📜
निस्सग्गियकण्डं
दुतिये ¶ ¶ इध भाजापिताय लद्धचीवरं निस्सग्गियं होति, तं विनयकम्मं कत्वापि अत्तना न लब्भति.
ततिये ‘‘समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन दुक्खवेदन’’न्ति पाठो.
चतुत्थे पठमं विञ्ञत्तं अलभित्वा अञ्ञं ततो ऊनतरम्पि लभेय्य, निस्सग्गियमेव अङ्गसम्पत्तितो.
निस्सग्गियवण्णना निट्ठिता.