📜

७. अनामासविनिच्छयकथा

४०. एवं मच्छमंसविनिच्छयं कथेत्वा इदानि अनामासविनिच्छयं कथेतुं ‘‘अनामास’’न्तिआदिमाह. तत्थ आमसियतेति आमासं, न आमासं अनामासं, अपरामसितब्बन्ति अत्थो. पारिपन्थिकाति विकुप्पनिका, अन्तरायिकाति वुत्तं होति. नदीसोतेन वुय्हमानं मातरन्ति एतं उक्कट्ठपरिच्छेददस्सनत्थं वुत्तं. अञ्ञासु पन इत्थीसु कारुञ्ञाधिप्पायेन मातरि वुत्तनयेन पटिपज्जन्तस्स नेवत्थि दोसोति वदन्ति. ‘‘मातर’’न्ति वुत्तत्ता अञ्ञासु न वट्टतीति वदन्तापि अत्थि. एत्थ गण्हाहीति न वत्तब्बाति गेहस्सितपेमेन कायप्पटिबद्धेन फुसने दुक्कटं सन्धाय वुत्तं. कारुञ्ञेन पन वत्थादिं गहेतुं असक्कोन्तिं ‘‘गण्हाही’’ति वदन्तस्सपि अवसभावप्पत्तितो उदके निमुज्जन्तिं कारुञ्ञेन सहसा अनामासन्ति अचिन्तेत्वा केसादीसु गहेत्वा मोक्खाधिप्पायेन आकड्ढतोपि अनापत्तियेव. न हि मीयमानं मातरं उपेक्खितुं वट्टति. अञ्ञातिकाय इत्थियापि एसेव नयो. उक्कट्ठाय मातुयापि आमासो न वट्टतीति दस्सनत्थं ‘‘मातर’’न्ति वुत्तं. तस्स कातब्बं पन अञ्ञासम्पि इत्थीनं करोन्तस्सपि अनापत्तियेव अनामासत्ते विसेसाभावा.

तिणण्डुपकन्ति हिरिवेरादिमूलेहि केसालङ्कारत्थाय कतचुम्बटकं. तालपण्णमुद्दिकन्ति तालपण्णेहि कतं अङ्गुलिमुद्दिकं. तेन तालपण्णादिमयं कटिसुत्तकण्णपिळन्धनादि सब्बं न वट्टतीति सिद्धं. परिवत्तेत्वाति अत्तनो निवासनपारुपनभावतो अपनेत्वा, चीवरत्थाय परिणामेत्वाति वुत्तं होति. चीवरत्थाय पादमूले ठपेतीति इदं निदस्सनमत्तं. पच्चत्थरणवितानादिअत्थम्पि वट्टतियेव, पूजादिअत्थं तावकालिकम्पि आमसितुं वट्टति. सीसपसाधनदन्तसूचीति इदं सीसालङ्कारत्थाय पटपिलोतिकाहि कतसीसपसाधनकञ्चेव दन्तसूचिआदि चाति द्वे तयो. सीसपसाधनं सिपाटिकोपकरणत्थाय चेव दन्तसूचिं सूचिउपकरणत्थाय च गहेतब्बन्ति यथाक्कमं अत्थं दस्सेति. केसकलापं बन्धित्वा तत्थ तिरियं पवेसनत्थाय कता सूचि एव सीसपसाधनकदन्तसूचीति एकमेव कत्वा सिपाटिकाय पक्खिपित्वा परिहरितब्बसूचियेव तस्स तस्स किच्चस्स उपकरणन्ति सिपाटिकसूचिउपकरणं, एवं वा योजना कातब्बा.

पोत्थकरूपन्ति सुधादीहि कतं पाराजिकवत्थुभूतानं तिरच्छानगतित्थीनं सण्ठानेन कतम्पि अनामासमेव . इत्थिरूपानि दस्सेत्वा कतं वत्थुभित्तिआदिञ्च इत्थिरूपं अनामसित्वा वळञ्जेतुं वट्टति. एवरूपे हि अनामासे कायसंसग्गरागे असति कायप्पटिबद्धेन आमसतो दोसो नत्थि. भिन्दित्वाति एत्थ हत्थेन अग्गहेत्वाव केनचि दण्डादिना भिन्दितब्बं. एत्थ च अनामासम्पि दण्डपासाणादीहि भेदनस्स अट्ठकथायं वुत्तत्ता, पाळियम्पि आपदासु मोक्खाधिप्पायस्स आमसनेपि अनापत्तिया वुत्तत्ता च सप्पिनिआदिवाळमिगीहि गहितपाणकानं मोचनत्थाय तं तं सप्पिनिआदिवत्थुं दण्डादीहि पटिक्खिपित्वा गहेतुं, मातुआदिं उदके मीयमानं वत्थादीहि गहेतुं, असक्कोन्तिं केसादीसु गहेत्वा कारुञ्ञेन उक्खिपितुञ्च वट्टतीति अयमत्थो गहेतब्बोव. ‘‘अट्ठकथायं ‘न त्वेव आमसितब्बा’ति इदं पन वचनं अमीयमानं वत्थुं सन्धाय वुत्तन्ति अयं अम्हाकं खन्ती’’ति विमतिविनोदनियं (वि. वि. टी. १.२८१) वुत्तं.

४१. मग्गं अधिट्ठायाति ‘‘मग्गो अय’’न्ति मग्गसञ्ञं उप्पादेत्वाति अत्थो. पञ्ञपेत्वा देन्तीति इदं सामीचिवसेन वुत्तं, तेहि पन ‘‘आसनं पञ्ञपेत्वाव निसीदथा’’ति वुत्ते सयमेव पञ्ञपेत्वा निसीदितुं वट्टति. तत्थ जातकानीति अच्छिन्दित्वा भूतगामभावेनेव ठितानि. ‘‘कीळन्तेना’’ति वुत्तत्ता सति पच्चये आमसन्तस्स अनापत्ति, इदञ्च गिहिसन्तकं सन्धाय वुत्तं, भिक्खुसन्तकं पन परिभोगारहं सब्बथा आमसितुं न वट्टति दुरूपचिण्णत्ता. तालपनसादीनीति चेत्थ आदि-सद्देन नाळिकेरलबुजतिपुसअलाबुकुम्भण्डपुस्सफलएळालुकफलानं सङ्गहो दट्ठब्बो. ‘‘यथावुत्तफलानंयेव चेत्थ कीळाधिप्पायेन आमसनं न वट्टती’’ति वुत्तत्ता पासाणसक्खरादीनि कीळाधिप्पायेनपि आमसितुं वट्टति. अनुपसम्पन्नानं दस्सामीति इदं अपटिग्गहेत्वा गहणं सन्धाय वुत्तं. अत्तनोपि अत्थाय पटिग्गहेत्वा गहणे दोसो नत्थि अनामासत्ताभावा.

४२. मुत्ताति (म. नि. टी. १.२ पथवीवारवण्णना; सारत्थ. टी. २.२८१) हत्थिकुम्भजातिका अट्ठविधा मुत्ता. तथा हि हत्थिकुम्भं, वराहदाठं, भुजगसीसं, वलाहकं, वेळु, मच्छसिरो, सङ्खो, सिप्पीति अट्ठ मुत्तायोनियो. तत्थ हत्थिकुम्भजा पीतवण्णा पभाहीना. वराहदाठा वराहदाठावण्णाव. भुजगसीसजा नीलादिवण्णा सुविसुद्धा वट्टला च. वलाहकजा भासुरा दुब्बिभागा रत्तिभागे अन्धकारं विधमेन्तियो तिट्ठन्ति, देवूपभोगा एव च होन्ति. वेळुजा करकफलसमानवण्णा न भासुरा, ते च वेळू अमनुस्सगोचरेयेव पदेसे जायन्ति . मच्छसिरजा पाठीनपिट्ठिसमानवण्णा वट्टला लघवो च तेजवन्ता होन्ति पभाविहीना च, ते च मच्छा समुद्दमज्झेयेव जायन्ति. सङ्खजा सङ्खउदरच्छविवण्णा कोलफलप्पमाणापि होन्ति पभाविहीनाव. सिप्पिजा पभाविसेसयुत्ता होन्ति नानासण्ठाना. एवं जातितो अट्ठविधासु मुत्तासु या मच्छसङ्खसिप्पिजा, ता सामुद्दिका. भुजगजापि काचि सामुद्दिका होन्ति, इतरा असामुद्दिका. यस्मा बहुलं सामुद्दिकाव मुत्ता लोके दिस्सन्ति, तत्थापि सिप्पिजाव, इतरा कदाचि काचि, तस्मा सम्मोहविनोदनियं (विभ. अट्ठ. १७३) ‘‘मुत्ताति सामुद्दिका मुत्ता’’ति वुत्तं.

मणीति वेळुरियादितो अञ्ञो जोतिरसादिभेदो सब्बो मणि. वेळुरियोति अल्लवेळुवण्णो मणि, ‘‘मज्जारक्खिमण्डलवण्णो’’तिपि वदन्ति. सङ्खोति सामुद्दिकसङ्खो. सिलाति मुग्गवण्णा अतिसिनिद्धा काळसिला. मणिवोहारं अगता रत्तसेतादिवण्णा सुमट्ठापि सिला अनामासा एवाति वदन्ति. सारत्थदीपनियं (सारत्थ. टी. २.२८१) पन ‘‘सङ्खोति सामुद्दिकसङ्खो. सिलाति काळसिलापण्डुसिलासेतसिलादिभेदा सब्बापि सिला’’ति वुत्तं. पवाळं समुद्दतो जातनातिरत्तमणि. रजतन्ति कहापणमासादिभेदं जतुमासादिं उपादाय सब्बं वुत्तावसेसरूपियं गहितं. जातरूपन्ति सुवण्णं. लोहितङ्कोति रत्तमणि. मसारगल्लन्ति कबरवण्णो मणि. ‘‘मरकत’’न्तिपि वदन्ति.

भण्डमूलत्थायाति पत्तचीवरादिमूलत्थाय. कुट्ठरोगस्साति निदस्सनमत्तं. ताय वूपसमेतब्बस्स यस्स कस्सचि रोगस्स अत्थाय वट्टतियेव. ‘‘भेसज्जत्थञ्च अविद्धायेव मुत्ता वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्ता. भेसज्जत्थाय पिसित्वा योजितानं मुत्तानं रतनभावविजहनतो गहणक्खणेपि रतनाकारेन अपेक्खाभावा ‘‘भेसज्जत्थाय पन वट्टती’’ति वुत्तं. याव पन ता मुत्ता रतनरूपेन तिट्ठन्ति, ताव आमसितुं न वट्टन्ति. एवं अञ्ञम्पि रतनपासाणं पिसित्वा भेसज्जे योजनत्थाय गहेतुं वट्टति एव. जातरूपरजतं पन मिस्सेत्वा योजनभेसज्जत्थायपि सम्पटिच्छितुं न वट्टति. गहट्ठेहि योजेत्वा दिन्नम्पि यदि भेसज्जे सुवण्णादिरूपेन तिट्ठति, वियोजेतुञ्च सक्का, तादिसं भेसज्जम्पि न वट्टति. तं अब्बोहारिकत्तगतञ्चे वट्टति. ‘‘जातिफलिकं उपादाया’’ति वुत्तत्ता सूरियकन्तचन्दकन्तादिकं जातिपासाणं मणिम्हि एव सङ्गहितन्ति दट्ठब्बं. आकरमुत्तोति आकरतो मुत्तमत्तो. भण्डमूलत्थंसम्पटिच्छितुं वट्टतीति इमिनाव आमसितुम्पि वट्टतीति दस्सेति. पचित्वा कतोति काचकारेहि पचित्वा कतो.

धमनसङ्खो च धोतविद्धो च रतनमिस्सो चाति योजेतब्बं. विद्धोतिआदिभावेन कतछिद्दो. रतनमिस्सोति कञ्चनलतादिविचित्तो मुत्तादिरतनखचितो च. एतेन धमनसङ्खतो अञ्ञो रतनसम्मिस्सो अनामासोति दस्सेति. सिलायम्पि एसेव नयो. पानीयसङ्खोति इमिना थालकादिआकारेन कतसङ्खमयभाजनानि भिक्खूनं सम्पटिच्छितुं वट्टन्तीति सिद्धं. सेसन्ति रतनमिस्सं ठपेत्वा अवसेसं. मुग्गवण्णंयेव रतनसम्मिस्सं करोन्ति, न अञ्ञन्ति आह ‘‘मुग्गवण्णावा’’ति, मुग्गवण्णा रतनसम्मिस्साव न वट्टतीति वुत्तं होति. सेसाति रतनसम्मिस्सं ठपेत्वा अवसेसा सिला.

बीजतो पट्ठायाति धातुपासाणतो पट्ठाय. सुवण्णचेतियन्ति धातुकरण्डकं. पटिक्खिपीति ‘‘धातुट्ठपनत्थाय गण्हथा’’ति अवत्वा ‘‘तुम्हाकं गण्हथा’’ति पेसितत्ता पटिक्खिपि. विमतिविनोदनियं (वि. वि. टी. १.२८१) पन ‘‘पटिक्खिपीति सुवण्णमयस्स धातुकरण्डकस्स बुद्धादिरूपस्स च अत्तनो सन्तककरणे निस्सग्गियत्ता वुत्त’’न्ति वुत्तं. सुवण्णबुब्बुळकन्ति सुवण्णतारकं. ‘‘रूपियछड्डकट्ठाने’’ति वुत्तत्ता रूपियछड्डकस्स जातरूपरजतं आमसित्वा छड्डेतुं वट्टतीति वुत्तं. केळापयितुन्ति आमसित्वा इतो चितो च सञ्चारेतुं. वुत्तन्ति महाअट्ठकथायं वुत्तं. कचवरमेव हरितुं वट्टतीति गोपका वा होन्तु अञ्ञे वा, हत्थेनपि पुञ्छित्वा कचवरं अपनेतुं वट्टति, ‘‘मलम्पि पमज्जितुं वट्टतियेवा’’ति सारत्थदीपनियं (सारत्थ. टी. २.२८१) वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.२८१) पन ‘‘कचवरमेव हरितुं वट्टतीति गोपका वा होन्तु अञ्ञे वा, हत्थेनपि पुञ्छित्वा कचवरं अपनेतुं वट्टति, मलम्पि मज्जितुं वट्टति एवाति वदन्ति, तं अट्ठकथाय न समेति केळायनसदिसत्ता’’ति वुत्तं. कथं न समेति? महाअट्ठकथायं चेतियघरगोपका रूपियछड्डकट्ठाने ठिताति तेसंयेव केळायनं अनुञ्ञातं, न अञ्ञेसं, तस्मा ‘‘गोपका वा होन्तु अञ्ञे वा’’ति वचनं महाअट्ठकथाय न समेति.

कुरुन्दियं पन तम्पि पटिक्खित्तं, सुवण्णचेतिये कचवरमेव हरितुं वट्टतीति एत्तकमेव अनुञ्ञातं, तस्मा सावधारणं कत्वा वुत्तत्ता ‘‘हत्थेनपि पुञ्छित्वा’’ति च ‘‘मलम्पि पमज्जितुं वट्टति एवा’’ति च वचनं कुरुन्दट्ठकथाय न समेति, तस्मा विचारेतब्बमेतन्ति. आरकूटलोहन्ति सुवण्णवण्णो कित्तिमलोहविसेसो. तिविधञ्हि कित्तिमलोहं – कंसलोहं वट्टलोहं आरकूटलोहन्ति. तत्थ तिपुतम्बे मिस्सेत्वा कतं कंसलोहं नाम, सीसतम्बे मिस्सेत्वा कतं वट्टलोहं, रसतुत्थेहि रञ्जितं तम्बं आरकूटलोहं नाम. ‘‘पकतिरसतम्बे मिस्सेत्वा कतं आरकूट’’न्ति च सारत्थदीपनियं (सारत्थ. टी. २.२८१) वुत्तं. तं पन ‘‘जातरूपगतिक’’न्ति वुत्तत्ता उग्गण्हतो निस्सग्गियम्पि होतीति केचि वदन्ति, रूपियेसु पन अगणितत्ता निस्सग्गियं न होति, आमसने सम्पटिच्छने च दुक्कटमेवाति वेदितब्बं. सब्बोपि कप्पियोति यथावुत्तसुवण्णादिमयानं सेनासनपरिक्खारानं आमसनगोपनादिवसेन परिभोगो सब्बथा कप्पियोति अधिप्पायो. तेनाह ‘‘तस्मा’’तिआदि. ‘‘भिक्खूनं धम्मविनयवण्णनट्ठाने’’ति वुत्तत्ता सङ्घिकमेव सुवण्णादिमयं सेनासनं सेनासनपरिक्खारा च वट्टन्ति, न पुग्गलिकानीति गहेतब्बं. पटिजग्गितुं वट्टन्तीति सेनासनपटिबन्धतो वुत्तं.

४३. सामिकानं पेसेतब्बन्ति सामिकानं सासनं पेसेतब्बं. भिन्दित्वाति पठममेव अनामसित्वा पासाणादिना किञ्चिमत्तं भेदं कत्वा पच्छा कप्पियभण्डत्थाय अधिट्ठहित्वा हत्थेन गहेतुं वट्टति. तेनाह ‘‘कप्पियभण्डं करिस्सामीति सम्पटिच्छितुं वट्टती’’ति. एत्थापि तञ्च वियोजेत्वा आमसितब्बं. फलकजालिकादीनीति एत्थ सरपरित्ताणाय हत्थेन गहेतब्बं. किटिकाफलकं अक्खिरक्खणत्थाय अयलोहादीहि जालाकारेन कत्वा सीसादीसु पटिमुञ्चितब्बं जालिकं नाम. आदि-सद्देन कवचादिकं सङ्गण्हाति. अनामासानीति मच्छजालादिपरूपरोधं सन्धाय वुत्तं, न सरपरित्ताणं तस्स आवुधभण्डत्ताभावा. तेन वक्खति ‘‘परूपरोधनिवारणञ्ही’’तिआदि (वि. सङ्ग. अट्ठ. ४३). आसनस्साति चेतियस्ससमन्ता कतपरिभण्डस्स. बन्धिस्सामीति काकादीनं अदूसनत्थाय बन्धिस्सामि.

‘‘भेरिसङ्घाटोति सङ्घटितचम्मभेरी. वीणासङ्घाटोति सङ्घटितचम्मवीणा’’ति सारत्थदीपनियं (सारत्थ. टी. २.२८१) वुत्तं. ‘‘चम्मविनद्धा वीणाभेरिआदीनी’’ति महाअट्ठकथायं वुत्तवचनतो विसेसाभावा ‘‘कुरुन्दियं पना’’तिआदिना ततो विसेसस्स वत्तुमारद्धत्ता च भेरिआदीनं विनद्धोपकरणसमूहो भेरिवीणासङ्घाटोति वेदितब्बो ‘‘सङ्घटितब्बोति सङ्घाटो’’ति कत्वा. तुच्छपोक्खरन्ति अविनद्धचम्मभेरिवीणानं पोक्खरं. आरोपितचम्मन्ति पुब्बे आरोपितं हुत्वा पच्छा ततो अपनेत्वा विसुं ठपितमुखचम्ममत्तं, न सेसोपकरणसहितं, तं पन सङ्घातोति अयं विसेसो. ओनहितुन्ति भेरिपोक्खरादीनि चम्मं आरोपेत्वा चम्मवद्धिआदीहि सब्बेहि उपकरणेहि विनन्धितुं. ओनहापेतुन्ति तथेव अञ्ञेहि विनन्धापेतुं.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

अनामासविनिच्छयकथालङ्कारो नाम

सत्तमो परिच्छेदो.