📜

९. चीवरविप्पवासविनिच्छयकथा

५१. एवं अधिट्ठानविकप्पनविनिच्छयकथं दस्सेत्वा इदानि चीवरेन विनावासविनिच्छयकरणं दस्सेतुं ‘‘चीवरेनविनावासो’’त्यादिमाह. तत्थ चीयतीति चीवरं, चयं सञ्चयं करीयतीति अत्थो, अरियद्धजो वत्थविसेसो. इध पन तिचीवराधिट्ठानेन अधिट्ठहित्वा धारितं चीवरत्तयमेव. विनाति वज्जनत्थे निपातो. वसनं वासो, विना वासो विनावासो, चीवरेन विनावासो चीवरविनावासो, ‘‘चीवरविप्पवासो’’ति वत्तब्बे वत्तिच्छावसेन, गाथापादपूरणत्थाय वा अलुत्तसमासं कत्वा एवं वुत्तन्ति दट्ठब्बं. तथा च वक्खति ‘‘तिचीवराधिट्ठानेन…पे… विप्पवासो’’ति, ‘‘इमं सङ्घाटिं अधिट्ठामि, इमं उत्तरासङ्गं अधिट्ठामि, इमं अन्तरवासकं अधिट्ठामी’’ति एवं नामेन अधिट्ठितानं तिण्णं चीवरानं एकेकेन विप्पवासोति अत्थो, एकेनपि विना वसितुं न वट्टति, वसन्तस्स भिक्खुनो सह अरुणुग्गमना चीवरं निस्सग्गियं होति, पाचित्तियञ्च आपज्जतीति सम्बन्धो. वसितब्बन्ति एत्थ वसनकिरिया चतुइरियापथसाधारणा, तस्मा कायलग्गं वा होतु अलग्गं वा, अड्ढतेय्यरतनस्स पदेसस्स अन्तो कत्वा तिट्ठन्तोपि चरन्तोपि निसिन्नोपि निपन्नोपि हत्थपासे कत्वा वसन्तो नाम होति.

एवं सामञ्ञतो अविप्पवासलक्खणं दस्सेत्वा इदानि गामादिपन्नरसोकासवसेन विसेसतो दस्सेतुमाह ‘‘गामि’’च्चादि. तत्थ गामनिवेसनानि पाकटानेव. उदोसितो नाम यानादीनं भण्डानं साला. अट्टो नाम पटिराजादिपटिबाहनत्थं इट्ठकाहि कतो बहलभित्तिको चतुपञ्चभूमिको पतिस्सयविसेसो. माळो नाम एककूटसङ्गहितो चतुरस्सपासादो. पासादो नाम दीघपासादो. हम्मियं नाम मुण्डच्छदनपासादो, मुण्डच्छदनपासादोति च चन्दिकङ्गणयुत्तो पासादोति वुच्चति. सत्थो नाम जङ्घसत्थो वा सकटसत्थो वा. खेत्तं नाम पुब्बण्णापरण्णानं विरुहनट्ठानं. धञ्ञकरणं नाम खलमण्डलं. आरामो नाम पुप्फारामो फलारामो. विहारादयो पाकटा एव. तत्थ निवेसनादीनि गामतो बहि सन्निविट्ठानि गहितानीति वेदितब्बं. अन्तोगामे ठितानञ्हि गामग्गहणेन गहितत्ता गामपरिहारोयेवाति. गामग्गहणेन च निगमनगरानिपि गहितानेव होन्ति.

परिखाय वा परिक्खित्तोति इमिना समन्ता नदीतळाकादिउदकेन परिक्खित्तोपि परिक्खित्तोयेवाति दस्सेति. तं पमाणं अतिक्कमित्वाति घरस्स उपरि आकासे अड्ढतेय्यरतनप्पमाणं अतिक्कमित्वा. सभाये वा वत्थब्बन्ति इमिना सभासद्दस्स परियायो सभायसद्दो नपुंसकलिङ्गो अत्थीति दस्सेति. सभासद्दो हि इत्थिलिङ्गो, सभायसद्दो नपुंसकलिङ्गोति. द्वारमूले वाति नगरस्स द्वारमूले वा. तेसन्ति सभायनगरद्वारमूलानं. तस्सा वीथिया सभायद्वारानं गहणेनेव तत्थ सब्बानिपि गेहानि, सा च अन्तरवीथि गहितायेव होति. एत्थ च द्वारवीथिघरेसु वसन्तेन गामप्पवेसनसहसेय्यादिदोसं परिहरित्वा सुप्पटिच्छन्नतादियुत्तेनेव भवितब्बं. सभा पन यदि सब्बेसं वसनत्थाय पपासदिसा कता, अन्तरारामे विय यथासुखं वसितुं वट्टतीति वेदितब्बं. अतिहरित्वा घरे निक्खिपतीति वीथिं मुञ्चित्वा ठिते अञ्ञस्मिं घरे निक्खिपति. तेनाह ‘‘वीथिहत्थपासो न रक्खती’’ति. पुरतो वा पच्छतो वा हत्थपासेति घरस्स हत्थपासं सन्धाय वदति.

एवं गामवसेन विप्पवासाविप्पवासं दस्सेत्वा इदानि निवेसनवसेन दस्सेन्तो ‘‘सचे एककुलस्स सन्तकं निवेसनं होती’’तिआदिमाह. तत्थ ओवरको नाम गब्भस्स अब्भन्तरे अञ्ञो गब्भोति वदन्ति, गब्भस्स वा परियायवचनमेतं. इदानि उदोसितादिवसेन दस्सेन्तो ‘‘उदोसिति’’च्चादिमाह. तत्थ वुत्तनयेनेवाति ‘‘एककुलस्स सन्तको उदोसितो होति परिक्खित्तो चा’’तिआदिना निवेसने वुत्तनयेन. एव-सद्दो विसेसनिवत्ति अत्थो. तेन विसेसो नत्थीति दस्सेति.

इदानि येसु विसेसो अत्थि, ते दस्सेन्तो ‘‘सचे एककुलस्स नावा’’तिआदिमाह. तत्थ परियादियित्वाति विनिविज्झित्वा, अज्झोत्थरित्वा वा. वुत्तमेवत्थं विभावेति ‘‘अन्तोपविट्ठेना’’तिआदिना. तत्थ अन्तोपविट्ठेनाति गामस्स, नदिया वा अन्तोपविट्ठेन. ‘‘सत्थेना’’ति पाठसेसो. नदीपरिहारो लब्भतीति एत्थ ‘‘विसुं नदीपरिहारस्स अवुत्तत्ता गामादीहि अञ्ञत्थ विय चीवरहत्थपासोयेव नदीपरिहारो’’ति तीसुपि गण्ठिपदेसु वुत्तं. अञ्ञे पन ‘‘इमिना अट्ठकथावचनेन नदीपरिहारोपि विसुं सिद्धोति नदीहत्थपासो न विजहितब्बो’’ति वदन्ति. यथा पन अज्झोकासे सत्तब्भन्तरवसेन अरञ्ञपरिहारो लब्भति, एवं नदियं उदकुक्खेपवसेन नदीपरिहारो लब्भतीति कत्वा अट्ठकथायं नदीपरिहारो विसुं अवुत्तो सिया सत्तब्भन्तरउदकुक्खेपसीमानं अरञ्ञनदीसु अबद्धसीमावसेन लब्भमानत्ता. एवञ्च सति समुद्दजातस्सरेसुपि परिहारो अवुत्तसिद्धो होति नदिया समानलक्खणत्ता, नदीहत्थपासो न विजहितब्बोति पन अत्थे सति नदिया अतिवित्थारत्ता बहुसाधारणत्ता च अन्तोनदियं चीवरं ठपेत्वा नदीहत्थपासे ठितेन चीवरस्स पवत्तिं जानितुं न सक्का भवेय्य. एस नयो समुद्दजातस्सरेसुपि. अन्तोउदकुक्खेपे वा तस्स हत्थपासे वा ठितेन पन सक्काति अयं अम्हाकं अत्तनोमति, विचारेत्वा गहेतब्बं. विहारसीमन्ति अविप्पवाससीमं सन्धायाह. एत्थ च विहारस्स नानाकुलसन्तकभावेपि अविप्पवाससीमापरिच्छेदब्भन्तरे सब्बत्थ चीवरअविप्पवाससम्भवतो पधानत्ता तत्थ सत्थपरिहारो न लब्भतीति ‘‘विहारं गन्त्वा वसितब्ब’’न्ति वुत्तं. सत्थसमीपेति इदं यथावुत्तअब्भन्तरपरिच्छेदवसेन वुत्तं.

यस्मा ‘‘नानाकुलस्स परिक्खित्ते खेत्ते चीवरं निक्खिपित्वा खेत्तद्वारमूले वा तस्स हत्थपासे वा वत्थब्ब’’न्ति वुत्तं, तस्मा द्वारमूलतो अञ्ञत्थ खेत्तेपि वसन्तेन चीवरं निक्खिपित्वा हत्थपासे कत्वायेव वसितब्बं.

विहारो नाम सपरिक्खित्तो वा अपरिक्खित्तो वा सकलो आवासोति वदन्ति. यस्मिं विहारेति एत्थ पन एकगेहमेव वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.४९१-४९४) पन ‘‘विहारो नाम उपचारसीमा. यस्मिं विहारेति तस्स अन्तोपरिवेणादिं सन्धाय वुत्त’’न्ति वुत्तं. एककुलादिसन्तकता चेत्थ कारापकानं वसेन वेदितब्बा.

यं मज्झन्हिके काले समन्ता छाया फरतीति यदा महावीथियं उजुकमेव गच्छन्तं सूरियमण्डलं मज्झन्हिकं पापुणाति, तदा यं ओकासं छाया फरति, तं सन्धाय वुत्तं. विमतिविनोदनियं पन ‘‘छायाय फुट्ठोकासस्साति उजुकं अविक्खित्तलेड्डुपातब्भन्तरं सन्धाय वदती’’ति वुत्तं. अगमनपथेति तदहेव गन्त्वा निवत्तेतुं असक्कुणेय्यके समुद्दमज्झे ये दीपका, तेसूति योजना. इतरस्मिन्ति पुरत्थिमदिसाय चीवरे.

५२. नदिं ओतरतीति हत्थपासं मुञ्चित्वा ओतरति. नापज्जतीति परिभोगपच्चया दुक्कटं नापज्जति. तेनाह ‘‘सो ही’’तिआदि. अपरिभोगारहत्ताति इमिना निस्सग्गियचीवरं अनिस्सज्जित्वा परिभुञ्जन्तस्स दुक्कटं अचित्तकन्ति सिद्धं. एकंपारुपित्वा एकं अंसकूटे ठपेत्वा गन्तब्बन्ति इदं बहूनं सञ्चरणट्ठाने एवं अकत्वा गमनं न सारुप्पन्ति कत्वा वुत्तं, न आपत्तिअङ्गत्ता. बहिगामे ठपेत्वापि अपारुपितब्बताय वुत्तं ‘‘विनयकम्मं कातब्ब’’न्ति. अथ वा विहारे सभागं भिक्खुं न पस्सति, एवं सति आसनसालं गन्त्वा विनयकम्मं कातब्बन्ति योजना. आसनसालं गच्छन्तेन किं तीहि चीवरेहि गन्तब्बन्ति आह ‘‘सन्तरुत्तरेना’’ति नट्ठचीवरस्स सन्तरुत्तरसादियनतो. सङ्घाटि पन किं कातब्बाति आह ‘‘सङ्घाटिंबहिगामे ठपेत्वा’’ति. उत्तरासङ्गे च बहिगामे ठपितसङ्घाटियञ्च पठमं विनयकम्मं कत्वा पच्छा उत्तरासङ्गं निवासेत्वा अन्तरवासके कातब्बं. एत्थ च बहिगामे ठपितस्सपि विनयकम्मवचनतो परम्मुखापि ठितं निस्सज्जितुं, निस्सट्ठं दातुञ्च वट्टतीति वेदितब्बं.

दहरानं गमने सउस्साहत्ता ‘‘निस्सयो पन न पटिप्पस्सम्भती’’ति वुत्तं. मुहुत्तं…पे… पटिप्पस्सम्भतीति सउस्साहत्ते गमनस्स उपच्छिन्नत्ता वुत्तं, तेसं पन पुरारुणा उट्ठहित्वा सउस्साहेन गच्छन्तानं अरुणे अन्तरा उट्ठितेपि न पटिप्पस्सम्भति ‘‘याव अरुणुग्गमना सयन्ती’’ति वुत्तत्ता. तेनेव ‘‘गामं पविसित्वा…पे… न पटिप्पस्सम्भती’’ति वुत्तं. अञ्ञमञ्ञस्स वचनं अग्गहेत्वातिआदिम्हि सउस्साहत्ता गमनक्खणे पटिप्पस्सद्धि न वुत्ता. धेनुभयेनाति तरुणवच्छगावीनं आधावित्वा सिङ्गेन पहरणभयेन. निस्सयो च पटिप्पस्सम्भतीति एत्थ धेनुभयादीहि ठितानं याव भयवूपसमा ठातब्बतो ‘‘अन्तोअरुणेयेव गमिस्सामी’’ति नियमेतुं असक्कुणेय्यत्ता वुत्तं. यत्थ पन एवं नियमेतुं सक्का, तत्थ अन्तरा अरुणे उग्गतेपि निस्सयो न पटिप्पस्सम्भति भेसज्जत्थाय गामं पविट्ठदहरानं विय.

अन्तोसीमायंगामन्ति अविप्पवाससीमासम्मुतितो पच्छा पतिट्ठापितगामं सन्धाय वदति गामञ्च गामूपचारञ्च ठपेत्वा सम्मन्नितब्बतो. पविट्ठानन्ति आचरियन्तेवासिकानं विसुं विसुं गतानं अविप्पवाससीमत्ता नेव चीवरानि निस्सग्गियानि होन्ति, सउस्साहताय न निस्सयो पटिप्पस्सम्भति. अन्तरामग्गेति धम्मं सुत्वा आगच्छन्तानं अन्तरामग्गे.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

चीवरविप्पवासविनिच्छयकथालङ्कारो नाम

नवमो परिच्छेदो.