📜
८. अधिट्ठानविकप्पनविनिच्छयकथा
४४. एवं अनामासविनिच्छयकथं कथेत्वा इदानि अधिट्ठानविकप्पनविनिच्छयं कथेतुं ‘‘अधिट्ठानविकप्पनेसु पना’’तिआदिमाह. तत्थ अधिट्ठियते अधिट्ठानं, गहणं सल्लक्खणन्ति अत्थो. विकप्पियते विकप्पना, सङ्कप्पनं चिन्तनन्ति अत्थो. तत्थ ‘‘तिचीवरं अधिट्ठातुन्ति नामं वत्वा अधिट्ठातुं. न विकप्पेतुन्ति नामं वत्वा न विकप्पेतुं. एस नयो सब्बत्थ. तस्मा तिचीवरं अधिट्ठहन्तेन ‘इमं सङ्घाटिं अधिट्ठामी’तिआदिना नामं वत्वा अधिट्ठातब्बं. विकप्पेन्तेन पन ‘इमं सङ्घाटि’न्तिआदिना तस्स तस्स चीवरस्स नामं अग्गहेत्वाव ‘इमं चीवरं तुय्हं विकप्पेमी’ति विकप्पेतब्बं. तिचीवरं वा होतु अञ्ञं वा, यदि तं तं नामं गहेत्वा विकप्पेति ¶ , अविकप्पितं होति, अतिरेकचीवरट्ठाने तिट्ठती’’ति सारत्थदीपनियं (सारत्थ. टी. २.४६९) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. १.४६९) पन ‘‘तिचीवरं अधिट्ठातुन्ति सङ्घाटिआदिनामेन अधिट्ठातुं. न विकप्पेतुन्ति इमिना नामेन न विकप्पेतुं, एतेन विकप्पिततिचीवरो तेचीवरिको न होति, तस्स तस्मिं अधिट्ठिततिचीवरे विय अविप्पवासादिना कातब्बविधि न कातब्बोति दस्सेति, न पन विकप्पने दोसो’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ४६९) पन ‘‘तिचीवरं अधिट्ठातुन्ति एत्थ तिचीवरं तिचीवराधिट्ठानेन अधिट्ठातब्बयुत्तकं, यं वा तिचीवराधिट्ठानेन अधिट्ठातुं न विकप्पेतुं अनुजानामि, तस्स अधिट्ठानकालपरिच्छेदाभावतो सब्बकालं इच्छन्तस्स अधिट्ठातुंयेव ¶ अनुजानामि, तं कालपरिच्छेदं कत्वा विकप्पेतुं नानुजानामि, सति पन पच्चये यदा तदा वा पच्चुद्धरित्वा विकप्पेतुं वट्टतीति ‘अनापत्ति अन्तोदसाहं अधिट्ठेति विकप्पेती’ति वचनतो सिद्धं होती’’ति वुत्तं.
इमेसु पन तीसु टीकावादेसु ततियवादो युत्ततरो विय दिस्सति. कस्मा? पाळिया अट्ठकथाय च संसन्दनतो. कथं? पाळियञ्हि कतपरिच्छेदासुयेव द्वीसु वस्सिकसाटिककण्डुपटिच्छादीसु ततो परं विकप्पेतुन्ति वुत्तं, ततो अञ्ञेसु न विकप्पेतुं इच्चेव, तस्मा तेसु असति पच्चये निच्चं अधिट्ठातब्बमेव होति, न विकप्पेतब्बन्ति अयं पाळिया अधिप्पायो दिस्सति, इतरासु पन द्वीसु अनुञ्ञातकालेयेव अधिट्ठातब्बं, ‘‘ततो परं विकप्पेतु’’न्ति एवं पाळिया संसन्दति, अट्ठकथायं तिचीवरं तिचीवरसङ्खेपेन परिहरतो अधिट्ठातुमेव अनुजानामि, न विकप्पेतुं. वस्सिकसाटिकं पन चातुमासतो परं विकप्पेतुमेव, न अधिट्ठातुं, एवञ्च ¶ सति यो तिचीवरे एकेन चीवरेन विप्पवसितुकामो होति, तस्स चीवराधिट्ठानं पच्चुद्धरित्वा विप्पवाससुखत्थं विकप्पनाय ओकासो दिन्नो होतीति.
पठमवादे ‘‘न विकप्पेतु’’न्ति नामं वत्वा ‘‘न विकप्पेतु’’न्ति अत्थो वुत्तो, एवं सन्ते ‘‘ततो परं विकप्पेतु’’न्ति एत्थ ततो परं नामं वत्वा विकप्पेतुन्ति अत्थो भवेय्य, सो च अत्थो विकप्पनाधिकारेन वुत्तो, ‘‘नामं वत्वा’’ति च विसेसने कत्तब्बे सति ‘‘न विकप्पेतु’’न्ति च ‘‘ततो परं विकप्पेतु’’न्ति च भेदवचनं न सिया, सब्बेसुपि चीवरेसु नामं अवत्वाव विकप्पेतब्बतो, दुतियवादे च ‘‘न विकप्पेतु’’न्ति इमिना नामेन न विकप्पेतुन्ति वुत्तं, न अनुजानामीति पाठसेसो. पठमे च ‘‘तिचीवरं वा होतु अञ्ञं वा, यदि तं तं नामं गहेत्वा विकप्पेति, अविकप्पितं होति, अतिरेकचीवरट्ठाने तिट्ठती’’ति. दुतिये च ‘‘न पन विकप्पने दोसो’’ति, तञ्च अञ्ञमञ्ञविरुद्धं विय दिस्सति, तस्मा विचारेतब्बमेतं.
ततो परं विकप्पेतुन्ति चातुमासतो परं विकप्पेत्वा परिभुञ्जितुन्ति तीसु गण्ठिपदेसु वुत्तं. केचि पन ‘‘ततो परं विकप्पेत्वा याव आगामिसंवच्छरे वस्सानं चातुमासं, ताव ठपेतुं अनुञ्ञात’’न्तिपि वदन्ति. ‘‘ततो परं विकप्पेतुं अनुजानामीति एत्तावता वस्सिकसाटिकं ¶ कण्डुपटिच्छादिञ्च तं तं नामं गहेत्वा विकप्पेतुं अनुञ्ञातन्ति एवमत्थो न गहेतब्बो. ततो परं वस्सिकसाटिकादिनामस्सेव अभावतो, कस्मा ततो परं विकप्पेन्तेनपि नामं गहेत्वा न विकप्पेतब्बं. उभिन्नम्पि ततो परं विकप्पेत्वा परिभोगस्स अनुञ्ञातत्ता तथाविकप्पितं अञ्ञनामेन अधिट्ठहित्वा परिभुञ्जितब्बन्ति तीसुपि गण्ठिपदेसु वुत्त’’न्ति सारत्थदीपनियं (सारत्थ. टी. २.४६९) वुत्तं. विमतिविनोदनियम्पि (वि. वि. टी. १.४६९) ‘‘ततो परन्ति चातुमासतो ¶ परं विकप्पेत्वा परिभुञ्जितुं अनुञ्ञातन्ति केचि वदन्ति. अञ्ञे पन ‘विकप्पेत्वा याव आगामिवस्सानं ताव ठपेतुं वट्टती’ति वदन्ति. अपरे पन ‘विकप्पने न दोसो, तथा विकप्पितं परिक्खारादिनामेन अधिट्ठहित्वा परिभुञ्जितब्ब’न्ति वदन्ती’’ति वुत्तं.
वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ४६९) पन ‘‘वस्सिकसाटिकं ततो परं विकप्पेतुंयेव, नाधिट्ठातुं. वत्थञ्हि कतपरियोसितं अन्तोचातुमासे वस्सानदिवसं आदिं कत्वा अन्तोदसाहे अधिट्ठातुं अनुजानामि, चातुमासतो उद्धं अत्तनो सन्तकं कत्वा ठपेतुकामेन विकप्पेतुं अनुजानामीति अत्थो’’ति वुत्तं. इधापि पच्छिमवादो पसत्थतरोति दिस्सति, कस्मा? सुविञ्ञेय्यत्ता, पुरिमेसु पन आचरियानं अधिप्पायोयेव दुविञ्ञेय्यो होति नानावादस्सेव कथितत्ता. मुट्ठिपञ्चकन्ति मुट्ठिया उपलक्खितं पञ्चकं मुट्ठिपञ्चकं, चतुहत्थे मिनित्वा पञ्चमं हत्थमुट्ठिं कत्वा मिनितब्बन्ति अधिप्पायो. केचि पन ‘‘मुट्ठिहत्थानं पञ्चकं मुट्ठिपञ्चकं. पञ्चपि हत्था मुट्ठी कत्वाव मिनितब्बा’’ति वदन्ति. मुट्ठित्तिकन्ति एत्थापि एसेव नयो. द्विहत्थेन अन्तरवासकेन तिमण्डलं पटिच्छादेतुं सक्काति आह ‘‘पारुपनेनपी’’तिआदि. अतिरेकन्ति सुगतचीवरतो अतिरेकं. ऊनकन्ति मुट्ठिपञ्चकादितो ऊनकं. तेन च तेसु तिचीवराधिट्ठानं न रुहतीति दस्सेति.
इमं सङ्घाटिं पच्चुद्धरामीति इमं सङ्घाटिअधिट्ठानं उक्खिपामि, परिच्चजामीति अत्थो. सारत्थदीपनियं (सारत्थ. टी. २.४६९) पन ‘‘पच्चुद्धरामीति ठपेमि, परिच्चजामीति वा अत्थो’’इच्चेव वुत्तं. कायविकारं करोन्तेनाति हत्थेन चीवरं परामसन्तेन, चालेन्तेन वा. वाचाय अधिट्ठातब्बाति एत्थ कायेनपि चालेत्वा ¶ वाचम्पि भिन्दित्वा कायवाचाहि अधिट्ठानम्पि सङ्गहितन्ति वेदितब्बं, ‘‘कायेन अफुसित्वा’’ति वत्तब्बत्ता अहत्थपासहत्थपासवसेन दुविधं अधिट्ठानं. तत्थ ‘‘हत्थपासो नाम अड्ढतेय्यहत्थो वुच्चति. ‘द्वादसहत्थ’न्ति केचि वदन्ति, तं इध ¶ न समेती’’ति विमतिविनोदनियं (वि. वि. टी. १.४६९) वुत्तं. ‘‘इदानि सम्मुखापरम्मुखाभेदेन दुविधं अधिट्ठानं दस्सेतुं ‘‘सचे हत्थपासेतिआदि वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.४६९) पन ‘‘हत्थपासेति च इदं द्वादसहत्थं सन्धाय वुत्तं, तस्मा द्वादसहत्थब्भन्तरे ठितं ‘इम’न्ति वत्वा अधिट्ठातब्बं, ततो परं ‘एत’न्ति वत्वा अधिट्ठातब्बन्ति केचि वदन्ति, गण्ठिपदेसु पनेत्थ न किञ्चि वुत्तं, पाळियं अट्ठकथायञ्च सब्बत्थ ‘हत्थपासो’ति अड्ढतेय्यहत्थो वुच्चति, तस्मा इध विसेसविकप्पनाय कारणं गवेसितब्ब’’न्ति वुत्तं. एवं पाळियट्ठकथासुपि अड्ढतेय्यहत्थमेव हत्थपासो वुत्तो, टीकाचरियेहि च तदेव सम्पटिच्छितो, तस्मा अड्ढतेय्यहत्थब्भन्तरे ठितं चीवरं ‘‘इम’’न्ति, ततो बहिभूतं ‘‘एत’’न्ति वत्वा अधिट्ठातब्बं.
‘‘सामन्तविहारेति इदं ठपितट्ठानसल्लक्खणयोग्गे ठितं सन्धाय वुत्तं, ततो दूरे ठितम्पि ठपितट्ठानं सल्लक्खेन्तेन अधिट्ठातब्बमेव. तत्थापि चीवरस्स ठपितभावसल्लक्खणमेव पमाणं. न हि सक्का निच्चस्स ठानं सल्लक्खेतुं, एकस्मिं विहारे ठपेत्वा ततो अञ्ञस्मिं ठपितन्ति अधिट्ठातुं न वट्टति. केचि पन ‘तथापि अधिट्ठिते न दोसो’ति वदन्ति, तं अट्ठकथाय न समेति, वीमंसितब्ब’’न्ति विमतिविनोदनियं (वि. वि. टी. १.४६९) वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.४६९) पन ‘‘सामन्तविहारो नाम यत्थ तदहेव गन्त्वा निवत्तेतुं सक्का. सामन्तविहारेति इदं देसनासीसमत्तं, तस्मा ठपितट्ठानं सल्लक्खेत्वा दूरे ठितम्पि अधिट्ठातब्बन्ति वदन्ति. ठपितट्ठानं सल्लक्खेत्वाति च इदं ठपितट्ठानसल्लक्खणं ¶ अनुच्छविकन्ति कत्वा वुत्तं, चीवरसल्लक्खणमेवेत्थ पमाण’’न्ति वुत्तं. वजिरबुद्धिटीकायञ्च (वजिर. टी. पाराजिक ४६९) ‘‘सङ्घाटि उत्तरासङ्गो अन्तरवासकन्ति अधिट्ठितानधिट्ठितानं समानमेव नामं. ‘अयं सङ्घाटी’तिआदीसु अनधिट्ठिता वुत्ता. ‘तिचीवरेन विप्पवसेय्या’ति एत्थ अधिट्ठिता वुत्ता. सामन्तविहारेति गोचरगामतो विहारेति धम्मसिरित्थेरो. दूरतरेपि लब्भतेवाति आचरिया. अनुगण्ठिपदेपि ‘सामन्तविहारेति देसनासीसमत्तं, तस्मा ठपितट्ठानं सल्लक्खेत्वा दूरे ठितम्पि अधिट्ठातब्ब’न्ति वुत्तं. सामन्तविहारो नाम यत्थ तदहेव गन्त्वा निवत्तितुं सक्का. रत्तिविप्पवासं रक्खन्तेन ततो दूरे ठितं अधिट्ठातुं न वट्टति, एवं किर महाअट्ठकथायं वुत्तन्ति. केचि ‘चीवरवंसे ठपितं अञ्ञो परिवत्तेत्वा नागदन्ते ठपेति, तं अजानित्वा अधिट्ठहन्तस्सपि रुहति चीवरस्स सल्लक्खितत्ता’ति वदन्ती’’ति, तस्मा आचरियानं मतभेदं संसन्दित्वा गहेतब्बं.
अधिट्ठहित्वा ¶ ठपितवत्थेहीति परिक्खारचोळनामेन अधिट्ठहित्वा ठपितवत्थेहि. तेनेव ‘‘इमं पच्चुद्धरामी’’ति परिक्खारचोळस्स पच्चुद्धारं दस्सेति, एतेन च तेचीवरिकधुतङ्गं परिहरन्तेन पंसुकूलादिवसेन लद्धं वत्थं दसाहब्भन्तरे कत्वा रजित्वा पारुपितुमसक्कोन्तेन परिक्खारचोळवसेन अधिट्ठहित्वाव दसाहमतिक्कमापेतब्बं, इतरथा निस्सग्गियं होतीति दस्सेति, तेनेव ‘‘रजितकालतो पन पट्ठाय निक्खिपितुं न वट्टति, धुतङ्गचोरो नाम होती’’ति विसुद्धिमग्गे (विसुद्धि. १.२५) वुत्तं. पुन अधिट्ठातब्बानीति इदञ्च सङ्घाटिआदितिचीवरनामेन अधिट्ठहित्वा परिभुञ्जितुकामस्स वसेन वुत्तं, इतरस्स पन पुरिमाधिट्ठानमेव अलन्ति वेदितब्बं. पुन अधिट्ठातब्बन्ति इमिना कप्पबिन्दुपि दातब्बन्ति दस्सेति. अधिट्ठानकिच्चं ¶ नत्थीति इमिना कप्पबिन्दुदानकिच्चम्पि नत्थीति दस्सेति, महन्ततरमेवातिआदि सब्बाधिट्ठानसाधारणलक्खणं. तत्थ पुन अधिट्ठातब्बन्ति अनधिट्ठितचीवरस्स एकदेसभूतत्ता अनधिट्ठितञ्चे, अधिट्ठितस्स अप्पभावेन एकदेसभूतं अधिट्ठितसङ्खमेव गच्छति, तथा अधिट्ठितञ्चे, अनधिट्ठितस्स एकदेसभूतं अनधिट्ठितसङ्खं गच्छतीति लक्खणं. न केवलञ्चेत्थ दुतियपट्टमेव, अथ खो ततियपट्टादिकम्पि. यथाह ‘‘अनुजानामि भिक्खवे…पे… उतुद्धटानं दुस्सानं चतुग्गुणं सङ्घाटिं…पे… पंसुकूले यावदत्थ’’न्ति (महाव. ३४८).
मुट्ठिपञ्चकादितिचीवरप्पमाणयुत्तं सन्धाय ‘‘तिचीवरं पना’’तिआदि वुत्तं. परिक्खारचोळं अधिट्ठातुन्ति परिक्खारचोळं कत्वा अधिट्ठातुं. अवसेसा भिक्खूति वक्खमानकाले निसिन्ना भिक्खू. तस्मा वट्टतीति यथा ‘‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं, न विकप्पेतु’’न्ति (महाव. ३५८) वुत्तं, एवं परिक्खारचोळम्पि वुत्तं, न चस्स उक्कट्ठपरिच्छेदो वुत्तो, न च सङ्खापरिच्छेदो, तस्मा तीणिपि चीवरानि पच्चुद्धरित्वा इमानि चीवरानि परिक्खारचोळानि अधिट्ठहित्वा परिभुञ्जितुं वट्टतीति अत्थो. निधानमुखमेतन्ति एतं परिक्खारचोळाधिट्ठानं निधानमुखं ठपनमुखं, अतिरेकचीवरट्ठपनकारणन्ति अत्थो. कथं ञायतीति चे, तेन खो पन समयेन भिक्खूनं परिपुण्णं होति तिचीवरं, अत्थो च होति परिस्सावनेहिपि थविकाहिपि. एतस्मिं वत्थुस्मिं ‘‘अनुजानामि, भिक्खवे, परिक्खारचोळक’’न्ति अनुञ्ञातत्ता भिक्खूनञ्च एकमेव परिस्सावनं, थविका वा वट्टति, न द्वे वा तीणि वाति पटिक्खेपाभावतो विकप्पनूपगपच्छिमप्पमाणानि, अतिरेकप्पमाणानि वा परिस्सावनादीनि परिक्खारानि कप्पन्तीति सिद्धं. पठमं तिचीवराधिट्ठानेन अधिट्ठातब्बं, पुन ¶ परिहरितुं असक्कोन्तेन पच्चुद्धरित्वा परिक्खारचोळं अधिट्ठातब्बं ¶ , न त्वेव आदितोव इदं वुत्तं. बद्धसीमाय अविप्पवाससीमासम्मुतिसम्भवतो चीवरविप्पवासे नेवत्थि दोसोति न तत्थ दुप्परिहारोति आह ‘‘अबद्धसीमाय दुप्परिहार’’न्ति.
४५. अतिरित्तप्पमाणाय छेदनकं पाचित्तियन्ति आह ‘‘अनतिरित्तप्पमाणा’’ति. ततो परं पच्चुद्धरित्वा विकप्पेतब्बाति वस्सिकमासतो परं अधिट्ठानं पच्चुद्धरित्वा विकप्पेतब्बा, इमिना चतुन्नं वस्सिकमासानं उपरि अधिट्ठानं तिट्ठतीति विञ्ञायति, असतो पच्चुद्धरायोगा, यञ्च मातिकाट्ठकथायं (कङ्खा. अट्ठ. कथिनसिक्खापदवण्णना) ‘‘वस्सिकसाटिका वस्सानमासातिक्कमेनापि कण्डुपटिच्छादि आबाधवूपसमेनापि अधिट्ठानं विजहन्ती’’ति वुत्तं, तं समन्तपासादिकायं नत्थि, परिवारट्ठकथायञ्च ‘‘अत्थापत्ति हेमन्ते आपज्जति, नो गिम्हे’’ति एत्थ न तं वुत्तं, कत्तिकपुण्णमासिया पच्छिमे पाटिपददिवसे विकप्पेत्वा ठपितं वस्सिकसाटिकं निवासेन्तो हेमन्ते आपज्जति. कुरुन्दियं पन ‘‘कत्तिकपुण्णमदिवसे अपच्चुद्धरित्वा हेमन्ते आपज्जती’’ति वुत्तं, तम्पि सुवुत्तं. ‘‘चातुमासं अधिट्ठातुं, ततो परं विकप्पेतु’’न्ति हि वुत्तं. तत्थ महाअट्ठकथायं निवासनपच्चया दुक्कटं वुत्तं, कुरुन्दट्ठकथायं पन अपच्चुद्धारपच्चया, तस्मा कुरुन्दियं वुत्तनयेनपि वस्सिकसाटिका वस्सानातिक्कमेपि अधिट्ठानं न विजहतीति पञ्ञायति. अधिट्ठानविजहनेसु च वस्सानमासआबाधानं विगमे विजहनं मातिकाट्ठकथायम्पि न उद्धटं, तस्मा समन्तपासादिकायं (पारा. अट्ठ. २.४६९) आगतनयेन याव पच्चुद्धारा अधिट्ठानं तिट्ठतीति गहेतब्बं.
नहानत्थाय अनुञ्ञातत्ता ‘‘वण्णभेदमत्तरत्तापि चेसा वट्टती’’ति वुत्तं. द्वे पन न वट्टन्तीति इमिना सङ्घाटिआदीसुपि दुतियअधिट्ठानं न रुहति, तं अतिरेकचीवरं होतीति ¶ दस्सेति. महापच्चरियं चीवरवसेन परिभोगकिच्चस्स अभावं सन्धाय ‘‘अनापत्ती’’ति वुत्ता सेनासनपरिभोगत्थाय दिन्नपच्चत्थरणे विय. यं पन ‘‘पच्चत्थरणम्पि अधिट्ठातब्ब’’न्ति वुत्तं, तं सेनासनत्थायेवाति नियमितं न होति नवसु चीवरेसु गहितत्ता, तस्मा अत्तनो नामेन अधिट्ठहित्वा निदहित्वा परिक्खारचोळं विय यथा तथा विनियुज्जितमेवाति गहेतब्बं, पावारोकोजवोति इमेसम्पि पच्चत्थरणादिना लोकेपि वोहरणतो सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणतो ¶ विसुं गहणं कतं. सचे अवसाने अपरावस्सिकसाटिका उप्पन्ना होति, पुरिमवस्सिकसाटिकं पच्चुद्धरित्वा विकप्पेत्वा अधिट्ठातब्बाति वदन्ति.
निसीदनम्हि पमाणयुत्तन्ति ‘‘दीघतो सुगतविदत्थिया द्वे विदत्थियो, वित्थारतो दियड्ढं, दसा विदत्थी’’तिइमिना पमाणेन युत्तं, तं पन मज्झिमपुरिसहत्थसङ्खातेन वड्ढकीहत्थेन दीघतो तिहत्थं होति, वित्थारतो छळङ्गुलाधिकद्विहत्थं, दसा विदत्थाधिकहत्थं, इदानि मनुस्सानं पकतिहत्थेन दीघतो विदत्थाधिकचतुहत्थं होति, वित्थारतो नवङ्गुलाधिकतिहत्थं, दसा छळङ्गुलाधिकद्विहत्था, ततो ऊनं वट्टति, न अधिकं ‘‘तं अतिक्कामयतो छेदनकं पाचित्तिय’’न्ति (पाचि. ५३३) वुत्तत्ता. कण्डुपटिच्छादिया पमाणिकाति ‘‘दीघतो चतस्सो विदत्थियो सुगतविदत्थिया, तिरियं द्वे विदत्थियो’’ति (पाचि. ५३८) वुत्तत्ता एवं वुत्तप्पमाणयुत्ता, सा पन वड्ढकीहत्थेन दीघतो छहत्था होति, वित्थारतो तिहत्था, इदानि पकतिहत्थेन पन दीघतो नवहत्था होति, तिरियतो विदत्थाधिकचतुहत्थाति वेदितब्बा. विकप्पनूपगपच्छिमचीवरप्पमाणं परिक्खारचोळन्ति एत्थ पन विकप्पनूपगपच्छिमचीवरप्पमाणं ¶ नाम सुगतङ्गुलेन दीघतो अट्ठङ्गुलं होति, तिरियतो चतुरङ्गुलं, वड्ढकीहत्थेन दीघतो एकहत्थं होति, तिरियतो विदत्थिप्पमाणं, इदानि पकतिहत्थेन पन दीघतो विदत्थाधिकहत्थं होति, तिरियतो छळङ्गुलाधिकविदत्थिप्पमाणं. तेनाह ‘‘तस्स पमाण’’न्तिआदि.
भेसज्जत्थायातिआदीसु अत्तनो सन्तकभावतो मोचेत्वा ठपितं सन्धाय ‘‘अनधिट्ठितेपि नत्थि आपत्ती’’ति वुत्तं, ‘‘इदं भेसज्जत्थाय, इदं मातुया’’ति विभजित्वा सकसन्तकभावतो मोचेत्वा ठपेन्तेन अधिट्ठानकिच्चं नत्थीति अधिप्पायो. ‘‘इमिना भेसज्जं चेतापेस्सामि, इदं मातुया दस्सामी’’ति ठपेन्तेन पन अधिट्ठातब्बमेवाति वदन्ति. सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणेति एत्थ अनिवासेत्वा अपारुपित्वा केवलं मञ्चपीठेसुयेव अत्थरित्वा परिभुञ्जियमानं पच्चत्थरणं अत्तनो सन्तकम्पि अनधिट्ठातुं वट्टतीति वदन्ति, हेट्ठा पन पच्चत्थरणम्पि अधिट्ठातब्बमेवाति अविसेसेन वुत्तत्ता अत्तनो सन्तकं अधिट्ठातब्बमेवाति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बं. तन्ते ठितंयेव अधिट्ठातब्बन्ति एत्थ पच्छा वीतट्ठानं अधिट्ठितमेव होति, पुन अधिट्ठानकिच्चं नत्थि. सचे पन परिच्छेदं दस्सेत्वा अन्तरन्तरा वीतं होति, पुन अधिट्ठातब्बन्ति वदन्ति. एसेव नयोति विकप्पनूपगप्पमाणमत्ते वीते तन्ते ठितंयेव अधिट्ठातब्बन्ति अत्थो.
४६. ‘‘हीनायावत्तनेनाति ¶ ‘सिक्खं अप्पच्चक्खाय गिहिभावूपगमनेना’ति तीसुपि गण्ठिपदेसु वुत्तं, तं युत्तं अञ्ञस्स दाने विय चीवरे निरालयभावेनेव परिच्चत्तत्ता. केचि पन ‘हीनायावत्तनेनाति भिक्खुनिया गिहिभावूपगमनेनेवाति एतमत्थं गहेत्वा भिक्खु पन विब्भमन्तोपि याव सिक्खं न पच्चक्खाति, ताव भिक्खुयेवाति अधिट्ठानं न विजहती’ति ¶ वदन्ति, तं न गहेतब्बं ‘भिक्खुनिया हीनायावत्तनेना’ति विसेसेत्वा अवुत्तत्ता. भिक्खुनिया हि गिहिभावूपगमनेन अधिट्ठानविजहनं विसुं वत्तब्बं नत्थि तस्सा विब्भमनेनेव अस्समणीभावतो. सिक्खापच्चक्खानेनाति पन इदं सचे भिक्खुलिङ्गे ठितोव सिक्खं पच्चक्खाति, तस्स कायलग्गम्पि चीवरं अधिट्ठानं विजहतीति दस्सनत्थं वुत्त’’न्ति सारत्थदीपनियं (सारत्थ. टी. २.४६९) वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.४६९) पन ‘‘हीनायावत्तनेनाति इदं अन्तिमवत्थुं अज्झापज्जित्वा भिक्खुपटिञ्ञाय ठितस्स चेव तित्थियपक्कन्तस्स च भिक्खुनिया च भिक्खुनिभावे निरपेक्खताय गिहिलिङ्गतित्थियलिङ्गग्गहणं सन्धाय वुत्तं. सिक्खं अप्पच्चक्खाय गिहिभावूपगमनं सन्धाय वुत्तन्ति केचि वदन्ति, तं न युत्तं, तदापि तस्स उपसम्पन्नत्ता चीवरस्स च तस्स सन्तकत्ता विजहनतो’’ति वुत्तं, इति इमानि द्वे वचनानि अञ्ञमञ्ञविरुद्धानि हुत्वा दिस्सन्ति.
अट्ठकथायं पन ‘‘हीनायावत्तनेन सिक्खापच्चक्खानेना’’ति (पारा. अट्ठ. २.४६९) विसुं वुत्तत्ता हीनायावत्तन्ते सति सिक्खं अप्पच्चक्खन्तेपि चीवरं अधिट्ठानं विजहति, सिक्खं पच्चक्खन्ते सति हीनाय अनावत्तन्तेपीति अधिप्पायो दिस्सति, तस्मा सिक्खं अप्पच्चक्खाय केवलं गिहिभावं उपगच्छन्तस्स किञ्चापि भिक्खुभावो अत्थि, चीवरस्स च तस्स सन्तकत्ता विजहनं, तथापि ‘‘हीनायावत्तनेना’’ति वुत्तत्ता गिहिभावूपगमनेनेव अधिट्ठानविजहनं सिया यथा तं लिङ्गपरिवत्तनेन. गिहिभावं अनुपगन्त्वा च केवलं सिक्खापच्चक्खानं करोन्तस्स किञ्चापि भिक्खुलिङ्गं अत्थि, चीवरस्स च तस्स सन्तकत्ता विजहनं, तथापि ‘‘सिक्खापच्चक्खानेना’’ति वुत्तत्ता सिक्खापच्चक्खानेनेव अधिट्ठानविजहनं सिया यथा तं पच्चुद्धरणे, तस्मा भिक्खु वा होतु भिक्खुनी वा, हीनायावत्तिस्सामीति ¶ चित्तेन गिहिलिङ्गग्गहणेन चीवरं अधिट्ठानं विजहति. सिक्खापच्चक्खानेन पन भिक्खुस्सेव चीवरं भिक्खुनिया सिक्खापच्चक्खानाभावाति अयमम्हाकं खन्ति. अन्तिमवत्थुअज्झापन्नकतित्थियपक्कन्तकानं पन चीवरस्स अधिट्ठानविजहनं अट्ठकथायं अनागतत्ता तेसञ्च हीनायावत्तानवोहाराभावा विचारेतब्बं.
कनिट्ठङ्गुलिनखवसेनाति ¶ हेट्ठिमपरिच्छेदं दस्सेति. ओरतो परतोति एत्थ च ‘‘ओरतो छिद्दं अधिट्ठानं भिन्दति, परतो न भिन्दती’’ति वुत्तं. कथं ओरपरभावो वेदितब्बोति? यथा नदीपरिच्छिन्ने पदेसे मनुस्सानं वसनदिसाभागे तीरं ओरिमं नाम होति, इतरदिसाभागे तीरं पारिमं नाम, तथा भिक्खूनं निवासनपारुपनट्ठानभूतं चीवरस्स मज्झट्ठानं यथावुत्तविदत्थिआदिप्पमाणस्स पदेसस्स ओरं नाम, चीवरपरियन्तट्ठानं परं नाम, इति लोकतो वा यथा च ओरतो भोगं परतो अन्तं कत्वा चीवरं ठपेतब्बन्ति वुत्ते भिक्खुनो अभिमुखट्ठानं ओरं नाम, इतरट्ठानं परं नाम, एवं भिक्खूनं निवासनपारुपनट्ठानं ओरं नाम, इतरं परं नाम. एवं सासनतो वा ओरपरभावो वेदितब्बो. तेनेव यो पन दुब्बलट्ठाने पठमं अग्गळं दत्वा पच्छा दुब्बलट्ठानं छिन्दित्वा अपनेति, अधिट्ठानं न भिज्जति. मण्डलपरिवत्तनेपि एसेव नयोति सकलस्मिं चीवरे अधिट्ठानभिज्जनाभिज्जनभावो दस्सितो. तेन वुत्तं विमतिविनोदनियं (वि. वि. टी. १.४६९) ‘‘एस नयोति इमिना पमाणयुत्तेसु यत्थ कत्थचि छिद्दे अधिट्ठानं विजहतीतिआदिअत्थं सङ्गण्हाती’’ति.
खुद्दकं चीवरन्ति मुट्ठिपञ्चकादिभेदप्पमाणतो अनूनमेव खुद्दकचीवरं. महन्तं वा खुद्दकं करोतीति एत्थ तिण्णं चीवरानं चतूसु पस्सेसु यस्मिं पदेसे छिद्दं अधिट्ठानं न विजहति, तस्मिं ¶ पदेसे समन्ततो छिन्दित्वा खुद्दकं करोन्तस्स अधिट्ठानं न विजहतीति अधिप्पायो. विमतिविनोदनियं पन वुत्तं ‘‘महन्तं वा खुद्दकं वा करोतीति एत्थ अतिमहन्तं चीवरं मुट्ठिपञ्चकादिपच्छिमप्पमाणयुत्तं कत्वा समन्ततो छिन्दनेनपि विच्छिन्दनकाले छिज्जमानट्ठानं छिद्दसङ्खं न गच्छति, अधिट्ठानं न विजहति एवाति सिज्झति, ‘घटेत्वा छिन्दति न भिज्जती’ति वचनेन च समेति. परिक्खारचोळं पन विकप्पनूपगपच्छिमप्पमाणतो ऊनं कत्वा छिद्दं अधिट्ठानं विजहति अधिट्ठानस्स अनिस्सयत्ता, तानि पुन बद्धानि घटितानि पुन अधिट्ठातब्बमेवाति वेदितब्बं. केचि पन ‘वस्सिकसाटिकचीवरे द्विधा छिन्ने यदिपि एकेकं खण्डं पच्छिमप्पमाणं होति, एकस्मिंयेव खण्डे अधिट्ठानं तिट्ठति, न इतरस्मिं, द्वे पन न वट्टन्ती’ति वुत्तत्ता निसीदनकण्डुपटिच्छादीसुपि एसेव नयोति वदन्ती’’ति.
४७. सम्मुखे पवत्ता सम्मुखाति पच्चत्तवचनं, तञ्च विकप्पनाविसेसनं, तस्मा ‘‘सम्मुखे’’ति भुम्मत्थे निस्सक्कवचनं कत्वापि अत्थं वदन्ति, अभिमुखेति अत्थो. अथ वा सम्मुखेन अत्तनो वाचाय एव विकप्पना सम्मुखाविकप्पना. परम्मुखेन विकप्पना परम्मुखाविकप्पनाति ¶ करणत्थेनपि अत्थो दट्ठब्बो. अयमेव पाळिया समेति. सन्निहितासन्निहितभावन्ति आसन्नदूरभावं. एत्तावता निधेतुं वट्टतीति एत्तकेनेव विकप्पनाकिच्चस्स निट्ठितत्ता अतिरेकचीवरं न होतीति दसाहातिक्कमे निस्सग्गियं न जनेतीति अधिप्पायो. परिभुञ्जितुं…पे… न वट्टतीति सयं अपच्चुद्धारणपरिभुञ्जने पाचित्तियं, अधिट्ठहने परेसं विस्सज्जने च दुक्कटञ्च सन्धाय वुत्तं. परिभोगादयोपि वट्टन्तीति परिभोगविस्सज्जनअधिट्ठानानि वट्टन्ति. अपि-सद्देन निधेतुम्पि वट्टतीति अत्थो. एतेन पच्चुद्धारेपि कते चीवरं अधिट्ठातुकामेन ¶ विकप्पितचीवरमेव होति, न अतिरेकचीवरं, तं पन तिचीवरादिनामेन अधिट्ठातुकामेन अधिट्ठहितब्बं, इतरेन विकप्पितचीवरमेव कत्वा परिभुञ्जितब्बन्ति दस्सेति.
केचि पन ‘‘यं विकप्पितचीवरं, तं याव परिभोगकाला अपच्चुद्धरापेत्वा निदहेतब्बं, परिभोगकाले पन सम्पत्ते पच्चुद्धरापेत्वा अधिट्ठहित्वा परिभुञ्जितब्बं. यदि हि ततो पुब्बेपि पच्चुद्धरापेय्य, पच्चुद्धारेनेव विकप्पनाय विगतत्ता अतिरेकचीवरं नाम होति, दसाहातिक्कमे पत्तेव निस्सग्गियं, तस्मा यं अपरिभुञ्जित्वा ठपेतब्बं, तदेव विकप्पेतब्बं. पच्चुद्धारे च कते अन्तोदसाहेयेव अधिट्ठातब्बं. यञ्च अट्ठकथायं (पारा. अट्ठ. २.४६९) ‘ततो परं परिभोगादि वट्टती’तिआदि वुत्तं, तं पाळिया विरुज्झती’’ति वदन्ति, तं तेसं मतिमत्तमेव. पाळियञ्हि ‘‘अन्तोदसाहं अधिट्ठेति विकप्पेती’’ति (पारा. ४६९) च ‘‘सामं चीवरं विकप्पेत्वा अपच्चुद्धारणं परिभुञ्जेय्य पाचित्तिय’’न्ति (पाचि. ३७३) च ‘‘अनापत्ति सो वा देति, तस्स वा विस्सासन्तो परिभुञ्जती’’ति (पाचि. ३७६) च सामञ्ञतो वुत्तत्ता, अट्ठकथायञ्च (पारा. अट्ठ. २.४६९) ‘‘इमं चीवरं वा विकप्पनं वा पच्चुद्धरामी’’तिआदिना पच्चुद्धारं अदस्सेत्वा ‘‘मय्हं सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं करोही’’ति एवं अत्तनो सन्तकत्तं अमोचेत्वाव परिभोगादिवसेन पच्चुद्धारस्स वुत्तत्ता, ‘‘ततो पभुति परिभोगादयोपि वट्टन्ती’’ति अधिट्ठानं विनापि विसुं परिभोगस्स निधानस्स च वुत्तत्ता विकप्पनानन्तरमेव पच्चुद्धरापेत्वा अनधिट्ठहित्वा एव च तिचीवररहितं विकप्पनारहं चीवरं परिभुञ्जितुञ्च निदहितुञ्च इदं पाटेक्कं विनयकम्मन्ति खायति. अपिच बहूनं पत्तानं विकप्पेतुं पच्चुद्धरेतुञ्च वुत्तत्ता पच्चुद्धारे तेसं ¶ अतिरेकपत्तता दस्सिताति सिज्झति तेसु एकस्सेव अधिट्ठातब्बतो, तस्मा अट्ठकथायं आगतनयेनेव गहेतब्बं.
मित्तोति ¶ दळ्हमित्तो. सन्दिट्ठोति दिट्ठमत्तो, न दळ्हमित्तो. पञ्ञत्तिकोविदो न होतीति एवं विकप्पिते अनन्तरमेव एवं पच्चुद्धरितब्बन्ति विनयकम्मं न जानाति. तेनाह ‘‘न जानाति पच्चुद्धरितु’’न्ति. इमिनापि चेतं वेदितब्बं ‘‘विकप्पनासमनन्तरमेव पच्चुद्धारो कातब्बो’’ति. विकप्पितविकप्पना नामेसा वट्टतीति अधिट्ठितअधिट्ठानं वियाति अधिप्पायो.
४८. एवं चीवरे अधिट्ठानविकप्पनानयं दस्सेत्वा इदानि पत्ते अधिट्ठानविकप्पनानयं दस्सेन्तो ‘‘पत्ते पना’’तिआदिमाह. तत्थ पतति पिण्डपातो एत्थाति पत्तो, जिनसासनभावो भिक्खाभाजनविसेसो. वुत्तञ्हि ‘‘पत्तं पक्खे दले पत्तो, भाजने सो गते तिसू’’ति, तस्मिं पत्ते. पनाति पक्खन्तरत्थे निपातो. नयोति अधिट्ठानविकप्पनानयो. चीवरे वुत्तअधिट्ठानविकप्पनानयतो अञ्ञभूतो अयं वक्खमानो पत्ते अधिट्ठानविकप्पनानयो वेदितब्बोति योजना. पत्तं अधिट्ठहन्तेन पमाणयुत्तोव अधिट्ठातब्बो, न अप्पमाणयुत्तोति सम्बन्धो. तेन पमाणतो ऊनाधिके पत्ते अधिट्ठानं न रुहति, तस्मा तादिसं पत्तं भाजनपरिभोगेन परिभुञ्जितब्बन्ति दस्सेति. वक्खति हि ‘‘एते भाजनपरिभोगेन परिभुञ्जितब्बा, न अधिट्ठानूपगा न विकप्पनूपगा’’ति.
द्वे मगधनाळियोति एत्थ मगधनाळि नाम या मागधिकाय तुलाय अड्ढतेरसपलपरिमितं उदकं गण्हाति. सीहळदीपे पकतिनाळितो खुद्दका होति, दमिळनाळितो पन ¶ महन्ता. वुत्तञ्हेतं समन्तपासादिकायं (पारा. अट्ठ. २.६०२) ‘‘मगधनाळि नाम अड्ढतेरसपला होतीति अन्धकट्ठकथायं वुत्तं. सीहळदीपे पकतिनाळि महन्ता, दमिळनाळि खुद्दका, मगधनाळिपमाणयुत्ता, ताय मगधनाळिया दियड्ढनाळि एका सीहळनाळि होतीति महाअट्ठकथायं वुत्त’’न्ति. अथ वा मगधनाळि नाम या पञ्च कुडुवानि एकञ्च मुट्ठिं एकाय च मुट्ठिया ततियभागं गण्हाति. वुत्तञ्हेतं सारत्थदीपनियं (सारत्थ. टी. २.५९८-६०२) ‘‘मगधनाळि नाम छपसता नाळीति केचि. ‘अट्ठपसता’ति अपरे. तत्थ पुरिमानं मतेन तिपसताय नाळिया द्वे नाळियो एका मगधनाळि होति. पच्छिमानं चतुपसताय नाळिया द्वे नाळियो एका मगधनाळि. आचरियधम्मपालत्थेरेन पन पकतिया चतुमुट्ठिकं कुडुवं, चतुकुडुवं नाळिकं, ताय नाळिया सोळस नाळियो दोणं, तं पन मगधनाळिया द्वादस नाळियो होन्तीति वुत्तं, तस्मा तेन नयेन मगधनाळि नाम पञ्च कुडुवानि ¶ एकञ्च मुट्ठिं एकाय मुट्ठिया ततियभागञ्च गण्हातीति वेदितब्ब’’न्ति. तत्थ कुडुवोति पसतो. वुत्तञ्हि अभिधानप्पदीपिकायं –
‘‘कुडुवो पसतो एको;
पत्थो ते चतुरो सियुं;
आळ्हको चतुरो पत्था;
दोणं वा चतुराळ्हक’’न्ति.
अथ वा मगधनाळि नाम या चतुकुडुवाय नाळिया चतस्सो नाळियो गण्हाति. वुत्तञ्हेतं विमतिविनोदनियं (वि. वि. टी. १.६०२) ‘‘दमिळनाळीति पुराणकनाळिं सन्धाय वुत्तं. सा च चतुमुट्ठिकेहि कुडुवेहि अट्ठकुडुवा, ताय नाळिया द्वे नाळियो मगधनाळि गण्हाति, पुराणा पन सीहळनाळि तिस्सो नाळियो गण्हातीति वदन्ति, तेसं मतेन मगधनाळि ¶ इदानि वत्तमानाय चतुकुडुवाय दमिळनाळिया चतुनाळिका होति, ततो मगधनाळितो उपड्ढञ्च पुराणदमिळनाळिसङ्खातं पत्थं नाम होति, एतेन च ओमको नाम पत्तो पत्थोदनं गण्हातीति पाळिवचनं समेति. लोकियेहिपि –
‘लोकियं मगधञ्चेति, पत्थद्वयमुदाहटं;
लोकियं सोळसपलं, मागधं दिगुणं मत’न्ति. (वि. वि. टी. १.६०२) –
एवं लोके नाळिया मगधनाळि दिगुणाति दस्सिता. एवञ्च गय्हमाने ओमकपत्तस्स च यापनमत्तोदनगाहिका च सिद्धा होति. न हि सक्का अट्ठकुडुवतो ऊनोदनगाहिना पत्तेन अथूपीकतं पिण्डपातं परियेसित्वा यापेतुं. तेनेव वुत्तं वेरञ्जकण्डट्ठकथायं ‘पत्थो नाम नाळिमत्तं होति, एकस्स पुरिसस्स अलं यापनाया’ति’’. वुत्तम्पि हेतं जातकट्ठकथायं (जा. अट्ठ. ५.२१.१९२) ‘‘पत्थोदनो नालमयं दुविन्न’’न्ति, ‘‘एकस्स दिन्नं द्विन्नं तिण्णं पहोती’’ति च, तस्मा इध वुत्तनयानुसारेन गहेतब्बन्ति. आलोपस्स आलोपस्स अनुरूपन्ति ओदनस्स चतुभागमत्तं. वुत्तञ्हेतं मज्झिमनिकाये ब्रह्मायुसुत्तसंवण्णनायं (म. नि. अट्ठ. २.३८७) ‘‘ब्यञ्जनस्स मत्ता नाम ओदनचतुत्थभागो’’ति. ओदनगतिकानीति ओदनस्स गति ¶ गति येसं तानि ओदनगतिकानि. गतीति च ओकासो ओदनस्स अन्तोपविसनसीलत्ता ओदनस्स ओकासोयेव तेसं ओकासो होति, न अञ्ञं अत्तनो ओकासं गवेसन्तीति अत्थो. भाजनपरिभोगेनाति उदकाहरणादिना भाजनपरिभोगेन.
एवं पमाणतो अधिट्ठानूपगविकप्पनूपगपत्तं दस्सेत्वा इदानि पाकतो मूलतो च तं दस्सेतुं ‘‘पमाणयुत्तानम्पी’’तिआदिमाह. तत्थ अयोपत्तो पञ्चहि पाकेहि पत्तोति ¶ कम्मारपक्कंयेव अनधिट्ठहित्वा समणसारुप्पनीलवण्णकरणत्थाय पुनप्पुनं नानासम्भारेहि पचितब्बो, अयोपत्तस्स अतिकक्खळत्ता कम्मारपाकेन सद्धिं पञ्चवारपक्कोयेव समणसारुप्पनीलवण्णो होति. मत्तिकापत्तो द्वीहि पाकेहि पक्कोति एत्थापि एसेव नयो. तस्स पन मुदुकत्ता कुम्भकारकपाकेन सद्धिं द्विवारपक्कोपि समणसारुप्पनीलवण्णो होति. एवं कतोयेव हि पत्तो अधिट्ठानूपगो विकप्पनूपगो च होति, नाकतो. तेन वक्खति ‘‘पाके च मूले च सुनिट्ठितेयेव अधिट्ठानूपगो होति. यो अधिट्ठानूपगो, स्वेव विकप्पनूपगो’’ति (वि. सङ्ग. अट्ठ. ४८). सो हत्थं आगतोपि अनागतोपि अधिट्ठातब्बो विकप्पेतब्बोति एतेन दूरे ठितम्पि अधिट्ठातुं विकप्पेतुञ्च लभति, ठपितट्ठानसल्लक्खणमेव पमाणन्ति दस्सेति. इदानि तमेवत्थं वित्थारेतुमाह ‘‘यदि ही’’तिआदि. हि-सद्दो वित्थारजोतको. तत्थ पचित्वा ठपेस्सामीति काळवण्णपाकं सन्धाय वुत्तं.
इदानि पत्ताधिट्ठानं दस्सेतुमाह ‘‘तत्थ द्वे पत्तस्स अधिट्ठाना’’तिआदि. तत्थ सामन्तविहारेति इदं उपलक्खणवसेन वुत्तं, ततो दूरे ठितम्पि अधिट्ठातब्बमेव. ठपितट्ठानं सल्लक्खेत्वाति इदम्पि उपचारमत्तं, पत्तसल्लक्खणमेवेत्थ पमाणं.
इदानि अधिट्ठानविजहनं दस्सेतुं ‘‘एवं अप्पमत्तस्स’’त्यादिमाह. तत्थ पत्ते वा छिद्दं होतीति मुखवट्टितो हेट्ठा द्वङ्गुलमत्तोकासतो पट्ठाय यत्थ कत्थचि छिद्दं होति.
सत्तन्नं ¶ धञ्ञानन्ति –
‘‘सालि वीहि च कुद्रूसो;
गोधूमो वरको यवो;
कङ्गूति ¶ सत्त धञ्ञानि;
नीवारादी तु तब्भिदा’’ति. –
वुत्तानं सत्तविधानं धञ्ञानं.
४९. एवं पत्ताधिट्ठानं दस्सेत्वा इदानि पत्तविकप्पनं दस्सेतुं ‘‘विकप्पने पना’’तिआदिमाह. तं चीवरविकप्पने वुत्तनयेनेव वेदितब्बं.
५०. एवं विकप्पनानयं दस्सेत्वा इदानि पत्ते भिन्ने कत्तब्बविधिं दस्सेतुमाह ‘‘एवं अधिट्ठहित्वा’’इच्चादि. तत्थ अपत्तोति इमिना अधिट्ठानविजहनम्पि दस्सेति. पञ्चबन्धनेपि पत्ते अपरिपुण्णपाके पत्ते विय अधिट्ठानं न रुहति. ‘‘तिपुपट्टेन वा’’ति वुत्तत्ता तम्बलोहादिकप्पियलोहेहि अयोपत्तस्स छिद्दं छादेतुं वट्टति. तेनेव ‘‘लोहमण्डलकेना’’ति वुत्तं. सुद्धेहि…पे… न वट्टतीति इदं उण्हभोजने पक्खित्ते विलीयमानत्ता वुत्तं. फाणितं झापेत्वा पासाणचुण्णेन बन्धितुं वट्टतीति पासाणचुण्णेन सद्धिं फाणितं पचित्वा तथापक्केन पासाणचुण्णेन बन्धितुं वट्टति. अपरिभोगेनाति अयुत्तपरिभोगेन. ‘‘अनुजानामि भिक्खवे आधारक’’न्ति वुत्तत्ता मञ्चपीठादीसु यत्थ कत्थचि आधारकं ठपेत्वा तत्थ पत्तं ठपेतुं वट्टति आधारकट्ठपनोकासस्स अनियमितत्ताति वदन्ति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
अधिट्ठानविकप्पनविनिच्छयकथालङ्कारो नाम
अट्ठमो परिच्छेदो.