📜
६. मच्छमंसविनिच्छयकथा
३८. एवं ¶ कुलसङ्गहविनिच्छयं कथेत्वा इदानि मच्छमंसविनिच्छयं कथेतुं ‘‘मच्छमंसेसु पना’’तिआदि वुत्तं. तत्थ थले ठपितमत्ते मरति, केवट्टादीहि वा मारियतीति मच्छो. मच्छस्स इदन्ति मच्छं, मसियते आमसियतेति मंसं, मच्छञ्च मंसञ्च मच्छमंसानि, तेसु. मच्छमंसेसु पन विनिच्छयो एवं वेदितब्बोति योजना. मच्छग्गहणेनाति एत्थ निद्धारणं न कातब्बं. पन-सद्दो पक्खन्तरत्थो, दिवासेय्यादीसु विनिच्छयतो अपरो मच्छमंसेसु विनिच्छयो वेदितब्बोति अत्थो. गय्हते अनेनाति गहणं. किं तं? सद्दो, मच्छइति गहणं मच्छग्गहणं, तेन मच्छग्गहणेन, मच्छसद्देनाति अत्थो. मंसेसु पन…पे… अकप्पियानीति एत्थ मनुस्समंसं समानजातिमंसतो पटिक्खित्तं. हत्थिअस्सानं मंसानि राजङ्गतो, सुनखअहीनं जेगुच्छभावतो, सेसानं वाळमिगत्ता भिक्खूनं परिबन्धविमोचनत्थं पटिक्खित्तन्ति दट्ठब्बं.
तिकोटिपरिसुद्धन्ति दिट्ठसुतपरिसङ्कितसङ्खाताहि तीहि कोटीहि तीहि आकारेहि तीहि कारणेहि परिसुद्धं, विमुत्तन्ति अत्थो. तत्थ अदिट्ठअसुतानि चक्खुविञ्ञाणसोतविञ्ञाणानं अनारम्मणभावतो जानितब्बानि. अपरिसङ्कितं पन कथं जानितब्बन्ति आह ‘‘अपरिसङ्कितं पना’’तिआदि, तीणि परिसङ्कितानि ञत्वा तेसं पटिपक्खवसेन अपरिसङ्कितं जानितब्बन्ति अत्थो. इदानि तानि तीणि परिसङ्कितानि च एवं परिसङ्किते सति भिक्खूहि कत्तब्बविधिञ्च तेन विधिना अपरिसङ्किते सति कत्तब्बभावञ्च वित्थारतो दस्सेतुं ‘‘कथ’’न्तिआदिमाह ¶ . तत्थ दिस्वा परिसङ्कितं दिट्ठपरिसङ्कितं नाम. सुत्वा परिसङ्कितं सुतपरिसङ्कितं नाम. अदिस्वा असुत्वा तक्केन अनुमानेन परिसङ्कितं तदुभयविनिमुत्तपरिसङ्कितं नाम. तं तिविधम्पि परिसङ्कितसामञ्ञेन एका कोटि ¶ होति, ततो विमुत्तं अपरिसङ्कितं नाम. एवं अदिट्ठं असुतं अपरिसङ्कितं मच्छमंसं तिकोटिपरिसुद्धं होति.
जालं मच्छबन्धनं. वागुरा मिगबन्धिनी. कप्पतीति यदि तेसं वचनेन सङ्का निवत्तति, वट्टति, न तं वचनं लेसकप्पं कातुं वट्टति. तेनेव वक्खति ‘‘यत्थ च निब्बेमतिको होति, तं सब्बं कप्पती’’ति. पवत्तमंसन्ति आपणादीसु पवत्तं विक्कायिकं वा मतमंसं वा. मङ्गलादीनन्ति आदि-सद्देन आहुनपाहुनादिके सङ्गण्हाति. भिक्खूनंयेव अत्थाय अकतन्ति एत्थ अट्ठानप्पयुत्तो एव-सद्दो, भिक्खूनं अत्थाय अकतमेवाति सम्बन्धितब्बं, तस्मा भिक्खूनञ्च मङ्गलादीनञ्चाति मिस्सेत्वा कतम्पि न वत्ततीति वेदितब्बं. केचि पन ‘‘यथाठितवसेन अवधारणं गहेत्वा वट्टती’’ति वदन्ति, तं न सुन्दरं. यत्थ च निब्बेमतिको होतीति भिक्खूनं अत्थाय कतेपि सब्बेन सब्बं परिसङ्किताभावमाह.
३९. तमेवत्थं आविकातुं ‘‘सचे पना’’तिआदि वुत्तं. इतरेसं वट्टतीति अजानन्तानं वट्टति, जानतोवेत्थ आपत्ति होतीति. तेयेवाति ये उद्दिस्स कतं, तेयेव. उद्दिस्स कतमंसपरिभोगतो अकप्पियमंसपरिभोगे विसेसं दस्सेतुं ‘‘अकप्पियमंसं पना’’तिआदि वुत्तं. पुरिमस्मिं सचित्तकापत्ति, इतरस्मिं अचित्तका. तेनाह ‘‘अकप्पियमंसं अजानित्वा भुञ्जन्तस्सपि आपत्तियेवा’’ति. ‘‘परिभोगकाले पुच्छित्वा परिभुञ्जिस्सामीति वा गहेत्वा पुच्छित्वाव परिभुञ्जितब्ब’’न्ति (वि. सङ्ग. अट्ठ. ३९) वचनतो अकप्पियमंसं अजानित्वा पटिग्गण्हन्तस्स पटिग्गहणे अनापत्ति सिद्धा. अजानित्वा ¶ परिभुञ्जन्तस्सेव हि आपत्ति वुत्ता. वत्तन्ति वदन्तीति इमिना आपत्ति नत्थीति दस्सेति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
मच्छमंसविनिच्छयकथालङ्कारो नाम
छट्ठो परिच्छेदो.