📜
निगमनकथा
जम्बुदीपतले ¶ रम्मे, मरम्मविसये सुते;
तम्बदीपरट्ठे ठितं, पुरं रतननामकं.
जिनसासनपज्जोतं ¶ , अनेकरतनाकरं;
साधुज्जनानमावासं, सोण्णपासादलङ्कतं.
तस्मिं रतनपुरम्हि, राजानेकरट्ठिस्सरो;
सिरीसुधम्मराजाति, महाअधिपतीति च.
एवंनामो महातेजो, रज्जं कारेसि धम्मतो;
कारापेसि राजा मणि-चूळं महन्तचेतियं.
तस्स काले ब्रहारञ्ञे, तिरियो नाम पब्बतो;
पुब्बकारञ्ञवासीनं, निवासो भावनारहो.
अट्ठारसहि दोसेहि, मुत्तो पञ्चङ्गुपागतो;
अरञ्ञलक्खणं पत्तो, बद्धसीमायलङ्कतो.
तस्मिं पब्बते वसन्तो, महाथेरो सुपाकटो;
तिपेटकालङ्कारोति, द्विक्खत्तुं लद्धलञ्छनो.
तेभातुकनरिन्दानं, गरुभूतो सुपेसलो;
कुसलो परियत्तिम्हि, पटिपत्तिम्हि कारको.
सोहं लज्जीपेसलेहि, भिक्खूहि अभियाचितो;
सासनस्सोपकाराय, अकासिं सीलवड्ढनं.
विनयालङ्कारं नाम, लज्जीनं उपकारकं;
सुट्ठु विनयसङ्गह-वण्णनं साधुसेवितं.
रूपछिद्दनासकण्णे ¶ ¶ , सम्पत्ते जिनसासने;
छिद्दसुञ्ञसुञ्ञरूपे, कलियुगम्हि आगते.
निट्ठापिता अयं टीका, मया सासनकारणा;
द्वीसु सोण्णविहारेसु, द्विक्खत्तुं लद्धकेतुना.
इमिना पुञ्ञकम्मेन, अञ्ञेन कुसलेन च;
इतो चुताहं दुतिये, अत्तभावम्हि आगते.
हिमवन्तपदेसम्हि, पब्बते गन्धमादने;
आसन्ने मणिगुहाय, मञ्जूसकदुमस्स च.
तस्मिं हेस्सं भुम्मदेवो, अतिदीघायुको वरो;
पञ्ञावीरियसम्पन्नो, बुद्धसासनमामको.
याव तिट्ठति सासनं, ताव चेतियवन्दनं;
बोधिपूजं सङ्घपूजं, करेय्यं तुट्ठमानसो.
भिक्खूनं पटिपन्नानं, वेय्यावच्चं करेय्यहं;
परियत्ताभियुत्तानं, कङ्खाविनोदयेय्यहं.
सासनं पग्गण्हन्तानं, राजूनं सहायो अस्सं;
सासनं निग्गण्हन्तानं, वारेतुं समत्थो अस्सं.
सासनन्तरधाने तु, मञ्जूसं रुक्खमुत्तमं;
नन्दमूलञ्च पब्भारं, निच्चं पूजं करेय्यहं.
यदा ¶ तु पच्चेकबुद्धा, उप्पज्जन्ति महायसा;
तदा तेसं निच्चकप्पं, उपट्ठानं करेय्यहं.
तेनेव अत्तभावेन, याव बुद्धुप्पादा अहं;
तिट्ठन्तो बुद्धुप्पादम्हि, मनुस्सेसु भवामहं.
मेत्तेय्यस्स ¶ भगवतो, पब्बजित्वान सासने;
तोसयित्वान जिनं तं, लभे ब्याकरणुत्तमं.
ब्याकरणं लभित्वान, पूरेत्वा सब्बपारमी;
अनागतम्हि अद्धाने, बुद्धो हेस्सं सदेवकेति.
विनयालङ्कारटीका समत्ता.