📜

पाराजिककण्डं

१. पठमपाराजिकवण्णना

इध पन ठत्वा सिक्खापदानं कमभेदो पकासेतब्बो. कथं – सब्बसिक्खापदानं यथासम्भवं देसनाक्कमो, पहानक्कमो, पटिपत्तिक्कमो, उप्पत्तिक्कमोति चतुब्बिधो कमो लब्भति. तत्थ भगवता राजगहे भिक्खूनं पातिमोक्खुद्देसं अनुजानन्तेन पातिमोक्खुद्देसस्स यो देसनाक्कमो अनुञ्ञातो, तं देसनाक्कमं अनुक्कमन्तोव महाकस्सपो पठमं पाराजिकुद्देसं पुच्छि, तदनन्तरं सङ्घादिसेसुद्देसं, तदनन्तरं अनियतुद्देसं, तदनन्तरं वित्थारुद्देसं. तदनन्तरं भिक्खुनिविभङ्गञ्च तेनेव अनुक्कमेन पुच्छि. ततो परं तयो आपत्तिक्खन्धे सङ्गहेतुं विना गणनपरिच्छेदेन सेखियधम्मे पुच्छि. आपत्तिक्खन्धे सभागतो पट्ठाय पुच्छन्तो वीसतिखन्धके पुच्छि. निदानुद्देसन्तोगधानं वा सरूपेन अनुद्दिट्ठानं पुच्छनत्थं खन्धके पुच्छि. एतेन खन्धके पञ्ञत्ता थुल्लच्चयापि सङ्गहिता होन्ति. पुच्छितानुक्कमेनेव आयस्मा उपालित्थेरो ब्याकासि. अयमेत्थ देसनाक्कमो. उभतोविभङ्गखन्धकतो पन उच्चिनित्वा तदा परिवारो विसुं पाळि कतो, इममेव वचनं सन्धाय अट्ठकथायं वुत्तं ‘‘एतेनेव उपायेन खन्धकं परिवारेपि आरोपयिंसू’’तिआदि (पारा. अट्ठ. १.पठममहासङ्गईतिकथा). अपिच पाळियं ‘‘एतेनेव उपायेन उभतोविभङ्गे पुच्छि. पुट्ठो पुट्ठो आयस्मा उपालि विस्सज्जेसी’’ति (चूळव. ४३९) एत्तकमेव वुत्तं. तस्मा थेरो उभतोविभङ्गे एव पुच्छि. विस्सज्जन्तो पन आयस्मा उपालि निरवसेसं दस्सेन्तो खन्धकपरिवारे अन्तो कत्वा देसेसि. गणसज्झायकाले पन तदा खन्धकपरिवारा विसुं पाळि कताति अयमेत्थ देसनाक्कमो.

यदि एवं निदानुद्देसो पठमदेसनाति चे? न, उपोसथक्खन्धके (महाव. १३३) ‘‘यानि मया भिक्खूनं सिक्खापदानि पञ्ञत्तानि, तानि नेसं पातिमोक्खुद्देसं अनुजानेय्य’’न्ति वचनतो, ‘‘यस्स सिया आपत्ती’’ति (महाव. १३४) वचनतो च. अकुसलाब्याकतानं आपत्तीनं दिट्ठधम्मसम्परायिकासवट्ठानियत्ता यथाभूतं सीलसंवरकेन परिवज्जनेन पहातब्बत्ता पहानक्कमोपेत्थ सम्भवति ‘‘तावदेव चत्तारि अकरणीयानि आचिक्खितब्बानी’’ति वचनतो. तथा ‘‘समादाय सिक्खति सिक्खापदेसू’’ति (म. नि. ३.७५; विभ. ५०८) वचनतो यथाभूतं आचिक्खनसिक्खनेन पटिपत्तिक्कमोपि सम्भवति. यथुद्देसक्कमं परियापुणितब्बपरियत्तिअत्थेनापि पटिपत्तिक्कमो, एवमिमेहि तीहि कमेहि देसेतब्बानमेतेसं सिक्खापदानं यथासम्भवं उप्पत्तिक्कमो सम्भवति. तथा हि यं यं साधारणं, तं तं भिक्खुं आरब्भ उप्पन्ने एव वत्थुस्मिं ‘‘या पन भिक्खुनी छन्दसो मेथुनं धम्म’’न्तिआदिना नयेन भिक्खुनीनम्पि पञ्ञत्तं. यतो भिक्खुनीनं तं अनुप्पन्नपञ्ञत्ति न सिया, ततो अनुप्पन्नपञ्ञत्ति तस्मिं नत्थीति (परि. २०१-२०२) परिवारवचनं न विरुज्झति. एत्तावता पुरिमेन कमत्तयेन यं पठमं देसेतब्बं, तं पाराजिकुद्देसे पठमुप्पन्नत्ता मेथुनधम्मपाराजिकं सब्बपठमं देसेतुकामो आयस्मा उपालित्थेरो ‘‘तत्र सुदं भगवा वेसालियं विहरती’’ति (पारा. २३) वेसालियमेव पापेत्वा ठपेसि.

इदानि सब्बेसं सिक्खापदानं पञ्ञापनविधानं वेदितब्बं. कथं? ‘‘एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथा’’ति (पारा. ३९, ४३) एवं सउद्देसअनुद्देसभेदतो दुविधं. तत्थ पातिमोक्खे सरूपतो आगता पञ्च आपत्तिक्खन्धा सउद्देसपञ्ञत्ति नाम. सापि द्विधा सपुग्गलापुग्गलनिद्देसभेदतो. तत्थ यस्सा पञ्ञत्तिया अन्तो आपत्तिया सह, विना वा पुग्गलो दस्सितो, सा सपुग्गलनिद्देसा. इतरा अपुग्गलनिद्देसा.

तत्थ सपुग्गलनिद्देसा द्विधा अदस्सितदस्सितापत्तिभेदतो. तत्थ अदस्सितापत्तिका नाम अट्ठ पाराजिका धम्मा वेदितब्बा. ‘‘पाराजिको होति असंवासो’’ति (पारा. ३९, ४४, ८९, ९१, १६७, १७१, १९५, १९७) हि पुग्गलोव तत्थ दस्सितो, नापत्ति. दस्सितापत्तिका नाम भिक्खुनिपातिमोक्खे आगता सत्तरस सङ्घादिसेसा धम्मा. ‘‘अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेस’’न्ति (पाचि. ६८३, ६८७) हि तत्थ आपत्ति दस्सिता सद्धिं पुग्गलेन.

तथा अपुग्गलनिद्देसापि अदस्सितदस्सितापत्तिभेदतो द्विधा. तत्थ अदस्सितापत्तिका नाम सेखिया धम्मा. वुत्तावसेसा दस्सितापत्तिकाति वेदितब्बा.

सापि द्विधा अनिद्दिट्ठकारकनिद्दिट्ठकारकभेदतो. तत्थ अनिद्दिट्ठकारका नाम सुक्कविसट्ठिमुसावादोमसवादपेसुञ्ञभूतगामअञ्ञवादकउज्झापनकगणभोजनपरम्परभोजनसुरामेरयअङ्गुलिपतोदकहसधम्मअनादरियतलघातकजतुमट्ठकसिक्खापदानं वसेन पञ्चदसविधा होन्ति. तत्थ निद्दिट्ठकारके मिस्सामिस्सभेदो वेदितब्बो – तत्थ उपयोगभुम्मविभत्तियो एकंसेन मिस्सा. अवसेसा मिस्सा च अमिस्सा च. सेय्यथिदं – पच्चत्तं ताव द्वीसु अनियतेसु उपयोगेन मिस्सं, द्वादससु पाटिदेसनीयेसु करणेन मिस्सं, ऊनपञ्चबन्धनपत्तसिक्खापदेसु सामिकरणेहि, ऊनवीसतिवस्से भुम्मेन, मोहनके उपयोगसामिभुम्मेहि. यस्मा ‘‘विवण्णक’’न्ति भावो अधिप्पेतो, न कत्ता, तस्मा विवण्णकसिक्खापदं यदा न सम्भवति, एवं पच्चत्तं पञ्चविधं मिस्सं होति. सेसेसु पठमानियतं ठपेत्वा आदिम्हि ‘‘यो पन भिक्खू’’ति एवमागतं पच्चत्तं वा, दुतियानियतं ठपेत्वा पणीतभोजनसमणुद्देसततियचतुत्थपाटिदेसनीयसिक्खापदेसु मज्झे ‘‘यो पन भिक्खू’’ति एवमागतं पच्चत्तं वा, दुब्बचकुलदूसकसंसट्ठसिक्खापदेसु आदिम्हि केवलं ‘‘भिक्खू’’ति आगतं पच्चत्तं वा, भेदानुवत्तकसिक्खापदे मज्झे आगतं पच्चत्तं वा अञ्ञाय विभत्तिया अमिस्समेव होति. तत्थ भेदानुवत्तकतुवट्टनद्वयसंसट्ठदुतियपाटिदेसनीयसिक्खापदेसु बहुवचनं, इतरत्थ सब्बत्थ एकवचनमेवाति वेदितब्बं.

तथा उपयोगो द्वीसु विकप्पनसिक्खापदेसु, तन्तवायसिक्खापदे च पच्चत्तेन मिस्सो, अभिहटसिक्खापदे करणेन, राजसिक्खापदे करणसामिपच्चत्तेहीति उपयोगो तिधा मिस्सो होति. करणञ्च कुटिकारमहल्लकदुतियकथिनद्वेभागनिसीदनसन्थतदुब्बण्णकरणसिक्खापदेसु छसु पच्चत्तेन मिस्सं, पठमततियकथिनअट्ठङ्गुलपादकनिसीदनकण्डुप्पटिच्छादिकवस्सिकसाटिकउदकसाटिकद्वेधम्मपच्चासीसनसिक्खापदेसु अट्ठसु सामिना मिस्सन्ति करणं द्विधा मिस्सं होति. अवसेसेसु छब्बस्सवस्सिकसाटिकद्वत्तिच्छदनावसथपिण्डमहानामगरुलहुपावुरणसिक्खापदेसु सत्तसु करणविभत्ति अञ्ञविभत्तिया अमिस्सा, अच्चेकएळकलोमसिक्खापदेसु सामिविभत्ति करणविभत्तिया मिस्सा. अतिरेकपत्तभेसज्जसिक्खापदेसु अग्गहितग्गहणेन सामिविभत्ति अमिस्साव होतीति वेदितब्बा. एवं ताव निद्दिट्ठकारकेसु सिक्खापदेसु –

पञ्चधा च तिधा चेव, द्विधा चेपि तथेकधा;

भिन्ना विभत्तियो पञ्च, सब्बेकादसधा सियुं.

एवं ताव यथावुत्तेसु सउद्देसपञ्ञत्तिसङ्खातेसु सिक्खापदेसु अग्गहितग्गहणेन पञ्ञासुत्तरेसु तिसतेसु नवुतिअनिद्दिट्ठकारके वज्जेत्वा निद्दिट्ठकारकानि अतिरेकसट्ठिद्विसतानि होन्ति. तेसु पच्चत्तकरणानि तिंसुत्तरानि द्विसतानि होन्ति. तेसु अमिस्सपच्चत्तकरणानि द्वादसुत्तरानि द्विसतानि, मिस्सपच्चत्तकरणानि अट्ठारस होन्ति. अवसेसेसु तिंसतिया सिक्खापदेसु मिस्सोपयोगकरणानि पञ्च होन्ति, मिस्सकरणानि चुद्दस, अमिस्सानि सत्त, मिस्सामिस्सकरणानि द्वे, अमिस्सानि द्वेति सब्बेसुपि निद्दिट्ठकारकेसु भेदानुवत्तकदुब्बचकुलदूसकपठमदुतियततियकथिनअभिहटकुटिकारमहल्लकविकप्पनद्वयद्वेभागछब्बस्सनिसीदनसन्थतएळकलोमातिरेकपत्तभेसज्जवस्सिकसाटिकतन्तवायअच्चेकछारत्तद्व पञ्चत्तिंसेसु ‘‘यो पन भिक्खू’’ति नत्थि. दुतियानियतपणीतभोजनसमणुद्देसततियचतुत्थपाटिदेसनीयेसु मज्झे अत्थि.

एत्तावता सउद्देसानुद्देसदुकं, सपुग्गलापुग्गलनिद्देसदुकं, पच्चेकदस्सितापत्तिदुकद्वयं, अनिद्दिट्ठकारकदुकं, तत्थ निद्दिट्ठकारकेसु पच्चत्तभुम्मदुकं, सयोपनायोपनदुकं, अयोपनमज्झेयोपनदुकं, एकानेकवचनदुकन्ति नव दुकानि दस्सितानि होन्ति. विसेसकारणं तस्मिं तस्मिं सिक्खापदे सम्पत्ते आविभविस्सति. एवं ताव सउद्देसपञ्ञत्तिं ञत्वा सेसविनयपिटके या काचि पञ्ञत्ति अनुद्देसपञ्ञत्तीति वेदितब्बा. सा पदभाजनन्तरापत्तिविनीतवत्थुपटिक्खेपपञ्ञत्तिअवुत्तसिद्धिसिक्खापदवसेन छब्बिधा होति.

तत्थ ‘‘येभुय्येन खयिते आपत्ति थुल्लच्चयस्स (परि. १५७-१५८), वट्टकते मुखे अच्छुपन्तस्स आपत्ति दुक्कटस्सा’’ति (पारा. ७३) एवमादिका पदभाजने सन्दिस्समानापत्ति पदभाजनसिक्खापदं नाम. ‘‘न च, भिक्खवे, सब्बमत्तिकामया कुटि कातब्बा, यो करेय्य, आपत्ति दुक्कटस्सा’’तिआदि (पारा. ८५) अन्तरापत्तिसिक्खापदं नाम. ‘‘अनुजानामि, भिक्खवे, दिवापटिसल्लीयन्तेन द्वारं संवरित्वा पटिसल्लीयितु’’न्ति (पारा. ७७) एवमादि विनीतवत्थुसिक्खापदं नाम. ‘‘सङ्घभेदको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो’’ति (महाव. ११५) एवमादि पटिक्खेपसिक्खापदं नाम.

यस्मा पन तेन तेन पटिक्खेपेन ‘‘यो पन भिक्खु समग्गं सङ्घं अधम्मसञ्ञी भिन्देय्य, पाराजिको होति असंवासो. यो पन भिक्खु दुट्ठचित्तो भगवतो जीवमानकसरीरे लोहितं उप्पादेय्य, पाराजिको होति असंवासो’’ति सिक्खापदानि पञ्ञत्तानि होन्ति. यानि सन्धाय ‘‘एकस्स छेज्जका होति, चतुन्नं थुल्लच्चयं, चतुन्नञ्चेव अनापत्ति, सब्बेसं एकवत्थुका’’ति वुत्तं. ‘‘अत्थापत्ति तिट्ठन्ते भगवति आपज्जति, नो परिनिब्बुते’’ति (परि. ३२३) च वुत्तं. तेन न केवलं ‘‘न, भिक्खवे, जानं सङ्घभेदको अनुपसम्पन्नो उपसम्पादेतब्बो…पे… आपत्ति दुक्कटस्सा’’ति इदमेव सिक्खापदं पञ्ञत्तं होति साधकं होति. ‘‘पण्डको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’’ति (महाव. १०९) एवमादीसु पन उपज्झायादीनं दुक्कटमेव पञ्ञत्तं, न पण्डकादीनं पाराजिकापत्ति. न हि तेसं भिक्खुभावो अत्थि. यतो सिया पाराजिकापत्ति. तथा ‘‘न अच्छिन्ने थेवे पक्कमितब्ब’’न्ति (महाव. ६६, ६७, ७८, ७९) एवमादिकञ्च पटिक्खेपसिक्खापदमेव नाम.

खन्धकेसु पञ्ञत्तदुक्कटथुल्लच्चयानि पञ्ञत्तिसिक्खापदं नाम. ‘‘तेन हि, सारिपुत्त, भेदानुवत्तके थुल्लच्चयं देसापेही’’ति (चूळव. ३४५) वुत्तं, थुल्लच्चयम्पि तत्थेव समोधानं गच्छति. इदं तेसं विभत्तिकम्मक्खणे अपञ्ञत्तत्ता अविज्जमानम्पि भगवतो वचनेन विसुद्धक्खणेपि विज्जमानं जातन्ति एके. ‘‘भेदानुवत्तके देसापेही’’ति वचनतो सेसभेदानुवत्तकानं ‘‘यो पन भिक्खु जानं सङ्घभेदकानं अनुवत्तेय्य, आपत्ति थुल्लच्चयस्सा’’ति सिक्खापदं पञ्ञत्तं होतीति वेदितब्बं. तथा सब्बानि खन्धकवत्तानि, विनयकम्मानि च तत्थेव समोधानं गच्छन्ति. यथाह ‘‘पञ्ञत्ते तं उपालि मया आगन्तुकानं भिक्खूनं आगन्तुकवत्तं…पे… एवं सुपञ्ञत्ते खो मया उपालि सिक्खापदे’’तिआदि. ‘‘या पन भिक्खुनी नच्चं वा गीतं वा वादितं वा दस्सनाय गच्छेय्य , पाचित्तिय’’न्ति (पाचि. ८३४) इमिना सुत्तेन भिक्खुनी नच्चेय्य वा गायेय्य वा वादेय्य वा, पाचित्तियन्ति एवमादिकं यं किञ्चि अट्ठकथाय दिस्समानं आपत्तिजातं विनयकम्मं वा अवुत्तसिद्धिसिक्खापदं नाम. छब्बिधम्पेतं छहि आकारेहि उद्देसारहं न होतीति अनुद्देससिक्खापदं नामाति वेदितब्बं. सेय्यथिदं – पञ्चहि उद्देसेहि यथासम्भवं विसभागत्ता थुल्लच्चयदुब्भासितानं सभागवत्थुकम्पि दुक्कटथुल्लच्चयद्वयं असभागापत्तिकत्ता अन्तरापत्तिपञ्ञत्तिसिक्खापदानं, नानावत्थुकापत्तिकत्ता पटिक्खेपसिक्खापदानं, केसञ्चि विनीतवत्थुपञ्ञत्तिसिक्खापदानञ्च अदस्सितापत्तिकत्ता, अदस्सितवत्थुकत्ता भेदानुवत्तकथुल्लच्चयस्स, अदस्सितापत्तिवत्थुकत्ता अवुत्तसिद्धिसिक्खापदानन्ति. एत्तावता ‘‘दुविधं सिक्खापदपञ्ञापनं सउद्देसानुद्देसभेदतो’’ति यं वुत्तं, तं समासतो पकासितं होति.

पञ्ञत्तियं ताव –

‘‘कारको इध निद्दिट्ठो, अपेक्खाय अभावतो;

पुब्बे वत्तब्बविधाना-भावतो च आदितो योपनेन सहा’’ति. –

अयं नयो वेदितब्बो. तस्सत्थो – ये ते अनिद्दिट्ठकारका पुब्बे वुत्तप्पभेदा सुक्कविसट्ठिआदयो सिक्खापदविसेसा, तेसु अधिप्पायकम्मवत्थुपुग्गलपयोगे अपेक्खाय भावतो कारको न निद्दिट्ठो तेसं सापेक्खभावदस्सनत्थं. तं सब्बं तस्मिं तस्मिं सिक्खापदे आविभविस्सति, इध पन पाराजिकपञ्ञत्तियं अपेक्खाय अभावतो कारको निद्दिट्ठो. यो पन कारको ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मि’’न्तिआदीसु (पारा. ४६२, ४७२, ४७५) विय पुब्बे वत्तब्बविधानाभावतो करणादिवसेन अनिद्दिसित्वा पच्चत्तवसेन निद्दिट्ठो अपेक्खाय अभावतो. तत्थ निद्दिसियमानो सेसदुतियानियतपणीतभोजनं समणुद्देसततियचतउत्थपाटिदेसनीयेसु विय मज्झे अनिद्दिसित्वा ‘‘न हेव खो पन…पे… ओभासितु’’न्तिआदि (पारा. ४५३) विय पुब्बे वत्तब्बविधानाभावतो एव आदिम्हि निद्दिट्ठो. आदिम्हि निद्दिसियमानोपि पुब्बे वुत्तप्पभेदेसु भेदानुवत्तकादीसु पञ्चत्तिंसेसु सिक्खापदेसु विय अनिद्दिसित्वा पुब्बे वत्तब्बविधानाभावतो एव ‘‘यो पन भिक्खू’’तिआदितोव योपन-सद्देन सह निद्दिट्ठो. एवं निद्दिसियमानोपि सो यस्मा ‘‘या पन भिक्खुनियो द्वे एकमञ्चे तुवट्टेय्यु’’न्तिआदि (पाचि. ९३३) आपत्ति विय परप्पभवं आपत्तिं न आपज्जति, तस्मा ‘‘यो पन भिक्खू’’ति एकवचनेन निद्दिट्ठो. मेथुनधम्मापत्तिपि परप्पभवा ‘‘द्वयंद्वयसमापत्ती’’ति (पारा. ३९) वचनतोति चे? तं न, अधिप्पायजाननतो. अनेकिस्सा एव भिक्खुनिया आपत्ति, न एकिस्साति नियमो तत्थ अत्थि, न एवं इध नियमोति अनियमिताधिप्पायो. लम्बीमुदुपिट्ठीनं कुतो ‘‘द्वयंद्वयसमापत्ती’’ति (पारा. ५५) वचनतो तेसं मेथुनधम्मापत्ति. अयमत्थो चतस्सो मेथुनधम्मपच्चयाति अट्ठवत्थुकं सन्धाय ‘‘छेज्जं सिया मेथुनधम्मपच्चया’’ति (परि. ४८१) च परिवारे वुत्तवचनेन साधेतब्बो.

भेदानुवत्तकसिक्खापदे तिण्णं उद्धं न समनुभासितब्बा, न सङ्घेन सङ्घं एकतो कातब्बन्ति. नयदस्सनत्थं आदितोव ‘‘भिक्खू होन्ती’’ति बहुवचननिद्देसं कत्वा पुन ‘‘एको वा द्वे वा तयो वा’’ति (पारा. ४१८) वुत्तं, अञ्ञथा न ततो उद्धं ‘‘अनुवत्तका होन्ती’’ति आपज्जति. ततो निदानविरोधो. पञ्चसतमत्ता हि तदनुवत्तका अहेसुं. यं पन सत्तसतिकक्खन्धके ‘‘सङ्घो चत्तारो पाचीनके भिक्खू, चत्तारो पावेय्यके भिक्खू सम्मन्नेय्य …पे… सम्मता’’तिआदि (चूळव. ४५६) ञत्तिदुतियकम्मं वुत्तं, तं ‘‘उब्बाहिकाय इमं अधिकरणं वूपसमेतु’’न्ति वुत्तत्ता तेहि कत्तब्बविधानं. सम्मुतिकरणमेव वा ततियं कत्वा कप्पति. न हि ते तेन कम्मेन कम्मारहा कम्मकता होन्ति. यस्स सङ्घो कम्मं करोति, सो कम्मारहोति लक्खणं. न च तदा सङ्घो तेसं अट्ठन्नम्पि भिक्खूनं कम्मं अकासि. भजापियमाना ते कम्मपत्तभावं भजन्ति. अधिकरणवूपसमकम्मस्स पत्ता युत्ता सङ्घेन कताति कत्वा कम्मपत्ता एव हि ते होन्ति. ‘‘ते भिक्खू भिक्खूहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाया’’ति (पारा. ४१८) वचनतो तेहि कत्तब्बविधानं. सम्मुतिकरणमेव कम्मं होतीति चे? तं न, अधिप्पायजाननतो, तस्स पटिनिस्सग्गाय एव ते भिक्खू कम्मारहा कातब्बा, न दोसागतिवसेनाति अयमेत्थ अधिप्पायो. न हि पाचीनकादीनं सम्मुतिया अधिकरणवूपसमसिद्धि विय तेसं समनुभासनकम्मेन तस्स पटिनिस्सग्गसिद्धि होति, सम्मुति नामेसा पठमं अनुमतिं गहेत्वा याचित्वाव करीयति, न तथा कम्मन्ति. कम्मकरणे पन तदत्थसिद्धि होतियेव. परसम्मुतिया बहुतराव सम्मन्नितब्बाति वेदितब्बं.

‘‘मेथुनधम्म’’न्ति एवं बाहुल्लनयेन लद्धनामकं सकपयोगेन वा परपयोगेन वा अत्तनो निमित्तस्स सकमग्गे वा परमग्गे वा परनिमित्तस्स वा सकमग्गे एव पवेसनपविट्ठट्ठितउद्धरणेसु यं किञ्चि एकं पटिसादियनवसेन सेवेय्य, पाराजिको होति असंवासोति. केचि पन ‘‘पवेसनादीनि चत्तारि वा तीणि वा द्वे वा एकं वा पटिसेवेय्य, पाराजिको होति. वुत्तञ्हेतं ‘सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति पाराजिकस्सा’तिआदी’’ति (पारा. ५८) वदन्ति. तेसं मतेन चतूसुपि चतस्सो पाराजिकापत्तियो आपज्जति. तेयेव एवं वदन्ति – आपज्जतु मेथुनधम्मपाराजिकापत्ति, मेथुनधम्मपाराजिकापत्तिया तंभागियाति अत्तनो वीतिक्कमे पाराजिकापत्तियो, सङ्घादिसेसापत्तिञ्च आपज्जित्वा सिक्खं पच्चक्खाय गहट्ठकाले मेथुनादिकं पाराजिकं आपज्जित्वा पुन पब्बजित्वा उपसम्पज्जित्वा एकं सङ्घादिसेसापत्तिं एकमनेकं वा पटिकरित्वाव सो पुग्गलो यस्मा निरापत्तिको होति, तस्मा सो गहट्ठकाले सापत्तिकोवाति. अन्तिमवत्थुअज्झापन्नस्सापि अत्थेव आपत्ति. वुट्ठानदेसनाहि पन असुज्झनतो ‘‘पयोगे पयोगे आपत्ति पाराजिकस्सा’’ति न वुत्तं. गणनपयोजनाभावतो किञ्चापि न वुत्तं, अथ खो पदभाजने (पारा. ५८) ‘‘आपत्ति पाराजिकस्सा’’ति वचनेनायमत्थो सिद्धोति युत्तिञ्च वदन्ति.

यदि एवं मातिकायम्पि ‘‘यो पन भिक्खु मेथुनं धम्मं पटिसेवेय्य, पाराजिक’’न्ति वत्तब्बं भवेय्य, पाराजिकस्स अनवसेसवचनम्पि न युज्जेय्य. सब्बेपि हि आपत्तिक्खन्धे, भिक्खुगणनञ्च अनवसेसेत्वा तिट्ठतीति अनवसेसवचनन्ति कत्वा पवेसेव आपत्ति, न पविट्ठादीसु. तमेवेकं सन्धाय ‘‘यस्स सिया आपत्ती’’ति (महाव. १३४) पाराजिकापत्तिम्पि अन्तो कत्वा निदानुद्देसवचनं वेदितब्बं. तस्मा मातिकायं ‘‘पाराजिक’’न्ति अवत्वा ‘‘पाराजिको होती’’ति (पारा. ४२, ४४) पुग्गलनिद्देसवचनं तेन सरीरबन्धनेन उपसम्पदाय अभब्बभावदीपनत्थं. ‘‘आपत्ति पाराजिकस्सा’’ति पदभाजने वचनं अन्तिमवत्थुं अज्झापन्नस्सापि पाराजिकस्स असंवासस्स सतो पुग्गलस्स अथेय्यसंवासकभावदीपनत्थं. न हि सो संवासं सादियन्तोपि थेय्यसंवासको होति, तस्मा उपसम्पन्नो ‘‘भिक्खू’’त्वेव वुच्चति. तेनेवाह ‘‘असुद्धो होति पुग्गलो अञ्ञतरं पाराजिकं धम्मं अज्झापन्नो, तञ्चे सुद्धदिट्ठि समानो अनोकासं कारापेत्वा अक्कोसाधिप्पायो वदति, आपत्ति ओमसवादेन दुक्कटस्सा’’ति (पारा. ३८९) अनुपसम्पन्नस्स तदभावतो सिद्धो सो उपसम्पन्नो ‘‘भिक्खू’’त्वेव वुच्चतीति, तेन पदसोधम्मं, सहसेय्यञ्च जनेति, भिक्खुपेसुञ्ञादिञ्च जनेतीति वेदितब्बं (वजिर. टी. पाराजिक ३९).

निदाना मातिकाभेदो, विभङ्गो तन्नियामको;

ततो आपत्तिया भेदो, अनापत्ति तदञ्ञथाति. (वजिर. टी. पाराजिक ४३-४४) –

अयं नयो वेदितब्बो. तत्थ सुदिन्नवत्थु (पारा. २४ आदयो)-मक्कटिवत्थु (पारा. ४० आदयो)-वज्जिपुत्तकवत्थु (पारा. ४३) चाति तिप्पभेदवत्थु इमस्स सिक्खापदस्स निदानं नाम. ततो निदाना ‘‘यो पन भिक्खु भिक्खूनं…पे… असंवासो’’ति (पारा. ४४) इमिस्सा मातिकाय भेदो जातो. तत्थ हि ‘‘अन्तमसो तिरच्छानगताया’’ति (पारा. ४४) इत्थिलिङ्गवसेन ‘‘सच्चं, आवुसो, भगवता सिक्खापदं पञ्ञत्तं, तञ्च खो इत्थिया, नो पुरिसे, नो पण्डके, नो उभतोब्यञ्जनके चा’’ति मक्कटिपाराजिको विय अञ्ञोपि लेसं ओड्डेतुं सक्कोति, तस्मा तादिसस्स अलेसोकासस्स दस्सनत्थं इदं वुच्चति, मक्कटिसङ्खाता निदाना ‘‘अन्तमसो तिरच्छानगतायपी’’ति मातिकाय वचनभेदो, न इत्थिया एव मेथुनसिद्धिदस्सनतो. तस्मा विभङ्गो तन्नियामको तस्सा मातिकाय अधिप्पेतत्थनियामको विभङ्गोति. विभङ्गे हि ‘‘तिस्सो इत्थियो, तयो उभतोब्यञ्जनका, तयो पण्डका, तयो पुरिसा. मनुस्सित्थिया तयो मग्गे, तिरच्छानगतपुरिसस्स द्वे मग्गे’’तिआदिना (पारा. ५६) नयेन सब्बलेसोकासं पिदहित्वा नियमो कतो. एत्थाह – यदि एवं साधारणसिक्खापदवसेन वा लिङ्गपरिवत्तनवसेन वा न केवलं भिक्खूनं, भिक्खुनीनम्पि ‘‘सिक्खासाजीवसमापन्नो’’ति विभङ्गे वत्तब्बं सिया. तदवचनेन हि भिक्खुनी पुरिसलिङ्गपातुभावेन भिक्खुभावे ठिता एवं वदेय्य ‘‘नाहं उपसम्पदाकरणकाले भिक्खूनं सिक्खासाजीवसमापन्ना, तस्मा न अपच्चक्खातसिक्खापि मेथुनधम्मेन पाराजिका होमी’’ति. वुच्चते – यथा वुत्तं, तथा न वत्तब्बं अनिट्ठप्पसङ्गतो. तथा वुत्ते भिक्खुनीनम्पि सिक्खापच्चक्खानं अत्थीति आपज्जति. तञ्चानिट्ठं. इदमपरमनिट्ठं ‘‘सब्बसिक्खापदानि साधारणानेव नासाधारणानी’’ति. अपिचायं भिक्खूनं सिक्खासाजीवसमापन्नाव होतीति दस्सनत्थं ‘‘अनुजानामि, भिक्खवे, तंयेव उपज्झं तमेव उपसम्पदं तानि वस्सानि भिक्खूहि सङ्गमितु’’न्तिआदि (पारा. ६९) वुत्तं. ततो आपत्तिया भेदोति ततो विभङ्गतो ‘‘अक्खयिते सरीरे पाराजिकं, येभुय्येन खयिते थुल्लच्चय’’न्तिआदि (पारा. ७३, परि. १५७) आपत्तिया भेदो होति. अनापत्ति तदञ्ञथाति ततो एव विभङ्गतो येन आकारेन आपत्ति वुत्ता, ततो अञ्ञेनाकारेन अनापत्तिभेदोव होति. ‘‘सादियति, आपत्ति पाराजिकस्स, न सादियति, अनापत्ती’’ति हि विभङ्गे असति न पञ्ञायति. एत्तावता ‘‘निदाना मातिकाभेदो’’ति अयं गाथा समासतो वुत्तत्था होति. विसेसकारणं पन तस्मिं तस्मिं सिक्खापदे आविभविस्सति.

पठमपञ्ञत्ति ताव पठमबोधिं अतिक्कमित्वा पञ्ञत्तत्ता, आयस्मतो सुदिन्नस्स अट्ठवस्सिककाले पञ्ञत्तत्ता च रत्तञ्ञुमहत्तं पत्तकाले पञ्ञत्ता, दुतियपञ्ञत्ति बाहुसच्चमहत्तं पत्तकाले. सो हि आयस्मा मक्कटिपाराजिको यथा मातुगामप्पटिसंयुत्तेसु सिक्खापदेसु तिरच्छानगतित्थी न अधिप्पेता, तथा इधापीति सञ्ञाय ‘‘सच्चं, आवुसो…पे… तञ्च खो मनुस्सित्थिया, नो तिरच्छानगताया’’ति (पारा. ४१) आह. ततियपञ्ञत्ति लाभग्गमहत्तं पत्तकाले उप्पन्ना ‘‘यावदत्थं भुञ्जित्वा’’तिआदि (पारा. ४३) वचनतो, वेपुल्लमहत्तम्पि एत्थेव लब्भतीति इमं पठमपाराजिकसिक्खापदं तिविधम्पि वत्थुं उपादाय चतुब्बिधम्पि तं कालं पत्वा पञ्ञत्तन्ति वेदितब्बं.

तत्थ यो पनाति अनवसेसपरियादानपदं. भिक्खूति तस्स अतिप्पसङ्गनियमपदं. भिक्खूनं सिक्खासाजीवसमापन्नोति तस्स विसेसनवचनं. न हि सब्बोपि भिक्खुनामको, या भगवता याय कायचि उपसम्पदाय उपसम्पन्नभिक्खूनं हेट्ठिमपरिच्छेदेन सिक्खितब्बा सिक्खा विहिता , ‘‘एत्थ सह जीवन्ती’’ति यो च साजीवो वुत्तो, तं उभयं समापन्नोव होति. कदा पन समापन्नो होति? याय कायचि उपसम्पदाय उपसम्पन्नसमनन्तरमेव तदुभयं जानन्तोपि अजानन्तोपि तदज्झुपगतत्ता समापन्नोव नाम होति. सह जीवन्तीति याव सिक्खं न पच्चक्खाति, पाराजिकभावं वा न पापुणाति. यं पन वुत्तं अन्धकट्ठकथायं ‘‘सिक्खं परिपूरेन्तो सिक्खासमापन्नो साजीवं अवीतिक्कमन्तो साजीवसमापन्नो’’ति, तं उक्कट्ठपरिच्छेदवसेन वुत्तं. न हि सिक्खं अपरिपूरेन्तो, कामवितक्कादिबहुलो वा एकच्चं सावसेसं साजीवं वीतिक्कमन्तो वा सिक्खासाजीवसमापन्नो नाम न होति.

उक्कट्ठपरिच्छेदेन पन चतुक्कं लब्भति – ‘‘अत्थि भिक्खु सिक्खासमापन्नो सीलानि पच्चवेक्खन्तो न साजीवसमापन्नो अचित्तकं सिक्खापदं वीतिक्कमन्तो, अत्थि न सिक्खासमापन्नो कामवितक्कादिबहुलो साजीवसमापन्नो निरापत्तिको, अत्थि न सिक्खासमापन्नो न च साजीवसमापन्नो अनवसेसं आपत्तिं आपन्नो, अत्थि उभयसमापन्नो सिक्खं परिपूरेन्तो साजीवञ्च अवीतिक्कमन्तो’’ति. अयमेत्थ चतुत्थो भिक्खु उक्कट्ठो इध अधिप्पेतो सिया. न हि भगवा अनुक्कट्ठं वत्तुं युत्तोति चे? न, ‘‘तत्र यायं अधिसीलसिक्खा, अयं इमस्मिं अत्थे अधिप्पेता सिक्खा’’ति वचनविरोधतो, उक्कट्ठग्गहणाधिप्पाये सति ‘‘सिक्खाति तिस्सो सिक्खा’’ति एत्तकमेव वत्तब्बन्ति अधिप्पायो. सिक्खत्तयसमापन्नो हि सब्बुक्कट्ठो. ‘‘मेथुनं धम्मं पटिसेवेय्या’’ति परतो वचनं अपेक्खित्वा अधिसीलसिक्खाव वुत्ताति चे? न, तस्सापि अभब्बत्ता. न हि अधिसीलसिक्खं परिपूरेन्तो, साजीवञ्च अवीतिक्कमन्तो मेथुनधम्मं पटिसेवितुं भब्बो, तं सिक्खं अपरिपूरेन्तो, साजीवञ्च वीतिक्कमन्तोयेव हि पटिसेवेय्याति अधिप्पाया. तस्मा एवमेत्थ अत्थो गहेतब्बो. यस्मा सिक्खापदसङ्खातो साजीवो अधिसीलसिक्खमेव सङ्गण्हाति, न इतरसिक्खाद्वयं, तस्मा ‘‘तत्र यायं अधिसीलसिक्खा, अयं इमस्मिं अत्थे अधिप्पेता सिक्खा’’ति वुत्तं. तस्मा अधिसीलसिक्खाय सङ्गाहको साजीवो सिक्खासाजीवोति वुत्तो. इति साजीवविसेसनत्थं सिक्खाग्गहणं कतं. तदत्थदीपनत्थमेव विभङ्गे सिक्खं अपरामसित्वा ‘‘तस्मिं सिक्खति, तेन वुच्चति साजीवसमापन्नो’’ति (पारा. ४५) वुत्तं. तेन एकमेविदं अत्थपदन्ति दीपितं होति. तञ्च उपसम्पदूपगमनन्तरतो पट्ठाय सिक्खनाधिकारत्ता ‘‘सिक्खती’’ति च ‘‘समापन्नो’’ति च वुच्चति. यो एवं ‘‘सिक्खासाजीवसमापन्नो’’ति सङ्खं गतो, तादिसं पच्चयं पटिच्च अपरभागे साजीवसङ्खातमेव सिक्खं अपच्चक्खाय तस्मिंयेव दुब्बल्यं अनाविकत्वा मेथुनं धम्मं पटिसेवेय्याति अयमत्थो युज्जति.

किन्तु अट्ठकथानयो पटिक्खित्तो होति, सो च न पटिक्खेपारहो होति, अधिप्पायो पनेत्थ परियेसितब्बो. सब्बेसु सिक्खापदेसु इदमेव भिक्खुलक्खणं साधारणं यदिदं ‘‘भिक्खूनं सिक्खासाजीवसमापन्नो’’ति. खीणासवोपि सावको आपत्तिं आपज्जति अचित्तकं, तथा सेक्खो, पुथुज्जनो पन सचित्तकम्पि, तस्मा सेक्खासेक्खपुथुज्जनानं सामञ्ञमिदं भिक्खुलक्खणन्ति कत्वा केवलं सिक्खासमापन्नो, केवलं साजीवसमापन्नो, उभयसमापन्नो चाति सरूपेकदेसएकसेसनयेन ‘‘सिक्खासाजीवसमापन्नो’’त्वेव सम्पिण्डेत्वा उक्कट्ठग्गहणेन अनुक्कट्ठानं गहणसिद्धितो अट्ठकथायं उक्कट्ठोव वुत्तो. तमेव सम्पादेतुं ‘‘तस्मिं सिक्खति, तेन वुच्चति साजीवसमापन्नो’’ति एत्थ सिक्खासद्दस्स अवचने परिहारं वत्वा यस्मा पन सो सिक्खम्पि समापन्नो, तस्मा सिक्खासमापन्नोतिपि अत्थतो वेदितब्बोति च वत्वा ‘‘यं सिक्खं समापन्नो, तं अपच्चक्खाय, यञ्च साजीवं समापन्नो, तत्थ दुब्बल्यं अनाविकत्वा’’ति वुत्तन्ति अयमट्ठकथाय अधिप्पायो वेदितब्बो. एतस्मिं पन अधिप्पाये अधिसीलसिक्खाय एव गहणं सब्बत्थिकत्ता, सीलाधिकारतो च विनयस्साति वेदितब्बं. यथा च सिक्खापदं समादियन्तो सीलं समादियतीति वुच्चति, एवं सिक्खापदं पच्चक्खन्तो सीलं पच्चक्खातीति वत्तुं युज्जति, तस्मा तत्थ वुत्तं ‘‘यं सिक्खं समापन्नो, तं अपच्चक्खाया’’ति (पारा. अट्ठ. सिक्खापच्चक्खानविभङ्गवण्णना). एत्तावता समासतो ‘‘सिक्खासाजीवसमापन्नो’’ति एत्थ वत्तब्बविनिच्छयो निट्ठितो होति.

किं इमिना विसेसवचनेन पयोजनं, ननु ‘‘यो पन भिक्खु सिक्खं अपच्चक्खाय दुब्बल्यं अनाविकत्वा…पे… असंवासो’’ति एत्तकमेव वत्तब्बन्ति चे? न वत्तब्बं अनिट्ठप्पसङ्गतो. ‘‘यो पन सिक्खासाजीवसमापन्नो थेय्यसंवासादिको केवलेन समञ्ञामत्तेन, पटिञ्ञामत्तेन वा भिक्खु, तस्सापि सिक्खापच्चक्खानं अत्थि, सिक्खं अपच्चक्खाय च मेथुनं धम्मं पटिसेवन्तस्स पाराजिकापत्ति. यो वा पच्छा पाराजिकं आपत्तिं आपज्जित्वा न सिक्खासाजीवसमापन्नो, तस्स च, यो वा पक्खपण्डकत्ता पण्डकभावूपगमनेन न सिक्खासाजीवसमापन्नो, तस्स च तदुभयं अत्थीति आपज्जति. पण्डकभावपक्खे च पण्डको उपसम्पदाय न वत्थू’’ति वुत्तं. तस्मा इतरस्मिं पक्खे वत्थूति सिद्धं. तस्मिं पक्खे उपसम्पन्नो पण्डकभावपक्खे पण्डकत्ता न सिक्खासाजीवसमापन्नो, सो परिच्चजितब्बाय सिक्खाय अभावेन सिक्खं अपच्चक्खाय मुखेन परस्स अङ्गजातग्गहणनयेन मेथुनं धम्मं पटिसेवेय्य, तस्स कुतो पाराजिकापत्तीति अधिप्पायो. अयं नयो अपण्डकपक्खं अलभमानस्सेव परतो युज्जति, लभन्तस्स पन अरूपसत्तानं कुसलादिसमापत्तिक्खणे भवङ्गविच्छेदे सतिपि अमरणं विय पण्डकभावपक्खेपि भिक्खुभावो अत्थि. संवासं वा सादियन्तस्स न थेय्यसंवासकभावो अत्थि अन्तिमवत्थुअज्झापन्नस्स विय. न च सहसेय्यादिं जनेति . गणपूरको पन न होति अन्तिमवत्थुं अज्झापन्नो विय. न सो सिक्खासाजीवसमापन्नो. इतरस्मिं पन पक्खे होति, अयं इमस्स ततो विसेसो. किमयं सहेतुको, उदाहु अहेतुकोति? न अहेतुको. यतो उपसम्पदा तस्स अपण्डकपक्खे अनुञ्ञाता सहेतुकप्पटिसन्धिकत्ता. पण्डकभावपक्खेपि किस्स नानुञ्ञाताति चे? पण्डकभूतत्ता ओपक्कमिकपण्डकस्स विय.

अपिच ‘‘सिक्खासाजीवसमापन्नो’’ति इमिना तस्स सिक्खासमादानं दीपेत्वा तं समादिन्नं सिक्खं अपच्चक्खाय, तत्थ च दुब्बल्यं अनाविकत्वाति वत्तुं युज्जति, न अञ्ञथाति इमिना कारणेन यथावुत्तानिट्ठप्पसङ्गतो ‘‘यो पन भिक्खु भिक्खूनं सिक्खासाजीवसमापन्नो सिक्खं अपच्चक्खाया’’तिआदि वुत्तं. यथा चेत्थ, एवं ‘‘यो पन भिक्खु भिक्खूनं सिक्खासाजीवसमापन्नो सिक्खं अपच्चक्खाय दुब्बल्यं अनाविकत्वा गामा वा अरञ्ञा वा अदिन्नं…पे… यो पन भिक्खु भिक्खूनं सिक्खासाजीवसमापन्नो सिक्खं अपच्चक्खाय दुब्बल्यं अनाविकत्वा सुगतचीवरप्पमाणं चीवरं कारापेय्या’’ति सब्बत्थ योजेतब्बं.

‘‘अन्तमसो तिरच्छानगतायपी’’ति मनुस्सित्थिं उपादाय वुत्तं. न हि पगेव पण्डके, पुरिसे वाति वत्तुं युज्जति. सेसं तत्थ तत्थ वुत्तनयमेव . अयं ताव मातिकाय विनिच्छयो अञ्ञत्थापि यथासम्भवं योजेत्वा दीपेतब्बो.

सारिपुत्तबेलट्ठसीसानन्दादयोपि सिक्खापदपञ्ञत्तिकारणत्ता च आपत्तिआपज्जनतो च कस्मा महाविभङ्गे ञत्तिचतुत्थउपसम्पदायेव आगताति? पटिक्खित्ताय सरणगमनूपसम्पदाय अनुञ्ञातप्पसङ्गभयाति उपतिस्सत्थेरो. आपत्तिया भब्बतं सन्धाय तस्मिम्पि वुत्ते पुब्बे पटिक्खित्तापि भगवता पुन अनुञ्ञाताति भिक्खूनं मिच्छागाहो वा विमति वा उप्पज्जति, तस्मा न वुत्ताति वुत्तं होति.

‘‘अधम्मकम्मं वग्गकम्म’’ति (महाव. ३८७) वचनतो कुप्पकम्मम्पि कत्थचि ‘‘कम्म’’न्ति वुच्चति, तस्मा ‘‘अकुप्पेना’’ति वुत्तं. यस्मा अकुप्पकम्मम्पि एकच्चं न ठानारहं, येन अपत्तो ओसारणं सुओसारितोति वुच्चति, तस्मा ‘‘ठानारहेना’’ति वुत्तं. यदि एवं ‘‘ठानारहेना’’ति इदमेव वत्तब्बं इमिना अकुप्पसिद्धितोति चे? न, अट्ठानारहेन अकुप्पेन उपसम्पन्नो इमस्मिं अत्थे न अधिप्पेतो अनिट्ठप्पसङ्गतो. द्वीहि पनेतेहि एकतो वुत्तेहि अयमत्थो पञ्ञायति – केवलं तेन अकुप्पेन उपसम्पन्नो अयम्पि इमस्मिं अत्थे अधिप्पेतो भिक्खूति, ठानारहेन च अकुप्पेन च उपसम्पन्नो अयम्पि इमस्मिं अत्थे अधिप्पेतो भिक्खूति, कुप्पेन उपसम्पन्नो नाधिप्पेतोति.

‘‘पटिसन्धिग्गहणतो पट्ठाय अपरिपुण्णवीसतिवस्सो’’ति वुत्तत्ता ओपपातिकञ्चाति सोळसवस्सुद्देसिका ओपपातिका पटिसन्धितो पट्ठाय अपरिपुण्णवीसतिवस्साति वदन्ति. ‘सोळसवस्सुद्देसिका होन्ती’ति वुत्तत्ता पुन चत्तारि वस्सानि इच्छितब्बानि, ‘पटिसन्धिग्गहणतो पट्ठाया’ति इदं गब्भसेय्यकानं वसेन वुत्त’’न्ति एके. ‘‘केचि वदन्ती’’ति यत्थ यत्थ लिखीयति, तत्थ तत्थ विचारेत्वा अत्थं सुट्ठु उपलक्खये. ओपक्कमिके पण्डकभावो आरुळ्हनयेन वेदितब्बो. ‘‘पक्खपण्डको अपण्डकपक्खे पब्बाजेत्वा पण्डकपक्खे नासेतब्बो’’ति (वजिर. टी. महावग्ग १०९) लिखितं.

‘‘बिन्दुं अदत्वा चे निवासेति, थेय्यसंवासको न होती’’ति वदन्ति, वीमंसितब्बं. लिङ्गानुरूपस्साति सामणेरारहस्स संवासस्स सादितत्ताति अधिप्पायो.

राजभयादीहि गहितलिङ्गानं ‘‘गिही मं ‘समणो’ति जानन्तू’’ति वञ्चनचित्ते सतिपि भिक्खूनं वञ्चेतुकामताय च तेहि संवसितुकामताय च अभावा दोसो न जातोति. ‘‘यो एवं पब्बजति, सो थेय्यसंवासको नाम होती’’ति वा ‘‘एवं कातुं न लब्भती’’ति वा ‘‘एवं पब्बजितो सामणेरो न होती’’ति वा न जानाति, वट्टति. ‘‘जानाति, न वट्टती’’ति च लिखितं. ‘‘राजदुब्भिक्खादिअत्थाय चीवरं पारुपित्वा संवासं सादियन्तो थेय्यसंवासको होति. कस्मा? असुद्धचित्तत्ता. पुन सो ‘सुद्धं ब्रह्मचरियं करिस्सामि, किं एतेनाति विप्पटिसारेन वा पच्चयादिसुलभताय वा करिस्सामी’ति सुद्धमानसो हुत्वा याव सो संवासं नाधिवासेति, ताव थेय्यसंवासको न होति. एवं सुद्धचित्तुप्पत्तितो पट्ठाय संवासं सादियति चे, थेय्यसंवासको होतीति अधिप्पेतो. इतरथा सब्बं विरुज्झती’’ति एके.

‘‘नाभिपरामासादिना जातो तथारूपं पितरं घातेति चे, पितुघातको होती’’ति वदन्ति.

यो पन कायसंसग्गेन सीलविनासं पापेति, न सो भिक्खुनिदूसको ‘‘तिण्णं मग्गान’’न्ति वचनतो. भिक्खुनिं पन एकतोउपसम्पन्नं दूसेत्वापि भिक्खुनिदूसको होति, सोपि पाराजिको होतीति विनिच्छयो. भिक्खुनी पन थेय्यसंवासिका, मातुपितुअरहन्तघातिका, लोहितुप्पादिका, तित्थियपक्कन्तिका च होति, अट्ठकथासु अनागतं विनयधरा सम्पटिच्छन्ति.

‘‘सम्पजानमुसावादे पाचित्तिय’’न्ति (पाचि. २) वुत्तं मरियादं अवीतिक्कमन्तो तस्मिञ्च सिक्खापदे सिक्खतीति वुच्चति. सिक्खापदन्ति असभावधम्मो सङ्केतोव, इध पञ्ञत्ति अधिप्पेता. ‘‘मेथुनसंवरस्सेतं अधिवचन’’न्ति समन्तपासादिकायं वुत्तं, तं पनत्थं सन्धायाति लिखितं. सिक्खाति तं तं सिक्खापदं, सिक्खनभावेन पवत्तचित्तुप्पादो. साजीवन्ति पञ्ञत्ति. तदत्थदस्सनत्थं पुब्बे ‘‘मेथुनसंवरस्सेतं अधिवचन’’न्ति वुत्तं. यस्मा सिक्खाय गुणसम्मताय पुञ्ञसम्मताय तन्तिया अभावतो लोकस्स दुब्बल्याविकम्मं तत्थ न सम्भवति. पत्थनीया हि सा, तस्मा ‘‘यञ्च साजीवंसमापन्नो, तस्मिं दुब्बलभावं अप्पकासेत्वा’’ति वुत्तं. आणाय हि दुब्बल्यं सम्भवतीति उपतिस्सो. दुब्बल्याविकम्मपदं सिक्खापच्चक्खानपदस्स ब्यञ्जनसिलिट्ठताय वा परिवारकभावेन वा वेदितब्बं. अथ वा यस्मा सिक्खापच्चक्खानस्स एकच्चं दुब्बल्याविकम्मं अकतं होति, तस्मा तं सन्धाय ‘‘सिक्खं अपच्चक्खाया’’ति पदस्स अत्थं विवरन्तो ‘‘दुब्बल्यं अनाविकत्वा’’ति आह. तत्थ सिया यस्मा न सब्बं दुब्बल्याविकम्मं सिक्खापच्चक्खानं, तस्मा ‘‘दुब्बल्यं अनाविकत्वा’’ति पठमं वत्वा तस्स अत्थनियमत्थं ‘‘सिक्खं अपच्चक्खाया’’ति वत्तब्बन्ति? तं न, कस्मा? अत्थानुक्कमाभावतो. ‘‘सिक्खासाजीवसमापन्नो’’ति हि वुत्तत्ता ‘‘यं सिक्खं समापन्नो, तं अपच्चक्खाय, यञ्च साजीवं समापन्नो, तत्थ दुब्बल्यं अनाविकत्वा’’ति वुच्चमाने अनुक्कमेनेव अत्थो वुत्तो होति, न अञ्ञथा, तस्मा इदमेव पठमं वुत्तन्ति. तेसंयेवाति चुद्दसन्नं.

‘‘सिक्खं अपच्चक्खाया’’ति सब्बसिक्खापदानं साधारणत्थं ‘‘अयमेत्थ अनुपञ्ञत्ती’’ति वुत्तं.

पवेसनं नाम अङ्गजातं पवेसेन्तस्स अङ्गजातेन सम्फुसनं. पविट्ठं नाम याव मूलं पवेसेन्तस्स विप्पकतकालो वायामकालो. सुक्कविसट्ठिसमये अङ्गजातं ठितं नाम. उद्धरणं नाम नीहरणकालो. विनयगण्ठिपदे पन ‘‘वायामतो ओरमित्वा ठानं ठितं नामा’’ति वुत्तं, तं असङ्करतो दस्सनत्थं वुत्तं. पवेसनपविट्ठउद्धरणकालेसुपि सुक्कविसट्ठि होतियेव. सादियनं नाम सेवनचित्तस्स अधिवासनचित्तस्स उप्पादनं.

उभतोविभङ्गे एव पञ्ञत्तानि सन्धाय ‘‘इदञ्हि सब्बसिक्खापदानं निदान’’न्ति वुत्तं. ‘‘विनयधरपञ्चमेन गणेन उपसम्पदा’’ति (महाव. २५९) वुत्तत्ता इध ततिया सहयोगेन वुत्ता. तस्मा वीसतिपि भिक्खू चे निसिन्ना, पञ्चमो विनयधरोव इच्छितब्बो, एवं सति पाराजिको चे विनयधरो, उपसम्पदाकम्मं कोपेतीति चे? न, परिवारावसाने कम्मवग्गे (परि. ४८२ आदयो) यं कम्मविपत्तिलक्खणं वुत्तं, तस्स तस्मिं नत्थिताय. ‘‘कथं वत्थुतो वा ञत्तितो वा अनुस्सावनतो वा सीमतो वा परिसतो वा’’ति एत्तकं वुत्तं, ननु अयं ‘‘परिसतो वा’’ति वचनेन सङ्गहितोति चे? न, ‘‘द्वादसहि आकारेहि परिसतो कम्मानि विपज्जन्ती’’ति (परि. ४८७) सुत्तस्स हि विभङ्गे तस्स अनामट्ठत्ताति अयमत्थो यस्मा तत्थ तत्थ सरूपेन वुत्तपाळिवसेनेव सक्का जानितुं, तस्मा नयमुखं दस्सेत्वा संखित्तोति लिखितं. ‘‘अङ्ग’’न्ति पदं उद्धरित्वा ‘‘सब्बसिक्खापदेसु आपत्तीनं अङ्गानङ्गं वेदितब्ब’’न्ति वुत्तं, इध पन ‘‘अङ्ग’’न्ति वुत्तं, कस्मा? समुट्ठनादीनं परिवारादीसु सङ्खेपेन आगतत्ता तत्थ गहेत्वा इधापि निद्दिट्ठानं अनङ्गानं ववत्थानाभावतो, सब्बत्थ सङ्खेपतो च वित्थारतो च अनङ्गत्ते वुच्चमाने अतिवित्थारताय तस्मिं तस्मिं सिक्खापदे अनूनं वत्तब्बतो चाति वेदितब्बो, सब्बापत्तीनं सङ्गाहकवसेनाति अत्थो.

यानि सिक्खापदानि ‘‘किरियानी’’ति वुच्चन्ति, तेसं वसेन कायवाचा सह विञ्ञत्तिया वेदितब्बा, अकिरियानं वसेन विना विञ्ञत्तिया वेदितब्बा. चित्तं पनेत्थ अप्पमाणं भूतारोचनसमुट्ठानस्स किरियत्ता, अचित्तकत्ता च. तत्थ किरिया आपत्तिया अनङ्गन्तरचित्तसमुट्ठाना वेदितब्बा. अविञ्ञत्तिजनकम्पि एकच्चं बाहुल्लनयेन ‘‘किरिय’’न्ति वुच्चति यथेव पठमपाराजिकं. विञ्ञत्तिया अभावेपि ‘‘सो चे सादियति, आपत्ति पाराजिकस्स, न सादियति, अनापत्ती’’ति हि वुत्तं, विञ्ञत्तिसङ्खातापि किरिया विना सेवनचित्तेन न होति वुत्तचित्तजत्ता, विकाररूपत्ता, चित्तानुपरिवत्तिकत्ता च. तस्मा किरियासङ्खातमिदं विञ्ञत्तिरूपं, इतरं चित्तजरूपं विय जनकचित्तेन विना न तिट्ठति, इतरं सद्दायतनं तिट्ठति, तस्मा किरियाय सति एकन्ततो तज्जनकं सेवनचित्तं अत्थि एवाति कत्वा न सादियति, अनापत्तीति न युज्जतीति. यस्मा विञ्ञत्तिजनकम्पि समानं सेवनचित्तं न सब्बकालं विञ्ञत्तिं जनेति, तस्मा विनापि विञ्ञत्तिया सयं उप्पज्जतीति कत्वा ‘‘सादियति, आपत्ति पाराजिकस्सा’’ति वुत्तं. नुप्पज्जति चे, न सादियति नाम, तस्स अनापत्ति. तेनेव भगवा ‘‘किंचित्तो त्वं भिक्खू’’ति (पारा. १३५) चित्तेनेव आपत्तिं परिच्छिन्दति, न किरियायाति वेदितब्बं.

एत्थ समुट्ठानग्गहणं कत्तब्बतो वा अकत्तब्बतो वा कायादिभेदापेक्खमेव आपत्तिं आपज्जति, न अञ्ञथाति दस्सनप्पयोजनं. तेसु किरियाग्गहणं कायादीनं सविञ्ञत्तिकाविञ्ञत्तिकभेददस्सनप्पयोजनं. सञ्ञाग्गहणं आपत्तिया अङ्गानङ्गचित्तविसेसदस्सनप्पयोजनं. तेन यं चित्तं किरियलक्खणे वा अकिरियलक्खणे वा सन्निहितं, यतो वा किरिया वा अकिरिया वा होति, न तं अविसेसेन आपत्तिया अङ्गं वा अनङ्गं वा होति. किन्तु याय सञ्ञाय ‘‘सञ्ञाविमोक्ख’’न्ति वुच्चति, ताय सम्पयुत्तं चित्तं अङ्गं, इतरं अनङ्गन्ति दस्सितं होति. इदानि येन चित्तेन सिक्खापदं सचित्तकं होति, तदभावा अचित्तकं, तेन तस्स अविसेसेन सावज्जताय ‘‘लोकवज्जमेवा’’ति वुत्तं. किन्तु सावज्जंयेव समानं एकच्चं लोकवज्जं, एकच्चं पण्णत्तिवज्जन्ति दस्सनप्पयोजनं चित्तलोकवज्जग्गहणं. चित्तमेव यस्मा ‘‘लोकवज्ज’’न्ति वुच्चति, तस्मा मनोकम्मम्पि सिया आपत्तीति अनिट्ठप्पसङ्गनिवारणप्पयोजनं कम्मग्गहणं.

यं पनेत्थ अकिरियलक्खणं कम्मं, तं कुसलत्तिकविनिमुत्तं सियाति अनिट्ठप्पसङ्गनिवारणप्पयोजनं कुसलत्तिकग्गहणं. या पनेत्थ अब्याकतापत्ति, तं एकच्चं अवेदनम्पि निरोधं समापन्नो आपज्जतीति वेदनात्तिकं एत्थ न लब्भतीति अनिट्ठप्पसङ्गनिवारणत्थं वेदनात्तिकग्गहणं. सिक्खापदञ्हि सचित्तकपुग्गलवसेन ‘‘तिचित्तं तिवेदन’’न्ति लद्धवोहारं अचित्तकेनापन्नम्पि ‘‘तिचित्तं तिवेदन’’मिचेव वुच्चति. तत्रिदं साधकसुत्तं – ‘‘अत्थापत्ति अचित्तको आपज्जति अचित्तको वुट्ठाति (परि. ३२४), अत्थापत्ति कुसलचित्तो आपज्जति कुसलचित्तो वुट्ठाती’’तिआदि (परि. ४७०). ‘‘सचित्तकं आपत्तिदीपनं, सञ्ञाविमोक्खं अनापत्तिदीपनं, अचित्तकं वत्थुअजाननं, नोसञ्ञाविमोक्खं वीतिक्कमनाजाननं. इदमेव तेसं नानात्त’’न्ति (वजिर. टी. पाराजिक ६१-६६ पकिण्णककथावण्णना) लिखितं.

सचित्तकपक्खेति एत्थ अयं ताव गण्ठिपदनयो – सचित्तकपक्खेति सुरापानादिअचित्तके सन्धाय वुत्तं. सचित्तकेसु पन यं एकन्तमकुसलेनेव समुट्ठाति, तञ्च उभयं लोकवज्जं नाम. सुरापानस्मिञ्हि ‘‘सुरा’’ति वा ‘‘पातुं न वट्टती’’ति वा जानित्वा पिवने अकुसलमेवाति. तत्थ ‘‘न वट्टतीति जानित्वा’’ति वुत्तवचनं न युज्जति पण्णत्तिवज्जस्सपि लोकवज्जतापसङ्गतो. इमं अनिट्ठप्पसङ्गं परिहरितुकामताय च वजिरबुद्धित्थेरेन लिखितं – ‘‘इध ‘सचित्तक’न्ति च ‘अचित्तक’न्ति च विचारणा वत्थुविजानने एव होति, न पञ्ञत्तिविजानने. यदि पञ्ञत्तिविजानने होति , सब्बसिक्खापदानि लोकवज्जानेव सियुं, न च सब्बसिक्खापदानि लोकवज्जानि. तस्मा वत्थुविजानने एव होतीति इदं युज्जति. कस्मा? यस्मा सेखियेसु पञ्ञत्तिविजाननमेव पमाणं, न वत्थुमत्तविजानन’’न्ति. अयं पनेत्थ अत्थो सिक्खापदसीसेन आपत्तिं गहेत्वा यस्स सिक्खापदस्स सचित्तकस्स चित्तं अकुसलमेव होति, तं लोकवज्जं, सचित्तकाचित्तकसङ्खातस्स अचित्तकस्स च सचित्तकपक्खे चित्तं अकुसलमेव होति, तम्पि सुरापानादिलोकवज्जन्ति इममत्थं सन्धाय ‘‘यस्सा सचित्तकपक्खे चित्तं अकुसलमेव होति, अयं लोकवज्जा नामा’’ति वुत्तं. ‘‘सचित्तकपक्खे’’ति हि इदं वचनं अचित्तकं सन्धायाह. न हि एकंसतो सचित्तकाय ‘‘सचित्तकपक्खे’’ति विसेसने पयोजनं अत्थीति, एवं सन्तेपि अनियमेन वुत्तञ्च नियमवसेन एव गहेतब्बन्ति अत्थो.

तिरच्छानानं पनाति पन-सद्देन थुल्लच्चयादिकारं निवत्तेति. किरियाति एत्थ ‘‘ठितं सादियती’’ति (पारा. ५८) वुत्तत्ता तं कथन्ति चे? ‘‘सादियती’’ति वुत्तत्ता किरिया एव. एवं सन्ते ‘‘कायकम्मं मनोकम्म’’न्ति वत्तब्बन्ति चे? न, पचुरवोहारवसेन ‘‘कायकम्म’’न्ति वुत्तत्ता. उब्भजाणुमण्डलिकाय लब्भति एवाति लिखितं. पुब्बे वुत्तनयेन संसन्देत्वा गहेतब्बं. ‘‘दुन्निक्खित्तस्स, भिक्खवे, पदब्यञ्जनस्स अत्थोपि दुन्नयो होती’’ति (अ. नि. २.२०) वदन्तेनापि अत्थस्स सुखग्गहणत्थमेव पदब्यञ्जनस्स सुनिक्खित्तभावो इच्छितो, न अक्खरवचनाय, तस्मा आह ‘‘अत्थञ्हि नाथो सरणं अवोचा’’तिआदि.

पठमपाराजिकवण्णना निट्ठिता.

२. दुतियपाराजिकवण्णना

गामा वा अरञ्ञा वाति लक्खणानुपञ्ञत्तिकत्ता आदिम्हि वुत्ता. सब्बस्मिञ्हि विनयपिटके गामो, गामूपचारो, गामक्खेत्तं, गामसीमा, गामसीमूपचारोति पञ्चविधो गामभेदो वेदितब्बो. तथा आरञ्ञकसीमाय एकं अगामकं अरञ्ञं, संविधानसिक्खापदानं (पाचि. १८० आदयो) एकं, सगामकं एकं , अविप्पवाससीमाय एकं, गणम्हाओहीयनकस्स (पाचि. ६९१) एकन्ति पञ्चविधो अरञ्ञभेदो वेदितब्बो. तत्थ अत्थि गामो न गामपरिहारं कत्थचि लभति, अत्थि गामो न गामकिच्चं करोति, तथा अत्थि अरञ्ञं न अरञ्ञपरिहारं कत्थचि लभति, अत्थि अरञ्ञं न अरञ्ञकिच्चं करोतीति अयम्पि भेदो वेदितब्बो.

तत्थ अविप्पवाससीमासम्मन्ननकम्मवाचाय ठपेत्वा ‘‘गामञ्च गामूपचारञ्चा’’ति (महाव. १४४) एत्थ गामो नाम परिक्खित्तो चे, परिक्खेपस्स अन्तो, अपरिक्खित्तो चे, परिक्खेपोकासतो अन्तो वेदितब्बो. अयं उदोसितसिक्खापदे ‘‘अन्तोगामो’’ति (पारा. ४७८) आगतो. सासङ्कसिक्खापदे ‘‘अन्तरघर’’न्ति (पारा. ६५४) आगतो अनासङ्कतो. यथाह ‘‘अन्तरघरे निक्खिपेय्याति समन्ता गोचरगामे निक्खिपेय्या’’ति (पारा. ६५४). तथा अन्तरघरप्पटिसंयुत्तानं सेखियानं अयमेव परिच्छेदो वेदितब्बो. ‘‘या पन भिक्खुनी एका गामन्तरं गच्छेय्या’’ति (पाचि. ६८७) एत्थापि अयमेव परिच्छेदो अधिप्पेतो ‘‘परिक्खित्तस्स गामस्स परिक्खेपं अतिक्कमन्तिया, अपरिक्खित्तस्स गामस्स उपचारं अतिक्कमन्तिया’’ति वुत्तत्ता.

येसु पुराणपोत्थकेसु ‘‘उपचारं ओक्कमन्तिया’’ति लिखितं, तं विकाले गामप्पवेसनसिक्खापदेसु आचिण्णं नयं गहेत्वा पमादेन लिखीयति, न पमाणं. येसु च पोत्थकेसु विकाले गामप्पवेसनसिक्खापदस्स विभङ्गे (पाचि. ५१३) ‘‘गामं पविसेय्याति परिक्खित्तस्स गामस्स परिक्खेपं अतिक्कमन्तस्स, अपरिक्खित्तस्स गामस्स उपचारं अतिक्कमन्तस्सा’’ति लिखीयति, सा पमादलेखा. उपचारं ओक्कमन्तस्साति तत्थ पाठो. वुत्तञ्हि समन्तपासादिकायं ‘‘अपरिक्खित्तस्स गामस्स उपचारो अदिन्नादाने वुत्तनयेनेव वेदितब्बो’’ति (पाचि. अट्ठ. ५१२). इध कङ्खावितरणियम्पि वुत्तं ‘‘सन्तं भिक्खुं अनापुच्छित्वाति…पे… उपचारं ओक्कमन्तस्सा’’तिआदि (कङ्खा. अट्ठ. विकालगामप्पवेसनसिक्खापदवण्णना).

यं पन कत्थचि पोत्थके ‘‘भिक्खुनिया गामन्तराधिकारे एकेन पादेन इतरस्स गामस्स परिक्खेपं वा अतिक्कमन्ते, उपचारं वा ओक्कन्ते थुल्लच्चयं, दुतियेन अतिक्कन्तमत्ते, ओक्कन्तमत्ते च सङ्घादिसेसो’’ति पाठो दिस्सति. तत्थ ‘‘ओक्कन्ते, ओक्कन्तमत्ते’’ति एतानि पदानि अधिकानि , केवलं लिखितकेहि अञ्ञेहि लिखितानि. कत्थचि पोत्थके ‘‘ओक्कन्तमत्ते चा’’ति पदं न दिस्सति, इतरं दिस्सति. तानि द्वे पदानि पाळिया विरुज्झन्ति. ‘‘अपरिक्खित्तस्स गामस्स उपचारं अतिक्कामेन्तिया’’ति (पाचि. ६९२) हि पाळि . तथा समन्तपासादिकाय (पाचि. अट्ठ. ६९२) विरुज्झन्ति. ‘‘परिक्खेपारहट्ठानं एकेन पादेन अतिक्कमति, थुल्लच्चयं, दुतियेन अतिक्कमति, सङ्घादिसेसो. अपिचेत्थ सकगामतो…पे… एकेन पादेन इतरस्स गामस्स परिक्खेपे वा उपचारे वा अतिक्कन्ते थुल्लच्चयं, दुतियेन अतिक्कन्तमत्ते सङ्घादिसेसो’’ति (पाचि. अट्ठ. ६९२) हि वुत्तं.

गण्ठिपदे चस्स ‘‘परिक्खेपं अतिक्कामेन्तिया’’ति वत्वा ‘‘उपचारेपि एसेव नयो’’ति वुत्तं. अनुगण्ठिपदे च ‘‘अपरिक्खित्तस्स गामस्स उपचारं ‘ओक्कमन्तिया’तिपि पोत्थकेसु एकच्चेसु दिस्सति, तं न गहेतब्ब’’न्ति वुत्तं. अपरम्पि वुत्तं ‘‘अपरिक्खित्तस्स गामस्स उपचारं ‘अतिक्कामेन्तिया’ति वचनेनापि एवं वेदितब्बं – विकाले गामप्पवेसने द्विन्नं लेड्डुपातानं एव वसेन उपचारो परिच्छिन्दितब्बो, इतरथा यथा एत्थ परिक्खेपारहट्ठानं परिक्खेपं विय कत्वा ‘अतिक्कामेन्तिया’ति वुत्तं, एवं तत्थापि ‘अपरिक्खित्तस्स गामस्स उपचारं अतिक्कामेन्तस्सा’ति वदेय्य. यस्मा पन तत्थ परिक्खेपारहट्ठानतो उत्तरिमेको लेड्डुपातो उपचारोति अधिप्पेतो. तस्मा तदत्थदीपनत्थं ‘अपरिक्खित्तस्स गामस्स उपचारं ओक्कमन्तस्सा’ति वुत्त’’न्ति.

यं पन अन्धकट्ठकथायं परिक्खेपारहट्ठानंयेव उपचारन्ति सल्लक्खेत्वा ‘‘परिक्खेपपअक्खेपारहट्ठानानं निन्नानाकरणदीपनत्थं उपचारं ओक्कमन्तस्सा’’ति वुत्तं, पाळिविसेसमसल्लक्खेत्वा ‘‘अपरिक्खित्तस्स गामस्स उपचारं अतिक्कमन्तस्स इध उपचारो परिक्खेपो यथा भवेय्य, तं उपचारं पठमं पादं अतिक्कामेन्तस्स आपत्ति दुक्कटस्स, दुतियं पादं अतिक्कामेन्तस्स आपत्ति पाचित्तियस्सा’’ति वुत्तं, तं न गहेतब्बमेव पाळिया विसेससम्भवतोति. पोराणगण्ठिपदे ‘‘उपचारं अतिक्कामेन्तिया भिक्खुनिया गामन्तरापत्ती’’ति वुत्तं. तस्मा इध कङ्खावितरणिया ‘‘एकेन पादेन इतरस्स…पे… अतिक्कन्तमत्ते सङ्घादिसेसो’’ति अयमेव पाठो वेदितब्बो. एत्तावता इमेसु यथावुत्तेसु ठानेसु यथावुत्तपरिच्छेदोव गामोति वेदितब्बो. इमस्स अत्थस्स दीपनत्थं ‘‘गामो नाम एककुटिकोपी’’तिआदि (पारा. ९२) वुत्तं. इमस्स वसेन असतिपि परिक्खेपातिक्कमे, उपचारोक्कमने वा अन्तरारामतो वा भिक्खुनुपस्सयतो वा तित्थियसेय्यतो वा पटिक्कमनतो वा तं गामं पविसन्तस्स अन्तरारामपरिक्खेपस्स, उपचारस्स वा अतिक्कमनवसेन गामपच्चया आपत्तियो वेदितब्बा.

गामूपचारो पन ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति (महाव. १४४) एत्थ परिक्खित्तस्स गामस्स परिक्खेपोव, अपरिक्खित्तस्स गामस्स परिक्खेपोकासोव. वुत्तञ्हेतं अट्ठकथायं ‘‘गामूपचारोति परिक्खित्तस्स गामस्स परिक्खेपो, अपरिक्खित्तस्स गामस्स परिक्खेपोकासो. तेसु अधिट्ठिततेचीवरिको भिक्खु परिहारं न लभती’’ति (महाव. अट्ठ. १४४). किं पनेत्थ कारणं, येन अयं गामो, गामूपचारो च इध अञ्ञथा, अञ्ञत्थ तथाति? अट्ठुप्पत्तितो ‘‘तेन खो पन समयेन भिक्खू ‘भगवता तिचीवरेन अविप्पवाससम्मुति अनुञ्ञाता’ति अन्तरघरे चीवरानि निक्खिपन्ती’’ति (महाव. १४३) इमिस्सा हि अट्ठुप्पत्तिया ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति (महाव. १४४) वुत्तं. तस्मा यत्थ अन्तरघरसञ्ञा, तत्थ अविप्पवाससीमा न गच्छतीति वेदितब्बा. तेन च उदोसितसिक्खापदे ‘‘अन्तोगामे चीवरं निक्खिपित्वा अन्तोगामे वत्थब्ब’’न्ति (पारा. ४७८) च ‘‘सभाये वा द्वारमूले वा, हत्थपासा वा न विजहितब्ब’’न्ति च वुत्तं. कप्पियभूमियं वसन्तोयेव हि कप्पियभूमियं निक्खित्तचीवरं रक्खति. सासङ्कसिक्खापदे पन ‘‘यस्मा यत्थ गामे चीवरं निक्खित्तं, तेन गामेन विप्पवसन्तो चीवरेन विप्पवसतीति वुच्चति, तस्मा पुन गामसीमं ओक्कमित्वा वसित्वा पक्कमती’’ति वुत्तं. तस्मिञ्हि सिक्खापदे गामसीमा गामो नामाति अधिप्पेतो. तत्थ विकाले गामप्पवेसनसिक्खापदविभङ्गे ‘‘परिक्खित्तस्स गामस्स परिक्खेपं अतिक्कमन्तस्स आपत्ति पाचित्तियस्सा’’ति (पाचि. ५१३) वचनतो परिक्खेपो न गामो. किन्तु गामूपचारोति लेसेन दस्सितं होति. इमस्मिं पन सिक्खापदविभङ्गे ‘‘गामूपचारो नामा’’ति आरभित्वा ‘‘अपरिक्खित्तस्स गामस्स घरूपचारे ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’’ति इमिना अपरिक्खित्तस्स परिक्खेपोकासो गामूपचारोति सिद्धं. तदत्थसम्भवतो तस्मिं घरूपचारे ठितस्स लेड्डुपातो गामूपचारोति कुरुन्दट्ठकथायं, महापच्चरियम्पि वुत्तं . उपचारो हि ‘‘गामो एकूपचारो नानूपचारो’’तिआदीसु द्वारं, ‘‘अज्झोकासो एकूपचारो’’ति एत्थ समन्ता सत्तब्भन्तरसङ्खातं पमाणं, तस्मा ‘‘गामूपचारोति परिक्खित्तस्स गामस्स परिक्खेपो, अपरिक्खित्तस्स गामस्स परिक्खेपोकासो’’ति अन्धकट्ठकथायं वुत्तन्ति वेदितब्बं. तथा कुरुन्दियं, महापच्चरियञ्च. तथा पाळियम्पि ‘‘अज्झारामो नाम परिक्खित्तस्स आरामस्स अन्तो आरामो, अपरिक्खित्तस्स उपचारो. अज्झावसथो नाम परिक्खित्तस्स आवसथस्स अन्तो आवसथो, अपरिक्खित्तस्स उपचारो’’तिआदीसु दिस्सति. महाअट्ठकथायं पन ‘‘गामूपचारो’’तिआदीसु दिस्सति. तस्मा दुतियो लेड्डुपातो उपचारोति अधिप्पेतो.

‘‘अपरिक्खित्तस्स गामस्स उपचारं ओक्कमन्तस्स आपत्ति पाचित्तियस्सा’’ति पाळिविसेससम्भवतो च पठमो लेड्डुपातो गामो एव, दुतियो गामूपचारोति वुत्तं. परिक्खित्तस्स पन गामस्स इन्दखीले ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो गामूपचारोति वुत्तन्ति एत्थ भेदो नत्थि. एत्तावता परिक्खित्तस्स दुविधो उपचारो, अपरिक्खित्तस्स चतुब्बिधो उपचारो यत्थ सम्भवति, यत्थ च न सम्भवति, तं सब्बं दस्सितं होति.

गामखेत्तस्स च गामसीमाय च लक्खणं अट्ठकथायमेव वुत्तं. उभयञ्हि अत्थतो एकं. तत्थ गामसीमाय गामभावो सासङ्कसिक्खापदवसेन वेदितब्बो.

गामसीमूपचारो नाम मनुस्सानं कट्ठतिणपुप्फफलादिअत्थिकानं वनचरकानं वलञ्जनट्ठानं. इमस्स गामसीमूपचारभावो उदोसितसिक्खापदे, ‘‘अगामके अरञ्ञे समन्ता सत्तब्भन्तरा’’ति (पारा. ४९४) आगतट्ठाने खन्धके (महाव. १४७) च वेदितब्बो. एत्थ हि भगवा गामन्तवासीनं भिक्खूनं सीमं दस्सेन्तो ‘‘यं गामं वा निगमं वा उपनिस्साय विहरती’’ति (महाव. १४७) वत्वा दस्सेति. तदनन्तरमेव ‘‘अगामके’’तिआदिना सत्तब्भन्तरसीमं दस्सेति. तस्मा यो भिक्खु गामं वा निगमं वा उपनिस्साय न विहरति, केवलं नावायं वा थलमग्गेन वा अद्धानमग्गप्पटिपन्नो होति, तस्स तत्थ तत्थ सत्तब्भन्तरसीमा लब्भतीति वेदितब्बो. वुत्तञ्हि ‘‘एककुलस्स सत्थो होति , सत्थे चीवरं निक्खिपित्वा पुरतो वा पच्छतो वा सत्तब्भन्तरा न विजहितब्ब’’न्तिआदि (पारा. ४८९). इदमेव अरञ्ञं सन्धाय ‘‘आरञ्ञकसीमाय एकं अगामकं अरञ्ञ’’न्ति वुत्तं.

यं सन्धाय ‘‘अगामके अरञ्ञे अद्धयोजने अद्धयोजने आपत्ति पाचित्तियस्सा’’ति (पाचि. ४१४) पाळियं वुत्तं. इदं संविधानसिक्खापदानं एकं अगामकं अरञ्ञं नाम.

पुरिमेन पन सघरं सङ्गहितं, इमिना तमसङ्गहितन्ति. यं सन्धाय गणम्हा ओहीयनाधिकारे अट्ठकथायं (पाचि. अट्ठ. ६९२) ‘‘अगामके अरञ्ञेति एत्थ ‘निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञ’न्ति एवं वुत्तं लक्खणं अरञ्ञं. तं पनेत केवलं गामाभावेन ‘अगामक’न्ति वुत्तं, न विञ्झाटविसदिसताया’’ति वुत्तं. यं सन्धाय ‘‘आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिम’’न्ति (पारा. ६५४; पाचि. ५७३) वुत्तं. इदं आरञ्ञकसेनासनं नाम परिक्खित्तस्स परिक्खेपतो बहि, अपरिक्खित्तस्स पन परिक्खेपोकासतो बहि सरुक्खं वा अरुक्खं वा विहारे कुन्नदिसमाकिण्णम्पि अरञ्ञं नाम. तथा ‘‘गणम्हा ओहीयनकस्स एक’’न्ति वुत्तं. इदं अरञ्ञंव. इदं पन पुब्बे अगामकभावेन आगतट्ठाने वुत्तलक्खणमेव हुत्वा निक्खमित्वा बहि इन्दखीला दस्सनूपचारविजहने एकमेव आपत्तिं करोति, ततो उद्धं अनापत्ति. ‘‘संविधानसिक्खापदानं एक’’न्ति वुत्तं पन अद्धयोजने अद्धयोजने एकेकं आपत्तिं करोति, न ततो ओरं. इतरानि तीणि यथावुत्तपरिच्छेदतो ओरमेव तत्थ वुत्तविधिं न सम्पादेन्ति, परं सम्पादेन्ति. एवमेतेसं अञ्ञमञ्ञनानत्तं वेदितब्बं.

तत्थ पञ्चविधे गामे यो ‘‘परिक्खित्तस्स गामस्स इन्दखीले ठितस्स लेड्डुपातो’’ति (पारा. ९२) वुत्तो, सो न कत्थचि विनयपिटके उपयोगं गतो, केवलं अपरिक्खित्तस्स परिक्खेपोकासतो अपरो एको लेड्डुपातो गामूपचारो नामाति दीपनत्थं वुत्तो. परिक्खित्तस्सपि चे गामस्स एको लेड्डुपातो कप्पियभूमिसमानो उपचारोति वुत्तो, पगेव अपरिक्खित्तस्स परिक्खेपोकासतो एको. सो पन पाकटत्ता च अज्झोकासत्ता च ओक्कमन्तस्स आपत्तिं करोति ठपेत्वा भिक्खुनिया गामन्तरापत्तिं. भिक्खुनियो हि तस्मिं दुतियलेड्डुपातसङ्खाते गामूपचारे वसन्ती आपत्तिञ्च आपज्जन्ति, गामं पविसन्ती गामन्तरापत्तिञ्च. तासञ्हि ठितट्ठानं अरञ्ञसङ्ख्यं गच्छति ‘‘तावदेव छाया मेतब्बा…पे… तस्सा तयो च निस्सये, अट्ठ च अकरणीयानि आचिक्खेय्याथा’’ति (चूळव. ४३०) वचनतो. अरञ्ञप्पटिसंयुत्तानं सिक्खापदानं, विकालेगामप्पवेसनसिक्खापदस्स (पाचि. ५०८) च भिक्खुनीनं असाधारणत्ता च अन्तरारामभिक्खुनुपस्सयप्पटिक्कमनादीनं कप्पियभूमिभाववचनतो च ‘‘एका गणम्हा ओहीयेय्याति अगामके अरञ्ञे दुतियिकाय भिक्खुनिया दस्सनूपचारं वा सवनूपचारं वा विजहन्तिया आपत्ति थुल्लच्चयस्सा’’तिआदिसिक्खापदपञ्ञत्तितो (पाचि. ६९२) च भिक्खुनिक्खन्धकनयएन वा यस्मा परिक्खित्तस्स गामस्स इन्दखीलतो पट्ठाय अपरिक्खित्तस्स उपचारतो पट्ठाय नीयति, तत्थ अन्तरघरे निक्खित्तचीवरे सति चतुरङ्गसमोधानेन भिक्खू वसन्ति, तस्मा सगामकं नाम होति.

अविप्पवाससीमाय एकं नाम ‘‘न, भिक्खवे, भिक्खुनिया अरञ्ञे वत्थब्बं, या वसेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. ४३१) वचनतो भिक्खुनीनं अरञ्ञवासो नाम नत्थीति सिद्धं. ताय हि अरञ्ञे भिक्खुनुपस्सये सति अन्तोआवासेपि दुतियिकाय दस्सनसवनूपचारं विजहन्तिया आपत्ति. तस्मा अविप्पवाससीमाधिकारे ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति (महाव. १४४) एत्थ यं ठानं ठपितं, तत्थेव भिक्खुनुपस्सयोपि कप्पति, न ततो परं.

तासञ्च अविप्पवाससीमाकम्मवाचायं ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति वचनं नत्थीति कत्वा तेस्वेव गामगामूपचारेसु फरति. ततो परं दुतियेसु लेड्डुपातादीसु तासं अकप्पियभूमिकत्ता न समानसंवासकसीमा अरञ्ञे फरति भिक्खूनं गामगामूपचारं विय. तस्मा वुत्तं ‘‘भिक्खुनिया ठपेत्वा गामन्तरापत्ति’’न्ति.

एवं ताव पञ्चविधं गामभेदं, अरञ्ञभेदञ्च ञत्वा इदानि ‘‘अत्थि गामो न गामपरिहारं कत्थचि लभती’’तिआदिभेदो वेदितब्बो. तत्थ यो अट्ठकथायं ‘‘अमनुस्सो नाम यो सब्बसो वा मनुस्सानं अभावेन यक्खपरिग्गहभूतो’’ति वुत्तो, सो गामो न गामपरिहारं कत्थचि सिक्खापदे लभति. यञ्हि सन्धाय अट्ठकथायं ‘‘तं पनेतं बुद्धकाले, चक्कवत्तिकाले च नगरं होति, सेसकाले सुञ्ञं होति यक्खपरिग्गहित’’न्ति (पारा. अट्ठ. १.८४; दी. नि. अट्ठ. १.१५०) वुत्तं. यो पन पटिराजचोरादीहि विलुत्तत्ता, केवलं भयेन वा छड्डितो सघरोव अन्तरहितगामभूतो, सो ‘‘गामन्तरे गामन्तरे आपत्ति पाचित्तियस्सा’’ति (पाचि. १८३) वुत्तपाचित्तियं जनेति, विकाले गामप्पवेसनं, सेखिये चत्तारि जनेतीति वेदितब्बा. यो पन गामो यतो वा मनुस्सा केनचिदेव करणीयेन पुनपि आगन्तुकामा एव अपक्कन्ताति वुत्तो, अमनुस्सो सो पकतिगामसदिसोव.

अत्थि अरञ्ञं न अरञ्ञपरिहारं कत्थचि लभतीति एत्थ ‘‘अज्झोकासो एकूपचारो नाम अगामके अरञ्ञे समन्ता सत्तब्भन्तरा एकूपचारो, ततो परं नानूपचारो’’ति (पारा. ४९४) एत्थ य्वायं नानूपचारोति वुत्तो, तं वेदितब्बं. यो पन परिक्खित्तस्स एकलेड्डुपातसङ्खातो गामूपचारनामको गामो, यो वा सत्थो नातिरेकचातुमासनिविट्ठो, सो अत्थि गामो न गामकिच्चं करोति. न हि तं ठानं ओक्कमन्तो गामप्पवेसनापत्तिं आपज्जति. यं पन गामसीमाय परियापन्नं मनुस्सानं वलञ्जनट्ठानभूतं अरञ्ञं, तं अत्थि अरञ्ञं न अरञ्ञकिच्चं करोति नाम. न हि तत्थ आरञ्ञकसीमा लब्भतीति. एत्तावता ‘‘गामा वा अरञ्ञा वा’’ति इमिस्सा अनुपञ्ञत्तिया लक्खणानुपञ्ञत्तिभावो दस्सितो होति.

‘‘गोनिसादिनिविट्ठोपि गामो’’ति एत्थ सचे तस्स गामस्स गामखेत्तपरिच्छेदो अत्थि, सब्बोपि एको गामो. नो चे, उपचारेन वा परिक्खेपेन वा परिच्छिन्दितब्बो. सचे गामखेत्ते सति कानिचि तानि घरानि अञ्ञमञ्ञउपचारप्पहोनकं ठानं अतिक्कमित्वा दूरे दूरे कतानि होन्ति, विकाले गामप्पवेसे उपचारोव पमाणं. अन्तरघरप्पटिसंयुत्तेसु सेखियेसु, भिक्खुनिया गामन्तरापत्तीसु च घरानं परिक्खेपारहट्ठानं पमाणं, उपोसथादिकम्मानं गामखेत्तं पमाणं, आरञ्ञकसेनासनस्स आसन्नघरस्स दुतियलेड्डुपाततो पट्ठाय पञ्चधनुसतन्तरता पमाणन्ति एवं नो पटिभानन्ति आचरिया.

‘‘यम्पि एकस्मिंयेव गामखेत्ते एकं पदेसं ‘अयम्पि विसुंगामो होतू’ति परिच्छिन्दित्वा राजा कस्सचि देति, सोपि विसुंगामसीमा होतियेवा’’ति (महाव. अट्ठ. १४७) अट्ठकथावचनतो तं पविसन्तिया भिक्खुनिया गामन्तरापत्ति होति एव. सचे तत्थ विहारो वा देवकुलं वा सभा वा गेहं वा नत्थि, केवलं वत्थुमत्तकमेव होति, गामोति विनयकम्मं सब्बं तत्थ कप्पति. ‘‘अमनुस्सो गामो’’ति हि वुत्तं. तञ्च ठानं इतरस्स गामस्स परिक्खेपब्भन्तरे वा उपचारब्भन्तरे वा होति, विकाले गामप्पवेसनं आपुच्छित्वाव गन्तब्बं. नो चे, अरञ्ञं विय यथासुखं गन्तब्बं. तत्थ चे आरामो वा तित्थियसेय्यादीसु अञ्ञतरोवा होति, लद्धकप्पमेव. भिक्खुनुपस्सयो चे होति, गामं पिण्डाय पविसन्तिया भिक्खुनिया गामन्तरापत्ति परिहरितब्बा. ‘‘अरञ्ञं नाम ठपेत्वा गामञ्च गामूपचारञ्च अवसेसं अरञ्ञं नामा’’ति (पारा. ९२) एत्थ परिक्खेपे सति यथावुत्तपरिच्छेदं गाममेव ठपेत्वा अवसेसं तस्स उपचारं, ततो परञ्च अरञ्ञं नाम, परिक्खेपे असति यथावुत्तपरिच्छेदं गामूपचारमेव ठपेत्वा ततो परं अवसेसं अरञ्ञं नामाति अधिप्पायो. एवं सति ‘‘निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञ’’न्ति (विभ. ५२९) वुत्तलक्खणे अगामके अरञ्ञे गणम्हाओहीयनापत्ति, तत्थ अविप्पवाससीमाय फरणं विकाले गामप्पवेसनापत्तिया अनापत्तीति एवमादिविनयविधि समेति, अञ्ञथा न समेति.

‘‘ठपेत्वा गामूपचारं अवसेसं अरञ्ञं नामा’’ति (महाव. १४४) वुत्ते गामूपचारतो परो अरञ्ञन्ति सिद्धे ‘‘ठपेत्वा गाम’’न्ति विसेसत्थो न दिस्सति, गामस्स पन अरञ्ञभावप्पसङ्गभया वुत्तन्ति चे? न, गामूपचारस्स अभावप्पसङ्गतो. सति हि गामे गामूपचारो होति, सो च तव मतेन अरञ्ञभूतो. कुतो दानि गामूपचारो. गामूपचारोपि चे अरञ्ञसङ्ख्यं गच्छति, परोव गामोति कत्वा न युत्तं गामस्स अरञ्ञभावप्पसङ्गतो च. तस्मा ‘‘गामा वा अरञ्ञा वा’’ति एत्थ गामूपचारोपि ‘‘गामो’’ त्वेव सङ्गहितो. तस्मा गामस्स अरञ्ञभावप्पसङ्गो न युज्जति. यदि एवं ‘‘ठपेत्वा गामं अवसेसं अरञ्ञं नामा’’ति एत्तकं वत्तब्बन्ति चे? न, अरञ्ञस्स परिच्छेदजाननप्पसङ्गतो. तथा हि वुत्तो ‘‘अरञ्ञपरिच्छेदो न पञ्ञायती’’ति नो लद्धि. गामूपचारपरियन्तो हि इध गामो नाम. यदि एवं ‘‘गामस्स च अरञ्ञस्स च परिच्छेददस्सनत्थं वुत्त’’न्ति अट्ठकथायं वत्तब्बं, ‘‘अरञ्ञस्स परिच्छेददस्सनत्थं वुत्त’’न्ति किमत्थं वुत्तन्ति चे? वुच्चते – अट्ठकथाचरियेन पठमगामूपचारंयेव सन्धाय वुत्तं ‘‘अरञ्ञपरिच्छेददस्सनत्थ’’न्ति सब्बसिक्खापदे हि बाहिरइन्दखीलतो पट्ठाय गामूपचारं अरञ्ञं नाम. गामपरिच्छेदवचने पयोजनं पनेत्थ नत्थि परिक्खेपेनेव पाकटभूतत्ता. दुतियगामूपचारोव गामस्स परिच्छेददस्सनत्थं वुत्तो परिक्खेपभावेन अपाकटत्ता. तत्थ पठमगामूपचारो चे अरञ्ञपरिच्छेददस्सनत्थं वुत्तो, तत्थ न वत्तब्बो. ‘‘निक्खमित्वा इन्दखीला सब्बमेतं अरञ्ञ’’न्ति वत्तब्बं. एवं सन्ते सुब्यत्ततरं अरञ्ञपरिच्छेदो दस्सितो होति, मिच्छागाहो च न होति.

‘‘मज्झिमस्स पुरिसस्स लेड्डुपातो’’ति हि वुत्ते अयं गामूपचारोव अरञ्ञं गामूपचारस्स विभङ्गत्ता. यदि अरञ्ञपरिच्छेददस्सनत्थं वुत्तं, अवुत्तकमेव, अरञ्ञतो परन्ति च मिच्छागाहो होतीति चे, ननु वुत्तं ‘‘पठममेव इदं परिक्खित्तस्स गामस्स उपचारनियमनत्थं वुत्त’’न्ति? अरञ्ञपरिच्छेददस्सनत्थं किञ्चापि ‘‘गामूपचारो’’तिआदि आरद्धं, इन्दखीले ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातोति पन एवं वचनप्पयोजनं. अपरिक्खित्तस्स च गामस्स य्वायं लेड्डुपातो उपचारो’’ति महाअट्ठकथायं वुत्तो, तस्स नियमनन्ति वुत्तं होति. कथं पञ्ञायतीति चे? ‘‘अरञ्ञं नामा’’ति पदं अनुद्धरित्वा ‘‘गामूपचारो नामा’’ति उद्धरणस्स कतत्ता. तत्थ ‘‘गामूपचारो नामा’’ति मातिकायं अविज्जमानं पदं उद्धरन्तो तयो अत्थवसे दस्सेति. सेय्यथिदं – अरञ्ञपरिच्छेददस्सनमेको अत्थो, अपरिक्खित्तस्स गामस्स उपचारेन सद्धिं परिच्छेददस्सनमेको, न केवलं अपरिक्खित्तस्सयेव उपचारो विनयाधिकारे सप्पयोजनो दस्सितब्बो, निप्पयोजनोपि परिक्खित्तस्स उपचारो इमिना परियायेन लब्भतीति अनुसङ्गप्पयोजनमेको अत्थोपि वेदितब्बो.

‘‘अपरिक्खित्तस्स गामस्स घरूपचारे ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’’ति इदं भगवा तयो अत्थवसे पटिच्च अभासि. सेय्यथिदं – अपरिक्खित्तस्स गामस्स परिच्छेददस्सनमेको, अविप्पवाससीमाधिकारे अयमेव गामूपचारोति दस्सनमेको, तत्थ ठितस्स दुतियो लेड्डुपातो सब्बत्थ गामप्पटिसंयुत्तेसु सिक्खापदेसु सकिच्चको उपचारोति दस्सनमेकोति एवं भगवा अत्तनो देसनाविलासप्पत्तिया एकेकपदुद्धारणेन तयो अत्थवसे दस्सेतीति वेदितब्बं.

तथा अविप्पवाससीमाकम्मवाचाय ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति (महाव. १४४) एत्थापि परिक्खेपे सति गामं ठपेत्वा, असति गामूपचारं ठपेत्वाति अत्थो. परिक्खित्तस्स, अपरिक्खित्तस्स च मज्झे आरामे अविप्पवाससीमासम्मन्ननकाले अयं नयो अतिविय युज्जति. उभयपरिवज्जनतो पुब्बे वुत्तनयेन वा उभयत्थ उभयं लब्भतेव. ‘‘अन्तरारामेसु पन आचिण्णकप्पा भिक्खू अविप्पवाससीमं सम्मन्नन्ती’’ति गण्ठिपदे वुत्तं. ‘‘अन्तरघरप्पटिसंयुत्तानं सेखियानं अन्तरारामेसु असम्भवतो अन्तरारामो न गामसङ्खं गच्छति, तस्मा तत्थपि अविप्पवाससीमा रुहतेवा’’ति एके. ते भिक्खू दुतियस्स गामूपचारस्स गामसङ्खासभावतो तासं इमाय दुतियाय अविप्पवासकम्मवाचाय अभावं दस्सेत्वा पटिक्खिपितब्बा. अज्झारामो पन गामोपि समानो तित्थियसेय्यादि विय कप्पियभूमीति वेदितब्बो.

आपत्तिया परिच्छेदं, तथानापत्तियापि च;

दस्सेतुं गामसम्बन्ध-सिक्खापदविभावने.

गामगामूपचारा द्वे, दस्सिता इध तादिना;

सीमा सीमूपचारा तु, अनेकन्ताति नुद्धटा.

उपचारा च द्वे होन्ति, बाहिरब्भन्तरब्बसा;

परिक्खित्तापरिक्खित्त-भेदा चे चतुरो सियुं.

अयञ्हि उपचारसद्दो विनयपिटके ‘‘अनुजानामि, भिक्खवे, अगिलानेनपि आरामे आरामूपचारे छत्तं धारेतु’’न्ति (चूळव. २७०) एवमादीसु बाहिरे उपचारे दिस्सति. बाहिरो उपचारो नाम परिक्खेपतो, परिक्खेपारहट्ठानतो वा एको लेड्डुपातो. ‘‘अज्झारामो नाम परिक्खित्तस्स आरामस्स अन्तोआरामो, अपरिक्खित्तस्स उपचारो. अज्झावसथो नाम परिक्खित्तस्स आवसथस्स अन्तोआवसथो, अपरिक्खित्तस्स उपचारो’’तिआदीसु (पाचि. ५०६) पन उपचारसद्दो अब्भन्तरे उपचारे दिस्सति. अब्भन्तरो उपचारो च नाम परिक्खेपो, परिक्खेपारहट्ठानञ्च होति. इध पन परिक्खेपो ‘‘अज्झारामो, अज्झावसथो’’ति वा न वुच्चति, अन्तो एव आरामो, आवसथोति वा. तेसु बाहिरब्भन्तरभेदभिन्नेसु द्वीसु उपचारेसु अविप्पवाससीमाधिकारे ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति (महाव. १४४) एत्थ गामूपचारो नाम अब्भन्तरूपचारो अधिप्पेतो, न बाहिरो. भिक्खुनिया अरञ्ञसञ्ञितताय तस्स बाहिरस्स, तस्सा गामन्तरापत्तिया ठानभूतत्ता च अब्भन्तरउपचारस्साति इदमेत्थ कारणद्वयं वेदितब्बं. तत्थ इध अदिन्नादानपाराजिकविभङ्गेयेव पठमो गामूपचारो दस्सितो, सो बाहिरो, दुतियो अब्भन्तरोति वेदितब्बो. पठमेन च अपरिक्खित्तस्स गामस्स दुतियलेड्डुपातसङ्खातो बाहिरो उपचारो, दुतियेन च परिक्खित्तस्स गामस्स परिक्खेपतो बाहिरसङ्खातो अब्भन्तरो उपचारो लेसेन दस्सितोति वेदितब्बो. एवं चत्तारोपि उपचारा इध भगवता देसनाविलासप्पत्तेन देसनालीलाय दस्सिता होन्तीति अयं नयो सुट्ठु लक्खेत्वा आचरियेहि सम्मन्तयित्वा यथानुरूपं तत्थ योजेतब्बो. इतरथा –

असम्बुधं बुद्धमहानुभावं;

धम्मस्स गम्भीरनयत्ततञ्च;

यो वण्णये नं विनयं अविञ्ञू;

सो दुद्दसो सासननासहेतु.

पाळिं तदत्थञ्च असम्बुधञ्हि;

नासेति यो अट्ठकथानयञ्च;

अनिच्छयं निच्छयतो परेहि;

गामोति तेयेव पुरक्खतो सो.

अनुक्कमेनेव महाजनेन;

पुरक्खतो पण्डितमानि भिक्खु;

अपण्डितानं विमतिं अकत्वा;

आचरियलीलं पुरतो करोति.

तत्थ हि पाळियं ‘‘गामस्स उपचारो गामूपचारो, गामसङ्खातो उपचारो गामूपचारो नामा’’ति उद्धरित्वा गामस्स उपचारं दस्सेन्तो ‘‘इन्दखीले ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’’ति (पारा. ९२) वत्वा पुन गामसङ्खातं उपचारं दस्सेन्तो ‘‘घरूपचारे ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’’ति वुत्तं. इममत्थं सन्धाय विकाले गामप्पवेसनगामन्तरअअप्पवाससम्मुतिआदीसु परिक्खेपारहट्ठानमेव गामूपचारन्ति वुत्तन्ति लिखितं.

अत्थतोएकन्ति एत्थ सङ्खासद्दं सङ्खातसद्देन समानयति. ‘‘आदियेय्या’’ति इदं पञ्चवीसतिया अवहारानं साधारणपदं. ठानाचावनवसेन च खीलादीनि सङ्कामेत्वा खेत्तादिग्गहणवसेन चाति अत्थो. ठानाचावने यथा सामिकस्स धुरनिक्खेपादिं अनोलोकेत्वाव आपत्ति, तथा इहापीति गहेतब्बा.

‘‘असुकं नाम भण्डं अवहरिस्सामी’’ति सब्बेसं एकासयत्ता ‘‘एकेनापी’’ति वुत्तं. यदि आणत्ति इच्छितब्बा, संविधावहारो नाम एको अवहारो परिहायितब्बो.

ओकासपरिकप्पे ठानाचावनाय गहितम्पि ओकासपरिकप्पितत्ता रक्खति. ओकासातिक्कमोव पमाणं पुब्बे असुद्धचित्तेन गहितत्ता. इदानि सुद्धचित्तेन गहितेपि होति एवाति वदन्ति, तं न सुन्दरं. एत्थ पन विनिच्छयो समन्तपासादिकं ओलोकेत्वा गहेतब्बो.

उद्धारो नत्थीति ठानाचावनं नत्थीति अत्थो.

उद्धतमत्ते अवहारो सकलस्स पयोगस्स निट्ठापितत्ता, न अत्थसाधकवसेन. उद्धारेयेव रक्खतीति एत्थ एव-सद्देन पातने न रक्खतीति अत्थे सिद्धेपि अत्थसाधकवसेन अत्थं दस्सेतुं ‘‘तं उद्धरित्वा’’तिआदि वुत्तं.

‘‘पथब्याराजपदेसराजादयो बहू, तेसं सङ्गण्हनत्थं ‘राजानो’ति बहुवचनं वुत्त’’न्ति लिखितं. किञ्चापि बहुवचनं कतं, इदं पन एकं बिम्बिसारमेवाति दट्ठब्बं. राजानोति किञ्चि अनिद्दिसित्वा साधारणवसेन किञ्चापि वुत्तं, इदं पन बिम्बिसारमेवाति.

पुब्बप्पयोगेति एत्थ गमनकाले मग्गसोधनाधिकरणे अपाचित्तियखेत्ते दुक्कटं, लताच्छेदनादीसु पाचित्तियमेव. गन्त्वा पन कुम्भिमत्थके जातलतादिच्छेदने सहपयोगत्ता दुक्कटं. ‘‘एकभण्डे एवं भारियमिदं, ‘त्वम्पि एकपस्सं गण्ह, अहम्पि एकपस्सं गण्हामी’ति संविदहित्वा उभयेसं पयोगेन ठानाचावने कते कायवाचाचित्तेहि समुट्ठाति. अञ्ञथा साहत्थिकं वा आणत्तिकस्स अङ्गं न होति , आणत्तिकं वा साहत्थिकस्साति वुत्तलक्खणेन विरुज्झती’’ति विनयगण्ठिपदे लिखितं. पि-सद्दो पनेत्थ तत्थेव लिखितो.

कायवाचासमुट्ठानं, यस्सा आपत्तिया सिया;

तत्र वाचङ्गं चित्तंव, कम्मं नस्सा विधीयति.

किरियाकिरियादिकं यञ्चे, यम्पि कम्मत्तयं भवे;

न युत्तं तं विरुद्धत्ता, कम्ममेकंव युज्जतीति. (वजिर. टी. पाराजिक १३१ पकिण्णककथावण्णना);

दुतियपाराजिकवण्णना निट्ठिता.

३. ततियपाराजिकवण्णना

यथा ञातपरिञ्ञा धम्मानं सभावजाननमेव ‘‘इदं रूपं, अयं वेदना’’ति, तीरणपरिञ्ञा पन धम्मसभावेन सद्धिं अनिच्चादिवसेन पवत्तमानं ‘‘रूपं अनिच्चन्ति वा’’तिआदि, एवमिध सद्धिं चेतेत्वा एकत्तेनापि पाणातिपाताभावा ‘‘जीविता वोरोपेय्या’’ति वुत्तं. ‘‘मनुस्सविग्गह’’न्ति वुत्तत्ता गब्भसेय्यकानं वसेन सब्बसुखुमअत्तभावतो पट्ठाय दस्सेतुं ‘‘कललतो पट्ठाया’’ति आह. एत्थ जीविता वोरोपेन्तो पच्चुप्पन्नतो वियोजेति. तत्थ खणपच्चुप्पन्नं न सक्का वोरोपेतुं, सन्ततिपच्चुप्पन्नं वा अद्धापच्चुप्पन्नं वा सक्का. कथं? तस्मिञ्हि उपक्कमे कते लद्धूपक्कमं जीवितदसकं निरुज्झमानं दुब्बलस्स परिहीनवेगस्स पच्चयो होति. सन्ततिपच्चुप्पन्नं यथा द्वे तयो जवनवारे जवित्वा निरुज्झति, अद्धापच्चुप्पन्नञ्च तदनुरूपं कत्वा निरुज्झति, तथा पच्चयो होति. ततो सन्ततिपच्चुप्पन्नं वा अद्धापच्चुप्पन्नं वा यथापरिच्छिन्नकालं अपत्वा अन्तराव निरुज्झति. एवं तदुभयम्पि वोरोपेतुं सक्का. तस्मा पच्चुप्पन्नं वियोजेति.

‘‘इमस्स पनत्थस्सा’’ति वोहारवसेन वुत्तमत्थं परमत्थवसेन आविभावत्थं ‘‘पाणो वेदितब्बो’’तिआदि वुत्तं. कायविञ्ञत्तिसहिताय चेतनाय पयुज्जतीति पयोगो, को सो? सरीरे सत्थादीनं गमनं पहरणन्ति कायवचीविञ्ञत्तिसहिताय चेतनाय परसरीरे सत्थपातनं. दूरे ठितन्ति दूरे वा तिट्ठतु, समीपे वा. हत्थतो मुत्तेन पहारो निस्सग्गियो. तत्थाति निस्सग्गियप्पयोगे. यो कोचि मरतूति एत्थ महाजनसमूहे न सक्का. यस्सूपरि सरो पतति, तस्सेव जीवितमरणं कातुं, न यस्स कस्सचि जीवितमरणं. आणापनन्ति वचीविञ्ञत्तिसहिताय चेतनाय अधिप्पेतत्थसाधनं. तेनेव ‘‘सावेतुकामो न सावेती’’ति (पारा. ५४) वुत्तं. आणत्तिनियामकाति आणत्तिकप्पयोगसाधिका. एतेसु हि अविरज्झितेसु एव आणत्तिपयोगो होति, न अञ्ञथा.

रूपूपहारोति एत्थ –

‘‘ममालाभेन एसित्थी, मरतू’’ति समीपगो;

दुट्ठचित्तो सचे याति, होति सो इत्थिमारको.

भिक्खत्थाय सचे याति, जानन्तोपि न मारको;

अनत्थिको हि सो तस्सा, मरणेन उपेक्खको.

वियोगेन च मे जाया, जननी च न जीवति;

इति जानं वियुञ्जन्तो, तदत्थिको होति मारको.

पब्बज्जादिनिमित्तञ्चे, याति जानं न मारको;

अनत्थिको हि सो तस्सा, मरणेन उपेक्खको.

हारकसद्दस्स भेदतो अत्थं वित्थारेत्वा उभयम्पि एकमेवाति दस्सेतुं ‘‘सत्थञ्च तं हारकञ्चा’’तिआदि वुत्तं. एतेन थावरप्पयोगं दस्सेति साहत्थिकादीसु पयोगेसु. ‘‘इति चित्तमनो’’ति उद्धरित्वापि इतिसद्दस्स अत्थो न ताव वुत्तो. किञ्चापि न वुत्तो, अधिकारवसेन पन आगतं इतिसद्दं योजेत्वा इति चित्तसङ्कप्पोति एत्थ ‘‘मरणसञ्ञी मरणचेतनो मरणाधिप्पायो’’ति वुत्तत्ता मरणंयेव वक्खतीति वेदितब्बो. वुत्तनयेनाति छप्पयोगवसेन. साहत्थिकनिस्सग्गियप्पयोगेसु सन्निट्ठापकचेतनाय सत्तमाय सह उप्पन्नकायविञ्ञत्तिया साहत्थिकता वेदितब्बा. आणत्तिके पन सत्तहिपि चेतनाहि सह वचीविञ्ञत्तिसम्भवतो सत्त सत्त सद्दा एकतो हुत्वा एकेकक्खरभावं गन्त्वा यत्तकेहि अक्खरेहि अत्तनो अधिप्पायं विञ्ञापेन्ति, तदवसानक्खरसमुट्ठापिकाय सत्तमचेतनाय सहजातवचीविञ्ञत्तिया आणत्तिकता वेदितब्बा.

ततियपाराजिकवण्णना निट्ठिता.

४. चतुत्थपाराजिकवण्णना

इधेव सङ्गहन्ति ‘‘इति जानामि, इति पस्सामी’’ति पदे कथन्ति चे, ‘‘इति जानामी’’तिआदिमाह . केवलं ‘‘पापिच्छताया’’ति (कङ्खा. अट्ठ. चतुत्थपाराजिकवण्णना) वचनतो मन्दत्ता मोमूहत्ता समुदाचरन्तस्स अनापत्तीति दीपितं. ‘‘अतीतकाले सोतापन्नोम्ही’’ति वदन्तो परियायेन वदति, ‘‘यो ते विहारे वसति, सो भिक्खु अरहा’’तिआदीसु (परि. १६५) विय सिक्खापदेपि ‘‘इति जानामी’’ति (पारा. १९५, १९७) पच्चुप्पन्नमेव वुत्तं.

चतुत्थपाराजिकवण्णना निट्ठिता.

मातुघातकपितुघातकअरहन्तघातका ततियपाराजिकं आपन्ना, भिक्खुनिदूसको, लम्बीआदयो च चत्तारो पठमपाराजिकं आपन्ना एवाति कत्वा कुतो चतुवीसतीति चे? न, अधिप्पायाजाननतो. मातुघातकादयो हि चत्तारो इधानुपसम्पन्ना एव अधिप्पेता, लम्बीआदयो चत्तारो किञ्चापि पठमपाराजिकेन सङ्गहिता, यस्मा पन एकेन परियायेन मेथुनधम्मं पटिसेविनो होन्ति, तस्मा विसुं वुत्ता. न लभति भिक्खूहीति एत्थ ‘‘उपोसथादिभेदं संवास’’न्ति एत्तकं वुत्तं. विनयट्ठकथायं ‘‘उपोसथप्पवारणापातिमोक्खुद्देससङ्घकम्मप्पभेद’’न्ति वुत्तं. पाळियं ‘‘संवासो नाम एककम्मं एकुद्देसो समसिक्खता’’ति (पारा. ५५, ९२, १७२, १९८) वुत्तं. तिविधेनापि सङ्घकम्मं कातुं न वट्टतीति पटिक्खित्तं. ‘‘न, भिक्खवे, गहट्ठेन निसिन्नपरिसाय पातिमोक्खं उद्दिसितब्ब’’न्तिआदि (महाव. १५४) पातिमोक्खप्पवारणासु एव आगतं, अञ्ञेसु च एवरूपेसु ठानेसु सेसं कम्मं कातुं नत्थि पटिक्खेपो. आचरियापि ‘‘सेसं कम्मं कातुं वट्टति, नत्थि आपत्ती’’ति वदन्ति. ‘‘अन्तिमवत्थु अज्झापन्नं अमूलकेन पाराजिकेन चोदेन्तस्स सङ्घादिसेसो, सङ्घादिसेसेन चोदेन्तस्स पाचित्तियन्ति भिक्खुनो विय वुत्तं, न अनुपसम्पन्नस्स विय दुक्कटं. तस्मा तेन सहसेय्या, तस्स पटिग्गहणञ्च भिक्खुस्स वट्टतीति आचरिया वदन्ती’’ति लिखितं. ‘‘यथा पुरे तथा पच्छाति ‘एककम्मं एकुद्देसो समसिक्खता’ति एवं वुत्तसंवासस्स अभब्बतामत्तं सन्धाय वुत्त’’न्ति वदन्ति, वीमंसितब्बं.

इदानि चतुन्नम्पि साधारणं पकिण्णकं – मेथुनधम्मं पटिसेवन्तो अत्थि कोचि पाराजिको होति असंवासो, अत्थि कोचि न पाराजिको होति असंवासो, अत्थि कोचि न पाराजिको संवासो दुक्कटवत्थुस्मिं वा थुल्लच्चयवत्थुस्मिं वा पटिसेवन्तो, अत्थि कोचि न पाराजिको पक्खपण्डको अपण्डकपक्खे उपसम्पन्नो पण्डकपक्खे मेथुनधम्मं पटिसेवन्तो. सो आपत्तिं नापज्जतीति न पाराजिको नाम. न हि अभिक्खुस्स आपत्ति नाम अत्थि. सो अनापत्तिकत्ता अपण्डकपक्खे आगतो किं असंवासो होति, न होतीति? होति. ‘‘अभब्बो तेन सरीरबन्धनेना’’ति (महाव. १२९) हि वुत्तं. ‘‘यो पन भिक्खु भिक्खूनं सिक्खासाजीवसमापन्नो…पे… असंवासो’’ति (पारा. ४४) वुत्तत्ता यो भिक्खुभावेन मेथुनं धम्मं पटिसेवति, सो एव अभब्बो. नायं अपाराजिकत्ताति चे? न, ‘‘ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो’’ति (महाव. १२६) वुत्तट्ठाने यथा अभिक्खुना कम्मवाचाय सावितायपि कम्मं रुहति कम्मविपत्तिया असम्भवतो, एवंसम्पदमिदं दट्ठब्बं. तत्रायं विसेसो – उपसम्पन्नपुब्बो एवं चे कम्मवाचं सावेति, सङ्घो च तस्मिं उपसम्पन्नसञ्ञी एव चे, कम्मं रुहति, नाञ्ञथाति नो खन्तीति आचरियो.

गहट्ठो वा तित्थियो वा पण्डको वा कम्मवाचं सावेति, सङ्घेन कम्मवाचा न वुत्ता होति. ‘‘सङ्घो उपसम्पादेय्य सङ्घो उपसम्पादेति, उपसम्पन्नो सङ्घेना’’ति (महाव. १२७) हि वचनतो सङ्घेन कम्मवाचाय वत्तब्बताय सङ्घपरियापन्नेन, सङ्घपरियापन्नसञ्ञितेन वा एकेन वुत्ताय सङ्घेन वुत्ता होतीति वेदितब्बो, न गहट्ठतित्थियपण्डकादीसु अञ्ञतरेन. अयमेव सब्बकम्मेसु युत्ति दट्ठब्बा.

तथा अत्थि मेथुनं धम्मं पटिसेवन्तो कोचि नासेतब्बो, ‘‘यो भिक्खुनिदूसको, अयं नासेतब्बो’’ति (महाव. ११४-११५ अत्थतो समानं) वुत्तत्ता तेन एव सो अनुपसम्पन्नोव सहसेय्यापत्तिं वा अञ्ञं वा तादिसं जनेति, तस्स ओमसने च दुक्कटं होति. अभिक्खुनिया मेथुनधम्मं पटिसेवन्तो न नासेतब्बो, ‘‘अन्तिमवत्थुं अज्झापन्नो, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो’’ति पाळिया अभावतो, तेनेव सो उपसम्पन्नसङ्खं गच्छति, सहसेय्यापत्तिआदिं न जनेति, केवलं असंवासोति कत्वा गणपूरको न होति. एककम्मएकुद्देसो हि संवासोति वुत्तो, समसिक्खतापि संवासोति कत्वा सो तेन सद्धिं नत्थीति. पदसोधम्मापत्तिं पन जनेतीति कारणच्छाया दिस्सतीति. यथा भिक्खुनिया सद्धिं भिक्खुसङ्घस्स एककम्मादिनो संवासस्स अभावा भिक्खुनी असंवासा भिक्खुस्स, तथा भिक्खु च भिक्खुनिया, पदसोधम्मापत्तिं पन न जनेति. तथा अन्तिमवत्थुं अज्झापन्नोपि एकेच्चो ‘‘यो नासेतब्बोति वुत्तो’’ति इमिना निदस्सनेन सकारणच्छाया अज्झुपेक्खिता होतीति न गहणं गच्छति. अपिच ‘‘उभो नासेतब्बा, दूसको नासेतब्बो’’ति (पारा. ६६) वचनतो, ‘‘मेत्तियं भिक्खुनिं नासेथा’’ति (पारा. ३८४) वचनतो च यो सङ्घमज्झं पविसित्वा अनुविज्जकेन अनुविज्जियमानो पराजितो, सोपि अनुपसम्पन्नोव, न ओमसवादपाचित्तियं जनेतीति वेदितब्बो.

अपिचेत्थ सिक्खापच्चक्खातकचतुक्कं वेदितब्बं. अत्थि हि पुग्गलो सिक्खापच्चक्खातको न सिक्खासाजीवसमापन्नो, अत्थि पुग्गलो न सिक्खापच्चक्खातको सिक्खासाजीवसमापन्नो, अत्थि पुग्गलो सिक्खापच्चक्खातको चेव सिक्खासाजीवसमापन्नो च, अत्थि पुग्गलो नेव सिक्खापच्चक्खातको न सिक्खासाजीवसमापन्नो. तत्थ ततियो भिक्खुनी सिक्खापच्चक्खातका वेदितब्बा. सा हि याव न लिङ्गं परिच्चजति, कासावेसु सउस्साहाव समाना सामञ्ञा चवितुकामा सिक्खं पच्चक्खन्तीपि भिक्खुनी एव सिक्खासाजीवसमापन्नाव. वुत्तञ्हि भगवता ‘‘नत्थि, भिक्खवे, भिक्खुनिया सिक्खापच्चक्खान’’न्ति. कदा पन सा अभिक्खुनी होतीति? यदा सा विब्भन्ताति सङ्खं गच्छति. वुत्तञ्हि भगवता ‘‘यदेव सा विब्भन्ता, तदेव सा अभिक्खुनी’’ति (चूळव. ४३४). कित्तावता पन विब्भन्ता होतीति? सामञ्ञा चवितुकामा कासावेसु अनालया कासावं वा अपनेति, नग्गा वा गच्छति, तिणपण्णादिना वा पटिच्छादेत्वा गच्छति, कासावंयेव वा गिहिनिवासनाकारेन निवासेति, ओदातं वा वत्थं निवासेति, लिङ्गेनेव वा सद्धिं तित्थियेसु पविसित्वा केसलुञ्चनादिवतं समादियति, तित्थियलिङ्गं वा समादियति, तदा विब्भन्ता नाम होति. तत्थ या सलिङ्गे ठिताव तित्थियवतं समादियति, सा तित्थियपक्कन्तभिक्खु विय पच्छा पब्बज्जम्पि न लभति. सेसा पब्बज्जमेव लभति, न उपसम्पदं. पाळियं किञ्चापि ‘‘या, भिक्खवे, भिक्खुनी सकावासा तित्थायतनं सङ्कन्ता, सा आगता न उपसम्पादेतब्बा’’ति (चूळव. ४३४) वचनतो या पठमं विब्भमित्वा पच्छा तित्थायतनं सङ्कन्ता, सा आगता उपसम्पादेतब्बाति अनुञ्ञातं विय दिस्सति. सङ्गीतिआचरियेहि पन ‘‘चतुवीसति पाराजिकानी’’ति (पारा. अट्ठ. २.२३३) वुत्तत्ता न पुन सा उपसम्पादेतब्बा. तस्मा एव सिक्खापच्चक्खानं नानुञ्ञातं भगवता. अन्तिमवत्थुं अज्झापन्ना पन भिक्खुनी एव. पक्खपण्डकीपि भिक्खुनी एव. इमं नयं चतूसुपि योजेत्वा यथारहं कथेतब्बं.

पाराजिकवण्णना निट्ठिता.