिन्नं तं अनत्थतकथिनस्सपि पञ्च मासे पापुणाती’’ति वुत्तं, तं वस्सावासिकलाभवसेन उप्पन्ने लब्भमानविसेसं दस्सेतुं वुत्तं. तत्थ इधाति अभिलापमत्तमेवेतं, इध-सद्दं विना ‘‘वस्संवुत्थसङ्घस्स देमा’’ति वुत्तेपि सो एव नयो. अनत्थतकथिनस्सपि पञ्च मासे पापुणातीति वस्सावासिकलाभवसेन उप्पन्नत्ता अनत्थतकथिनस्सपि वुत्थवस्सस्स पञ्च मासे पापुणाति, ततो परं पन उप्पन्नवस्सावासिकं पुच्छितब्बं ‘‘किं अतीतवस्से इदं वस्सावासिकं, उदाहु अनागतवस्से’’ति. तत्थ ततो परन्ति पञ्चमासतो परं, गिम्हानस्स पठमदिवसतो पट्ठायाति अत्थो.

ठितिका पन न तिट्ठतीति एत्थ अट्ठिताय ठितिकाय पुन अञ्ञस्मिं चीवरे उप्पन्ने सचे एको भिक्खु आगच्छति, मज्झे छिन्दित्वा द्वीहिपि गहेतब्बं. ठिताय पन ठितिकाय पुन अञ्ञस्मिं चीवरे उप्पन्ने सचे नवकतरो आगच्छति, ठितिका हेट्ठा गच्छति. सचे वुड्ढतरो आगच्छति, ठितिका उद्धं आरोहति. अथ अञ्ञो नत्थि, पुन अत्तनो पापेत्वा गहेतब्बं. दुग्गहितानीति अग्गहितानि, सङ्घिकानेव होन्तीति अत्थो. ‘‘पातिते कुसे’’ति एककोट्ठासे कुसदण्डके पातितमत्ते सचेपि भिक्खुसहस्सं होति, गहितमेव नाम चीवरं. ‘‘नाकामा भागो दातब्बो’’ति अट्ठकथावचनं (महाव. अट्ठ. ३६३), तत्थ गहितमेव नामाति ‘‘इमस्स इदं पत्त’’न्ति किञ्चापि न विदितं, ते पन भागा अत्थतो तेसं पत्तायेवाति अधिप्पायो.

सत्ताहवारेन अरुणमेव उट्ठापेतीति इदं नानासीमविहारेसु कत्तब्बनयेन एकस्मिम्पि विहारे द्वीसु सेनासनेसु निवुत्थभावदस्सनत्थं वुत्तं, अरुणुट्ठापनेनेव तत्थ वुत्थो होति, न पन वस्सच्छेदपरिहाराय. अन्तोउपचारसीमाय हि यत्थ कत्थचि अरुणं उट्ठापेन्तो अत्तना गहितसेनासनं अप्पविट्ठोपि वुत्थवस्सो एव होति. गहितसेनासने पन निवुत्थो नाम न होति, तत्थ अरुणुट्ठापने सति होति. तेनाह ‘‘पुरिमस्मिं बहुतरं निवसति नामा’’ति. एतेन च इतरस्मिं सत्ताहवारेनपि अरुणुट्ठापने सति एव अप्पतरं निवसति नाम होति, नासतीति दीपितं होति. इदन्ति एकाधिप्पायदानं. नानालाभेहीतिआदीसु नाना विसुं विसुं लाभो एतेसूति नानालाभा, द्वे विहारा, तेहि नानालाभेहि. नाना विसुं विसुं पाकारादीहि परिच्छिन्नो उपचारो एतेसन्ति नानूपचारा, तेहि नानूपचारेहि. एकसीमविहारेहीति एकसीमायं द्वीहि विहारेहीति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३६४) वुत्तं. नानालाभेहीति विसुं विसुं निबद्धवस्सावासिकलाभेहि. नानूपचारेहीति नानापरिक्खेपनानाद्वारेहि. एकसीमविहारेहीति द्विन्नं विहारानं एकेन पाकारेन परिक्खित्तत्ता एकाय उपचारसीमाय अन्तोगतेहि द्वीहि विहारेहीति विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३६४). सेनासनग्गाहो पटिप्पस्सम्भतीति पठमं गहितो पटिप्पस्सम्भति. तत्थाति यत्थ सेनासनग्गाहो पटिप्पस्सम्भति, तत्थ.

२०७. भिक्खुस्सकालकतेति एत्थ कालकत-सद्दो भावसाधनोति आह ‘‘कालकिरियाया’’ति. पाळियं गिलानुपट्ठाकानं चीवरदाने सामणेरानं तिचीवराधिट्ठानाभावा ‘‘चीवरञ्च पत्तञ्चा’’तिआदि सब्बत्थ वुत्तं.

२०८. सचेपि सहस्सं अग्घति, गिलानुपट्ठाकानञ्ञेव दातब्बन्ति सम्बन्धो. अञ्ञन्ति तिचीवरपत्ततो अञ्ञं. अप्पग्घन्ति अतिजिण्णादिभावेन निहीनं. ततोति अवसेसपरिक्खारतो. सब्बन्ति पत्तं चीवरञ्च. तत्थ तत्थ सङ्घस्सेवाति तस्मिं तस्मिं विहारे सङ्घस्सेव. भिक्खुनो कालकतट्ठानं सन्धाय ‘‘इधा’’ति वत्तब्बे ‘‘तत्था’’ति वुत्तत्ता विच्छावचनत्ता च परिक्खारस्स ठपितट्ठानं वुत्तन्ति विञ्ञायति. पाळियं अविस्सज्जिकं अवेभङ्गिकन्ति आगतानागतस्स चातुद्दिसस्स सङ्घस्सेव सन्तकं हुत्वा कस्सचि अविस्सज्जिकं अवेभङ्गिकञ्च भवितुं अनुजानामीति अत्थो. ‘‘सन्ते पतिरूपे गाहके’’ति वुत्तत्ता गाहके असति अदत्वा भाजितेपि सुभाजितमेवाति दट्ठब्बं. दक्खिणोदकं पमाणन्ति एत्थ सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३७६) ताव ‘‘यत्थ पन दक्खिणोदकं पमाणन्ति भिक्खू यस्मिं रट्ठे दक्खिणोदकपटिग्गहणमत्तेनपि देय्यधम्मस्स सामिनो होन्तीति अधिप्पायो’’ति वुत्तं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३७६) पन ‘‘दक्खिणोदकं पमाणन्ति एत्तकानि चीवरानि दस्सामीति पठमं उदकं पातेत्वा पच्छा देन्ति, तं येहि गहितं, ते भागिनोव होन्तीति अधिप्पायो’’ति वुत्तं. परसमुद्देति जम्बुदीपे. तम्बपण्णिदीपञ्हि उपादायेस एवं वुत्तो.

‘‘मतकचीवरं अधिट्ठाती’’ति एत्थ मग्गं गच्छन्तो तस्स कालकिरियं सुत्वा अविहारट्ठाने चे द्वादसहत्थब्भन्तरे अञ्ञेसं भिक्खूनं अभावं ञत्वा ‘‘इदं चीवरं मय्हं पापुणाती’’ति अधिट्ठाति, स्वाधिट्ठितं. तेन खो पन समयेन अञ्ञतरो भिक्खु बहुभण्डो बहुपरिक्खारो कालकतो होति. भगवतो एतमत्थं आरोचेसुं, ‘‘भिक्खुस्स, भिक्खवे, कालकते सङ्घो सामी पत्तचीवरे. अपिच गिलानुपट्ठाका बहुपकारा, अनुजानामि, भिक्खवे, तिचीवरञ्च पत्तञ्च गिलानुपट्ठाकानं दातुं. यं तत्थ लहुभण्डं लहुपरिक्खारं, तं सम्मुखीभूतेन सङ्घेन भाजेतुं. यं तत्थ गरुभण्डं गरुपरिक्खारं, तं आगतानागतस्स चातुद्दिसस्स सङ्घस्स अविस्सज्जिकं अवेभङ्गिक’’न्ति (महाव. ३६९) इमिना पाठेन भगवा सब्बञ्ञू भिक्खूनं आमिसदायज्जं विचारेसि.

तत्थ तिचीवरपत्तअवसेसलहुभण्डगरुभण्डवसेन आमिसदायज्जं तिविधं होति. तेसु तिचीवरपत्तं गिलानुपट्ठाकस्स भागो होति, अवसेसलहुभण्डं सम्मुखीभूतसङ्घस्स, पञ्चवीसतिविध गरुभण्डं चातुद्दिससङ्घस्स. इमिना इतो तिविधभण्डतो अञ्ञं भिक्खुभण्डं नाम नत्थि, इमेहि तिविधेहि पुग्गलेहि अञ्ञो दायादो नाम नत्थीति दस्सेति. इदानि पन विनयधरा ‘‘भिक्खूनं अकप्पियभण्डं गिहिभूता ञातका लभन्ती’’ति वदन्ति, तं कस्माति चे? ‘‘ये तस्स धने इस्सरा गहट्ठा वा पब्बजिता वा, तेसं दातब्ब’’न्ति अट्ठकथायं आगतत्ताति. सच्चं आगतो, सो पन पाठो विस्सासग्गाहविसये आगतो, न दायज्जगहणट्ठाने. ‘‘गहट्ठा वा पब्बजिता वा’’इच्चेव आगतो, न ‘‘ञातका अञ्ञातका वा’’ति, तस्मा ञातका वा होन्तु अञ्ञातका वा, ये तं गिलानं उपट्ठहन्ति, ते गिलानुपट्ठाकभागभूतस्स धनस्स इस्सरा गहट्ठपब्बजिता, अन्तमसो मातुगामापि. ते सन्धाय ‘‘तेसं दातब्ब’’न्ति वुत्तं, न पन ये गिलानं नुपट्ठहन्ति, ते सन्धाय. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. ३६९) ‘‘गिलानुपट्ठाको नाम गिही वा होतु पब्बजितो वा, अन्तमसो मातुगामोपि, सब्बे भागं लभन्ती’’ति.

अथ वा यो भिक्खु अत्तनो जीवमानकालेयेव सब्बं अत्तनो परिक्खारं निस्सज्जित्वा कस्सचि ञातकस्स वा अञ्ञातकस्स वा गहट्ठस्स वा पब्बजितस्स वा अदासि, कोचि च ञातको वा अञ्ञातको वा गहट्ठो वा पब्बजितो वा विस्सासं अग्गहेसि, तादिसे सन्धाय ‘‘ये तस्स धनस्स इस्सरा गहट्ठा वा पब्बजिता वा, तेसं दातब्ब’’न्ति वुत्तं, न पन अतादिसे ञातके. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. ३६९) ‘‘सचे पन सो जीवमानोयेव सब्बं अत्तनो परिक्खारं निस्सज्जित्वा कस्सचि अदासि, कोचि वा विस्सासं अग्गहेसि, यस्स दिन्नं, येन च गहितं, तस्सेव होति, तस्स रुचिया एव गिलानुपट्ठाका लभन्ती’’ति. एवं होतु, कप्पियभण्डे पन कथन्ति? तम्पि ‘‘गिहिञातकानं दातब्ब’’न्ति पाळियं वा अट्ठकथायं वा टीकासु वा नत्थि, तस्मा विचारेतब्बमेतं.

चीवरभाजनकथावण्णना निट्ठिता.

पिण्डपातभाजनकथावण्णना

२०९. इदानि पिण्डपातभाजनविनिच्छयं कथेतुं ‘‘पिण्डपातभाजने पना’’तिआदिमाह. तत्थ सेनासनक्खन्धके सेनासनभाजनेयेव पठमं आगतेपि चतुपच्चयभाजनविनिच्छयत्ता पच्चयानुक्कमेन पिण्डपातभाजनं पठमं दस्सेति. पिण्डपातभाजने पन सङ्घभत्तादीसु अयं विनिच्छयोति सम्बन्धो. कथं एतानि सङ्घभत्तादीनि भगवता अनुञ्ञातानीति आह ‘‘अनुजानामि…पे… अनुञ्ञातेसू’’ति. सङ्घस्स अत्थाय आभतं भत्तं सङ्घभत्तं यथा ‘‘आगन्तुकस्स आभतं भत्तं आगन्तुकभत्त’’न्ति. सङ्घतो उद्दिस्स उद्दिसित्वा दातब्बं भत्तं उद्देसभत्तं. निमन्तेत्वा दातब्बं भत्तं निमन्तनभत्तं. सलाकं पातेत्वा गाहेतब्बं भत्तं सलाकभत्तं. पक्खे पक्खदिवसे दातब्बं भत्तं पक्खभत्तं. उपोसथे उपोसथदिवसे दातब्बं भत्तं उपोसथभत्तं. पाटिपदे उपोसथदिवसतो दुतियदिवसे दातब्बं भत्तं पाटिपदभत्तन्ति विग्गहो. ठितिका नाम नत्थीति सङ्घत्थेरतो पट्ठाय वस्सग्गेन गाहणं ठितिका नाम.

अत्तनोविहारद्वारेति विहारस्स द्वारकोट्ठकसमीपं सन्धाय वुत्तं. भोजनसालायाति भत्तुद्देसट्ठानभूताय भोजनसालायं. वस्सग्गेनाति वस्सकोट्ठासेन. दिन्नं पनाति वत्वा यथा सो दायको वदति, तं विधिं दस्सेतुं ‘‘सङ्घतो भन्ते’’तिआदिमाह. अन्तरघरेति अन्तोगेहे. अन्तोउपचारगतानन्ति एत्थ गामद्वारवीथिचतुक्केसु द्वादसहत्थब्भन्तरं उपचारो नाम.

अन्तरघरस्स उपचारे पन लब्भमानविसेसं दस्सेतुं ‘‘घरूपचारो चेत्था’’तिआदिमाह. एकवळञ्जन्ति एकेन द्वारेन वळञ्जितब्बं. नानानिवेसनेसूति नानाकुलस्स नानूपचारेसु निवेसनेसु. लज्जी पेसलो अगतिगमनं वज्जेत्वा मेधावी च उपपरिक्खित्वा उद्दिसतीति आह ‘‘पेसलो लज्जी मेधावी इच्छितब्बो’’ति. निसिन्नस्सपि निद्दायन्तस्सपीति अनादरे सामिवचनं, वुड्ढतरे निद्दायन्ते नवकस्स गाहितं सुग्गाहितन्ति अत्थो. तिचीवरपरिवारं वाति एत्थ ‘‘उदकमत्तलाभी विय अञ्ञोपि उद्देसभत्तं अलभित्वा वत्थादिअनेकप्पकारकं लभति चे, तस्सेव त’’न्ति गण्ठिपदेसु वुत्तं. अत्तनो रुचिवसेन यं किञ्चि वत्वा आहरितुं विस्सज्जितत्ता विस्सट्ठदूतो नाम. यं इच्छतीति ‘‘उद्देसभत्तं देथा’’तिआदीनि वदन्तो यं इच्छति. पुच्छासभागेनाति पुच्छासदिसेन.

‘‘एकाकूटट्ठितिका नाम होती’’ति वत्वा तमेव ठितिकं विभावेन्तो ‘‘रञ्ञो वा ही’’तिआदिमाह. अञ्ञेहि उद्देसभत्तादीहि अमिस्सेत्वा विसुंयेव ठितिकाय गहेतब्बत्ता ‘‘एकचारिकभत्तानी’’ति वुत्तं. थेय्याय हरन्तीति पत्तहारका हरन्ति. गीवा होतीति आणापकस्स गीवा होति. सब्बं पत्तस्सामिकस्स होतीति चीवरादिकम्पि सब्बं पत्तस्सामिकस्सेव होति, ‘‘मया भत्तमेव सन्धाय वुत्तं, न चीवरादि’’न्ति वत्वा गहेतुं वट्टतीति अत्थो. मनुस्सानं वचनं कातुं वट्टतीति वुत्ता गच्छन्तीति मनुस्सानं वचनं कातुं वट्टतीति तेन भिक्खुना वुत्ता गच्छन्ति. अकतभागो नामाति आगन्तुकभागो नाम, अदिन्नपुब्बभागोति अत्थो. सब्बो सङ्घो परिभूञ्जतूति वुत्तेति एत्थ ‘‘पठममेव ‘सब्बसङ्घिकभत्तं देथा’ति वत्वा पच्छा ‘सब्बो सङ्घो परिभुञ्जतू’ति अवुत्तेपि भाजेत्वा परिभुञ्जितब्ब’’न्ति गण्ठिपदेसु वुत्तं. किं आहरीयतीति अवत्वाति ‘‘कतरभत्तं तया आहरीयती’’ति दायकं अपुच्छित्वा. पकतिठितिकायाति उद्देसभत्तठितिकाय.

पिण्डपातभाजनकथावण्णना निट्ठिता.

निमन्तनभत्तकथावण्णना

२१०. ‘‘एत्तके भिक्खू सङ्घतो उद्दिसित्वा देथा’’तिआदीनि अवत्वा ‘‘एत्तकानं भिक्खूनं भत्तं देथा’’ति वत्वा दिन्नं सङ्घिकं निमन्तनं नाम. पिण्डपातिकानम्पि वट्टतीति भिक्खापरियायेन वुत्तत्ता वट्टति. पटिपाटियाति लद्धपटिपाटिया. विच्छिन्दित्वाति ‘‘भत्तं गण्हथा’’ति पदं अवत्वा. तेनेवाह ‘‘भत्तन्ति अवदन्तेना’’ति. आलोपसङ्खेपेनाति एकेकपिण्डवसेन. अयञ्च नयो निमन्तनेयेव, न उद्देसभत्ते. तस्स हि एकस्स पहोनकप्पमाणंयेव भाजेतब्बं, तस्मा उद्देसभत्ते आलोपट्ठितिका नाम नत्थि.

आरुळ्हायेव मातिकं. सङ्घतो अट्ठ भिक्खूति एत्थ ये मातिकं आरुळ्हा, ते अट्ठ भिक्खूति योजेतब्बं. उद्देसभत्तनिमन्तनभत्तादिसङ्घिकभत्तमातिकासु निमन्तनभत्तमातिकाय ठितिकावसेन आरुळ्हे भत्तुद्देसकेन वा सयं वा सङ्घतो उद्दिसापेत्वा गहेत्वा गन्तब्बं, न अत्तना रुचिते गहेत्वाति अधिप्पायो. मातिकं आरोपेत्वाति ‘‘सङ्घतो गण्हामी’’तिआदिना वुत्तमातिकाभेदं दायकस्स विञ्ञापेत्वाति अत्थो. ‘‘एकवारन्ति याव तस्मिं आवासे वसन्ति भिक्खू , सब्बे लभन्ती’’ति गण्ठिपदेसु वुत्तं. अयं पनेत्थ अधिप्पायो – एकवारन्ति न एकदिवसं सन्धाय वुत्तं, यत्तका पन भिक्खू तस्मिं आवासे वसन्ति, ते सब्बे. एकस्मिं दिवसे गहितभिक्खू अञ्ञदा अग्गहेत्वा याव एकवारं सब्बे भिक्खू भोजिता होन्तीति जानाति चे, ये जानन्ति, ते गहेत्वा गन्तब्बन्ति. पटिबद्धकालतो पट्ठायाति तत्थेव वासस्स निबद्धकालतो पट्ठाय.

निमन्तनभत्तकथावण्णना निट्ठिता.

सलाकभत्तकथावण्णना

२११. उपनिबन्धित्वाति लिखित्वा. गामवसेनपीति येभुय्येन समलाभगामवसेनपि. बहूनि सलाकभत्तानीति तिंसं वा चत्तारीसं वा भत्तानि. सचे होन्तीति अज्झाहरित्वा योजेतब्बं. सल्लक्खेत्वाति तानि भत्तानि पमाणवसेन सल्लक्खेत्वा. निग्गहेन दत्वाति दूरं गन्तुं अनिच्छन्तस्स निग्गहेन सम्पटिच्छापेत्वा. पुन विहारं आगन्त्वाति एत्थ विहारं अनागन्त्वा भत्तं गहेत्वा पच्छा विहारे अत्तनो पापेत्वा भुञ्जितुम्पि वट्टति. एकगेहवसेनाति वीथियम्पि एकपस्से घरपाळिया वसेन. उद्दिसित्वापीति ‘‘असुककुले सलाकभत्तानि तुय्हं पापुणन्ती’’ति वत्वा.

२१२. वारगामेति अतिदूरत्ता वारेन गन्तब्बगामे. सट्ठितो वा पण्णासतो वाति दण्डकम्मत्थाय उदकघटं सन्धाय वुत्तं. विहारवारोति सब्बभिक्खूसु भिक्खाय गतेसु विहाररक्खणवारो. नेसन्ति विहारवारिकानं. फातिकम्ममेवाति विहाररक्खणकिच्चस्स पहोनकपटिपादनमेव. दूरत्ता निग्गहेत्वापि वारेन गहेतब्बो गामो वारगामो. विहारवारे नियुत्ता विहारवारिका, वारेन विहाररक्खणका. अञ्ञथत्तन्ति पसादञ्ञथत्तं. फातिकम्ममेव भवन्तीति विहाररक्खणत्थाय सङ्घेन दातब्बा अतिरेकलाभा होन्ति. एकस्सेव पापुणन्तीति दिवसे दिवसे एकेकस्सेव पापितानीति अत्थो. सङ्घनवकेन लद्धकालेति दिवसे दिवसे एकेकस्स पापितानि द्वे तीणि एकचारिकभत्तानि तेनेव नियामेन अत्तनो पापुणनट्ठाने सङ्घनवकेन लद्धकाले.

यस्सकस्सचि सम्मुखीभूतस्स पापेत्वाति एत्थ ‘‘येभुय्येन चे भिक्खू बहिसीमगता होन्ति, सम्मुखीभूतस्स यस्स कस्सचि पापेतब्बं सभागत्ता एकेन लद्धं सब्बेसं होति, तस्मिम्पि असति अत्तनो पापेत्वा दातब्ब’’न्ति गण्ठिपदेसु वुत्तं. रससलाकन्ति उच्छुरससलाकं. सलाकवसेन पन गाहितत्ता न सादितब्बाति इदं असारुप्पवसेन वुत्तं, न धुतङ्गभेदवसेन. ‘‘सङ्घतो निरामिससलाका…पे… वट्टतियेवा’’ति हि विसुद्धिमग्गे (विसुद्धि. १.२६) वुत्तं. सारत्थदीपनियम्पि (सारत्थ. टी. चूळवग्ग ३.३२५) – सङ्घतो निरामिससलाकापि विहारे पक्कभत्तम्पि वट्टतियेवाति साधारणं कत्वा विसुद्धिमग्गे (विसुद्धि. १.२६) वुत्तत्ता, ‘‘एवं गाहिते सादितब्बं, एवं न सादितब्ब’’न्ति विसेसेत्वा अवुत्तत्ता च ‘‘भेसज्जादिसलाकायो चेत्थ किञ्चापि पिण्डपातिकानम्पि वट्टन्ति, सलाकवसेन पन गाहितत्ता न सादितब्बा’’ति एत्थ अधिप्पायो वीमंसितब्बो. यदि हि भेसज्जादिसलाका सलाकवसेन गाहिता न सादितब्बा सिया, ‘‘सङ्घतो निरामिससलाका वट्टतियेवा’’ति न वदेय्य, ‘‘अतिरेकलाभो सङ्घभत्तं उद्देसभत्त’’न्तिआदिवचनतो (महाव. १२८) च ‘‘अतिरेकलाभं पटिक्खिपामी’’ति सलाकवसेन गाहेतब्बं भत्तमेव पटिक्खित्तं, न भेसज्जं. सङ्घभत्तादीनि हि चुद्दस भत्तानियेव तेन न सादितब्बानीति वुत्तानि. खन्धकभाणकानं वा मतेन इध एवं वुत्तन्ति गहेतब्बन्ति वुत्तं. अग्गतो दातब्बा भिक्खा अग्गभिक्खा. अग्गभिक्खामत्तन्ति एककटच्छुभिक्खामत्तं. लद्धा वा अलद्धा वा स्वेपि गण्हेय्यासीति लद्धेपि अप्पमत्तताय वुत्तं. तेनाह ‘‘यावदत्थं लभति…पे… अलभित्वा स्वे गण्हेय्यासीति वत्तब्बो’’ति. अग्गभिक्खमत्तन्ति हि एत्थ मत्त-सद्दो बहुभावं निवत्तेति.

सलाकभत्तं नाम विहारेयेव उद्दिसीयति विहारमेव सन्धाय दीयमानत्ताति आह ‘‘विहारे अपापितं पना’’तिआदि. तत्र आसनसालायाति तस्मिं गामे आसनसालाय. विहारं आनेत्वा गाहेतब्बन्ति तथा वत्वा तस्मिं दिवसे दिन्नभत्तं विहारमेव आनेत्वा ठितिकाय गाहेतब्बं. तत्थाति तस्मिं दिसाभागे. तं गहेत्वाति तं वारगामसलाकं अत्तना गहेत्वा. तेनाति यो अत्तनो पत्तवारगामे सलाकं दिसागमिकस्स अदासि, तेन. अनतिक्कमन्तेयेव तस्मिं तस्स सलाका गाहेतब्बाति यस्मा उपचारसीमट्ठस्सेव सलाका पापुणाति, तस्मा तस्मिं दिसंगमिके उपचारसीमं अनतिक्कन्तेयेव तस्स दिसंगमिकस्स पत्तसलाका अत्तनो पापेत्वा गाहेतब्बा.

देवसिकंपापेतब्बाति उपचारसीमायं ठितस्स यस्स कस्सचि वस्सग्गेन पापेतब्बा. एवं एतेसु अनागतेसु आसन्नविहारे भिक्खूनं भुञ्जितुं वट्टति, इतरथा सङ्घिकं होति. अनागतदिवसेति एत्थ कथं तेसं भिक्खूनं आगतानागतभावो विञ्ञायतीति चे? यस्मा ततो ततो आगता भिक्खू तस्मिं गामे आसनसालाय सन्निपतन्ति, तस्मा तेसं आगतानागतभावो सक्का विञ्ञातुं. अम्हाकं गोचरगामेति सलाकभत्तदायकानं गामे. भुञ्जितुं आगच्छन्तीति ‘‘महाथेरो एककोव विहारे ओहीनो अवस्सं सब्बसलाका अत्तनो पापेत्वा ठितो’’ति मञ्ञमाना आगच्छन्ति.

सलाकभत्तकथावण्णना निट्ठिता.

पक्खिकभत्तादिकथावण्णना

२१३. अभिलक्खितेसु चतूसु पक्खदिवसेसु दातब्बं भत्तं पक्खिकं. अभिलक्खितेसूति एत्थ अभीति उपसारमत्तं, लक्खणियेसुइच्चेवत्थो, उपोसथसमादानधम्मस्सवनपूजासक्कारादिकरणत्थं लक्खितब्बेसु सल्लक्खेतब्बेसु उपलक्खेतब्बेसूति वुत्तं होति. स्वे पक्खोति अज्जपक्खिकं न गाहेतब्बन्ति अट्ठमिया भुञ्जितब्बं, सत्तमिया भुञ्जनत्थाय न गाहेतब्बं, दायकेहि नियमितदिवसेनेव गाहेतब्बन्ति अत्थो. तेनाह ‘‘सचे पना’’तिआदि. स्वे लूखन्ति अज्ज आवाहमङ्गलादिकरणतो अतिपणीतं भोजनं करीयति, स्वे तथा न भविस्सति, अज्जेव भिक्खू भोजेस्सामाति अधिप्पायो. सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग ३.३२५) पन अञ्ञथा वुत्तं. पक्खिकभत्ततो उपोसथिकभत्तस्स भेदं दस्सेन्तो आह ‘‘उपोसथङ्गानि समादियित्वा’’तिआदि. उपोसथे दातब्बं भत्तं उपोसथिकं.

पक्खिकभत्तादिकथावण्णना निट्ठिता.

आगन्तुकभत्तादिकथावण्णना

२१४. निबन्धापितन्ति ‘‘असुकविहारे आगन्तुका भुञ्जन्तू’’ति नियमितं. गमिको आगन्तुकभत्तम्पीति गामन्तरतो आगन्त्वा अवूपसन्तेन गमिकचित्तेन वसित्वा पुन अञ्ञत्थ गच्छन्तं सन्धाय वुत्तं, आवासिकस्स पन गन्तुकामस्स गमिकभत्तमेव लब्भति. ‘‘लेसं ओड्डेत्वा’’ति वुत्तत्ता लेसाभावेन याव गमनपरिबन्धो विगच्छति, ताव भुञ्जितुं वट्टतीति ञापितन्ति दट्ठब्बं.

धुरभत्तादिकथावण्णना

२१५. तण्डुलादीनि पेसेन्ति…पे… वट्टतीति अभिहटभिक्खत्ता वट्टति.

२१६. तथा पटिग्गहितत्ताति भिक्खानामेन पटिग्गहितत्ता. पत्तं पूरेत्वा थकेत्वा दिन्नन्ति ‘‘गुळकभत्तं देमा’’ति दिन्नं. सेसं सुविञ्ञेय्यमेव.

पिण्डपातभाजनकथावण्णना निट्ठिता.

गिलानपच्चयभाजनकथावण्णना

२१७. इतो परं पच्चयानुक्कमेन सेनासनभाजनकथाय वत्तब्बायपि तस्सा महाविसयत्ता, गिलानपच्चयभाजनीयकथाय पन अप्पविसयत्ता, पिण्डपातभाजनीयकथाय अनुलोमत्ता च तदनन्तरं तं दस्सेतुमाह ‘‘गिलानपच्चयभाजनीयं पना’’तिआदि. तत्थ राजराजमहामत्ताति उपलक्खणमत्तमेवेतं. ब्राह्मणमहासालगहपतिमहासालादयोपि एवं करोन्तियेव. घण्टिं पहरित्वातिआदि हेट्ठा वुत्तनयत्ता च पाकटत्ता च सुविञ्ञेय्यमेव. उपचारसीमं…पे… भाजेतब्बन्ति इदं सङ्घं उद्दिस्स दिन्नत्ता वुत्तं. कुम्भं पन आवज्जेत्वाति कुम्भं दिसामुखं कत्वा. सचे थिनं सप्पि होतीति कक्खळं सप्पि होति. थोकं थोकम्पि पापेतुं वट्टतीति एवं कते ठितिकापि तिट्ठति. सिङ्गिवेरमरिचादिभेसज्जम्पि अवसेसपत्तथालकादिसमणपरिक्खारोपीति इमिना न केवलं भेसज्जमेव गिलानपच्चयो होति, अथ खो अवसेसपरिक्खारोपि गिलानपच्चये अन्तोगधोयेवाति दस्सेति.

गिलानपच्चयभाजनकथावण्णना निट्ठिता.

सेनासनग्गाहकथावण्णना

२१८. सेनासनभाजनकथायं सेनासनग्गाहे विनिच्छयोति सेनासनभाजनमेवाह. तत्थ उतुकाले सेनासनग्गाहो च वस्सावासे सेनासनग्गाहो चाति कालवसेन सेनासनग्गाहो नाम दुविधो होतीति योजना. तत्थ उतुकालेति हेमन्तगिम्हानउतुकाले. वस्सावासेति वस्सानकाले. भिक्खुं उट्ठापेत्वा सेनासनं दातब्बं, अकालो नाम नत्थि दायकेहि ‘‘आगतानागतस्स चातुद्दिसस्स सङ्घस्स दम्मी’’ति दिन्नसङ्घिकसेनासनत्ता. एकेकं परिवेणन्ति एकेकस्स भिक्खुस्स एकेकं परिवेणं. तत्थाति तस्मिं लद्धपरिवेणे. दीघसालाति चङ्कमनसाला. मण्डलमाळोति उपट्ठानसाला. अनुदहतीति पीळेति. अदातुं न लभतीति इमिना सञ्चिच्च अदेन्तस्स पटिबाहने पविसनतो दुक्कटन्ति दीपेति. जम्बुदीपे पनाति अरियदेसे भिक्खू सन्धाय वुत्तं. ते किर तथा पञ्ञापेन्ति.

२१९. गोचरगामो घट्टेतब्बोति वुत्तमेवत्थं विभावेति ‘‘न तत्थ मनुस्सा वत्तब्बा’’तिआदिना. वितक्कं छिन्दित्वाति ‘‘इमिना नीहारेन गच्छन्तं दिस्वा निवारेत्वा पच्चये दस्सन्ती’’ति एवरूपं वितक्कं अनुप्पादेत्वा. तेसु चे एकोति तेसु मनुस्सेसु एको पण्डितपुरिसो. भण्डपटिच्छादनन्ति पटिच्छादनभण्डं, सरीरपटिच्छादनं चीवरन्ति अत्थो. सुद्धचित्तत्ताव अनवज्जन्ति इदं पुच्छितक्खणे कारणाचिक्खणं सन्धाय वुत्तं न होति असुद्धचित्तस्सपि पुच्छितपञ्हविस्सज्जने दोसाभावा. एवं पन गते मं पुच्छिस्सन्तीति सञ्ञाय अगमनं सन्धाय वुत्तन्ति दट्ठब्बं.

पटिजग्गितब्बानीति खण्डफुल्लाभिसङ्खरणसम्मज्जनादीहि पटिजग्गितब्बानि. मुण्डवेदिकायाति चेतियस्स हम्मियवेदिकाय घटाकारस्स उपरि चतुरस्सवेदिकाय. कत्थ पुच्छितब्बन्ति पुच्छाय यतो पकतिया लब्भति, तत्थ पुच्छितब्बन्ति विस्सज्जना. कस्मा पुच्छितब्बन्तिआदि यतो पकतिया लब्भति, तत्थापि पुच्छनस्स कारणसन्दस्सनत्थं वुत्तं. पटिक्कम्माति विहारतो अपसक्कित्वा. तमत्थं दस्सेन्तो ‘‘योजनद्वियोजनन्तरे होती’’ति आह. उपनिक्खेपन्ति खेत्तं वा नाळिकेरादिआरामं वा कहापणादीनि वा आरामिकानं निय्यातेत्वा ‘‘इतो उप्पन्ना वड्ढि वस्सावासिकत्थाय होतू’’ति दिन्नं. वत्तं कत्वाति तस्मिं सेनासने कत्तब्बवत्तं कत्वा. इति सद्धादेय्येति एवं हेट्ठा वुत्तनयेन सद्धाय दातब्बे वस्सावासिकलाभविसयेति अत्थो.

वत्थु पनाति तत्रुप्पादे उप्पन्नरूपियं, तञ्च ‘‘ततो चतुपच्चयं परिभुञ्जथा’’ति दिन्नखेत्तादितो उप्पन्नत्ता कप्पियकारकानं हत्थे ‘‘कप्पियभण्डं परिभुञ्जथा’’ति दायकेहि दिन्नवत्थुसदिसं होतीति आह ‘‘कप्पियकारकानञ्ही’’तिआदि. सङ्घसुट्ठुतायाति सङ्घस्स हिताय . पुग्गलवसेनेव कातब्बन्ति परतो वक्खमाननयेन भिक्खू चीवरेन किलमन्ति, एत्तकं नाम तण्डुलभागं भिक्खूनं चीवरं कातुं रुच्चतीतिआदिना पुग्गलपरामासवसेनेव कातब्बं, ‘‘सङ्घो चीवरेन किलमती’’तिआदिना पन सङ्घपरामासवसेन न कातब्बं. कप्पियभण्डवसेनाति सामञ्ञतो वुत्तमेवत्थं विभावेतुं ‘‘चीवरतण्डुलादिवसेनेव चा’’ति वुत्तं. -कारो चेत्थ पनसद्दत्थे वत्तति, न समुच्चयत्थेति दट्ठब्बं. पुग्गलवसेनेव कप्पियभण्डवसेन च अपलोकनप्पकारं दस्सेतुं ‘‘तं पन एवं कत्तब्ब’’न्तिआदि वुत्तं.

चीवरपच्चयं सल्लक्खेत्वाति सद्धादेय्यतत्रुप्पादवसेन तस्मिं वस्सावासे लब्भमानचीवरसङ्खातं पच्चयं ‘‘एत्तक’’न्ति परिच्छिन्दित्वा. सेनासनस्साति सेनासनग्गाहापणस्स. वुत्तन्ति महाअट्ठकथायं वुत्तं. कस्मा एवं वुत्तन्ति आह ‘‘एवञ्ही’’तिआदि, सेनासनग्गाहापकस्स अत्तनाव अत्तनो गहणं असारुप्पं, तस्मा उभो अञ्ञमञ्ञं गाहेस्सन्तीति अधिप्पायो. सम्मतसेनासनग्गाहापकस्स आणत्तिया अञ्ञेन गहितोपि गाहो रुहतियेवाति वेदितब्बं. अट्ठपि सोळसपि जने सम्मन्नितुं वट्टतीति विसुं विसुं सम्मन्नितुं वट्टति, उदाहु एकतोति? एकतोपि वट्टति. एककम्मवाचाय सब्बेपि एकतो सम्मन्नितुं वट्टति. निग्गहकम्ममेव हि सङ्घो सङ्घस्स न करोति. सम्मुतिदानं पन बहूनम्पि एकतो कातुं वट्टति. तेनेव सत्तसतिकक्खन्धके उब्बाहिकसम्मुतियं अट्ठपि जना एकतो सम्मताति. आसनघरन्ति पटिमाघरं. मग्गोति उपचारसीमब्भन्तरगते गामाभिमुखमग्गे कतसाला वुच्चति, एवं पोक्खरणिरुक्खमूलादीसुपि. रुक्खमूलादयो छन्ना कवाटबद्धाव सेनासनं. इतो परानि सुविञ्ञेय्यानि.

२२०. महालाभपरिवेणकथायं लभन्तीति तत्र वासिनो भिक्खू लभन्ति. विजटेत्वाति एकेकस्स पहोनकप्पमाणेन वियोजेत्वा. आवासेसूति सेनासनेसु. पक्खिपित्वाति एत्थ पक्खिपनं नाम तेसु वसन्तानं इतो उप्पन्नवस्सावासिकदानं. पविसितब्बन्ति अञ्ञेहि भिक्खूहि तस्मिं महालाभे परिवेणे वसित्वा चेतिये वत्तं कत्वाव लाभो गहेतब्बोति अधिप्पायो.

२२१. पच्चयं विस्सज्जेतीति चीवरपच्चयं नाधिवासेति. अयम्पीति तेन विस्सज्जितपच्चयोपि. पादमूले ठपेत्वा साटकं देन्तीति पच्चयदायका देन्ति. एतेन गहट्ठेहि पादमूले ठपेत्वा दिन्नम्पि पंसुकूलिकानम्पि वट्टतीति दस्सेति. अथ वस्सावासिकं देमाति वदन्तीति एत्थ ‘‘पंसुकूलिकानं न वट्टती’’ति अज्झाहरित्वा योजेतब्बं. वस्सं वुत्थभिक्खूनन्ति पंसुकूलिकतो अञ्ञेसं भिक्खूनं. उपनिबन्धित्वा गाहेतब्बन्ति ‘‘इमस्मिं रुक्खे वा मण्डपे वा वसित्वा चेतिये वत्तं कत्वा गण्हथा’’ति एवं उपनिबन्धित्वा गाहेतब्बं.

पाटिपदअरुणतोतिआदि वस्सूपनायिकदिवसं सन्धाय वुत्तं. अन्तरामुत्तकं पन पाटिपदं अतिक्कमित्वापि गाहेतुं वट्टति. ‘‘कत्थ नु खो वसिस्सामि, कत्थ वसन्तस्स फासु भविस्सति, कत्थ वा पच्चये लभिस्सामी’’ति एवं उप्पन्नेन वितक्केन चरतीति वितक्कचारिको. इदानि यं दायका पच्छिमवस्संवुत्थानं वस्सावासिकं देति, तत्थ पटिपज्जनविधिं दस्सेतुं ‘‘पच्छिमवस्सूपनायिकदिवसे पना’’तिआदि आरद्धं. आगन्तुको चे भिक्खूति चीवरे गाहिते पच्छा आगतो आगन्तुको भिक्खु. पत्तट्ठानेति वस्सग्गेन आगन्तुकभिक्खुनो पत्तट्ठाने. पठमवस्सूपगताति आगन्तुकस्स आगमनतो पुरेतरमेव पच्छिमिकाय वस्सूपनायिकाय वस्सूपगता. लद्धं लद्धन्ति पुनप्पुनं दायकानं सन्तिका आगतागतसाटकं.

सादियन्तापि हि तेनेव वस्सावासिकस्स सामिनोति छिन्नवस्सत्ता वुत्तं. पठममेव कतिकाय कतत्ता ‘‘नेव अदातुं लभन्ती’’ति वुत्तं, दातब्बं वारेन्तानं गीवा होतीति अधिप्पायो. तेसमेव दातब्बन्ति वस्सूपगतेसु अलद्धवस्सावासिकानं एकच्चानमेव दातब्बं. भतिनिविट्ठन्ति भतिं कत्वा विय निविट्ठं परियिट्ठं. भतिनिविट्ठन्ति वा पानीयुपट्ठानादिभतिं कत्वा लद्धं. सङ्घिकं पनातिआदि केसञ्चि वाददस्सनं. तत्थ सङ्घिकं पन अपलोकनकम्मं कत्वा गाहितन्ति तत्रुप्पादं सन्धाय वुत्तं. तत्थ अपलोकनकम्मं कत्वा गाहितन्ति ‘‘छिन्नवस्सावासिकञ्च इदानि उप्पज्जनकवस्सावासिकञ्च इमेसं दातुं रुच्चती’’ति अनन्तरे वुत्तनयेन अपलोकनं कत्वा गाहितं सङ्घेन दिन्नत्ता विब्भन्तोपि लभतेव, पगेव छिन्नवस्सो. पच्चयवसेन गाहितं पन तेमासं वसित्वा गहेतुं अत्तना दायकेहि च अनुमतत्ता भतिनिविट्ठम्पि छिन्नवस्सोपि विब्भन्तोपि न लभतीति केचि आचरिया वदन्ति. इदञ्च पच्छा वुत्तत्ता पमाणं, तेनेव वस्सूपनायिकदिवसे एवं दायकेहि दिन्नं वस्सावासिकं गहितभिक्खुनो वस्सच्छेदं अकत्वा वासोव हेट्ठा विहितो, न पानीयुपट्ठानादिभतिकरणमत्तं. यदि हि तं भतिनिविट्ठमेव सिया, भतिकरणमेव विधातब्बं, तस्मा वस्सग्गेन गाहितं छिन्नवस्सादयो न लभन्तीति वेदितब्बं.

‘‘इध, भिक्खवे, वस्संवुत्थो भिक्खु विब्भमति, सङ्घस्सेव त’’न्ति (महाव. ३७४-३७५) वचनतो ‘‘वतट्ठाने…पे… सङ्घिकं होती’’ति वुत्तं . सङ्घिकं होतीति एतेन वुत्थवस्सानम्पि वस्सावासिकभागो सङ्घिकतो अमोचितो तेसं विब्भमेन सङ्घिको होतीति दस्सेति. मनुस्सेति दायकमनुस्से. लभतीति ‘‘मम पत्तभावं एतस्स देथा’’ति दायके सम्पटिच्छापेन्तेनेव सङ्घिकतो वियोजितं होतीति वुत्तं. वरभागं सामणेरस्साति तस्स पठमगाहत्ता, थेरेन पुब्बे पठमभागस्स गहितत्ता, इदानि गय्हमानस्स दुतियभागत्ता च वुत्तं.

२२२. इदानि अन्तरामुत्तसेनासनग्गाहं दस्सेतुं ‘‘अयमपरोपी’’त्यादिमाह. तत्थ अपरोपीति पुब्बे वुत्तसेनासनग्गाहद्वयतो अञ्ञोपीति अत्थो. ननु च ‘‘अयं सेनासनग्गाहो नाम दुविधो होति उतुकाले च वस्सावासे चा’’ति वुत्तो, अथ कस्मा ‘‘अयमपरोपी’’त्यादि वुत्तोति चोदनं सन्धायाह ‘‘दिवसवसेन ही’’तिआदि. अपरज्जुगताय आसाळ्हियाति पठमवस्सूपनायिकदिवसभूतं आसाळ्हिपुण्णमिया पाटिपदं सन्धाय वुत्तं, मासगताय आसाळ्हियाति दुतियवस्सूपनायिकदिवसभूतसावणपुण्णमिया पाटिपदं. अपरज्जुगताय पवारणाति अस्सयुजपुण्णमिया पाटिपदं.

२२३. उतुकाले पटिबाहितुं न लभतीति हेमन्तगिम्हेसु अञ्ञे सम्पत्तभिक्खू पटिबाहितुं न लभति. नवकम्मन्ति नवकम्मसम्मुति. अकतन्ति अपरिसङ्खतं. विप्पकतन्ति अनिट्ठितं. एकं मञ्चट्ठानं दत्वाति एकं मञ्चट्ठानं पुग्गलिकं दत्वा. तिभागन्ति ततियभागं. एवं विस्सज्जनम्पि थावरेन थावरं परिवत्तनट्ठानेयेव पविसति, न इतरथा सब्बसेनासनविस्सज्जनतो . सचे सद्धिविहारिकादीनं दातुकामो होतीति सचे सो सङ्घस्स भण्डठपनट्ठानं वा अञ्ञेसं भिक्खूनं वसनट्ठानं वा दातुं न इच्छति, अत्तनो सद्धिविहारिकादीनञ्ञेव दातुकामो होति, तादिसस्स ‘‘तुय्हं पुग्गलिकमेव कत्वा जग्गाही’’ति न सब्बं दातब्बन्ति अधिप्पायो. तत्थस्स कत्तब्बविधिं दस्सेन्तो आह ‘‘कम्म’’न्तिआदि. एवञ्हीतिआदिम्हि चयानुरूपं ततियभागे वा उपड्ढभागे वा गहिते तं भागं दातुं लभतीति अत्थो. येनाति तेसु द्वीसु तीसु भिक्खूसु येन. सो सामीति तस्सा भूमिया विहारकरणे सोव सामी, तं पटिबाहित्वा इतरेन न कातब्बन्ति अधिप्पायो.

२२४. अकतट्ठानेति सेनासनतो बहि चयादीनं अकतट्ठाने. चयं वा पमुखं वाति सङ्घिकसेनासनं निस्साय ततो बहि बन्धित्वा एकं सेनासनं वा. बहिकुट्टेति कुट्टतो बहि, अत्तनो कतट्ठानेति अत्थो. सेसं सुविञ्ञेय्यमेव.

सेनासनग्गाहकथावण्णना निट्ठिता.

चतुपच्चयसाधारणकथावण्णना

२२५. चतुपच्चयसाधारणकथायं सम्मतेन अप्पमत्तकविस्सज्जकेनाति ञत्तिदुतियकम्मवाचाय वा अपलोकनकम्मेन वा सम्मतेन अप्पमत्तकविस्सज्जकसम्मुतिलद्धेन. अविभत्तं सङ्घिकभण्डन्ति पुच्छितब्बकिच्चं नत्थीति एत्थ अविभत्तं सङ्घिकभण्डन्ति कुक्कुच्चुप्पत्तिआकारदस्सनं, एवं कुक्कुच्चं कत्वा पुच्छितब्बकिच्चं नत्थि, अपुच्छित्वाव दातब्बन्ति अधिप्पायो. कस्माति चे? एत्तकस्स सङ्घिकभण्डस्स विस्सज्जनत्थायेव समग्गस्स सङ्घस्स अनुमतिया कतसम्मुतिकम्मत्ता. गुळपिण्डे…पे… दातब्बोति एत्थ गुळपिण्डं तालपक्कप्पमाणन्ति वेदितब्बं. पिण्डाय पविट्ठस्सपीति इदं उपलक्खणमत्तं. अञ्ञेन कारणेन बहिसीमगतस्सपि एसेव नयो. ओदनपटिवीसोति सङ्घभत्तादिसङ्घिकओदनपटिवीसो. अन्तोउपचारसीमायं ठितस्साति अनादरे सामिवचनं, अन्तोउपचारसीमायं ठितस्सेव गाहेतुं वट्टति, न बहिउपचारसीमं पत्तस्साति अत्थो. वुत्तञ्हेतं अट्ठकथायं (चूळव. अट्ठ. ३२५) ‘‘बहिउपचारसीमाय ठितानं गाहेथाति वदन्ति, न गाहेतब्ब’’न्ति. अन्तोगामट्ठानम्पीति एत्थ पि-सद्दो अवुत्तसम्पिण्डनत्थो, अन्तोगामट्ठानम्पि बहिगामट्ठानम्पि गाहेतुं वट्टतीति अत्थो. सम्भावनत्थो वा, तेन अन्तोगामट्ठानम्पि गाहेतुं वट्टति, पगेव बहिगामट्ठानन्ति.

चतुपच्चयसाधारणकथावण्णना निट्ठिता.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

चतुपच्चयभाजनीयविनिच्छयकथालङ्कारो नाम

अट्ठवीसतिमो परिच्छेदो.

विहारविनिच्छयकथावण्णना

इदानि चतुपच्चयन्तोगधत्ता विहारस्स चतुपच्चयभाजनकथानन्तरं विहारविनिच्छयकथा आरभीयते. तत्रिदं वुच्चति –

‘‘को विहारो केनट्ठेन;

विहारो सो कतिविधो;

केन सो कस्स दातब्बो;

कथं को तस्स इस्सरो.

‘‘केन सो गाहितो कस्स;

अनुट्ठापनिया कति;

कतिहङ्गेहि युत्तस्स;

धुववासाय दीयते’’ति.

तत्थ को विहारोति चतूसु पच्चयेसु सेनासनसङ्खातो चतूसु सेनासनेसु विहारसेनासनसङ्खातो भिक्खूनं निवासभूतो पतिस्सयविसेसो. केनट्ठेन विहारोति विहरन्ति एत्थाति विहारो, इरियापथदिब्बब्रह्मअरियसङ्खातेहि चतूहि विहारेहि अरिया एत्थ विहरन्तीत्यत्थो. सो कतिविधोति सङ्घिकविहारगणसन्तकविहारपुग्गलिकविहारवसेन तिब्बिधो. वुत्तञ्हेतं समन्तपासादिकायं ‘‘चातुद्दिसं सङ्घं उद्दिस्स भिक्खूनं दिन्नं विहारं वा परिवेणं वा आवासं वा महन्तम्पि खुद्दकम्पि अभियुञ्जतो अभियोगो न रुहति, अच्छिन्दित्वा गण्हितुम्पि न सक्कोति. कस्मा? सब्बेसं धुरनिक्खेपाभावतो. न हेत्थ सब्बे चातुद्दिसा भिक्खू धुरनिक्खेपं करोन्तीति. दीघभाणकादिभेदस्स पन गणस्स, एकपुग्गलस्स वा सन्तकं अभियुञ्जित्वा गण्हन्तो सक्कोति ते धुरं निक्खिपापेतुं, तस्मा तत्थ आरामे वुत्तनयेनेव विनिच्छयो वेदितब्बो’’ति. इमिना दायकसन्तको विहारो नाम नत्थीति दीपेति.

केन सो दातब्बोति खत्तियेन वा ब्राह्मणेन वा येन केनचि सो विहारो दातब्बो. कस्स दातब्बोति सङ्घस्स वा गणस्स वा पुग्गलस्स वा दातब्बो. कथं दातब्बोति यदि सङ्घस्स देति, ‘‘इमं विहारं आगतानागतस्स चातुद्दिसस्स सङ्घस्स दम्मी’’ति, यदि गणस्स, ‘‘इमं विहारं आयस्मन्तानं दम्मी’’ति, यदि पुग्गलस्स, ‘‘इमं विहारं आयस्मतो दम्मी’’ति दातब्बो. को तस्स इस्सरोति यदि सङ्घस्स देति, सङ्घो तस्स विहारस्स इस्सरो. यदि गणस्स देति, गणो तस्स इस्सरो. यदि पुग्गलस्स देति, पुग्गलो तस्स इस्सरोति. तथा हि वुत्तं अट्ठकथायं ‘‘दीघभाणकादिकस्स पन गणस्स एकपुग्गलस्स वा सन्तक’’न्ति.

केन सो गाहितोति सेनासनग्गाहापकेन सो विहारो गाहितो. वुत्तञ्हेतं भगवता ‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं सेनासनग्गाहापकं सम्मन्नितुं, यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, एवञ्च, भिक्खवे, सम्मन्नितब्बो, पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं सेनासनग्गाहापकं सम्मन्नेय्य, एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो, सङ्घो इत्थन्नामं भिक्खुं सेनासनग्गाहापकं सम्मन्नति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो सेनासनग्गाहापकस्स सम्मुति, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.

‘‘सम्मतो सङ्घेन इत्थन्नामो भिक्खु सेनासनग्गाहापको, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (चूळव. ३१७).

कस्स सो गाहितोति भिक्खूनं सो विहारो गाहितो. वुत्तञ्हेतं भगवता ‘‘अनुजानामि, भिक्खवे, पठमं भिक्खू गणेतुं, भिक्खू गणेत्वा सेय्या गणेतुं, सेय्या गणेत्वा सेय्यग्गेन गाहेतु’’न्ति (चूळव. ३१८). अनुट्ठापनिया कतीति चत्तारो अनुट्ठापनीया वुड्ढतरो गिलानो भण्डागारिको सङ्घतो लद्धसेनासनोति. वुत्तञ्हेतं कङ्खावितरणियं (कङखा. अट्ठ. अनुपखज्जसिक्खापदवण्णना) ‘‘वुड्ढो हि अत्तनो वुड्ढताय अनुट्ठापनीयो , गिलानो गिलानताय, सङ्घो पन भण्डागारिकस्स वा धम्मकथिकविनयधरगणवाचकाचरियानं वा बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेत्वा धुववासत्थाय विहारं सल्लक्खेत्वा सम्मन्नित्वा देति, तस्मा यस्स सङ्घेन दिन्नो, सोपि अनुट्ठापनीयो’’ति.

कतिहङ्गेहि युत्तस्स धुववासाय दीयतेति उक्कट्ठपरिच्छेदेन द्वीहि अङ्गेहि युत्तस्स धुववासत्थाय विहारो दीयते. कतमेहि द्वीहि? बहूपकारताय गुणविसिट्ठताय चेति. कथं विञ्ञायतीति चे? ‘‘बहूपकारतन्ति भण्डागारिकतादिबहुउपकारभावं, न केवलं इदमेवाति आह ‘गुणविसिट्ठतञ्चा’ति. तेन बहूपकारत्तेपि गुणविसिट्ठत्ताभावे गुणविसिट्ठत्तेपि बहूपकारत्ताभावे दातुं वट्टतीति दस्सेती’’ति विनयत्थमञ्जूसायं (कङखा. अभि. टी. अनुपखज्जसिक्खापदवण्णना) वचनतो. ओमकपरिच्छेदेन एकेन अङ्गेन युत्तस्सपि. कतमेन एकेन अङ्गेन? बहूपकारताय वा गुणविसिट्ठताय वा. कथं विञ्ञायतीति चे? ‘‘बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेन्तोति भण्डागारिकस्स बहूपकारतं, धम्मकथिकादीनं गुणविसिट्ठतञ्च सल्लक्खेन्तो’’ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.११९-१२१) वचनतो.

सेनासनग्गाहो पन दुविधो उतुकाले च वस्सावासे चाति कालवसेन. अथ वा तयो सेनासनग्गाहा पुरिमको पच्छिमको अन्तरामुत्तकोति. तेसं विसेसो हेट्ठा वुत्तोव. ‘‘उतुकाले सेनासनग्गाहो अन्तरामुत्तको च तङ्खणपटिसल्लानो चाति दुब्बिधो. वस्सावासे सेनासनग्गाहो पुरिमको च पच्छिमको चाति दुब्बिधोति चत्तारो सेनासनग्गाहा’’ति आचरिया वदन्ति, तं वचनं पाळियम्पि अट्ठकथायम्पि न आगतं . पाळियं (चूळव. ३१८) पन ‘‘तयोमे, भिक्खवे, सेनासनग्गाहा पुरिमको पच्छिमको अन्तरामुत्तको’’इच्चेव आगतो, अट्ठकथायम्पि (चूळव. अट्ठ. ३१८) ‘‘तीसु सेनासनग्गाहेसु पुरिमको च पच्छिमको चाति इमे द्वे गाहा थावरा, अन्तरामुत्तके अयं विनिच्छयो’’ति आगतो.

इदानि पन एकच्चे आचरिया ‘‘इमस्मिं काले सब्बे विहारा सङ्घिकाव, पुग्गलिकविहारो नाम नत्थि. कस्मा? विहारदायकानं विहारदानकाले कुलूपका ‘इमं विहारं आगतानागतस्स चातुद्दिसस्स सङ्घस्स देमा’ति वचीभेदं कारापेन्ति, तस्मा नवविहारापि सङ्घिका एव. एकच्चेसु विहारेसु एवं अवत्वा देन्तेसुपि ‘तस्मिं जीवन्ते पुग्गलिको होति, मते सङ्घिकोयेवा’ति वुत्तत्ता पोराणकविहारापि सङ्घिकाव होन्ती’’ति वदन्ति. तत्रेवं विचारेतब्बो – वचीभेदं कारापेत्वा दिन्नविहारेसुपि दायका सङ्घं उद्दिस्स करोन्ता नाम अप्पका, ‘‘इमं नाम भिक्खुं इमं नाम थेरं वसापेस्सामी’’ति चिन्तेत्वा पुत्तदारमित्तामच्चादीहि सम्मन्तेत्वा पतिट्ठापेन्ति, पतिट्ठानकाले अवदन्तापि दानकाले येभुय्येन वदन्ति. अथ पन कुलूपका दानकाले सिक्खापेत्वा वदापेन्ति, एवं वदन्तापि दायका अप्पका सङ्घं उद्दिस्स देन्ति, बहुतरा अत्तनो कुलूपकमेव उद्दिस्स देन्ति. एवं सन्ते कुलूपकानं वचनं नवसु अधम्मिकदानेसु ‘‘पुग्गलस्स परिणतं सङ्घस्स परिणामेती’’ति (पारा. ६६०; पाचि. ४९२) वुत्तं एकं अधम्मिकदानं आपज्जति. ‘‘तस्मिं जीवन्ते पुग्गलिको, मते सङ्घिको’’ति अयं पाठो मूलपुग्गलिकविसये न आगतो, मूलसङ्घिकविहारं जग्गापेतुं पुग्गलिककारापनट्ठाने आगतो, तस्मा नवविहारापि पुग्गलं उद्दिस्स दिन्ना सन्तियेव. पोराणकविहारापि मूले पुग्गलिकवसेन दिन्ना सद्धिविहारिकादीनं पुग्गलिकवसेनेव दीयमानापि तस्मिं जीवन्तेयेव विस्सासवसेन गय्हमानापि पुग्गलिका होन्तियेव, तस्मा सब्बसो पुग्गलिकविहारस्स अभाववादो विचारेतब्बोव.

अञ्ञे पन आचरिया ‘‘इमस्मिं काले सङ्घिकविहारा नाम न सन्ति, सब्बे पुग्गलिकाव. कस्मा? नवविहारापि पतिट्ठापनकाले दानकाले च कुलूपकभिक्खुंयेव उद्दिस्स कतत्ता पुग्गलिकाव, पोराणकविहारापि सिस्सानुसिस्सेहि वा अञ्ञेहि वा पुग्गलेहि एव परिग्गहितत्ता, न कदाचि सङ्घेन परिग्गहितत्ता पुग्गलिकाव होन्ति, न सङ्घिका’’ति वदन्ति. तत्राप्येवं विचारेतब्बं – नवविहारेपि पतिट्ठानकालेपि दानकालेपि एकच्चे सङ्घं उद्दिस्स करोन्ति, एकच्चे पुग्गलं. पुब्बेव पुग्गलं उद्दिस्स कतेपि अत्थकामानं पण्डितानं वचनं सुत्वा पुग्गलिकदानतो सङ्घिकदानमेव महप्फलतरन्ति सद्दहित्वा सङ्घिके करोन्तापि दायका सन्ति, पुग्गलिकवसेन पटिग्गहिते पोराणकविहारेपि केचि भिक्खू मरणकाले सङ्घस्स निय्यातेन्ति. केचि कस्सचि अदत्वा मरन्ति, तदा सो विहारो सङ्घिको होति. सवत्थुकमहाविहारे पन करोन्ता राजराजमहामत्तादयो ‘‘पञ्चवस्ससहस्सपरिमाणं सासनं याव तिट्ठति, ताव मम विहारे वसित्वा सङ्घो चत्तारो पच्चये परिभुञ्जतू’’ति पणिधाय चिरकालं सङ्घस्स पच्चयुप्पादकरं गामखेत्तादिकं ‘‘अम्हाकं विहारस्स देमा’’ति देन्ति, विहारस्साति च विहारे वसनकसङ्घस्स उद्दिस्स देन्ति, न कुलूपकभूतस्स एकपुग्गलस्स एव, तस्मा येभुय्येन सङ्घिका दिस्सन्ति, पासाणेसु अक्खरं लिखित्वापि ठपेन्ति, तस्मा सब्बसो सङ्घिकविहाराभाववादोपि विचारेतब्बोव.

अपरे पन आचरिया ‘‘इमस्मिं काले विहारदायकसन्तकाव, तस्मा दायकायेव विचारेतुं इस्सरा, न सङ्घो, न पुग्गलो. विहारदायके असन्तेपि तस्स पुत्तधीतुनत्तपनत्तादयो याव कुलपरम्परा तस्स विहारस्स इस्सराव होन्ति. कस्माति चे? ‘येन विहारो कारितो, सो विहारसामिको’ति (पाचि. अट्ठ. ११६) आगतत्ता च ‘तस्स वा कुले यो कोचि आपुच्छितब्बो’ति (पाचि. अट्ठ. ११६) च वचनतो विहारस्सामिभूतो दायको वा तस्स वंसे उप्पन्नो वा विचारेतुं इस्सरो. ‘पच्छिन्ने कुलवंसे यो तस्स जनपदस्स सामिको, सो अच्छिन्दित्वा पुन देति चित्तलपब्बते भिक्खुना नीहटं उदकवाहकं अळनागराजमहेसी विय, एवम्पि वट्टती’ति अट्ठकथायं (पारा. अट्ठ. २.५३८-५३९) वचनतो विहारदायकस्स कुलवंसे पच्छिन्नेपि तस्स जनपदस्स इस्सरो राजा वा राजमहामत्तो वा यो कोचि इस्सरो वा विहारं विचारेतुं यथाज्झासयं दातुं वट्टती’’ति वदन्ति, तम्पि अञ्ञे पण्डिता नानुजानन्ति.

कथं? ‘‘येन विहारो कारितो, सो विहारसामिको’’ति वचनं पुब्बवोहारवसेन वुत्तं, न इदानि इस्सरवसेन यथा जेतवनं, पत्तस्सामिकोत्यादि. यथा हि जेतस्स राजकुमारस्स वनं उय्यानं जेतवनन्ति विग्गहे कते यदिपि अनाथपिण्डिकेन किणित्वा विहारपतिट्ठापनकालतो पट्ठाय राजकुमारो तस्स उय्यानस्स इस्सरो न होति, तथापि अनाथपिण्डिकेन किणितकालतो पुब्बे इस्सरभूतपुब्बत्ता पुब्बवोहारवसेन सब्बदापि जेतवनन्त्वेव वोहरीयति. यथा च पत्तस्स सामिको पत्तस्सामिकोति विग्गहे कते यदिपि दायकेहि किणित्वा भिक्खुस्स दिन्नकालतो पट्ठाय कम्मारो पत्तस्स इस्सरो न होति, तथापि दायकेन किणितकालतो पुब्बे इस्सरभूतपुब्बत्ता पुब्बवोहारवसेन पत्तस्सामिकोत्वेव वोहरीयति, एवं यदिपि भिक्खुस्स दिन्नकालतो पट्ठाय दायको विहारस्स इस्सरो न होति वत्थुपरिच्चागलक्खणत्ता दानस्स, तथापि दानकालतो पुब्बे इस्सरभूतपुब्बत्ता पुब्बवोहारवसेन विहारस्सामिकोत्वेव वोहरीयति, न मुख्यतो इस्सरभावतोति विञ्ञायति, तस्मा सङ्घस्स वा गणस्स वा पुग्गलस्स वा दिन्नकालतो पट्ठाय सङ्घादयो पटिग्गाहका एव विचारेतुं इस्सरा, न दायको.

कथं विञ्ञायतीति चे? सन्तेसुपि अनाथपिण्डिकादीसु विहारदायकेसु ‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं सेनासनग्गाहापकं सम्मन्नितु’’न्तिआदिना (चूळव. ३१७) सङ्घेन सम्मतं सेनासनग्गाहापकं अनुजानित्वा, ‘‘अनुजानामि, भिक्खवे…पे… सेय्यग्गेन गाहेतु’’न्तिआदिना (चूळव. ३१८) सेनासनग्गाहापकस्सेव विचारेतुं इस्सरभावस्स वचनतो च ‘‘द्वे भिक्खू सङ्घिकं भूमिं गहेत्वा सोधेत्वा सङ्घिकं सेनासनं करोन्ति, येन सा भूमि पठमं गहिता, सो सामी’’ति च ‘‘उभोपि पुग्गलिकं करोन्ति, सोयेव सामी’’ति च ‘‘यो पन सङ्घिकं वल्लिमत्तम्पि अग्गहेत्वा आहरिमेन उपकरणेन सङ्घिकाय भूमिया पुग्गलिकविहारं कारेति, उपड्ढं सङ्घिकं उपड्ढं पुग्गलिक’’न्ति च सङ्घपुग्गलानंयेव सामिभावस्स अट्ठकथायं वुत्तत्ता च विञ्ञायति.

‘‘तस्स वा कुले यो कोचि आपुच्छितब्बो’’ति अट्ठकथावचनम्पि तेसं विहारस्स इस्सरभावदीपकं न होति, अथ खो गमिको भिक्खु दिसं गन्तुकामो विहारे आपुच्छितब्बभिक्खुसामणेरआरामिकेसु असन्तेसु ते आपुच्छित्वा गन्तब्बभावमेव दीपेति. वुत्तञ्हेतं अट्ठकथायं ‘‘इमं पन दसविधम्पि सेय्यं सङ्घिके विहारे सन्थरित्वा वा सन्थरापेत्वा वा पक्कमन्तेन आपुच्छित्वा पक्कमितब्बं, आपुच्छन्तेन च भिक्खुम्हि सति भिक्खु आपुच्छितब्बो…पे… तस्मिं असति आरामिको, तस्मिम्पि असति येन विहारो कारितो, सो विहारस्सामिको, तस्स वा कुले यो कोचि आपुच्छितब्बो’’ति. एवं आरामिकस्सपि आपुच्छितब्बतो ओलोकनत्थाय वत्तसीसेनेव आपुच्छितब्बो, न तेसं सङ्घिकसेनासनस्स इस्सरभावतोति दट्ठब्बं.

‘‘पच्छिन्ने कुलवंसे’’त्यादिवचनञ्च अकप्पियवसेन कतानं अकप्पियवोहारेन पटिग्गहितानं खेत्तवत्थुतळाकादीनं अकप्पियत्ता भिक्खूहि परिच्चत्तानं कप्पियकरणत्थाय राजादीहि गहेत्वा पुन तेसंयेव भिक्खूनं दानमेव दीपेति, न तेसं राजादीनं तेहि भिक्खूहि अञ्ञेसं सङ्घगणपुग्गलचेतियानं दानं. यदि ददेय्युं, अधम्मिकदानअधम्मिकपअग्गहअधम्मिकपरिभोगा सियुं. वुत्तञ्हेतं परिवारे (परि. अट्ठ. ३२९) ‘‘नव अधम्मिकानि दानानि सङ्घस्स परिणतं अञ्ञसङ्घस्स वा चेतियस्स वा पुग्गलस्स वा परिणामेति, चेतियस्स परिणतं अञ्ञचेतियस्स वा सङ्घस्स वा पुग्गलस्स वा परिणामेति, पुग्गलस्स परिणतं अञ्ञपुग्गलस्स वा सङ्घस्स वा चेतियस्स वा परिणामेती’’ति. अट्ठकथायञ्च (परि. अट्ठ. ३२९) ‘‘नव अधम्मिकानि दानानीति…पे… एवं वुत्तानि. नव पटिग्गहपरिभोगाति एतेसंयेव दानानं पटिग्गहा च परिभोगा चा’’ति वुत्तं. तस्मा यदि राजादयो इस्सराति गहेत्वा अञ्ञस्स देय्युं, तम्पि दानं अधम्मिकदानं होति, तं दानं पटिग्गहा च अधम्मिकपटिग्गहा होन्ति, तं दानं परिभुञ्जन्ता च अधम्मिकपरिभोगा होन्तीति दट्ठब्बं.

अथापि एवं वदेय्युं ‘‘विहारदानं सङ्घस्स, अग्गं बुद्धेन वण्णितन्तिआदीसु (चूळव. २९५, ३१५) ‘सङ्घस्सा’ति अयं सद्दो ‘दान’न्ति एत्थ सामिसम्बन्धो न होति, अथ खो सम्पदानमेव, ‘दायकस्सा’ति पन सामिसम्बन्धो अज्झाहरितब्बो, तस्मा सामिभूतो दायकोव इस्सरो, न सम्पदानभूतो सङ्घो’’ति. ते एवं वत्तब्बा – ‘‘विहारदानं सङ्घस्सा’’ति इदं दानसमये पवत्तवसेन वुत्तं, न दिन्नसमये पवत्तवसेन. दानकाले हि दायको अत्तनो वत्थुभूतं विहारं सङ्घस्स परिच्चजित्वा देति, तस्मा तस्मिं समये दायको सामी होति, सङ्घो सम्पदानं, दिन्नकाले पन सङ्घोव सामी होति विहारस्स पटिग्गहितत्ता, न दायको परिच्चत्तत्ता, तस्मा सङ्घो विचारेतुं इस्सरो. तेनाह भगवा ‘‘परिच्चत्तं तं, भिक्खवे, दायकेही’’ति (चूळव. २७३). इदं पन सद्दलक्खणगरुका सद्दहिस्सन्तीति वुत्तं, अत्थतो पन चीवरादीनं चतुन्नं पच्चयानं दानकालेयेव दायकसन्तकभावो दिन्नकालतो पट्ठाय पटिग्गाहकसन्तकभावो सब्बेसं पाकटो, तस्मा इदम्पि वचनं दायकसन्तकभावसाधकं न होतीति दट्ठब्बं.

एवं होतु, तथापि ‘‘सचे भिक्खूहि परिच्चत्तभावं ञत्वा सामिको वा तस्स पुत्तधीतरो वा अञ्ञो वा कोचि वंसे उप्पन्नो पुन कप्पियवोहारेन देति, वट्टती’’ति अट्ठकथायं (पारा. अट्ठ. २.५३८-५३९) वुत्तत्ता विहारस्सामिकभूतदायकस्स वा तस्स पुत्तधीतादीनं वंसे उप्पन्नानं वा दातुं इस्सरभावो सिद्धोयेवाति. न सिद्धो. कस्माति चे? ननु वुत्तं ‘‘भिक्खूहि परिच्चत्तभावं ञत्वा’’ति, तस्मा अकप्पियत्ता भिक्खूहि परिच्चत्तमेव कप्पियकरणत्थाय दायकादीहि पुन कप्पियवोहारेन देति, वट्टति. यथा अप्पटिग्गहितत्ता भिक्खूहि अपरिभुत्तमेव खादनीयभोजनीयं भिक्खुसन्तकंयेव आपत्तिमोचनत्थं दायकादयो पटिग्गहापेति, न परिभुत्तं, यथा च बीजगामपरियापन्नंयेव भिक्खुसन्तकं बीजगामभूतगामभावतो परिमोचनत्थं कप्पियकारकादयो कप्पियं करोन्ति, न अपरियापन्नं, एवं अकप्पियं भिक्खूहि परिच्चत्तंयेव तळाकादिकं कप्पियकरणत्थं दायकादयो पुन देन्ति, न अपरिच्चत्तं, तस्मा इदम्पि वचनं कप्पियकरणत्तंयेव साधेति, न इस्सरत्तन्ति विञ्ञायति.

तथापि एवं वदेय्युं ‘‘जातिभूमियं जातिभूमिका उपासका आयस्मन्तं धम्मिकत्थेरं सत्तहि जातिभूमिकविहारेहि पब्बाजयिंसूति वचनतो दायको विहारस्स इस्सरोति विञ्ञायति. इस्सरत्तायेव हि ते थेरं पब्बाजेतुं सक्का, नो अनिस्सरा’’ति, न खो पनेवं दट्ठब्बं. कस्मा? ‘‘जातिभूमिका उपासका’’इच्चेव हि वुत्तं, न ‘‘विहारदायका’’ति, तस्मा तस्मिं देसे वसन्ता बहवो उपासका आयस्मन्तं धम्मिकत्थेरं अयुत्तचारित्ता सकलसत्तविहारतो पब्बाजयिंसु, न अत्तनो विहारदायकभावेन इस्सरत्ता, तस्मा इदम्पि उदाहरणं न इस्सरभावदीपकं, अथ खो अपराधानुरूपकरणभावदीपकन्ति दट्ठब्बं. एवं यदा दायको विहारं पतिट्ठापेत्वा देति, तस्स मुञ्चचेतनं पत्वा दिन्नकालतो पट्ठाय सो वा तस्स वंसे उप्पन्नो वा जनपदस्सामिकराजादयो वा इस्सरा भवितुं वा विचारेतुं वा न लभन्ति, पटिग्गाहकभूतो सङ्घो वा गणो वा पुग्गलो वा सोयेव इस्सरो भवितुं वा विचारेतुं वा लभतीति दट्ठब्बं.

तत्थ दायकादीनं इस्सरो भवितुं अलभनभावो कथं विञ्ञायतीति चे? ‘‘वत्थुपरिच्चागलक्खणत्ता दानस्स, पथवादिवत्थुपरिच्चागेन च पुन गहणस्स अयुत्तत्ता’’ति विमतिविनोदनियं वचनतो ‘‘अनुजानामि, भिक्खवे, यं दीयमानं पतति, तं सामं गहेत्वा परिभुञ्जितुं, परिच्चत्तं तं, भिक्खवे, दायकेही’’ति (चूळव. २७३) भगवता वुत्तत्ता च ‘‘परिच्चत्तं तं, भिक्खवे, दायकेहीति वचनेन पनेत्थ परसन्तकाभावो दीपितो’’ति अट्ठकथायं वुत्तत्ता च विञ्ञायति. सङ्घादीनं इस्सरो भवितुं लभनभावो कथं ञातब्बोति चे? सङ्घिको नाम विहारो सङ्घस्स दिन्नो होति परिच्चत्तो, ‘‘पुग्गलिके पुग्गलिकसञ्ञी अञ्ञस्स पुग्गलिके आपत्ति दुक्कटस्स, अत्तनो पुग्गलिके अनापत्ती’’ति पाचित्तियपाळियं (पाचि. ११७, १२७) आगमनतो च ‘‘अन्तमसो चतुरङ्गुलपादकं गामदारकेहि पंस्वागारकेसु कीळन्तेहि कतम्पि सङ्घस्स दिन्नतो पट्ठाय गरुभण्डं होती’’ति (चूळव. अट्ठ. ३२१) समन्तपासादिकायं वचनतो च ‘‘अभियोगेपि चेत्थ चातुद्दिसं सङ्घं उद्दिस्स भिक्खूनं दिन्नं विहारं वा परिवेणं वा आवासं वा महन्तम्पि खुद्दकम्पि अभियुञ्जतो अभियोगो न रुहति, अच्छिन्दित्वा गण्हितुम्पि न सक्कोति. कस्मा? सब्बेसं धुरनिक्खेपाभावतो. न हेत्थ सब्बे चातुद्दिसा भिक्खू धुरनिक्खेपं करोन्तीति. दीघभाणकादिभेदस्स पन गणस्स एकपुग्गलस्स वा सन्तकं अभियुञ्जित्वा गण्हन्तो सक्कोति ते धुरं निक्खिपापेतु’’न्ति दुतियपाराजिकवण्णनायं (पारा. अट्ठ. १.१०२) वचनतो च विञ्ञायति.

कथं दायकादीनं विचारेतुं अलभनभावो विञ्ञायतीति चे? सन्तेसुपि वेळुवनविहारादिदायकेसु तेसं विचारणं अननुजानित्वा ‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं सेनासनग्गाहापकं सम्मन्नितु’’न्ति भिक्खुस्सेव सेनासनग्गाहापकसम्मुतिअनुजानतो च भण्डनकारकेसु कोसम्बकभिक्खूसु सावत्थिं आगतेसु अनाथपिण्डिकेन च विसाखाय महाउपासिकाय च ‘‘कथाहं, भन्ते, तेसु भिक्खूसु पटिपज्जामी’’ति (महाव. ४६८) एवं जेतवनविहारदायकपुब्बारामविहारदायकभूतेसु आरोचितेसुपि तेसं सेनासनविचारणं अवत्वा आयस्मता सारिपुत्तत्थेरेन ‘‘कथं नु खो, भन्ते, तेसु भिक्खूसु सेनासने पटिपज्जितब्ब’’न्ति आरोचिते ‘‘तेन हि, सारिपुत्त, विवित्तं सेनासनं दातब्ब’’न्ति वत्वा ‘‘सचे पन, भन्ते, विवित्तं न होति, कथं पटिपज्जितब्ब’’न्ति वुत्ते ‘‘तेन हि विवित्तं कत्वापि दातब्बं, न त्वेवाहं, सारिपुत्त, केनचि परियायेन वुड्ढतरस्स भिक्खुनो सेनासनं पटिबाहितब्बन्ति वदामि, यो पटिबाहेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. ४७३) थेरस्सेव सेनासनस्स विचारणस्स अनुञ्ञातत्ता च विञ्ञायति.

कथं पन सङ्घादीनं सेनासनं विचारेतुं लभनभावो विञ्ञायतीति? ‘‘एवञ्च, भिक्खवे, सम्मन्नितब्बो – पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

सुणातु मे, भन्ते, सङ्घो…पे… सम्मतो सङ्घेन इत्थन्नामो भिक्खु सेनासनग्गाहापको, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामीति (चूळव. ३१७).

एवं सङ्घेन सेनासनग्गाहापकं सम्मन्नापेत्वा पुन तेन सङ्घसम्मतेन सेनासनग्गाहापकेन सेनासनग्गाहकविधानं अनुजानितुं अनुजानामि, भिक्खवे, पठमं भिक्खू गणेतुं, भिक्खू गणेत्वा सेय्या गणेतुं, सेय्या गणेत्वा सेय्यग्गेन गाहेतु’’न्ति वचनतो सङ्घिकसेनासनस्स सङ्घेन विचारेतुं लभनभावो विञ्ञायति.

‘‘दीघभाणकादिभेदस्स पन गणस्स एकपुग्गलस्स वा दिन्नविहारादिं अच्छिन्दित्वा गण्हन्ते धुरनिक्खेपसम्भवा पाराजिक’’न्ति अट्ठकथायं (पारा. अट्ठ. १.१०२) आगमनतो च ‘‘अत्तनो पुग्गलिके अनापत्ती’’ति पाळियं (पाचि. ११७) आगमनतो च ‘‘यस्मिं पन विस्सासो रुहति, तस्स सन्तकं अत्तनो पुग्गलिकमिव होतीति महापच्चरिआदीसु वुत्त’’न्ति अट्ठकथायं (पाचि. अट्ठ. ११२) वचनतो च गणस्स दिन्नो गणसन्तकविहारो गणेनेव विचारीयते, नो दायकादीहि. पुग्गलस्स दिन्नो पुग्गलिकविहारोपि पटिग्गाहकपुग्गलेनेव विचारीयते, नो दायकादीहीति विञ्ञायति. एवं विनयपाळियं अट्ठकथाटीकासु च विहारस्स सङ्घिकगणसन्तकपुग्गलिकवसेन तिविधस्सेव वचनतो च तेसंयेव सङ्घगणपुग्गलानं विहारविचारणस्स अनुञ्ञातत्ता च दायकसन्तकस्स विहारस्स विसुं अवुत्तत्ता च दायकानं विहारविचारणस्स अननुञ्ञातत्ता च सङ्घादयो एव विहारस्स इस्सरा होन्ति, तेयेव च विचारेतुं लभन्तीति दट्ठब्बं.

एवं होतु, तेसु पटिग्गाहकभूतेसु सङ्घगणपुग्गलेसु सो विहारो कस्स सन्तको होति, केन च विचारेतब्बोति? वुच्चते – सङ्घिकविहारे ताव ‘‘आगतानागतस्स चातुद्दिसस्स सङ्घस्स दम्मी’’ति दिन्नत्ता पटिग्गाहकेसु कालकतेसुपि तदञ्ञो चातुद्दिससङ्घो च अनागतसङ्घो च इस्सरो, तस्स सन्तको, तेन विचारेतब्बो. गणसन्तके पन तस्मिं गणे याव एकोपि अत्थि, ताव गणसन्तकोव, तेन अवसिट्ठेन भिक्खुना विचारेतब्बो. सब्बेसु कालकतेसु यदि सकलगणो वा तंगणपरियापन्नअवसिट्ठपुग्गलो वा जीवमानकालेयेव यस्स कस्सचि दिन्नो, येन च विस्सासग्गाहवसेन गहितो, सो इस्सरो. सचेपि सकलगणो जीवमानकालेयेव अञ्ञगणस्स वा सङ्घस्स वा पुग्गलस्स वा देति, ते अञ्ञगणसङ्घपुग्गला इस्सरा होन्ति. पुग्गलिकविहारे पन सो विहारस्सामिको अत्तनो जीवमानकालेयेव सङ्घस्स वा गणस्स वा पुग्गलस्स वा देति, ते इस्सरा होन्ति. यो वा पन तस्स जीवमानस्सेव विस्सासग्गाहवसेन गण्हाति, सोव इस्सरो होतीति दट्ठब्बो.

कथं विञ्ञायतीति चे? सङ्घिके विहारस्स गरुभण्डत्ता अविस्सज्जियं अवेभङ्गिकं होति, न कस्सचि दातब्बं. गणसन्तकपुग्गलिकेसु पन तेसं सामिकत्ता दानविस्सासग्गाहा रुहन्ति, ‘‘तस्मा सो जीवमानोयेव सब्बं अत्तनो परिक्खारं निस्सज्जित्वा कस्सचि अदासि, कोचि वा विस्सासं अग्गहेसि. यस्स दिन्नं, येन च गहितं, तस्सेव होती’’ति च ‘‘द्विन्नं सन्तकं होति अविभत्तं, एकस्मिं कालकते इतरो सामी, बहूनम्पि सन्तके एसेव नयो’’ति (महाव. अट्ठ. ३६९) च अट्ठकथायं वुत्तत्ता विञ्ञायति.

एवं पन विस्सज्जेत्वा अदिन्नं ‘‘ममच्चयेन असुकस्स होतू’’ति दानं अच्चयदानत्ता न रुहति. वुत्तञ्हेतं अट्ठकथायं (चूळव. अट्ठ. ४१९) ‘‘सचे हि पञ्चसु सहधम्मिकेसु यो कोचि कालं करोन्तो ‘ममच्चयेन मय्हं परिक्खारो उपज्झायस्स होतु, आचरियस्स होतु, सद्धिविहारिकस्स होतु, अन्तेवासिकस्स होतु, मातु होतु, पितु होतु, अञ्ञस्स वा कस्सचि होतू’ति वदति, तेसं न होति, सङ्घस्सेव होति. न हि पञ्चन्नं सहधम्मिकानं अच्चयदानं रुहति, गिहीनं पन रुहती’’ति. एत्थ च एकच्चे पन विनयधरा ‘‘गिहीनन्ति पदं सम्पदानन्ति गहेत्वा भिक्खूनं सन्तकं अच्चयदानवसेन गिहीनं ददन्ते रुहति, पञ्चन्नं पन सहधम्मिकानं देन्तो न रुहती’’ति वदन्ति. एवं सन्ते मातापितूनं ददन्तोपि रुहेय्य तेसं गिहिभूतत्ता. ‘‘अथ च पन ‘मातु होतु, पितु होतु, अञ्ञस्स वा कस्सचि होतू’ति वदति, तेसं न होती’’ति वचनतो न रुहतीति विञ्ञायति, तस्मा ‘‘गिहीनं पना’’ति इदं न सम्पदानवचनं, अथ खो सामिवचनमेवाति दट्ठब्बं. तेन गिहीनं पन सन्तकं अच्चयदानं रुहतीति सम्बन्धो कातब्बो.

किञ्च भिय्यो – ‘‘सचे हि पञ्चसु सहधम्मिकेसु यो कोचि कालं करोन्तो ममच्चयेन मय्हं परिक्खारो’’ति आरभित्वा ‘‘न हि पञ्चन्नं सहधम्मिकानं अच्चयदानं रुहति, गिहीनं पन रुहती’’ति वुत्तत्ता साम्यत्थे छट्ठीबहुवचनं समत्थितं भवति. यदि एवं ‘‘गिहीन’’न्ति पदस्स असम्पदानत्ते सति कतमं सम्पदानं होतीति? ‘‘यस्स कस्सची’’ति पदं. वुत्तञ्हि अट्ठकथायं (चूळव. अट्ठ. ४१९) ‘‘मातु होतु, पितु होतु, अञ्ञस्स वा कस्सचि होतू’’ति. अयमत्थो अज्जुकवत्थुना (पारा. १५८) दीपेतब्बो. एवं जीवमानकालेयेव दत्वा मतेसु विनिच्छयो अम्हेहि ञातो, कस्सचि अदत्वा मतेसु विनिच्छयो कथं ञातब्बोति? तत्थापि सङ्घिके ताव हेट्ठा वुत्तनयेन सङ्घोव इस्सरो, गणसन्तके पन एकच्चेसु अवसेसा इस्सरा, सब्बेसु मतेसु सङ्घोव इस्सरो. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. ३६९) ‘‘सब्बेसु मतेसु सङ्घिकं होती’’ति. पुग्गलिके पन विहारस्स गरुभण्डत्ता अविस्सज्जियं अवेभङ्गिकं सङ्घिकमेव होति.

कथं विञ्ञायतीति चे? ‘‘भिक्खुस्स, भिक्खवे, कालकते सङ्घो सामी पत्तचीवरे, अपिच गिलानुपट्ठाका बहूपकारा, अनुजानामि , भिक्खवे, सङ्घेन तिचीवरञ्च पत्तञ्च गिलानुपट्ठाकानं दातुं. यं तत्थ लहुभण्डं लहुपरिक्खारं, तं सम्मुखीभूतेन सङ्घेन भाजेतुं. यं तत्थ गरुभण्डं गरुपरिक्खारं, तं आगतानागतस्स चातुद्दिसस्स सङ्घस्स अविस्सज्जियं अवेभङ्गिक’’न्ति (महाव. ३६९) तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन वुत्तत्ता विञ्ञायति. एवम्पि ‘‘गरुभण्डं गरुपरिक्खारं’’इच्चेव भगवता वुत्तं, न ‘‘विहार’’न्ति, तस्मा कथं विहारस्स गरुभण्डभावोति विञ्ञायतीति? ‘‘विहारो विहारवत्थु, इदं दुतियं अवेभङ्गिक’’न्ति पाळियं,

‘‘द्विसङ्गहानि द्वे होन्ति, ततियं चतुसङ्गहं;

चतुत्थं नवकोट्ठासं, पञ्चमं अट्ठभेदनं.

‘‘इति पञ्चहि रासीहि, पञ्चनिम्मललोचनो;

पञ्चवीसविधं नाथो, गरुभण्डं पकासयी’’ति. (चूळव. अट्ठ. ३२१) –

अट्ठकथायञ्च वुत्तत्ता विञ्ञायति.

इति दायको विहारं कत्वा कुलूपकभिक्खुस्स देति, तस्स मुञ्चचेतनुप्पत्तितो पुब्बकाले दायको विहारस्सामिको होति, दातुं वा विचारेतुं वा इस्सरो, मुञ्चचेतनुप्पत्तितो पट्ठाय पटिग्गाहकभिक्खु सामिको होति, परिभुञ्जितुं वा अञ्ञेसं दातुं वा इस्सरो. सो पुग्गलो अत्तनो जीवमानक्खणेयेव सद्धिविहारिकादीनं निस्सज्जित्वा देति, तदा ते सद्धिविहारिकादयो सामिका होन्ति, परिभुञ्जितुं वा अञ्ञस्स वा दातुं इस्सरा. यदि पन कस्सचि अदत्वाव कालं करोति, तदा सङ्घोव तस्स विहारस्स सामिको होति, न दायको वा पुग्गलो वा, सङ्घानुमतिया एव पुग्गलो परिभुञ्जितुं लभति, न अत्तनो इस्सरवतायाति दट्ठब्बो.

एवं मूलतोयेव सङ्घस्स दिन्नत्ता सङ्घिकभूतविहारो वा मूले गणपुग्गलानं दिन्नत्ता गणसन्तकपुग्गलिकभूतोपि तेसं गणपुग्गलानं अञ्ञस्स निस्सज्जनवसेन अदत्वा कालकतत्ता पच्छा सङ्घिकभावं पत्तविहारो वा सङ्घेन विचारेतब्बो होति. सङ्घेनपि भगवतो अनुमतिया सेनासनग्गाहापकं सम्मन्नित्वा गाहापेतब्बो. वुत्तञ्हेतं सेनासनक्खन्धके (चूळव. ३१७) ‘‘अथ खो भिक्खूनं एतदहोसि ‘केन नु खो सेनासनं गाहेतब्ब’न्ति. भगवतो एतमत्थं आरोचेसुं – ‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं सेनासनग्गाहापकं सम्मन्नितु’न्ति’’आदि.

इमस्मिं ठाने ‘‘सेनासनग्गाहो नाम वस्सकालवसेन सेनासनग्गाहो, उतुकालवसेन सेनासनग्गाहो, धुववासवसेन सेनासनग्गाहोति तिविधो होति. तेसु वस्सकालवसेन सेनासनग्गाहो पुरिमवस्सवसेन सेनासनग्गाहो, पच्छिमवस्सवसेन सेनासनग्गाहोति दुविधो. उतुकालवसेन सेनासनग्गाहोपि अन्तरामुत्तकवसेन सेनासनग्गाहो, तङ्खणपटिसल्लानवसेन सेनासनग्गाहोति दुविधो’’ति आचरिया वदन्ति, एतं पाळिया च अट्ठकथाय च असमेन्तं विय दिस्सति. पाळियञ्हि (चूळव. ३१८) ‘‘अथ खो भिक्खूनं एतदहोसि ‘कति नु खो सेनासनग्गाहो’ति. भगवतो एतमत्थं आरोचेसुं – तयोमे, भिक्खवे, सेनासनग्गाहा पुरिमको पच्छिमको अन्तरामुत्तको. अपरज्जुगताय आसाळ्हिया पुरिमको गाहेतब्बो, मासगताय आसाळ्हिया पच्छिमको गाहेतब्बो, अपरज्जुगताय पवारणाय आयतिं वस्सावासत्थाय अन्तरामुत्तको गाहेतब्बो. इमे खो, भिक्खवे, तयो सेनासनग्गाहा’’ति एवं आगतो, अट्ठकथायम्पि (चूळव. अट्ठ. ३१८) ‘‘तीसु सेनासनग्गाहेसु पुरिमको च पच्छिमको चाति इमे द्वे गाहा थावरा. अन्तरामुत्तके अयं विनिच्छयो…पे… अयं ताव अन्तोवस्से वस्सूपनायिकादिवसेन पाळियं आगतसेनासनग्गाहकथा, अयं पन सेनासनग्गाहो नाम दुविधो होति उतुकाले च वस्सावासे चा’’ति एवं आगतो, तस्मा सङ्घेन सम्मतसेनासनग्गाहापकेन विचारेतब्बा.

सेनासनग्गाहो नाम उतुकाले सेनासनग्गाहो, वस्सावासे सेनासनग्गाहोति दुविधो. तत्थ उतुकालो नाम हेमन्तउतुगिम्हउतुवसेन अट्ठ मासा, तस्मिं काले भिक्खू अनियतावासा होन्ति, तस्मा ये यदा आगच्छन्ति, तेसं तदा भिक्खू उट्ठापेत्वा सेनासनं दातब्बं, अकालो नाम नत्थि. अयं उतुकाले सेनासनग्गाहो नाम. वस्सावासे सेनासनग्गाहो पन ‘‘पुरिमको पच्छिमको अन्तरामुत्तको’’ति पाळियं आगतनयेन तिविधो होति. अन्तरामुत्तकोपि हि आयतिं वस्सावासत्थाय गाहितत्ता वस्सावासे सेनासनग्गाहमेव पविसति, न उतुकाले सेनासनग्गाहो. वुत्तञ्हि भगवता ‘‘अपरज्जुगताय पवारणाय आयतिं वस्सावासत्थाय अन्तरामुत्तको गाहेतब्बो’’ति. तङ्खणपटिसल्लानवसेन सेनासनग्गाहोति च नेव पाळियं न अट्ठकथायं विसुं आगतो, उतुकाले सेनासनग्गाहोयेव तदङ्गसेनासनग्गाहोतिपि तङ्खणपटिसल्लानवसेन सेनासनग्गाहोतिपि वदन्ति, तस्मा उतुकालवसेन सेनासनग्गाहोपि ‘‘अन्तरामुत्तकवसेन सेनासनग्गाहो तङ्खणपटिसल्लानवसेन सेनासनग्गाहोति दुब्बिधो’’ति न वत्तब्बो.

अथापि वदन्ति ‘‘यथावुत्तेसु पञ्चसु सेनासनग्गाहेसु चत्तारो सेनासनग्गाहा पञ्चङ्गसमन्नागतेन सेनासनग्गाहापकसम्मुतिलद्धेन भिक्खुना अन्तोउपचारसीमट्ठेन हुत्वा अन्तोसीमट्ठानं भिक्खूनं यथाविनयं विचारेतब्बा होन्ति, ते पन विचारणा यावज्जकाला थावरा हुत्वा न तिट्ठन्ति, धुववासवसेन विचारणमेव यावज्जकाला थावरं हुत्वा तिट्ठती’’ति, तम्पि तथा न सक्का वत्तुं. कस्मा? सेनासनग्गाहापकभेदे ‘‘धुववासवसेन सेनासनग्गाहो’’ति पाळियं अट्ठकथायञ्च नत्थि. धुववासवसेन विचारणञ्च सम्मुतिलद्धेन सेनासनग्गाहापकेन विचारेतब्बं न होति, अथ खो समग्गेन सङ्घेन अपलोकनकम्मवसेन दुवङ्गसमन्नागतस्स भिक्खुस्स अनुट्ठापनीयं कत्वा दानमेव, तस्मा समग्गो सङ्घो बहूपकारतागुणविसिट्ठतासङ्खातेहि द्वीहि अङ्गेहि समन्नागतं भिक्खुं अपलोकनकम्मवसेन सम्मन्नित्वा तस्स फासुकं आवासं धुववासवसेन अनुट्ठापनीयं कत्वा देति, तं यावज्जकाला थावरं हुत्वा तिट्ठतीति वत्तब्बं.

समग्गो सङ्घोव धुववासवसेन देति, न सेनासनग्गाहापकोति अयमत्थो कथं ञातब्बोति चे? ‘‘सङ्घो पन भण्डागारिकस्स वा धम्मकथिकविनयधरादीनं वा गणवाचकआचरियस्स वा बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेन्तो धुववासत्थाय विहारं सम्मन्नित्वा देती’’ति (पाचि. अट्ठ. १२०; कङ्खा. अट्ठ. अनुपखज्जसिक्खापदवण्णना) ‘‘सङ्घो पन बहुस्सुतस्स उद्देसपरिपुच्छादीहि बहूपकारस्स भारनित्थारकस्स फासुकं आवासं अनुट्ठापनीयं कत्वा देती’’ति च ‘‘सङ्घो पन भण्डागारिकस्स वा धम्मकथिकविनयधरगणवाचकाचरियानं वा बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेत्वा धुववासत्थाय विहारं सल्लक्खेत्वा सम्मन्नित्वा देती’’ति च ‘‘बहुस्सुतस्स सङ्घभारनित्थारकस्स भिक्खुनो अनुट्ठापनीयसेनासनम्पी’’ति (परि. अट्ठ. ४९५-४९६) च ‘‘अपलोकनकम्मं नाम सीमट्ठकं सङ्घं सोधेत्वा छन्दारहानं छन्दं आहरित्वा समग्गस्स सङ्घस्स अनुमतिया तिक्खत्तुं सावेत्वा कत्तब्बं कम्म’’न्ति च अट्ठकथासु (परि. अट्ठ. ४८२) वचनतो साधुकं निस्संसयेन ञातब्बोति.

कथं पन अपलोकनकम्मेन दातब्बभावो विञ्ञायतीति? ‘‘बहुस्सुतस्स सङ्घभारनित्थारकस्स भिक्खुनो अनुट्ठापनीयसेनासनम्पि सङ्घकिच्चं करोन्तानं कप्पियकारकादीनं भत्तवेतनम्पि अपलोकनकम्मेन दातुं वट्टती’’ति परिवारट्ठकथायं (परि. अट्ठ. ४९५-४९६) कम्मवग्गे आगतत्ता विञ्ञायति. कथं पन दुवङ्गसमन्नागतस्स भिक्खुनोयेव दातब्बभावो विञ्ञायतीति? ‘‘बहूपकारतन्ति भण्डागारिकतादिबहुउपकारभावं. न केवलं इदमेवाति आह ‘गुणविसिट्ठतञ्चा’तिआदि. तेन बहूपकारत्तेपि गुणविसिट्ठत्ताभावे, गुणविसिट्ठत्तेपि बहूपकारत्ताभावे दातुं न वट्टतीति दस्सेती’’ति विनयत्थमञ्जूसायं (कङ्खा. अट्ठ. टी. अनुपखज्जसिक्खापदवण्णना) वुत्तत्ता विञ्ञायति.

कस्मा पन सेनासनग्गाहापकेन विचारेतब्बो सेनासनग्गाहो यावज्जकाला न तिट्ठतीति? पञ्चङ्गसमन्नागतस्स सेनासनग्गाहापकस्स भिक्खुनो दुल्लभत्ता, नानादेसवासीनं नानाचरियकुलसम्भवानं भिक्खूनं एकसम्भोगपरिभोगस्स दुक्करत्ता च इमेहि द्वीहि कारणेहि न तिट्ठति. वुत्तञ्हेतं भगवता ‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं सेनासनग्गाहापकं सम्मन्नितुं, यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य , गहितागहितञ्च जानेय्या’’ति (चूळव. ३१७). अट्ठकथायम्पि (पाचि. अट्ठ. १२२) ‘‘एवरूपेन हि सभागपुग्गलेन एकविहारे वा एकपरिवेणे वा वसन्तेन अत्थो नत्थी’’ति वुत्तं. कस्मा पन धुववासत्थाय दानविचारो यावज्जकाला तिट्ठतीति? पञ्चङ्गसमन्नागताभावेपि सीमट्ठकस्स समग्गस्स सङ्घस्स अनुमतिया कत्तब्बत्ता. वुत्तञ्हि ‘‘अपलोकनकम्मं नाम सीमट्ठकं सङ्घं सोधेत्वा छन्दारहानं छन्दं आहरित्वा समग्गस्स सङ्घस्स अनुमतिया तिक्खत्तुं सावेत्वा कत्तब्बं कम्म’’न्ति (परि. अट्ठ. ४८२).

उतुकाले सङ्घिकसेनासने वसन्तेन आगतो भिक्खु न पटिबाहेतब्बो अञ्ञत्र अनुट्ठापनीया. वुत्तञ्हि भगवता ‘‘अनुजानामि, भिक्खवे, वस्सानं तेमासं पटिबाहितुं, उतुकालं पन न पटिबाहितु’’न्ति (चूळव. ३१८). ‘‘अञ्ञत्र अनुट्ठापनीया’’ति वुत्तं, कतमे अनुट्ठापनीयाति? चत्तारो अनुट्ठापनीया वुड्ढतरो, भण्डागारिको, गिलानो, सङ्घतो लद्धसेनासनो च. तत्थ वुड्ढतरो भिक्खु तस्मिं विहारे अन्तोसीमट्ठकभिक्खूसु अत्तना वुड्ढतरस्स अञ्ञस्स अभावा यथावुड्ढं केनचि अनुट्ठापनीयो. भण्डागारिको सङ्घेन सम्मन्नित्वा भण्डागारस्स दिन्नताय सङ्घस्स भण्डं रक्खन्तो गोपेन्तो वसति, तस्मा सो भण्डागारिको केनचि अनुट्ठापनीयो. गिलानो गेलञ्ञाभिभूतो अत्तनो लद्धसेनासने वसन्तो केनचि अनुट्ठापनीयो. सङ्घतो लद्धसेनासनो समग्गेन सङ्घेन दिन्नसेनासनत्ता केनचि अनुट्ठापनीयो. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. ३४३) ‘‘चत्तारो हि न वुट्ठापेतब्बा वुड्ढतरो, भण्डागारिको, गिलानो, सङ्घतो लद्धसेनासनोति. तत्थ वुड्ढतरो अत्तनो वुड्ढताय नवकतरेन न वुट्ठापेतब्बो, भण्डागारिको सङ्घेन सम्मन्नित्वा भण्डागारस्स दिन्नताय, गिलानो अत्तनो गिलानताय, सङ्घो पन बहुस्सुतस्स उद्देसपरिपुच्छादीहि बहूपकारस्स भारनित्थारकस्स फासुकं आवासं अनुट्ठापनीयं कत्वा देति, तस्मा सो उपकारकताय च सङ्घतो लद्धताय च न वुट्ठापेतब्बो’’ति. ठपेत्वा इमे चत्तारो अवसेसा वुट्ठापनीयाव होन्ति.

अपरस्मिं भिक्खुम्हि आगते वुट्ठापेत्वा सेनासनं दापेतब्बं. वुत्तञ्हि अट्ठकथायं (चूळव. अट्ठ. ३१८) ‘‘उतुकाले ताव केचि आगन्तुका भिक्खू पुरेभत्तं आगच्छन्ति, केचि पच्छाभत्तं पठमयामं वा मज्झिमयामं वा पच्छिमयामं वा, ये यदा आगच्छन्ति, तेसं तदाव भिक्खू उट्ठापेत्वा सेनासनं दातब्बं, अकालो नाम नत्थी’’ति. एतरहि पन सद्धा पसन्ना मनुस्सा विहारं कत्वा अप्पेकच्चे पण्डितानं वचनं सुत्वा ‘‘सङ्घे दिन्नं महप्फल’’न्ति ञत्वा चातुद्दिसं सङ्घं आरब्भ ‘‘इमं विहारं आगतानागतस्स चातुद्दिसस्स सङ्घस्स देमा’’ति वत्वा देन्ति, अप्पेकच्चे अत्तना पसन्नं भिक्खुं आरब्भ विहारं कत्वापि दानकाले तेन उय्योजिता हुत्वा चातुद्दिसं सङ्घं आरब्भ वुत्तनयेन देन्ति, अप्पेकच्चे करणकालेपि दानकालेपि अत्तनो कुलूपकभिक्खुमेव आरब्भ परिच्चजन्ति, तथापि दक्खिणोदकपातनकाले तेन सिक्खापिता यथावुत्तपाठं वचीभेदं करोन्ति, चित्तेन पन कुलूपकस्सेव देन्ति, न सब्बसङ्घसाधारणत्थं इच्छन्ति.

इमेसु तीसु दानेसु पठमं पुब्बकालेपि दानकालेपि सङ्घं उद्दिस्स पवत्तत्ता सब्बसङ्घिकं होति. दुतियं पुब्बकाले पुग्गलं उद्दिस्स पवत्तमानम्पि दानकाले सङ्घं उद्दिस्स पवत्तत्ता सङ्घिकमेव. ततियं पन पुब्बकालेपि दानकालेपि कुलूपकपुग्गलमेव उद्दिस्स पवत्तति, न सङ्घं, केवलं भिक्खुना वुत्तानुसारेनेव वचीभेदं करोन्ति. एवं सन्ते ‘‘किं अयं विहारो चित्तवसेन पुग्गलिको होति, वचीभेदवसेन सङ्घिको’’ति चिन्तायं एकच्चे एवं वदेय्युं –

‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;

मनसा चे पसन्नेन, भासति वा करोति वा;

ततो नं सुखमन्वेति, छायाव अनपायिनीति. (ध. प. २) –

वचनतो चित्तवसेन पुग्गलिको होती’’ति. अञ्ञे ‘‘यथा दायका वदन्ति, तथा पटिपज्जितब्बन्ति (चूळव. अट्ठ. ३२५) वचनतो वचीभेदवसेन सङ्घिको होती’’ति.

तत्रायं विचारणा – इदं दानं पुब्बे पुग्गलस्स परिणतं पच्छा सङ्घस्स परिणामितं, तस्मा ‘‘सङ्घिको’’ति वुत्ते नवसु अधम्मिकदानेसु ‘‘पुग्गलस्स परिणतं सङ्घस्स परिणामेती’’ति (पारा. ६६०) वुत्तं अट्ठमं अधम्मिकदानं होति, तस्स दानस्स पटिग्गहापि परिभोगापि अधम्मिकपटिग्गहा अधम्मिकपरिभोगा होन्ति. ‘‘पुग्गलिको’’ति वुत्ते तीसु धम्मिकदानेसु ‘‘पुग्गलस्स दिन्नं पुग्गलस्सेव देती’’ति वुत्तं ततियधम्मिकदानं होति, तस्स पटिग्गहापि परिभोगापि धम्मिकपटिग्गहा धम्मिकपरिभोगा होन्ति, तस्मा पुग्गलिकपक्खं भजति. अप्पेकच्चे सुत्तन्तिकादिगणे पसीदित्वा विहारं कारेत्वा गणस्स देन्ति ‘‘इमं विहारं आयस्मन्तानं दम्मी’’ति. अप्पेकच्चे पुग्गले पसीदित्वा विहारं कत्वा पुग्गलस्स देन्ति ‘‘इमं विहारं आयस्मतो दम्मी’’ति. एते पन गणसन्तकपुग्गलिका विहारा दानकालतो पट्ठाय पटिग्गाहकसन्तकाव होन्ति, न दायकसन्तका. तेसु गणसन्तको ताव एकच्चेसु मतेसु अवसेसानं सन्तको, तेसु धरमानेसुयेव कस्सचि देन्ति, तस्स सन्तको. कस्सचि अदत्वा सब्बेसु मतेसु सङ्घिको होति. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. ३६९) ‘‘द्विन्नं सन्तकं होति अविभत्तं, एकस्मिं कालकते इतरो सामी, बहूनं सन्तकेपि एसेव नयो. सब्बेसु मतेसु सङ्घिकंव होती’’ति.

पुग्गलिकविहारोपि यदि सो पटिग्गाहकपुग्गलो अत्तनो जीवमानकालेयेव सद्धिविहारिकादीनं देति, कोचि वा तस्स विस्सासेन तं विहारं अग्गहेसि, तस्स सन्तको होति. कस्सचि अदत्वा कालकते सङ्घिको होति. वुत्तञ्हि अट्ठकथायं ‘‘सो जीवमानोयेव सब्बं अत्तनो परिक्खारं निस्सज्जित्वा कस्सचि अदासि, कोचि वा विस्सासं अग्गहेसि. यस्स दिन्नो, येन च गहितो, तस्सेव होती’’ति. पाळियञ्च (महाव. ३६९) ‘‘भिक्खुस्स, भिक्खवे, कालकते सङ्घो सामी पत्तचीवरे, अपिच गिलानुपट्ठाका बहूपकारा. अनुजानामि, भिक्खवे, सङ्घेन तिचीवरञ्च पत्तञ्च गिलानुपट्ठाकानं दातुं, यं तत्थ लहुभण्डं लहुपरिक्खारं, तं सम्मुखीभूतेन सङ्घेन भाजेतुं, यं तत्थ गरुभण्डं गरुपरिक्खारं, तं आगतानागतस्स चातुद्दिसस्स सङ्घस्स अविस्सज्जियं अवेभङ्गिक’’न्ति (महाव. ३६९) वुत्तं, तस्मा इमिना नयेन विनिच्छयो कातब्बो.

सङ्घिके पन पाळियं आगतानं ‘‘पुरिमको पच्छिमको अन्तरामुत्तको चा’’ति (चूळव. ३१८) वुत्तानं तिण्णं सेनासनग्गाहानञ्च अट्ठकथायं (चूळव. अट्ठ. ३१८) आगतानं ‘‘उतुकाले च वस्सावासे चा’’ति वुत्तानं द्विन्नं सेनासनग्गाहानञ्च एतरहि असम्पज्जनतो अनुट्ठापनीयपाळियं आगतस्स अत्तनो सभावेन अनुट्ठापनीयस्स धुववासत्थाय सङ्घेन दिन्नताय अनुट्ठापनीयस्स वसेनेव विनिच्छयो होति. वुड्ढतरगिलाना हि अत्तनो सभावेन अनुट्ठापनीया होन्ति. वुत्तञ्हेतं अट्ठकथायं (महाव. अट्ठ. ३४३) ‘‘वुड्ढतरो अत्तनो वुड्ढताय नवकतरेन न वुट्ठापेतब्बो, गिलानो अत्तनो गिलानताया’’ति. भण्डागारिकधम्मकथिकादयो धुववासत्थाय सङ्घेन दिन्नताय अनुट्ठापनीया होन्ति. वुत्तञ्हि ‘‘सङ्घो पन भण्डागारिकस्स वा धम्मकथिकविनयधरादीनं वा…पे… धुववासत्थाय विहारं सम्मन्नित्वा देति, तस्मा यस्स सङ्घेन दिन्नो, सोपि अनुट्ठापनीयो’’ति (पाचि. अट्ठ. १२०; कङ्खा. अट्ठ. अनुपखज्जसिक्खापदवण्णना). सो एवं वेदितब्बो – एतरहि सङ्घिकविहारेसु सङ्घत्थेरेसु यथाकम्मङ्गतेसु तस्मिं विहारे यो भिक्खु वुड्ढतरो, सोपि ‘‘अयं विहारो मया वसितब्बो’’ति वदति. यो तत्थ ब्यत्तो पटिबलो, सोपि तथेव वदति. येन सो विहारो कारितो, सोपि ‘‘मया पसीदितपुग्गलो आरोपेतब्बो’’ति वदति. सङ्घोपि ‘‘मयमेव इस्सरा, तस्मा अम्हेहि इच्छितपुग्गलो आरोपेतब्बो’’ति वदति. एवंद्विधा वा तिधा वा चतुधा वा भिन्नेसु महन्तं अधिकरणं होति.

तेसु वुड्ढतरो ‘‘न त्वेवाहं, भिक्खवे, केनचि परियायेन वुड्ढतरस्स आसनं पटिबाहितब्बन्ति वदामि, यो पटिबाहेय्य, आपत्ति दुक्कटस्सा’’ति पाळिपाठञ्च (महाव. ४७३; चूळव. ३१६), ‘‘वुड्ढतरो अत्तनो वुड्ढताय नवकतरेन न वुट्ठापेतब्बो’’ति अट्ठकथावचनञ्च (पाचि. अट्ठ. ११९ आदयो; कङ्खा. अट्ठ. अनुपखज्जसिक्खापदवण्णना) गहेत्वा ‘‘अहमेव एत्थ वुड्ढतरो, मया वुड्ढतरो अञ्ञो नत्थि, तस्मा अहमेव इमस्मिं विहारे वसितुमनुच्छविको’’ति सञ्ञी होति. ब्यत्तोपि ‘‘बहुस्सुतस्स सङ्घभारनित्थारकस्स भिक्खुनो अनुट्ठापनीयसेनासनम्पी’’ति परिवारट्ठकथावचनञ्च (परि. अट्ठ. ४९५-४९६), ‘‘अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना पटिबलेन दसवस्सेन वा अतिरेकदसवस्सेन वा उपसम्पादेतुं, निस्सयं दातु’’न्तिआदिपाळिवचनञ्च (महाव. ७६, ८२) गहेत्वा ‘‘अहमेव एत्थ ब्यत्तो पटिबलो, न मया अञ्ञो ब्यत्ततरो अत्थि, तस्मा अहमेव इमस्स विहारस्स अनुच्छविको’’ति सञ्ञी. विहारकारकोपि ‘‘येन विहारो कारितो, सो विहारसामिकोति विनयपाठो (पाचि. अट्ठ. ११६) अत्थि, मया च बहुं धनं चजित्वा अयं विहारो कारितो, तस्मा मया पसन्नपुग्गलो आरोपेतब्बो, न अञ्ञो’’ति सञ्ञी. सङ्घोपि ‘‘सङ्घिको नाम विहारो सङ्घस्स दिन्नो होति परिच्चत्तो’’तिआदिपाळिवचनञ्च (पाचि. ११६, १२१, १२६, १३१), अन्तमसो चतुरङ्गुलपादकं गामदारकेहि पंस्वागारकेसु कीळन्तेहि कतम्पि सङ्घस्स दिन्नकालतो पट्ठाय गरुभण्डं होती’’तिआदिअट्ठकथावचनञ्च (चूळव. अट्ठ. ३२१) गहेत्वा ‘‘अयं विहारो सङ्घिको सङ्घसन्तको, तस्मा अम्हेहि अभिरुचितपुग्गलोव आरोपेतब्बो, न अञ्ञो’’ति सञ्ञी.

तत्थ वुड्ढतरस्स वचनेपि ‘‘न त्वेवाहं, भिक्खवे’’त्यादिवचनं (चूळव. ३१६) तेसु तेसु आसनसालादीसु अग्गासनस्स वुड्ढतरारहत्ता भत्तं भुञ्जित्वा निसिन्नोपि भिक्खु वुड्ढतरे आगते वुट्ठाय आसनं दातब्बं सन्धाय भगवता वुत्तं, न धुववासं सन्धाय. ‘‘वुड्ढतरो अत्तनो वुड्ढताय’’त्यादिवचनञ्च (पाचि. अट्ठ. १२०; कङ्खा. अट्ठ. अनुपखज्जसिक्खापदवण्णना) यथावुड्ढं सेनासने दीयमाने वुड्ढतरे आगते नवकतरो वुट्ठापेतब्बो, वुट्ठापेत्वा वुड्ढतरस्स सेनासनं दातब्बं, वुड्ढतरो पन नवकतरेन न वुट्ठापेतब्बो. कस्मा? ‘‘अत्तनो वुड्ढतरताया’’ति उतुकाले यथावुड्ढं सेनासनदानं सन्धाय वुत्तं, न धुववासत्थाय दानं सन्धाय , तस्मा इदम्पि वचनं उपपरिक्खितब्बं, न सीघं अनुजानितब्बं.

ब्यत्तवचनेपि ‘‘बहुस्सुतस्स सङ्घभारनित्थारकस्स’’त्यादिवचनञ्च (परि. अट्ठ. ४४५-४९६) न बहुस्सुतमत्तेन सङ्घिकविहारस्स इस्सरभावं सन्धाय वुत्तं, अथ खो तस्स भिक्खुस्स बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेत्वा सङ्घेन फासुकं आवासं अनुट्ठापनीयं कत्वा दिन्ने सो भिक्खु केनचि तम्हा विहारा अनुट्ठापनीयो होति, इममत्थं सन्धाय वुत्तं. ‘‘अनुजानामि, भिक्खवे’’त्यादिवचनञ्च (महाव. ८२) निस्सयाचरियानं लक्खणं पकासेतुं भगवता वुत्तं, न सङ्घिकविहारस्स इस्सरत्तं, तस्मा इदम्पि वचनं उपपरिक्खितब्बं, न सीघं अनुजानितब्बं.

दायकवचनं पन नानुजानितब्बं पटिबाहितब्बं. कस्मा? ‘‘येन विहारो कारितो’’त्यादिपाठस्स अमुख्यवोहारत्ता. यथा हि पुथुज्जनकाले रूपादीसु सञ्जनस्स भूतपुब्बत्ता भूतपुब्बगतिया अरहापि ‘‘सत्तो’’ति, एवं दानकालतो पुब्बे तस्स विहारस्स सामिभूतपुब्बत्ता दायको ‘‘विहारसामिको’’ति वुच्चति, न इस्सरत्ता. न हि सकले विनयपिटके अट्ठकथाटीकासु च ‘‘विस्सज्जेत्वा दिन्नस्स विहारस्स दायको इस्सरो’’ति वा ‘‘दायकेन विचारेतब्बो’’ति वा ‘‘दायकसन्तकविहारो’’ति वा पाठो अत्थि, ‘‘सङ्घिको, गणसन्तको, पुग्गलिको’’इच्चेव अत्थि, तस्मा तस्स वचनं नानुजानितब्बं.

सङ्घस्स वचनेपि ‘‘सङ्घिको नाम विहारो’’त्यादिवचनं (पाचि. ११६, १२१, १२६, १३१) सङ्घसन्तकभावं सङ्घेन विचारेतब्बभावं दीपेति, सङ्घो पन विचारेन्तो पञ्चङ्गसमन्नागतं भिक्खुं सेनासनग्गाहापकं सम्मन्नित्वा तेन यथावुड्ढं विचारेतब्बो वा होति, समग्गेन सङ्घेन दुवङ्गसमन्नागतस्स भिक्खुनो अपलोकनकम्मेन धुववासत्थाय दातब्बो वा. तेसु पञ्चङ्गसमन्नागतस्स भिक्खुनो दुल्लभत्ता सेनासनग्गाहापकसम्मुतिया अभावे सति दुवङ्गसमन्नागतो भिक्खु परियेसितब्बो. एवं पन अपरियेसित्वा भण्डागारिकतादिबहऊपकारतायुत्तस्स बहुस्सुततादिगुणविसिट्ठताविरहस्स भिक्खुनो आमिसगरुकतादिवसेन सङ्घेन विहारो दातब्बो न होति, तस्मा सङ्घवचनम्पि उपपरिक्खितब्बं, न ताव अनुजानितब्बं.

अथ तीणिपि वचनानि संसन्देतब्बानि. तत्थ सङ्घस्स इस्सरत्ता सङ्घो पुच्छितब्बो ‘‘को पुग्गलो तुम्हेहि अभिरुचितो’’ति, पुच्छित्वा ‘‘एसो’’ति वुत्ते ‘‘कस्मा अभिरुचितो’’ति पुच्छित्वा ‘‘एसो पुग्गलो अम्हे चीवरादिपच्चयेहि अनुग्गहेता, अम्हाकं ञातिसालोहितो, उपज्झायो, आचरियो, सद्धिविहारिको, अन्तेवासिको, समानुपज्झायको, समानाचरियको, पियसहायो, लाभी, यसस्सी, तस्मा अम्हेहि अभिरुचितो’’ति वुत्ते ‘‘न एत्तावता धुववासत्थाय विहारो दातब्बो’’ति पटिक्खिपितब्बो. अथ ‘‘एसो पुग्गलो सब्बेहि अम्हेहि वुड्ढतरो अग्गासनं अग्गोदकं अग्गपिण्डं अरहति, धुववासत्थाय विहारो पन तस्स दातब्बोति अट्ठकथाचरियेहि न वुत्तो’’ति वत्वा पटिक्खिपितब्बो. अथ ‘‘धम्मकथिको, विनयधरो, गणवाचकआचरियो’’ति वुत्ते ‘‘एसो धुववासत्थाय दिन्नविहारस्स अनुच्छविको, एतस्स दातब्बो’’ति अनुमोदितब्बो. कथं विञ्ञायतीति चे? ‘‘सङ्घो पन भण्डागारिकस्स वा धम्मकथिकविनयधरादीनं वा गणवाचकआचरियस्स वा बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेन्तो धुववासत्थाय विहारं सम्मन्नित्वा देती’’ति वचनतो विञ्ञायति (पाचि. अट्ठ. १२९; कङ्खा. अट्ठ. अनुपखज्जसिक्खापदवण्णना).

इध पन साधकपाठे ‘‘भण्डागारिकस्स वा’’ति विज्जमाने कस्मा साध्यवचने भण्डागारिको न वुत्तोति? एतरहि भण्डागारस्स अभावा. यदि केसुचि विहारेसु भण्डागारं सम्मन्नेय्य, सो भण्डागारविहारे निसिन्नो सङ्घस्स पत्तचीवररक्खणादिकं उपकारं करेय्य, तस्स बहूपकारतं सल्लक्खेन्तो सङ्घो भण्डागारिकस्स फासुकं आवासं एतरहिपि धुववासत्थाय ददेय्य, सो तस्स विसुं धुववासविहारोति. एत्थ साधकपाठे ‘‘धम्मकथिकविनयधरादीनं वा’’तिआदिसद्देन बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो ब्यत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामोति वुत्तगुणवन्ते सङ्गण्हाति. अथापि ‘‘एसो पुग्गलो बहुस्सुतो उद्देसपरिपुच्छादीहि भिक्खूनं बहूपकारो सङ्घभारनित्थारको’’ति वदति, ‘‘साधु एसोपि फासुकावासस्स अरहो, अनुट्ठापनीयं कत्वा धुववासत्थाय विहारो एतस्सपि दातब्बो’’ति वत्वा अनुमोदितब्बो. कथं विञ्ञायतीति चे? ‘‘सङ्घो पन बहुस्सुतस्स उद्देसपरिपुच्छादीहि बहूपकारस्स भारनित्थारकस्स फासुकं आवासं अनुट्ठापनीयं कत्वा देती’’ति (महाव. अट्ठ. ३४३) वचनतो विञ्ञायति.

अथापि ‘‘अयं पुग्गलो धम्मकथिको विनयधरो गणवाचकाचरियो सङ्घस्स बहूपकारो विसिट्ठगुणयुत्तो’’ति वदति, ‘‘साधु एतस्सपि पुग्गलस्स धुववासत्थाय विहारं सल्लक्खेत्वा सम्मन्नित्वाव दातब्बो’’ति वत्वा अनुमोदितब्बो. कथं विञ्ञायतीति चे? ‘‘सङ्घो पन भण्डागारिकस्स वा धम्मकथिकविनयधरादीनं वा गणवाचकाचरियस्स वा बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेत्वा धुववासत्थाय विहारं सम्मन्नित्वा देती’’ति (पाचि. अट्ठ. १२०; कङ्खा. अट्ठ. अनुपखज्जसिक्खापदवण्णना) वचनतो विञ्ञायति.

अथापि ‘‘एसो पुग्गलो बहुस्सुतो सङ्घभारनित्थारको’’ति वदति, ‘‘साधु एतस्सपि अनुट्ठापनीयं कत्वा दातब्बो’’ति वत्वा अनुमोदितब्बो. कथं विञ्ञायतीति चे? ‘‘बहुस्सुतस्स सङ्घभारनित्थारकस्स भिक्खुनो अनुट्ठापनीयसेनासनम्पी’’ति परिवारट्ठकथायं (परि. अट्ठ. ४९५-४९६) वुत्तत्ता विञ्ञायति. ततो ‘‘एवं दुवङ्गसम्पन्नो पुग्गलो अन्तोसीमट्ठो वा बहिसीमट्ठो वा’’ति पुच्छित्वा ‘‘अन्तोसीमट्ठो’’ति वुत्ते ‘‘साधु सुट्ठु तस्स दातब्बो’’ति सम्पटिच्छितब्बं. ‘‘बहिसीमट्ठो’’ति वुत्ते ‘‘न दातब्बो’’ति पटिक्खिपितब्बं. कस्माति चे? ‘‘न, भिक्खवे, निस्सीमे ठितस्स सेनासनं गाहेतब्बं, यो गाहेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. ३१८) वचनतोति.

अथ ‘‘दुवङ्गसमन्नागते अन्तोसीमट्ठे असति एकङ्गसमन्नागतो अन्तोसीमट्ठो अत्थी’’ति पुच्छित्वा ‘‘अत्थी’’ति वुत्ते ‘‘साधु सुट्ठु एतस्स दातब्बो’’ति सम्पटिच्छितब्बं. कथं विञ्ञायतीति चे? ‘‘बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेन्तोति भण्डागारिकस्स बहूपकारतं धम्मकथिकादीनं गुणविसिट्ठतञ्च सल्लक्खेन्तो’’ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.११९-१२१) एकेकङ्गवसेन आगतत्ता विञ्ञायति. ‘‘अन्तोसीमट्ठो एकङ्गसमन्नागतोपि नत्थि, बहिसीमट्ठोव अत्थी’’ति वुत्ते ‘‘आगन्त्वा अन्तोसीमे ठितस्स दातब्बो’’ति वत्तब्बो. कस्माति चे? ‘‘असम्पत्तानम्पि उपचारसीमं पविट्ठानं अन्तेवासिकादीसु गण्हन्तेसु दातब्बमेवा’’ति अट्ठकथायं (महाव. अट्ठ. ३७९) वचनतो विञ्ञायति.

सचे पन एकङ्गयुत्तभावेन वा दुवङ्गयुत्तभावेन वा समाना द्वे तयो भिक्खू अन्तोसीमायं विज्जमाना भवेय्युं, कस्स दातब्बोति? वड्ढतरस्साति. कथं विञ्ञायतीति चे? ‘‘न च, भिक्खवे, सङ्घिकं यथावुड्ढं पटिबाहितब्बं, यो पटिबाहेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. ३११) वचनतोति. सचे पन अन्तोसीमायं एकङ्गयुत्तो वा दुवङ्गयुत्तो वा भिक्खु नत्थि, सब्बेव आवासिका बाला अब्यत्ता, एवं सति कस्स दातब्बोति? यो तं विहारं आगच्छति आगन्तुको भिक्खु, सो चे लज्जी होति पेसलो बहुस्सुतो सिक्खाकामो, सो तेहि आवासिकेहि भिक्खूहि अञ्ञत्थ अगमनत्थं सङ्गहं कत्वा सो आवासो दातब्बो.

अयमत्थो कथं जानितब्बोति चे? ‘‘इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे सम्बहुला भिक्खू विहरन्ति बाला अब्यत्ता, ते न जानन्ति उपोसथं वा उपोसथकम्मं वा पातिमोक्खं वा पातिमोक्खुद्देसं वा. तत्थ अञ्ञो भिक्खु आगच्छति बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो ब्यत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो, तेहि, भिक्खवे, भिक्खूहि सो भिक्खु सङ्गहेतब्बो अनुग्गहेतब्बो उपलापेतब्बो उपट्ठापेतब्बो चुण्णेन मत्तिकाय दन्तकट्ठेन मुखोदकेन. नो चे सङ्गण्हेय्युं अनुग्गण्हेय्युं उपलापेय्युं उपट्ठापेय्युं चुण्णेन मत्तिकाय दन्तकट्ठेन मुखोदकेन, आपत्ति दुक्कटस्सा’’ति (महाव. १६३) सम्मासम्बुद्धेन पञ्ञत्तत्ता, अट्ठकथायञ्च (महाव. अट्ठ. १६३) ‘‘सङ्गहेतब्बोति ‘साधु, भन्ते, आगतत्थ, इध भिक्खा सुलभा सूपब्यञ्जनं अत्थि, वसथ अनुक्कण्ठमाना’ति एवं पियवचनेन सङ्गहेतब्बो, पुनप्पुनं तथाकरणवसेन अनुग्गहेतब्बो, ‘आम वसिस्सामी’ति पटिवचनदापनेन उपलापेतब्बो. अथ वा चतूहि पच्चयेहि सङ्गहेतब्बो चेव अनुग्गहेतब्बो च, पियवचनेन उपलापेतब्बो, कण्णसुखं आलपितब्बोति अत्थो, चुण्णादीहि उपट्ठापेतब्बो. आपत्ति दुक्कटस्साति सचे सकलोपि सङ्घो न करोति, सब्बेसं दुक्कटं. इध नेव थेरा, न दहरा मुच्चन्ति, सब्बेहि वारेन उपट्ठातब्बो, अत्तनो वारे अनुपट्ठहन्तस्स आपत्ति. तेन पन महाथेरानं परिवेणसम्मज्जनदन्तकट्ठदानादीनि न सादितब्बानि. एवम्पि सति महाथेरेहि सायंपातं उपट्ठानं आगन्तब्बं. तेन पन तेसं आगमनं ञत्वा पठमतरं महाथेरानं उपट्ठानं गन्तब्बं. सचस्स सद्धिंचरा भिक्खू उपट्ठाका अत्थि, ‘मय्हं उपट्ठाका अत्थि, तुम्हे अप्पोस्सुक्का विहरथा’ति वत्तब्बं. अथापिस्स सद्धिं चरा नत्थि, तस्मिंयेव पन विहारे एको वा द्वे वा वत्तसम्पन्ना वदन्ति ‘मय्हं थेरस्स कत्तब्बं करिस्साम, अवसेसा फासु विहरन्तू’ति, सब्बेसं अनापत्ती’’ति वुत्तत्ता. एवं तादिसं बहिसीमतो अन्तोसीममागतं लज्जीपेसलबहुस्सुतसिक्खाकामभूतं भिक्खुं अन्तोसीमाय धुवनिवासत्थाय फासुकं आवासं अनुट्ठापनीयं कत्वा दातब्बोति विञ्ञायति.

ननु च ‘‘न, भिक्खवे, निस्सीमे ठितस्स सेनासनं गाहेतब्बं, यो गाहेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. ३१८) भगवता वुत्तं, अथ कस्मा निस्सीमतो आगतस्स धुववासत्थाय विहारो दातब्बोति? वुच्चते – ‘‘निस्सीमे ठितस्सा’’ति इदं अनादरे सामिवचनं, तस्मा निस्सीमे ठितंयेव सेनासनं न गाहेतब्बन्ति अत्थो दट्ठब्बो, न निस्सीमे ठितस्स तस्स भिक्खुस्स अन्तोसीमं पविट्ठस्सपि सेनासनं न गाहेतब्बन्ति अत्थो, तस्मा पुब्बे बहिसीमायं ठितेपि इदानि अन्तोसीमं पविट्ठकालतो पट्ठाय चतुपच्चयभागो लब्भति. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. ३७९) ‘‘असुकविहारे किर बहुं चीवरं उप्पन्नन्ति सुत्वा योजनन्तरिकविहारतोपि भिक्खू आगच्छन्ति, सम्पत्तसम्पत्तानं ठितट्ठानतो पट्ठाय दातब्ब’’न्ति. अन्तोसीमट्ठेसु पातिमोक्खं उद्दिसितुं असक्कोन्तेसु यत्थ पातिमोक्खुद्देसको अत्थि, सो आवासो गन्तब्बो होति. अन्तोवस्सेपि पातिमोक्खुद्देसकेन विना वस्सं वसितुं न लभति. यत्थ पातिमोक्खुद्देसको अत्थि, तत्थ गन्त्वा वस्सं वसितब्बं, तस्मा बहिसीमतो आगतोपि लज्जीपेसलबहुस्सुतसिक्खाकामभिक्खु सङ्गहेतब्बो होति. वुत्तञ्हेतं भगवता –

‘‘इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला भिक्खू विहरन्ति बाला अब्यत्ता, ते न जानन्ति उपोसथं वा उपोसथकम्मं वा पातिमोक्खं वा पातिमोक्खुद्देसं वा. तेहि, भिक्खवे, भिक्खूहि एको भिक्खु सामन्ता आवासा सज्जुकं पाहेतब्बो ‘गच्छावुसो संखित्तेन वा वित्थारेन वा पातिमोक्खं परियापुणित्वा आगच्छा’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, तेहि, भिक्खवे, भिक्खूहि सब्बेहेव यत्थ जानन्ति उपोसथं वा उपोसथकम्मं वा पातिमोक्खं वा पातिमोक्खुद्देसं वा, सो आवासो गन्तब्बो. नो चे गच्छेय्युं, आपत्ति दुक्कटस्स. इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे सम्बहुला भिक्खू वस्सं वसन्ति बाला अब्यत्ता, ते न जानन्ति उपोसथं वा उपोसथकम्मं वा पातिमोक्खं वा पातिमोक्खुद्देसं वा. तेहि, भिक्खवे, भिक्खूहि एको भिक्खु सामन्ता आवासा सज्जुकं पाहेतब्बो ‘गच्छावुसो संखित्तेन वा वित्थारेन वा पातिमोक्खं परियापुणित्वा आगच्छा’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, एको भिक्खु सत्ताहकालिकं पाहेतब्बो ‘गच्छावुसो संखित्तेन वा वित्थारेन वा पातिमोक्खं परियापुणित्वा आगच्छा’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, न, भिक्खवे, तेहि भिक्खूहि तस्मिं आवासे वस्सं वसितब्बं, वसेय्युं चे, आपत्ति दुक्कटस्साति’’ (महाव. १६३).

एवं बहिसीमतो आगतस्सपि सङ्घस्स उपकारं कातुं सक्कोन्तस्स विसिट्ठगुणयुत्तस्स दातब्बभावो विञ्ञायति, तस्मा ‘‘अम्हाकं गणो न होति, अम्हाकं वंसो पवेणी न होति, अम्हाकं सन्दिट्ठसम्भत्तो न होती’’तिआदीनि वत्वा न पटिक्खिपितब्बो. गणादिभावो हि अप्पमाणं, यथावुत्तबहूपकारतादिभावोयेव पमाणं. सामग्गिकरणतो पट्ठाय हि समानगणो होति. तथा हि उक्खित्तानुवत्तकानं लद्धिनानासंवासकानम्पि लद्धिविस्सज्जनेन तिविधउक्खेपनीयकम्मकतानं कम्मनानासंवासकानम्पि ओसारणं कत्वा सामग्गिकरणेन संवासो भगवता अनुञ्ञातो. अलज्जिं पन बहुस्सुतम्पि सङ्गहं कातुं न वट्टति. सो हि अलज्जीपरिसं वड्ढापेति, लज्जीपरिसं हापेति. भण्डनकारकं पन विहारतोपि निक्कड्ढितब्बं. तथा हि ‘‘भण्डनकारककलहकारकमेव सकलसङ्घारामतो निक्कड्ढितुं लभति. सो हि पक्खं लभित्वा सङ्घम्पि भिन्देय्य. अलज्जीआदयो पन अत्तनो वसनट्ठानतोयेव निक्कड्ढितब्बा, सकलसङ्घारामतो निक्कड्ढितुं न वट्टती’’ति अट्ठकथायं (पाचि. अट्ठ. १२८) वुत्तं.

वुड्ढापचायनादिसामग्गिरसरहितं विसभागपुग्गलम्पि सङ्गहं कातुं न लभति. वुत्तञ्हि ‘‘एवरूपेन हि विसभागपुग्गलेन एकविहारे वा एकपरिवेणे वा वसन्तेन अत्थो नत्थि, तस्मा सब्बत्थेवस्स निवासो वारितो’’ति (पाचि. अट्ठ. १२२), तस्मा आवासिको वा होतु आगन्तुको वा, सगणो वा होतु अञ्ञगणो वा, बहुस्सुतसीलवन्तभूतो भिक्खु सङ्गहेतब्बो. वुत्तञ्हि भगवता –

‘‘बहुस्सुतं धम्मधरं, सप्पञ्ञं बुद्धसावकं;

नेक्खं जम्बोनदस्सेव, को तं नन्दितुमरहति;

देवापि नं पसंसन्ति, ब्रह्मुनापि पसंसितो’’ति. (अ. नि. ४.६) –

अयं अन्तोसीमट्ठेन सङ्घेन बहूपकारतागुणविसिट्ठतासङ्खातेहि गुणेहि युत्तस्स सङ्घभारनित्थारकस्स भिक्खुनो फासुकं आवासं अनुट्ठापनीयं कत्वा दाने विनिच्छयो.

यदा पन सङ्घत्थेरो जरादुब्बलताय वा रोगपीळितताय वा विवेकज्झासयताय वा गणं अपरिहरितुकामो अञ्ञस्स दातुकामो, अत्तनो अच्चयेन वा कलहविवादाभावमिच्छन्तो सद्धिविहारिकादीनं निय्यातेतुकामो होति, तदा न अत्तनो इस्सरवताय दातब्बं, अयं विहारो सङ्घिको, तस्मा सङ्घं सन्निपातापेत्वा तं कारणं आचिक्खित्वा बहूपकारतागुणविसिट्ठतायुत्तपुग्गलो विचिनापेतब्बो. ततो सङ्घो चत्तारि अगतिगमनानि अनुपगन्त्वा भगवतो अज्झासयानुरूपं लज्जीपेसलबहुस्सुतसिक्खाकामभूतं पुग्गलं विचिनित्वा ‘‘अयं भिक्खु इमस्स विहारस्स अनुच्छविको’’ति आरोचेति. महाथेरस्सपि तमेव रुच्चति, इच्चेतं कुसलं. नो चे रुच्चति, अत्तनो भारभूतं वुत्तप्पकारअङ्गवियुत्तं पुग्गलं दातुकामो होति. एवं सन्ते सङ्घो छन्दादिअगतिं न गच्छति, पुग्गलोव गच्छति, तस्मा सङ्घस्सेव अनुमतिया विहारो दातब्बो.

सचे पन सङ्घो यं कञ्चि आमिसं लभित्वा यथावुत्तगुणवियुत्तस्स भिक्खुनो दातुकामो होति, पुग्गलो पन भगवतो अज्झासयानुरूपं वुत्तप्पकारअङ्गयुत्तभूतस्सेव भिक्खुस्स दातुकामो, तदा पुग्गलोपि सङ्घपरियापन्नोयेवाति कत्वा धम्मकम्मकारकस्स पुग्गलस्सेव अनुमतिया विहारो दातब्बो, न सङ्घानुमतिया. वुत्तञ्हेतं अट्ठकथायं (पारा. अट्ठ. २.५३८-५३९) ‘‘सचे सङ्घो किञ्चि लभित्वा आमिसगरुकताय न निवारेति, एको भिक्खु निवारेति, सोव भिक्खु इस्सरो. सङ्घिकेसु हि कम्मेसु यो धम्मकम्मं करोति, सोव इस्सरो’’ति. वुत्तञ्हि –

‘‘छन्दा दोसा भया मोहा;

यो धम्मं अतिवत्तति;

निहीयति तस्स यसो;

काळपक्खेव चन्दिमा.

‘‘छन्दा दोसा भया मोहा;

यो धम्मं नातिवत्तति;

आपूरति तस्स यसो;

सुक्कपक्खेव चन्दिमा’’ति. (दी. नि. ३.२४६; अ. नि. ४.१७-१८; पारि. ३८२, ३८६);

यदा पन थेरोपि किञ्चि अवत्वा यथाकम्मङ्गतो, सङ्घोपि न कस्सचि विचारेति, एवं सङ्घिकविहारे अभिक्खुके सुञ्ञे वत्तमाने तस्मिं देसे येन केनचि सासनस्स वुद्धिमिच्छन्तेन आचरियेन अन्तोसीमट्ठका भिक्खू एवं समुस्साहेतब्बा ‘‘मा तुम्हे आयस्मन्तो एवं अकत्थ, अन्तोसीमट्ठकेसु भिक्खूसु बहूपकारतादियुत्तं पुग्गलं विचिनथ, विचिनित्वा लभन्ता तस्स पुग्गलस्स समग्गेन सङ्घेन धुववासत्थाय विहारं अनुट्ठापनीयं कत्वा देथ, नो चे अन्तोसीमट्ठकेसु भिक्खूसु अलत्थ, अथ बहिसीमट्ठकेसु भिक्खूसु विचिनथ. बहिसीमट्ठकेसु भिक्खूसु विचिनित्वा यथावुत्तअङ्गयुत्तपुग्गले लब्भमाने तं पुग्गलं अन्तोसीमं पवेसेत्वा अन्तोसीमट्ठकस्स सङ्घस्स अनुमतिया धुववासत्थाय विहारं सम्मन्नित्वा अनुट्ठापनीयं कत्वा देथ. एवं करोन्ता हि तुम्हे आयस्मन्तो अप्पिच्छकथा-सन्तोसकथा-सल्लेखकथा-पविवित्तकथावीरियारम्भकथा-सीलकथा-समाधिकथा-पञ्ञाकथा-विमुत्तिकथा-विमुत्तिञाणदस्सनकथासङ्खातदसकथावत्थुसम्पन्नं पुग्गलं उपनिस्साय अस्सुतपुब्बं धम्मं सुणिस्सथ, सुतपुब्बं धम्मं परियोदापिस्सथ, कङ्खं विनोदिस्सथ, दिट्ठिं उजुं करिस्सथ, चित्तं पसादेस्सथ. यस्स लज्जिनो पेसलस्स बहुस्सुतस्स सिक्खाकामस्स भिक्खुनो भिक्खं अनुसिक्खमाना सद्धाय वड्ढिस्सन्ति, सीलेन वड्ढिस्सन्ति, सुतेन वड्ढिस्सन्ति, चागेन वड्ढिस्सन्ति, पञ्ञाय वड्ढिस्सन्ती’’ति. वुत्तञ्हेतं विसुद्धिमग्गे (विसुद्धि. १.१४) ‘‘कतमो उपनिस्सयगोचरो दसकथावत्थुगुणसमन्नागतो कल्याणमित्तो, यं निस्साय अस्सुतं सुणाति, सुतं परियोदपेति, कङ्खं वितरति, दिट्ठिं उजुं करोति, चित्तं पसादेति. यस्स वा अनुसिक्खमानो सद्धाय वड्ढति, सीलेन वड्ढति, सुतेन वड्ढति , चागेन वड्ढति, पञ्ञाय वड्ढति, अयं वुच्चति उपनिस्सयगोचरो’’ति. एवं समुस्साहेत्वा धम्मकथं कत्वा अन्तोसीमट्ठकसङ्घेनेव धुववासविहारो दापेतब्बोति.

एवं जिनसासनस्स, वड्ढिकामो सुपेसलो;

अकासि पञ्ञवा भिक्खु, सुट्ठु आवासनिच्छयन्ति.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

विहारविनिच्छयकथालङ्कारो.