📜
सङ्घादिसेसकण्डं
१. उस्सयवादिकासिक्खापदवण्णना
भिक्खुनीनं ¶ ¶ सङ्घादिसेसं पत्वा वुट्ठानविधयो सन्दस्सनत्थं ‘‘अयं भिक्खुनी…पे… आपन्ना’’ति पुग्गलनियमं कत्वा पाराजिकतो अधिप्पायन्ति ‘‘निस्सारणीयं सङ्घादिसेस’’न्ति आपत्तिनामग्गहणञ्च कतं. ‘‘समुट्ठानादीनि पठमकथिनसदिसानि, इदं पन किरियमेवा’’ति पाठो.
उस्सयवादिकासिक्खापदवण्णना निट्ठिता.
२. चोरिवुट्ठापिकासिक्खापदवण्णना
कत्थचि अगन्त्वा निसिन्नट्ठाने एव निसीदित्वा करोन्तिया वाचाचित्ततो, खण्डसीमादिगताय कायवाचाचित्ततो.
चोरिवुट्ठापिकासिक्खापदवण्णना निट्ठिता.
३. एकगामन्तरगमनसिक्खापदवण्णना
‘‘आभोगं विना’’ति वुत्तत्ता आभोगे सति अनापत्ति, इमस्मिं पन सिक्खापदे समन्तपासादिकायं उपचारातिक्कमे आपत्ति वुत्ता, इध ओक्कमे. द्वीसुपि वुत्तं अत्थतो एकमेव गामन्तरगमनसङ्घादिसेसं उपचारस्स सन्धाय वुत्तत्ता. गणम्हा ओहीयनस्स विरोधो. ‘‘अरञ्ञे’’ति इदं अत्थवसेन वुत्तं, गामन्तरेपि होति एव.
सिक्खापदा ¶ बुद्धवरेन वण्णिताति गाथाय वसेन, अट्ठकथायम्पि गामन्तरपरियापन्नं नदिपारन्ति वुत्तं.
एकगामन्तरगमनसिक्खापदवण्णना निट्ठिता.
‘‘छादनपच्चया ¶ पन दुक्कटं आपज्जती’’ति इदं –
‘‘आपज्जति गरुकं सावसेसं;
छादेति अनादरियं पटिच्च;
न भिक्खुनी नो च फुसेय्य वज्जं;
पञ्हामेसा कुसलेहि चिन्तिता’’ति. (परि. ४८१) –
इमाय विरुज्झति. तस्मा पमादलेखा विय दिस्सतीति गवेसितब्बो एत्थ अत्थो. भिक्खूनं मानत्तकथायं ‘‘परिक्खित्तस्स विहारस्स परिक्खेपतो, अपरिक्खित्तस्स परिक्खेपारहट्ठानतो द्वे लेड्डुपाते अतिक्कमित्वा’’ति (कङ्खा. अट्ठ. निगमनवण्णना) वुत्तं, इध पन ‘‘गामूपचारतो च भिक्खूनं विहारूपचारतो च द्वे लेड्डुपाते’’तिआदि वुत्तं. तत्र भिक्खूनं वुत्तप्पकारप्पदेसं अतिक्कमित्वा गामेपि तं कम्मं कातुं वट्टति, भिक्खुनीनं पन गामे न वट्टति. तस्मा एवं वुत्तन्ति एके. अपरे पन भिक्खूनम्पि गामे न वट्टति. भिक्खुविहारो नाम पुब्बे एव गामूपचारं अतिक्कमित्वा ठितो, तस्मा गामं अवत्वा विहारूपचारमेव हेट्ठा वुत्तं. भिक्खुनीनं विहारो गामे एव वट्टति, न बहि, तस्मा गामूपचारञ्च विहारूपचारञ्च उभयमेवेत्थ दस्सितं. तस्मा उभयत्थापि अत्थतो नानात्तं नत्थीति वदन्ति. यं युज्जति, तं गहेतब्बं.
सङ्घादिसेसवण्णना निट्ठिता.