📜
३. भेसज्जादिकरणविनिच्छयकथा
१५. एवं परिक्खारविनिच्छयं कथेत्वा इदानि भेसज्जकरणपरित्तपटिसन्थारानं विनिच्छयं कथेतुं ‘‘भेसज्जा’’तिआदिमाह. तत्थ भिसक्कस्स इदं कम्मं भेसज्जं. किं तं? तिकिच्छनं ¶ . करियते करणं, भेसज्जस्स करणं भेसज्जकरणं, वेज्जकम्मकरणन्ति वुत्तं होति. परिसमन्ततो तायति रक्खतीति परित्तं, आरक्खाति अत्थो. पटिसन्थरणं पटिसन्थारो, अत्तना सद्धिं अञ्ञेसं सम्बन्धकरणन्ति अत्थो. तत्थ यो विनिच्छयो मातिकायं ‘‘भेसज्जकरणम्पि च परित्तं, पटिसन्थारो’’ति (वि. सङ्ग. अट्ठ. गन्थारम्भकथा) मया वुत्तो ¶ , तस्मिं समभिनिविट्ठे भेसज्जकरणविनिच्छये. सहधम्मो एतेसन्ति सहधम्मिका, तेसं, एकस्स सत्थुनो सासने सहसिक्खमानधम्मानन्ति अत्थो. अथ वा सहधम्मे नियुत्ता सहधम्मिका, तेसं, सहधम्मसङ्खाते सिक्खापदे सिक्खमानभावेन नियुत्तानन्ति अत्थो. विवट्टनिस्सितसीलादियुत्तभावेन समत्ता समसीलसद्धापञ्ञानं. एतेन दुस्सीलानं भिन्नलद्धिकानञ्च अकातुम्पि लब्भतीति दस्सेति.
ञातकपवारितट्ठानतो वाति अत्तनो वा तेसं वा ञातकपवारितट्ठानतो. न करियित्थाति अकता, अयुत्तवसेन अकतपुब्बा विञ्ञत्ति अकतविञ्ञत्ति. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १८६) पन ‘‘अकतविञ्ञत्तियाति न विञ्ञत्तिया. सा हि अननुञ्ञातत्ता कतापि अकता वियाति अकतविञ्ञत्ति, ‘वदेय्याथ भन्ते येनत्थो’ति एवं अकतट्ठाने विञ्ञत्ति अकतविञ्ञत्तीति लिखित’’न्ति वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.१८५) ‘‘गिलानस्स अत्थाय अप्पवारितट्ठानतो विञ्ञत्तिया अनुञ्ञातत्ता कतापि अकता वियाति अकतविञ्ञत्ति, ‘वद भन्ते पच्चयेना’ति एवं अकतपवारणट्ठाने च विञ्ञत्ति अकतविञ्ञत्ती’’ति.
१६. पटियादियतीति सम्पादेति. अकातुं न वट्टतीति एत्थ दुक्कटन्ति वदन्ति, अयुत्ततावसेन पनेत्थ अकरणप्पटिक्खेपो वुत्तो, न आपत्तिवसेनाति गहेतब्बं. सब्बं ¶ परिकम्मं अनामसन्तेनाति मातुगामसरीरादीनं अनामासत्ता वुत्तं. याव ञातका न पस्सन्तीति याव तस्स ञातका न पस्सन्ति. ‘‘तित्थियभूतानं मातापितूनं सहत्था दातुं न वट्टती’’ति वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १८६) वुत्तं.
१७. पितु भगिनी पितुच्छा. मातु भाता मातुलो. नप्पहोन्तीति कातुं न सक्कोन्तीति टीकासु वुत्तं. ‘‘तेसंयेव सन्तकं भेसज्जं गहेत्वा केवलं योजेत्वा दातब्ब’’न्ति वत्वा ‘‘सचे पन नप्पहोन्ति याचन्ति च, देथ नो भन्ते, तुम्हाकं पटिदस्सामा’’ति वुत्तत्ता पन तेसं भेसज्जस्स अप्पहोनकत्ता भेसज्जमेव याचन्तीति अट्ठकथाधिप्पायो दिस्सति, वीमंसितब्बो. न याचन्तीति लज्जाय न याचन्ति, गारवेन वा. ‘‘आभोगं कत्वा’’ति वुत्तत्ता अञ्ञथा देन्तस्स आपत्तियेव. सारत्थदीपनियं (सारत्थ. टी. २.१८) पन ‘‘आभोगं कत्वाति इदं कत्तब्बकरणदस्सनवसेन वुत्तं, आभोगं पन अकत्वापि दातुं वट्टतीति ¶ तीसु गण्ठिपदेसु लिखित’’न्ति वुत्तं. पोराणटीकायम्पि तदेव गहेत्वा लिखितं. विमतिविनोदनियं (वि. वि. टी. १.१८५) पन तं वचनं पटिक्खित्तं. वुत्तञ्हि तत्थ केचि पन ‘‘आभोगं अकत्वापि दातुं वट्टतीति वदन्ति, तं न युत्तं भेसज्जकरणस्स, पाळियं ‘अनापत्ति भिक्खु पाराजिकस्स, आपत्ति दुक्कटस्सा’ति एवं अन्तरापत्तिदस्सनवसेन सामञ्ञतो पटिक्खित्तत्ता, अट्ठकथायं अवुत्तप्पकारेन करोन्तस्स सुत्तेनेव आपत्तिसिद्धाति दट्ठब्बा. तेनेव अट्ठकथायम्पि ‘तेसञ्ञेव सन्तक’न्तिआदि वुत्त’’न्ति.
एते दस ञातके ठपेत्वाति तेसं पुत्तनत्तादयोपि तप्पटिबद्धत्ता ञातका एवाति तेपि एत्थेव सङ्गहिता. तेन अञ्ञेसन्ति इमिना अञ्ञातकानं गहणं वेदितब्बं ¶ . तेनेवाह ‘‘एतेसं पुत्तपरम्पराया’’तिआदि. कुलपरिवट्टाति कुलानं पटिपाटि, कुलपरम्पराति वुत्तं होति. भेसज्जं करोन्तस्साति यथावुत्तविधिना करोन्तस्स, ‘‘तावकालिकं दस्सामी’’ति आभोगं अकत्वा देन्तस्सपि पन अन्तरापत्तिदुक्कटं विना मिच्छाजीवनं वा कुलदूसनं वा न होतियेव. तेनाह ‘‘वेज्जकम्मं वा कुलदूसकापत्ति वा न होती’’ति. ञातकानञ्हि सन्तकं याचित्वापि गहेतुं वट्टति, तस्मा तत्थ कुलदूसनादि न सिया. सारत्थदीपनियम्पि (सारत्थ. टी. २.१८५) ‘‘मय्हं दस्सन्ति करिस्सन्तीति पच्चासाय करोन्तस्सपि याचित्वा गहेतब्बट्ठानताय ञातकेसु वेज्जकम्मं वा कुलदूसकापत्ति वा न होतीति वदन्ती’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १८६) पन ‘‘वेज्जकम्मं वा कुलदूसकापत्ति वा न होतीति वचनतो याव सत्तमो कुलपरिवट्टो, ताव भेसज्जं कातुं वट्टतीति वदन्ती’’ति एत्तकमेव वुत्तं. सब्बपदेसु विनिच्छयो वेदितब्बोति ‘‘चूळमातुया’’तिआदीसु सब्बपदेसु चूळमातुया सामिकोतिआदिना योजेत्वा हेट्ठा वुत्तनयेनेव विनिच्छयो वेदितब्बो.
उपज्झायस्स आहरामाति इदं उपज्झायेन मम ञातकानं भेसज्जं आहरथाति आणत्तेहि कत्तब्बविधिदस्सनत्थं वुत्तं. इमिना च सामणेरादीनं अपच्चासायपि परजनस्स भेसज्जकरणं न वट्टतीति दस्सेति. वुत्तनयेनेव परियेसित्वाति इमिना ‘‘भिक्खाचारवत्तेन वा’’तिआदिना, ‘‘ञातिसामणेरेहि वा’’तिआदिना च वुत्तमत्थं अतिदिसति. अपच्चासीसन्तेनाति (वि. वि. टी. १.१८५) आगन्तुकचोरादीनं करोन्तेनपि मनुस्सा नाम उपकारका होन्तीति अत्तनो तेहि लाभं अपत्थयन्तेन, पच्चासाय करोन्तस्स ¶ पन वेज्जकम्मकुलदूसनादिना ¶ दोसो होतीति अधिप्पायो. एवञ्हि उपकारे कते सासनस्स गुणं ञत्वा पसीदन्ति, सङ्घस्स वा उपकारका होन्तीति करणे पन दोसो नत्थि. केचि पन ‘‘अपच्चासीसन्तेन आगन्तुकादीनं पटिक्खित्तपुग्गलानम्पि दातुं वट्टती’’ति वदन्ति, तं न युत्तं कत्तब्बाकत्तब्बट्ठानविभागस्स निरत्थकत्तप्पसङ्गतो अपच्चासीसन्तेन ‘‘सब्बेसम्पि दातुं कातुञ्च वट्टती’’ति एत्तकमत्तस्सेव वत्तब्बतो. अपच्चासीसनञ्च मिच्छाजीवकुलदूसनादिदोसनिसेधनत्थमेव वुत्तं न भेसज्जकरणसङ्खाताय इमिस्सा अन्तरापत्तिया मुच्चनत्थं आगन्तुकचोरादीनं अनुञ्ञातानं दानेनेव ताय आपत्तिया मुच्चनतोति गहेतब्बं.
१८. तेनेव अपच्चासीसन्तेनपि अकातब्बट्ठानं दस्सेतुं ‘‘सद्धं कुल’’न्तिआदि वुत्तं. ‘‘भेसज्जं आचिक्खथा’’ति वुत्तेपि ‘‘अञ्ञमञ्ञं पन कथा कातब्बा’’ति इदं परियायत्ता वट्टति. एवं हेट्ठा वुत्तनयेन इदञ्चिदञ्च गहेत्वा करोन्तीति इमिना परियायेन कथेन्तस्सपि नेवत्थि दोसोति आचरिया. पुच्छन्तीति इमिना दिट्ठदिट्ठरोगीनं परियायेनपि वत्वा विचरणं अयुत्तन्ति दस्सेति. पुच्छितस्सपि पन पच्चासीसन्तस्स परियायकथापि न वट्टतीति वदन्ति. समुल्लपेसीति अपच्चासीसन्तो एव अञ्ञमञ्ञं कथं समुट्ठापेसि. आचरियभागोति विनयाचारं अकोपेत्वा भेसज्जाचिक्खणेन वेज्जाचरियभागो अयन्ति अत्थोति विमतिविनोदनियं (वि. वि. टी. १.१८५) वुत्तं.
सारत्थदीपनियं (सारत्थ. टी. २.१८५) पन ‘‘विनयलक्खणं अजानन्तस्स अनाचरियस्स तदनुरूपवोहारासम्भवतो ईदिसस्स लाभस्स उप्पत्ति नाम नत्थीति ‘आचरियभागो नाम अय’न्ति वुत्तं. विनये ¶ पकतञ्ञुना आचरियेन लभितब्बभागो अयन्ति वुत्तं होती’’ति वुत्तं. ‘‘पुप्फपूजनत्थाय दिन्नेपि अकप्पियवोहारेन विधानस्स अयुत्तत्ता ‘कप्पियवसेना’ति वुत्तं, ‘पुप्फं आहरथा’तिआदिना कप्पियवोहारवसेनाति अत्थो’’ति सारत्थदीपनियं (सारत्थ. टी. २.१८५) वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.१८५) पन ‘‘पुप्फपूजनत्थायपि सम्पटिच्छियमानं रूपियं अत्तनो सन्तकत्तभजनेन निस्सग्गियमेवाति आह ‘कप्पियवसेन गाहापेत्वा’ति. ‘अम्हाकं रूपियं न वट्टति, पुप्फपूजनत्थं पुप्फं वट्टती’तिआदिना पटिक्खिपित्वा कप्पियेन कम्मेन गाहापेत्वाति अत्थो’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १८६) पन ‘‘कप्पियवसेनाति अम्हाकं पुप्फं ¶ आनेथातिआदिना. ‘पूजं अकासी’ति वुत्तत्ता सयं गहेतुं न वट्टतीति वदन्ती’’ति एत्तकमेव वुत्तं. अयमेत्थ भेसज्जकरणविनिच्छयकथालङ्कारो.
१९. एवं भेसज्जकरणविनिच्छयं कथेत्वा इदानि परित्तकरणविनिच्छयं कथेतुमाह ‘‘परित्ते पना’’तिआदि. तत्थ यदि ‘‘परित्तं करोथा’’ति वुत्ते करोन्ति, भेसज्जकरणं विय गिहिकम्मं विय च होतीति ‘‘न कातब्ब’’न्ति वुत्तं. ‘‘परित्तं भणथा’’ति वुत्ते पन धम्मज्झेसनत्ता अनज्झिट्ठेनपि भणितब्बो धम्मो, पगेव अज्झिट्ठेनाति ‘‘कातब्ब’’न्ति वुत्तं, चालेत्वा सुत्तं परिमज्जित्वाति परित्तं करोन्तेन कातब्बविधिं दस्सेति. चालेत्वा सुत्तं परिमज्जित्वाति इदं वा ‘‘परित्ताणं एत्थ पवेसेमी’’ति चित्तेन एवं कते परित्ताणा एत्थ पवेसिता नाम होतीति वुत्तं. विहारतो…पे… दुक्कटन्ति इदं अञ्ञातके गहट्ठे सन्धाय वुत्तन्ति वदन्ति. पादेसु उदकं आकिरित्वाति इदं तस्मिं देसे चारित्तवसेन वुत्तं. तत्थ हि पाळिया निसिन्नानं भिक्खूनं पादेसु रोगवूपसमनादिअत्थाय उदकं सिञ्चित्वा परित्तं कातुं सुत्तञ्च ठपेत्वा ‘‘परित्तं भणथा’’ति वत्वा गच्छन्ति. एवञ्हि करियमाने यदि पादे ¶ अपनेन्ति, मनुस्सा तं ‘‘अवमङ्गल’’न्ति मञ्ञन्ति ‘‘रोगो न वूपसमेस्सती’’ति. तेनाह ‘‘न पादा अपनेतब्बा’’ति.
मतसरीरदस्सने विय केवले सुसानदस्सनेपि इदं जातानं सत्तानं वयगमनट्ठानन्ति मरणसञ्ञा उप्पज्जतीति आह ‘‘सीवथिकदस्सने…पे… मरणस्सतिं पटिलभिस्सामाति गन्तुं वट्टती’’ति. लेसकप्पं अकत्वा समुप्पन्नसुद्धचित्तेन ‘‘परिवारत्थाय आगच्छन्तू’’ति वुत्तेपि गन्तुं वट्टतीति विमतिविनोदनियं (वि. वि. टी. १.१८५) वुत्तं. एतेन असुभदस्सनन्ति वचनमत्तेन लेसकप्पं कत्वा एवं गते मतस्स ञातका पसीदिस्सन्ति, दानं दस्सन्ति, मयं लाभं लभिस्साम, उपट्ठाकं लभिस्सामाति असुद्धचित्तेन गन्तुं न वट्टतीति दस्सेति. कम्मट्ठानसीसेन पन ‘‘मरणस्सतिं लभिस्सामा’’तिआदिना सुद्धचित्तेन पक्कोसितेपि अपक्कोसितेपि गन्तुं वट्टतीति दीपेति. तालपण्णस्स परित्तलेखनट्ठानत्ता परित्तसुत्तस्स परित्तकरणसञ्ञाणत्ता तानि दिस्वा अमनुस्सा परित्तसञ्ञाय अपक्कमन्तीति आह ‘‘तालपण्णं पन परित्तसुत्तं वा हत्थे वा पादे वा बन्धितब्ब’’न्ति.
एत्थ च आदितो पट्ठाय याव ‘‘आटानाटियपरित्तं (दी. नि. ३.२७५ आदयो) वा ¶ भणितब्ब’’न्ति एत्तकोयेव विनयट्ठकथाभतो पाळिमुत्तपरित्तकरणविनिच्छयो, न पन ततो परं वुत्तो, तस्मा ‘‘इध पना’’तिआदिको कथामग्गो समन्तपासादिकायं नत्थि, तीसु टीकासुपि तंसंवण्णनानयो नत्थि, तथापि सो सुत्तट्ठकथायं आगतोवाति तं दस्सेतुं ‘‘इध पन आटानाटियसुत्तस्स परिकम्मं वेदितब्ब’’न्तिआदिमाह. तत्थ इधाति ‘‘आटानाटियपरित्तं वा भणितब्ब’’न्ति वचने. पनाति विसेसत्थे निपातो. दीघनिकाये पाथिकवग्गे आगतस्स आटानाटियपरित्तस्स परिकम्मं एवं वेदितब्बन्ति योजना. यदि पठममेव न वत्तब्बं, अथ किं कातब्बन्ति ¶ आह ‘‘मेत्तसुत्त’’न्तिआदि. एवञ्हि लद्धासेवनं हुत्वा अतिओजवन्तं होति.
पिट्ठं वा मंसं वाति वा-सद्दो अनियमत्थो, तेन मच्छखण्डपूवखज्जकादयो सङ्गण्हाति. ओतारं लभन्तीति अत्तना पियायितखादनीयनिबद्धवसनट्ठानलाभताय अवतारणं लभन्ति. हरितूपलित्तन्ति अल्लगोमयलित्तं. इदञ्हि पोराणकचारित्तं भूमिविसुद्धकरणं. परिसुद्धं…पे… निसीदितब्बन्ति इमिना परित्तकारकस्स भिक्खुनो मेत्ताकरुणावसेन चित्तविसुद्धिपि इच्छितब्बाति दस्सेति. एवञ्हि सति उपरि वक्खमानउभयतो रक्खासंविधानेन समेति. टीकायं (दी. नि. टी. ३.२८२) पन ‘‘सरीरसुद्धिपि इच्छितब्बाति दस्सेती’’ति वुत्तं. तदेतं विचारेतब्बं. न हि ‘‘कायसुद्धिमत्तेन अमनुस्सानं पियो होती’’ति वुत्तं, मेत्तावसेनेव पन वुत्तं. वुत्तञ्हेतं भगवता ‘‘मेत्ताय, भिक्खवे, चेतोविमुत्तिया…पे… एकादसानिसंसा पाटिकङ्खा. कतमे एकादस? सुखं सुपति, सुखं पटिबुज्झति, न पापकं सुपिनं पस्सति, मनुस्सानं पियो होति, अमनुस्सानं पियो होती’’तिआदि (अ. नि. ११.१५; परि. ३३१; मि. प. ४.४.६).
परित्तकारको…पे… सम्परिवारितेनाति इदं परित्तकरणो बाहिरतो आरक्खासंविधानं, ‘‘मेत्त…पे… वत्तब्ब’’न्ति अब्भन्तरतो आरक्खासंविधानं, एवं उभयतो रक्खासंविधानं होति. एवञ्हि अमनुस्सा परित्तकारकस्स अन्तरायं कातुं न विसहन्ति. मङ्गलकथा वत्तब्बाति अमनुस्सानं तोसनत्थाय पण्णाकारं कत्वा महामङ्गलकथा कथेतब्बा. एवं उपरि वक्खमानेन ‘‘तुय्हं पण्णाकारत्थाय महामङ्गलकथा वुत्ता’’ति वचनेन समेति. टीकायं पन ‘‘पुब्बुपचारवसेन वत्तब्बा’’ति वुत्तं. सब्बसन्निपातोति तस्मिं विहारे तस्मिं गामक्खेत्ते सब्बेसं भिक्खूनं ¶ सन्निपातो घोसेतब्बो ‘‘चेतियङ्गणे सब्बेहि सन्निपतितब्ब’’न्ति. अनागन्तुंनाम ¶ न लभतीति अमनुस्सो बुद्धाणाभयेन राजाणाभयेन अनागन्तुं न लभति चतुन्नं महाराजूनं आणाट्ठानियत्ता. गहितकापदेसेन अमनुस्सोव पुच्छितो होतीति ‘‘अमनुस्सगहितको ‘त्वं को नामो’ति पुच्छितब्बो’’ति वुत्तं. मालागन्धादीसूति मालागन्धादिपूजासु. आसनपूजायाति चेतिये बुद्धासनपूजाय. पिण्डपातेति भिक्खुसङ्घस्स पिण्डपातदाने. एवं वत्थुप्पदेसेन चेतना वुत्ता, तस्मा पत्तिदानं सम्भवति.
देवतानन्ति यक्खसेनापतीनं. वुत्तञ्हि आटानाटियसुत्ते (दी. नि. ३.२८३, २९३) ‘‘इमेसं यक्खानं महायक्खानं सेनापतीनं महासेनापतीनं उज्झापेतब्ब’’न्तिआदि. आटाति दब्बिमुखसकुणा. ते आटा नदन्ति एत्थाति आटानादं, देवनगरं, आटानादे कतं आटानादियं, सुत्तं. टीकायं (दी. नि. टी. ३.२८२) ‘‘परित्तं भणितब्बन्ति एत्थापि ‘मेत्तचित्तं पुरेचारिकं कत्वा’ति च ‘मङ्गलकथा वत्तब्बा’ति च ‘विहारस्स उपवने’ति च एवमादि सब्बं गिहीनं परित्तकरणे वुत्तं परिकम्मं कातब्बमेवा’’ति वुत्तं, एवं सति अट्ठकथायं (दी. नि. अट्ठ. ३.२८२) ‘‘एतं ताव गिहीनं परिकम्म’’न्ति वत्वा ‘‘सचे पन भिक्खू’’तिआदिना विसेसत्थजोतकेन पन-सद्देन सह वुच्चमानं ‘‘इदं भिक्खूनं परिकम्म’’न्ति वचनं निरत्थकं विय होति. अविसेसे हि सति भेदो कातब्बो न सिया. भिक्खूनञ्च यथावुत्ताव बाहिरारक्खा दुक्करा होति, तस्मा गिहीनं परित्तकरणे वुत्तपरिकम्मे असम्पज्जमानेपि अट्ठकथायं वुत्तनयेनेव कातुं वट्टतीति नो मति.
इदं पन इध आगतं आटानाटियसुत्तपरिकम्मं सुत्वा ‘‘इदं सुत्तं अमनुस्सानं अमनापं, सज्झायन्तस्स परित्तं करोन्तस्स ¶ अमनुस्सा अन्तरायं करेय्यु’’न्ति मञ्ञमाना पोराणा चतूहि महाराजेहि आरोचितं सब्बञ्ञुबुद्धेन देसितं मूलभूतं दीघनिकाये आगतं आटानाटियसुत्तं (दी. नि. ३.२७५ आदयो) पहाय मूलसुत्ततो गाथाछक्कमेव गहेत्वा अवसेसं सब्बं सुत्तं ठपेत्वा अञ्ञगाथायो पक्खिपित्वा ‘‘आटानाटियपरित्त’’न्ति ठपेसुं, तम्पि परित्तं अमूलभूतत्ता एकेनाकारेन धारेतुं असक्कोन्ता केचि संखित्तेन धारेन्ति, केचि वित्थारेन, केचि एकच्चा गाथायो पक्खिपन्ति, केचि निक्खिपन्ति, केचि भिक्खू तंमिस्सकपरित्तम्पि मङ्गलकरणकालादीसु वत्तुमविसहन्ता तं ठपेत्वा अञ्ञसुत्तानियेव भणन्ति, सब्बमेतं अयुत्तं विय दिस्सति. कस्मा? चत्तारोपि महाराजानो इमं आटानाटियं रक्खं संविदहमाना बुद्धसासने अमनुस्सानं पसादाय, चतस्सन्नं परिसानं अविहेठनाय एव संविदहिंसु ¶ , न अञ्ञेन कारणेन. वुत्तञ्हि तत्थ ‘‘तत्थ सन्ति उळारा यक्खानिवासिनो, ये इमस्मिं भगवतो पावचने अप्पसन्ना, तेसं पसादाय उग्गण्हातु भन्ते भगवा आटानाटियं रक्खं भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहाराया’’ति (दी. नि. ३.२७६).
सम्मासम्बुद्धेनपि इमस्स सुत्तस्स निगमने ‘‘उग्गण्हाथ भिक्खवे आटानाटियं रक्खं, परियापुणाथ भिक्खवे आटानाटियं रक्खं, धारेथ भिक्खवे आटानाटियं रक्खं, अत्थसंहिता भिक्खवे आटानाटिया रक्खा भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहाराया’’ति (दी. नि. ३.२९५) भिक्खूनं धारणं उय्योजितं आनिसंसञ्च पकासितं. अट्ठकथाचरियेहि च ‘‘बुद्धभासिते एकक्खरम्पि एकपदम्पि अपनेतब्बं नाम नत्थी’’ति वुत्तं ¶ , तस्मा चतूहि महाराजेहि संविदहितं सम्मासम्बुद्धेन आहच्चभासितं तिस्सो सङ्गीतियो आरुळ्हं पकतिआटानाटियसुत्तमेव धारेतुं सज्झायितुञ्च युत्तं, न भगवता अभासितं तिस्सो सङ्गीतियो अनारुळ्हं मिस्सकसुत्तन्ति. दीघनिकायट्ठकथायं (दी. नि. अट्ठ. ३.२८२) आगतं इदं आटानाटियपरित्तपरिकम्मं पन पकतिसज्झायनवाचनादिं सन्धाय अट्ठकथाचरियेहि न वुत्तं, अथ खो गहट्ठं वा पब्बजितं वा अमनुस्सेहि गहितकाले मोचापनत्थाय लोकियेहि मन्तं विय भणनं सन्धाय वुत्तं. वुत्तञ्हि तत्थ ‘‘अमनुस्सगहितको त्वं को नामोसीति पुच्छितब्बो’’तिआदि (दी. नि. अट्ठ. ३.२८२).
आटानाटिया रक्खा च नाम न सकलसुत्तं, अथ खो ‘‘विपस्सिस्स च नमत्थू’’ति पदं आदिं कत्वा चतुन्नं महाराजूनं वसेन चतुक्खत्तुं आगतं ‘‘जिनं वन्दाम गोतम’’न्ति पदं परियोसानं कत्वा वुत्तसुत्तेकदेसोयेव. कथं विञ्ञायतीति चे? ‘‘अथ खो वेस्सवणो महाराजा भगवतो अधिवासनं विदित्वा इमं आटानाटियं रक्खं अभासी’’ति आरभित्वा यथावुत्तसुत्तेकदेसस्स अवसाने ‘‘अयं खो मारिसा आटानाटिया रक्खा’’ति निय्यातितत्ता. तस्मा यथा नाम ब्यग्घादयो अत्तनो भक्खं विलुम्पन्तानं बलवदुट्ठचित्ता भवन्ति, एवं अत्तना गहितमनुस्सं मोचापेन्तानं अमनुस्सा पदुट्ठचित्ता होन्ति. इति तथा मोचापेतुं आरद्धकाले भिक्खूनं परिस्सयविनोदनत्थं इमं आटानाटियपरित्तपरिकम्मं अट्ठकथाचरियेहि वुत्तन्ति दट्ठब्बं. अयं परित्तकरणविनिच्छयकथालङ्कारो.
२०. अनामट्ठपिण्डपातोति (वि. वि. टी. १.१८५) ¶ एत्थ अमसियित्थाति आमट्ठो, न आमट्ठो अनामट्ठो. पिण्डं पिण्डं हुत्वा पततीति ¶ पिण्डपातो. अनामट्ठो च सो पिण्डपातो चाति तथा, अग्गहितअग्गो, अपरिभुत्तो पिण्डपातोति अत्थो. सचेपि कहापणग्घनको होतीति इमिना दायकेहि बहुब्यञ्जनेन सम्पादेत्वा सक्कच्चं दिन्नभावं दीपेति. तेन वुत्तं ‘‘सद्धादेय्यविनिपातनं नत्थी’’ति, एवं सक्कच्चं सद्धाय दिन्नं महग्घभोजनम्पि मातापितूनं दत्वा सद्धादेय्यविनिपातनं नाम न होति, पगेव अप्पग्घभोजनेति अधिप्पायो. मातादिपञ्चकंयेव वत्वा भेसज्जकरणे विय अपरेसम्पि दसन्नं दातुं वट्टतीति अवुत्तत्ता अञ्ञेसं ञातकानम्पि पेसेत्वा दातुं न वट्टतीति सिद्धं, ‘‘विहारं सम्पत्तस्स पन यस्स कस्सचि आगन्तुकस्स वा’’इच्चादिवक्खमानत्ता विहारं सम्पत्तानं ञातकानम्पि आगन्तुकसामञ्ञेन दातुं वट्टतीति च. थालकेति सङ्घिके कंसादिमये थालके. पत्तोपि एत्थ सङ्गय्हति. न वट्टतीति इमिना दुक्कटन्ति दस्सेति. दामरिकचोरस्साति रज्जं पत्थेन्तस्स पाकटचोरस्स. अदीयमानेपि ‘‘न देन्ती’’ति कुज्झन्तीति सम्बन्धो.
आमिसस्स धम्मस्स च अलाभेन अत्तनो परस्स च अन्तरे सम्भवन्तस्स छिद्दस्स विवरस्स पटिसन्थरणं पिदहनं पटिसन्थारो. सो पन धम्मामिसवसेन दुविधो. तत्थ आमिसपटिसन्थारं सन्धाय ‘‘कस्स कातब्बो, कस्स न कातब्बो’’ति वुत्तं. आगन्तुकस्स वा…पे… कातब्बोयेवाति वुत्तमत्थं पाकटं कातुं ‘‘आगन्तुकं तावा’’तिआदिमाह. खीणपरिब्बयन्ति इमिना अगतिभावं करुणाट्ठानतञ्च दस्सेति. तेन च तब्बिधुरानं समिद्धानं आगन्तुकत्तेपि दातुं न वट्टतीति सिद्धं होति. ‘‘अपच्चासीसन्तेना’’ति वत्वा पच्चासीसनप्पकारं दस्सेतुं ‘‘मनुस्सा नामा’’तिआदि वुत्तं. अननुञ्ञातानं पन अपच्चासीसन्तेनपि दातुं न वट्टति सद्धादेय्यविनिपातत्ता, पच्चासाय ¶ पन सति कुलदूसनम्पि होति. उब्बासेत्वाति समन्ततो तियोजनं विलुम्पन्ते मनुस्से पलापेत्वा. वरपोत्थकचित्तत्थरणन्ति अनेकप्पकारं इत्थिपुरिसादिउत्तमरूपविचित्तं अत्थरणं. अयं पटिसन्थारविनिच्छयकथालङ्कारो.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
भेसज्जादिविनिच्छयकथालङ्कारो नाम
ततियो परिच्छेदो.