📜

४. विञ्ञत्तिविनिच्छयकथा

२१. एवं भेसज्जादिविनिच्छयं कथेत्वा इदानि विञ्ञत्तिविनिच्छयं कथेतुं ‘‘विञ्ञत्तीति याचना’’तिआदिमाह. तत्थ विञ्ञापना विञ्ञत्ति, ‘‘इमिना नो अत्थो’’ति विञ्ञापना, याचनाति वुत्तं होति. तेनाह ‘‘विञ्ञत्तीति याचना’’ति. तत्र विञ्ञत्तियं अयं मया वक्खमानो विनिच्छयो वेदितब्बोति योजना. मूलच्छेज्जायाति (वि. वि. टी. १.३४२) परसन्तकभावतो मोचेत्वा अत्तनो एव सन्तककरणवसेन. एवं याचतो अञ्ञातकविञ्ञत्तिदुक्कटञ्चेव दासपटिग्गहदुक्कटञ्च होति ‘‘दासिदासपटिग्गहणा पटिविरतो (दी. नि. १.१०, १९४) होती’’ति वचनं निस्साय अट्ठकथायं पटिक्खित्तत्ता. ञातकपवारितट्ठानतो पन दासं मूलच्छेज्जाय याचन्तस्स सादियनवसेनेव दुक्कटं. सककम्मन्ति पाणवधकम्मं. इदञ्च पाणातिपातदोसपरिहाराय वुत्तं, न विञ्ञत्तिपरिहाराय. अनियमेत्वापि न याचितब्बाति सामीचिदस्सनत्थं वुत्तं, सुद्धचित्तेन पन हत्थकम्मं याचन्तस्स आपत्ति नाम नत्थि. यदिच्छकं कारापेतुं वट्टतीति ‘‘हत्थकम्मं याचामि, देथा’’तिआदिना अयाचित्वापि वट्टति, सकिच्चपसुतम्पि एवं कारापेन्तस्स विञ्ञत्ति नत्थि एव, सामीचिदस्सनत्थं पन विभजित्वा वुत्तं.

सब्बकप्पियभावदीपनत्थन्ति सब्बसो कप्पियभावदस्सनत्थं. मूलं देथाति वत्तुं वट्टतीति ‘‘मूलं दस्सामा’’ति पठमं वुत्तत्ता विञ्ञत्ति वा ‘‘मूल’’न्ति वचनस्स कप्पियाकप्पियवत्थुसामञ्ञवचनत्ता अकप्पियवचनं वा निट्ठितभतिकिच्चानं दापनतो अकप्पियवत्थुसादियनं वा न होतीति कत्वा वुत्तं. मूलच्छेज्जाय वाति इदं इध थम्भादीनं दासिदासादिभावाभावतो वुत्तं. अनज्झावुत्थकन्ति अपरिग्गहितं, अस्सामिकन्ति अत्थो.

२२. न केवलञ्च…पे… चीवरादीनि कारापेतुकामेनातिआदीसु चीवरं कारापेतुकामस्स अञ्ञातकअप्पवारिततन्तवायेहि हत्थकम्मयाचनवसेन वायापने विञ्ञत्तिपच्चया दुक्कटाभावेपि चीवरवायापनसिक्खापदेन यथारहं पाचित्तियदुक्कटानि होन्तीति वेदितब्बं. अकप्पियकहापणादि न दातब्बन्ति कप्पियमुखेन लद्धम्पि तत्थ कम्मकरणत्थाय इमस्स कहापणं देहीति वत्वा ‘‘दातुं वट्टती’’ति वुत्तं. पुब्बे कतकम्मस्स दापने किञ्चापि दोसो न दिस्सति, तथापि असारुप्पमेवाति वदन्ति. कतकम्मत्थायपि कप्पियवोहारेन परियायतो भतिं दापेन्तस्स नत्थि दोसो, सारत्थदीपनियं (सारत्थ. टी. १.३४२) पन ‘‘अकप्पियकहापणादि न दातब्बन्ति किञ्चापि अकप्पियकहापणादिं असादियन्तेन कप्पियवोहारतो दातुं वट्टति, तथापि सारुप्पं न होति, मनुस्सा च एतस्स सन्तकं किञ्चि अत्थीति विहेठेतब्बं मञ्ञन्तीति अकप्पियकहापणादिदानं पटिक्खित्त’’न्ति वुत्तं. तथेव पाचेत्वाति हत्थकम्मवसेनेव पाचेत्वा. ‘‘किं भन्ते’’ति एत्तकेपि पुच्छिते यदत्थाय पविट्ठो, तं कथेतुं लभति पुच्छितपञ्हत्ता.

२३. वत्तन्ति चारित्तं, आपत्ति पन न होतीति अधिप्पायो. कप्पियं कारापेत्वा पटिग्गहेतब्बानीति साखाय मक्खिकबीजनेन पण्णादिछेदे बीजगामकोपनस्स चेव तत्थ लग्गरजादिअप्पटिग्गहितकस्स च परिहारत्थाय वुत्तं, तदुभयासङ्काय असति तथा अकरणे दोसो नत्थि. सारत्थदीपनियं (सारत्थ. टी. १.३४२) पन ‘‘कप्पियं कारापेत्वा पटिग्गहेतब्बानीति साखाय लग्गरजस्मिं पत्ते पतितेपि साखं छिन्दित्वा खादितुकामतायपि सति सुखपरिभोगत्थं वुत्त’’न्ति वुत्तं. नदियादीसु उदकस्स अपरिग्गहितत्ता ‘‘आहराति वत्तुं वट्टती’’ति वुत्तं. गेहतो…पे… नेव वट्टतीति परिग्गहितुदकत्ता विञ्ञत्तिया दुक्कटं होतीति अधिप्पायो. ‘‘न आहटं परिभुञ्जितु’’न्ति वचनतो विञ्ञत्तिया आपन्नं दुक्कटं देसेत्वापि तं वत्थुं परिभुञ्जन्तस्स परिभोगे परिभोगे दुक्कटमेव, पञ्चन्नम्पि सहधम्मिकानं न वट्टति.

‘‘अलज्जीहि पन भिक्खूहि वा सामणेरेहि वा हत्थकम्मं न कारेतब्ब’’न्ति सामञ्ञतो वुत्तत्ता अत्तनो अत्थाय यं किञ्चि हत्थकम्मं कारेतुं न वट्टति. यं पन अलज्जी निवारियमानोपि बीजनादिं करोति, तत्थ दोसो नत्थि, चेतियकम्मादीनि पन तेहि कारापेतुं वट्टतीति विमतिविनोदनियं (वि. वि. टी. १.३४२) वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.३४२) पन ‘‘अलज्जीहि…पे… न कारेतब्बन्ति इदं उत्तरिभङ्गाधिकारत्ता अज्झोहरणीयं सन्धाय वुत्तं, बाहिरपरिभोगेसु पन अलज्जीहिपि हत्थकम्मं कारेतुं वट्टती’’ति वुत्तं. एत्थ च ‘‘अलज्जीहि सामणेरेही’’ति वुत्तत्ता ‘‘सञ्चिच्च आपत्तिं आपज्जती’’ति (परि. ३५९) अलज्जिलक्खणं उक्कट्ठवसेन उपसम्पन्ने पटिच्च उपलक्खणतो वुत्तन्ति तंलक्खणविरहितानं सामणेरादीनं लिङ्गत्थेनगोत्रभुपरियोसानानं भिक्खुपटिञ्ञानं दुस्सीलानम्पि साधारणवसेन अलज्जिलक्खणं यथाठपितपटिपत्तिया अतिट्ठनमेवाति गहेतब्बं.

२४. गोणंपन…पे… आहरापेन्तस्स दुक्कटन्ति विञ्ञत्तिक्खणे विञ्ञत्तिपच्चया, पटिलाभक्खणे गोणानं सादियनपच्चया च दुक्कटं. गोणञ्हि अत्तनो अत्थाय अविञ्ञत्तिया लद्धम्पि सादितुं न वट्टति ‘‘हत्थिगवास्सवळवपटिग्गहणा पटिविरतो होती’’ति (दी. नि. १.१०, १९४) वुत्तत्ता. तेनेवाह ‘‘ञातकपवारितट्ठानतोपि मूलच्छेज्जाय याचितुं न वट्टती’’ति. एत्थ च विञ्ञत्तिदुक्कटाभावेपि अकप्पियवत्थुयाचनेपि पटिग्गहणेपि दुक्कटमेव. रक्खित्वाति चोरादिउपद्दवतो रक्खित्वा. जग्गित्वाति तिणअन्नादीहि पोसेत्वा. न सम्पटिच्छितब्बन्ति अत्तनो अत्थाय गोसादियनस्स पटिक्खित्तत्ता वुत्तं.

२५. ञातकपवारितट्ठाने पन वट्टतीति सकटस्स सम्पटिच्छितब्बत्ता मूलच्छेज्जवसेन याचितुं वट्टति. तावकालिकं वट्टतीति उभयत्थापि वट्टतीति अत्थोति विमतिविनोदनियं (वि. वि. टी. १.३४२) वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.३४२) पन ‘‘सकटं देथाति…पे… न वट्टतीति मूलच्छेज्जवसेन सकटं देथाति वत्तुं न वट्टति. तावकालिकं वट्टतीति तावकालिकं कत्वा सब्बत्थ याचितुं वट्टती’’ति वुत्तं. वासिआदीनि पुग्गलिकानिपि वट्टन्तीति आह ‘‘एस नयो वासी’’तिआदि. वल्लिआदीसु च परपरिग्गहितेसु एस नयोति योजेतब्बं. गरुभण्डप्पहोनकेसुयेवाति इदं विञ्ञत्तिं सन्धाय वुत्तं, अदिन्नादाने पन तिणसलाकं उपादाय परपरिग्गहितं थेय्यचित्तेन गण्हतो अवहारो एव, भण्डग्घेन कारेतब्बो. वल्लिआदीसूति एत्थ आदि-सद्देन पाळिआगतानं वेळुमुञ्जपब्बजतिणमत्तिकानं सङ्गहो दट्ठब्बो. तत्थ च यस्मिं पदेसे हरितालजातिहिङ्गुलिकादि अप्पकम्पि महग्घं होति, तत्थ तं तालपक्कप्पमाणतो ऊनम्पि गरुभण्डमेव, विञ्ञापेतुञ्च न वट्टति.

२६. साति विञ्ञत्ति. परिकथादीसु ‘‘सेनासनं सम्बाध’’न्तिआदिना परियायेन कथनं परिकथा नाम. उजुकमेव अकथेत्वा ‘‘भिक्खूनं किं पासादो न वट्टती’’तिआदिना अधिप्पायो यथा विभूतो होति, एवं कथनं ओभासो नाम. सेनासनादिअत्थं भूमिपरिकम्मादिकरणवसेन पच्चयुप्पादाय निमित्तकरणं निमित्तकम्मं नाम. तीसु पच्चयेसु विञ्ञत्तिआदयो दस्सिता, गिलानपच्चये पन कथन्ति आह ‘‘गिलानपच्चये पना’’तिआदि. तथा उप्पन्नं पन भेसज्जं रोगे वूपसन्ते भुञ्जितुं वट्टति, न वट्टतीति? तत्थ विनयधरा ‘‘भगवता रोगसीसेन परिभोगस्स द्वारं दिन्नं, तस्मा अरोगकालेपि भुञ्जितुं वट्टति, आपत्ति न होती’’ति वदन्ति, सुत्तन्तिका पन ‘‘किञ्चापि आपत्ति न होति, आजीवं पन कोपेति, तस्मा सल्लेखपटिपत्तियं ठितस्स न वट्टति, सल्लेखं कोपेती’’ति वदन्तीति.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

विञ्ञत्तिविनिच्छयकथालङ्कारो नाम

चतुत्थो परिच्छेदो.