📜

निगमनकथा

.

जम्बुदीपतले रम्मे, मरम्मविसये सुते;

तम्बदीपरट्ठे ठितं, पुरं रतननामकं.

.

जिनसासनपज्जोतं , अनेकरतनाकरं;

साधुज्जनानमावासं, सोण्णपासादलङ्कतं.

.

तस्मिं रतनपुरम्हि, राजानेकरट्ठिस्सरो;

सिरीसुधम्मराजाति, महाअधिपतीति च.

.

एवंनामो महातेजो, रज्जं कारेसि धम्मतो;

कारापेसि राजा मणि-चूळं महन्तचेतियं.

.

तस्स काले ब्रहारञ्ञे, तिरियो नाम पब्बतो;

पुब्बकारञ्ञवासीनं, निवासो भावनारहो.

.

अट्ठारसहि दोसेहि, मुत्तो पञ्चङ्गुपागतो;

अरञ्ञलक्खणं पत्तो, बद्धसीमायलङ्कतो.

.

तस्मिं पब्बते वसन्तो, महाथेरो सुपाकटो;

तिपेटकालङ्कारोति, द्विक्खत्तुं लद्धलञ्छनो.

.

तेभातुकनरिन्दानं, गरुभूतो सुपेसलो;

कुसलो परियत्तिम्हि, पटिपत्तिम्हि कारको.

.

सोहं लज्जीपेसलेहि, भिक्खूहि अभियाचितो;

सासनस्सोपकाराय, अकासिं सीलवड्ढनं.

१०.

विनयालङ्कारं नाम, लज्जीनं उपकारकं;

सुट्ठु विनयसङ्गह-वण्णनं साधुसेवितं.

११.

रूपछिद्दनासकण्णे , सम्पत्ते जिनसासने;

छिद्दसुञ्ञसुञ्ञरूपे, कलियुगम्हि आगते.

१२.

निट्ठापिता अयं टीका, मया सासनकारणा;

द्वीसु सोण्णविहारेसु, द्विक्खत्तुं लद्धकेतुना.

१३.

इमिना पुञ्ञकम्मेन, अञ्ञेन कुसलेन च;

इतो चुताहं दुतिये, अत्तभावम्हि आगते.

१४.

हिमवन्तपदेसम्हि, पब्बते गन्धमादने;

आसन्ने मणिगुहाय, मञ्जूसकदुमस्स च.

१५.

तस्मिं हेस्सं भुम्मदेवो, अतिदीघायुको वरो;

पञ्ञावीरियसम्पन्नो, बुद्धसासनमामको.

१६.

याव तिट्ठति सासनं, ताव चेतियवन्दनं;

बोधिपूजं सङ्घपूजं, करेय्यं तुट्ठमानसो.

१७.

भिक्खूनं पटिपन्नानं, वेय्यावच्चं करेय्यहं;

परियत्ताभियुत्तानं, कङ्खाविनोदयेय्यहं.

१८.

सासनं पग्गण्हन्तानं, राजूनं सहायो अस्सं;

सासनं निग्गण्हन्तानं, वारेतुं समत्थो अस्सं.

१९.

सासनन्तरधाने तु, मञ्जूसं रुक्खमुत्तमं;

नन्दमूलञ्च पब्भारं, निच्चं पूजं करेय्यहं.

२०.

यदा तु पच्चेकबुद्धा, उप्पज्जन्ति महायसा;

तदा तेसं निच्चकप्पं, उपट्ठानं करेय्यहं.

२१.

तेनेव अत्तभावेन, याव बुद्धुप्पादा अहं;

तिट्ठन्तो बुद्धुप्पादम्हि, मनुस्सेसु भवामहं.

२२.

मेत्तेय्यस्स भगवतो, पब्बजित्वान सासने;

तोसयित्वान जिनं तं, लभे ब्याकरणुत्तमं.

२३.

ब्याकरणं लभित्वान, पूरेत्वा सब्बपारमी;

अनागतम्हि अद्धाने, बुद्धो हेस्सं सदेवकेति.

विनयालङ्कारटीका समत्ता.