📜
पाचित्तियकण्डं
१. पठमवग्गवण्णना
पठमे ¶ ¶ हरितपत्तवण्णो हरितको. चापलसुणं अमिञ्जको. अङ्कुरमत्तमेव हि तस्स होति. पलण्डुकादयो सभावेनेव वट्टन्ति. सूपसम्पाकादी विनापि अन्तमसो यागुभत्तेपि पक्खिपितुं वट्टतीति लिखितं, ‘‘भिक्खुनियापि गिलानाय पुरेभत्तमेव लसुणं कप्पति, न अगिलानाया’’ति अभयगिरीनं उग्गहोति.
दुतिये आबाधपच्चया भिक्खुनिसङ्घं आपुच्छित्वा संहरापेतुं वट्टति, भिक्खुस्स एत्थ च लसुणे च दुक्कटं.
सत्तमे ‘‘समुट्ठानादीनि अद्धानमग्गसिक्खापदसदिसानी’’ति पाठो.
नवमे कुट्टो नाम घरकुट्टो. पाकारो नाम परिक्खेपपाकारो.
छड्डितखेत्तेति पुराणखेत्ते. सङ्घसन्तके भिक्खुस्स छड्डेतुं वट्टति सङ्घपरियापन्नत्ता. भिक्खुनीनम्पि सङ्घसन्तके भिक्खुसङ्घसन्तके वुत्तनयेनेव वट्टति. एवं सन्तेपि सारुप्पवसेन कातब्बन्ति लिखितं.
दसमे ‘‘सयं तानि वत्थूनि करोन्तिया’’तिआदि इध सिक्खापदे नत्थि. कस्मा? एळकलोमसमुट्ठानत्ता. यदि एवं कस्मा वुत्तन्ति चे? सुत्तानुलोममहापदेसतो. यदि नच्चादीनि पस्सितुं वा सुणितुं वा न लभति, पगेव अत्तना कातुन्ति नयतो लब्भमानत्ता वुत्तं. इतरथा महापदेसा निरत्थका सियुं. ‘‘एवं अञ्ञत्थपि नयो नेतब्बो. समुट्ठानम्पि इध वुत्तमेव ¶ अग्गहेत्वा छसमुट्ठानवसेन गहेतब्ब’’न्ति आचरिया. इध वुत्तं समुट्ठानं नाम मूलभूतस्स अन्तरा वुत्तापत्तिया, तस्मा एळकलोमसमुट्ठानमेवाति अपरे. आरामे ठत्वाति न केवलं ठत्वा, ततो गन्त्वा पन सब्बिरियापथेहिपि लभति. आरामे ठिताति पन आरामपरियापन्नाति अत्थो. इतरथा निसिन्नापि न लभेय्याति.
पठमवग्गवण्णना निट्ठिता.
२. दुतियवग्गवण्णना
पञ्चमे ¶ उपचारो द्वादसहत्थो. ‘‘समुट्ठानादीनि कथिनसदिसानि, इदं पन किरियाकिरिय’’न्ति पाठो.
सत्तमे धुवपञ्ञत्तेति भिक्खुनीनं अत्थाय. कुलानीति कुलघरानि.
दुतियवग्गवण्णना निट्ठिता.
३. ततियवग्गवण्णना
चतुत्थे सङ्घाटिआदिवसेन अधिट्ठितानं सङ्घाटिचारं.
पञ्चमे ‘‘इदं पन किरियाकिरिय’’न्ति पाठो.
छट्ठे अञ्ञस्मिं परिक्खारे दुक्कटन्ति थालकादीनं वा सप्पितेलादीनं वा अञ्ञतरस्मिं.
ततियवग्गवण्णना निट्ठिता.
४. चतुत्थवग्गवण्णना
छट्ठे संसट्ठविहारसिक्खापदे ‘‘सेसमेत्थ पठमअरिट्ठसिक्खापदे वुत्तविनिच्छयसदिसमेवा’’ति पाठो.
चतुत्थवग्गवण्णना निट्ठिता.
५. पञ्चमवग्गवण्णना
‘‘चित्तागारं ¶ नाम यत्थ कत्थचि मनुस्सानं कीळितुं रमितुं कतं होती’’तिआदिना (पाचि. ९७९) पाळियं वुत्तत्ता चित्तागारादीनि सब्बेसं अत्थाय कतानि, न रञ्ञो एव.
सत्तमे एतेन निस्सज्जितुं कप्पियं वुत्तं. ‘‘निस्सज्जित्वा परिभुञ्जती’’ति (पाचि. १००७) पाळि च अत्थि. ‘‘समुट्ठानादीनि कथिनसदिसानि, इदं पन किरियाकिरिय’’न्ति पाठो. अट्ठमेपि एसोव पाठो.
पञ्चमवग्गवण्णना निट्ठिता.
६. छट्ठवग्गवण्णना
दसमे ¶ ‘‘समुट्ठानादीनि कथिनसदिसानि, इदं पन किरियाकिरिय’’न्ति पाठो.
छट्ठवग्गवण्णना निट्ठिता.
८. अट्ठमवग्गवण्णना
पठमदुतियततियेसु ‘‘गिहिगता’’ति वा ‘‘कुमारिभूता’’ति वा न वत्तब्बा. वदन्ति चे, कम्मं कुप्पति.
एकादसमे छन्दं अविस्सज्जेत्वाति ‘‘यथासुख’’न्ति अवत्वा. एत्थ पन अयं विनिच्छयो – ‘‘पारिवासिकछन्ददानेना’’ति इदं उद्धरित्वा ‘‘वुट्ठिताय परिसाया’’ति (पाचि. ११६८) पदभाजनं वुत्तं. एतस्स पन समन्तपासादिकायं ‘‘वुट्ठिताय परिसायाति छन्दं विस्सज्जेत्वा कायेन वा वाचाय वा छन्दविस्सज्जनमत्तेन वा वुट्ठिताया’’ति (पाचि. अट्ठ. ११६७) वुत्तं. इध छन्दस्स पन अविस्सट्ठत्ता कम्मं कातुं वट्टतीति वुत्तं. तस्मा छन्दं अविस्सज्जेत्वाव द्वादसहत्थपासे विहरित्वा पुन सन्निपातकरणञ्च वट्टतीति लिखितं.
अट्ठमवग्गवण्णना निट्ठिता.
९. नवमवग्गवण्णना
ततिये ¶ ‘‘सेसं वुत्तनयेन वेदितब्बं, इदं पन अकुसलचित्त’’न्ति पाठो.
चतुत्थे वुत्तनयेनाति ततिये वुत्तनयेन.
एकादसमे ‘‘समुट्ठानादीनि कथिनसदिसानि, इदं पन किरियाकिरिय’’न्ति पाठो.
द्वादसमे ‘‘समुट्ठानादीनि पदसोधम्मसदिसानि, इदं पन किरियाकिरिय’’न्ति पाठो.
तेरसमे ‘‘संकच्चिकं नाम अधक्खकं उब्भनाभि, तस्सा पटिच्छादनत्थाया’’ति (पाचि. १२२६) पाळियं वुत्तत्ता इधापि ‘‘अधक्खकउब्भनाभिसङ्खातस्स सरीरस्स पटिच्छादनत्थ’’न्ति ¶ पाठो. अपरिक्खेपे आपत्तिपरिच्छेदं समन्तपासादिकवसेन अग्गहेत्वा इध वुत्तनयेन गहेतब्बन्ति लिखितं.
नवमवग्गवण्णना निट्ठिता.
सुद्धपाचित्तियवण्णना निट्ठिता.
समुट्ठानविनिच्छयवण्णना
समुट्ठानानं विनिच्छये पन गिरग्गसमज्जादीनि ‘‘अचित्तकानि लोकवज्जानी’’ति वुत्तत्ता ‘‘नच्च’’न्ति वा ‘‘गन्ध’’न्ति वा अजानित्वापि दस्सनेन, विलिम्पनेन वा आपज्जनतो वत्थुअजाननचित्तेन अचित्तकानि. ‘‘नच्च’’न्ति वा ‘‘गन्ध’’न्ति वा जानित्वा पस्सन्तिया, विलिम्पन्तिया वा अकुसलत्ता एव लोकवज्जानि. चोरिवुट्ठापनादीनि ‘‘चोरी’’तिआदिना वत्थुं जानित्वा करणेयेव आपज्जनत्ता सचित्तकानि. उपसम्पदादीनं एकन्ताकुसलचित्तेनेव अकत्तब्बत्ता पण्णत्तिवज्जानि. ‘‘इध सचित्तकाचित्तकता पण्णत्तिजाननाजाननताय अग्गहेत्वा वत्थुजाननाजाननताय गहेतब्ब’’न्ति लिखितं. अधिप्पेतत्ता सङ्खेपतो दस्सनाभावा –
अचित्तकत्तं ¶ द्विधा मतं, वत्थुपण्णत्तिअञ्ञाणा;
वुत्तं ञाणं द्विधा इध, सकनामेन अञ्ञातं.
परनामञ्च जाननं, वत्थुस्सेकं बलक्कारे;
एकधा समचारिके, तस्मिं तप्पटिबन्धोति.
परनामेन जाननं, द्विधा मुत्तादिके एकं;
एकं लोमादिके मतन्ति, अयं भेदो वेदितब्बो.
सेसमेत्थ उत्तानं, अनुत्तानत्थे वुत्तविनिच्छयत्ता न उद्धटन्ति;
समुट्ठानविनिच्छयवण्णना निट्ठिता.
भिक्खुनीपातिमोक्खवण्णना निट्ठिता.
कङ्खावितरणीपुराणटीका निट्ठिता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
कङ्खावितरणी-अभिनवटीका
गन्थारम्भकथा
तिलोकतिलकं ¶ ¶ बुद्धं, वन्दे सुद्धगुणाकरं;
करुणासीतलीभूत-हदयं महितोदयं.
तेनापि धम्मराजेन, लोकेकाचरियेन यो;
पूजितो तञ्च सद्धम्मं, वन्दे गम्भीरमुत्तमं.
मुनिन्दचन्दसद्धम्म-रंसीहि विमलेहि यो;
बोधितोहं सदा वन्दे, तं सङ्घं कुमुदाकरं.
विनये ¶ नयगम्भीरे, सब्बथा पारदस्सिना;
वादिना दुत्तरागाध-सब्बसत्थमहण्णवे.
या कता बुद्धघोसेन, थेरेन थिरचेतसा;
कङ्खावितरणी नाम, मातिकट्ठकथा सुभा.
थिरानेकगुणोघेन, थेरेन विनयञ्ञुना;
कल्याणाचारयुत्तेन, धीमता मुनिसूनुना;
विनयट्ठितिकामेन, सुमेधेनाभियाचितो.
तमहं वण्णयिस्सामि, सुविसुद्धमनाकुलं;
साधवो तं निसामेथ, सक्कच्चं मम भासतोति.
गन्थारम्भकथावण्णना
सब्बकुसलधम्मप्पमुखस्स विपुलोळारगुणविसेसावहस्स परमगम्भीरस्स पातिमोक्खस्स अत्थसंवण्णनं कत्तुकामोयमाचरियो पठमं ताव ‘‘बुद्धं धम्म’’न्तिआदिना रतनत्तयप्पणामकरणेन अत्तनो चित्तसन्तानं पुनाति. विसुद्धचित्तसन्ताननिस्सया हि पञ्ञा तिक्खविसदभावप्पत्तिया यथाधिप्पेतसंवण्णनाय परियोसानगमनसमत्था होतीति ¶ . अपिच रतनत्तयप्पणामेन विधुतसब्बकिब्बिसे चित्तसन्ताने भवन्तरूपचितानिपि अन्तरायिककम्मानि पच्चयवेकल्लतो यथाधिप्पेताय अत्थसंवण्णनाय नालमन्तरायकरणायातिपि आचरियस्स रतनत्तयवन्दना.
तत्थ बुद्धसद्दस्स ताव ‘‘बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो’’तिआदिना (महानि. १९२; चूळनि. पारायनत्थुतिगाथानिद्देस ९७; पटि. म. १.१६२) निद्देसनयेन अत्थो वेदितब्बो. अथ वा सवासनाय अञ्ञाणनिद्दाय अच्चन्तविगमतो, बुद्धिया वा विकसितभावतो बुद्धवाति बुद्धो जागरणविकसनत्थवसेन. अथ वा कस्सचिपि ञेय्यधम्मस्स अनवबुद्धस्स अभावेन, ञेय्यविसेसस्स च कम्मभावेन अग्गहणतो ¶ कम्मवचनिच्छाय अभावेन अवगमनत्थवसेनेव कत्तुनिद्देसो लब्भतीति बुद्धवाति बुद्धो यथा ‘‘दिक्खितो न ददाती’’ति. अत्थतो पन पारमितापरिभावितेन सयम्भुञाणेन सहवासनाय विगतविद्धस्तनिरवसेसुपक्किलेसो महाकरुणासब्बञ्ञुतञ्ञाणादिअपरिमेय्यगुणगणाधारोव खन्धसन्तानो बुद्धो. यथाह –
‘‘बुद्धोति यो सो भगवा सयम्भू अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्बञ्ञुतं पत्तो, बलेसु च वसीभाव’’न्ति (महानि. १९२; चूळनि. पारायनत्थुतिगाथानिद्देस ९७; पटि. म. १.१६१),
तं बुद्धं.
धारेतीति धम्मो. अयञ्हि यथानुसिट्ठं पटिपज्जमाने अपायदुक्खे, संसारदुक्खे च अपतमाने धारेतीति, तन्निब्बत्तककिलेसविद्धंसनञ्चेत्थ धारणं. एवञ्च कत्वा अरियमग्गो, तस्स तदत्थसिद्धिहेतुताय निब्बानञ्चाति उभयमेव निप्परियायतो धारेति. अरियफलञ्च पन तंसमुच्छिन्नकिलेसपटिप्पस्सम्भनेन तदनुकूलताय, परियत्तिधम्मो च तदधिगमहेतुतायाति उभयम्पि परियायतो धारेतीति वेदितब्बं, तं धम्मं. च-सद्दो समुच्चयत्थो. तेन यथावुत्तं बुद्धं, इमञ्च धम्मं वन्दित्वाति बुद्धरतनेन सह वन्दनकिरियाय धम्मरतनं समुच्चिनोति.
न केवलं इदं द्वयमेवाति आह ‘‘सङ्घञ्चा’’ति. अरियेन दिट्ठिसीलसामञ्ञेन संहतो घटितोति सङ्घो, अट्ठअरियपुग्गलसमूहो. तेहि ¶ तेहि वा मग्गफलेहि किलेसदरथानं समुच्छेदपटिप्पस्सम्भनवसेन सम्मदेव घातितत्ता सङ्घो, पोथुज्जनिकसङ्घस्सापि पुब्बभागप्पटिपदाय ठितत्ता पुरिमचेतनाय विय दाने एत्थेव सङ्गहो दट्ठब्बो. सोपि हि किञ्चापि अरियेन दिट्ठिसीलसामञ्ञेन असंहतो, निय्यानिकपक्खियेन पन पोथुज्जनिकेन संहतत्ता दक्खिणेय्यपणिपातारहो सङ्घोयेवाति, तं सङ्घं. च-सद्दस्सत्थो एत्थापि वुत्तनयेनेव वेदितब्बो.
किंविसिट्ठं बुद्धं, धम्मं, सङ्घञ्चाति आह ‘‘वन्दनामानपूजासक्कारभाजन’’न्ति. इदञ्च विसेसनं पच्चेकं योजेतब्बं ‘‘वन्दनामानपूजासक्कारभाजनं. बुद्धं…पे… वन्दनामानपूजासक्कारभाजनं सङ्घञ्चा’’ति. तत्थ सदेवकेन लोकेन अरहतादीहि गुणेहि सेट्ठभावेन करियमानो पणामो वन्दना, सम्मानो मानो, गन्धपुप्फादीहि उपहारो पूजा, अभिसङ्खतपच्चयदानं ¶ सक्कारो, वन्दना च मानो च पूजा च सक्कारो च वन्दनामानपूजासक्कारा, तेसं महप्फलभावकरणेन भाजनत्ता आधारत्ता वन्दनामानपूजासक्कारभाजनं. इमिना रतनत्तयस्स अरहतादीहि गुणेहि असमभावं दस्सेति. तन्दस्सनम्पि तक्कतस्स निपच्चकारस्स ससन्तानपवनादिवसेन यथाधिप्पेताय अत्थसंवण्णनाय निप्फादनसमत्थभावदीपनत्थन्ति वेदितब्बं.
विप्पसन्नेन चेतसा वन्दित्वाति अरहतादिअनेकप्पकारगुणविसेसानुस्सरणवसेन विविधेन, विसेसेन वा पसन्नेन मनसा सद्धिं कायवाचाहि करणभूताहि अभिवन्दियाति अत्थो, तीहि द्वारेहि नमस्सित्वाति वुत्तं होति. तिविधा चायं वन्दना कायवचीमनोवन्दनानं वसेन. तत्थ बुद्धादिगुणारम्मणा कामावचरकुसलकिरियानं अञ्ञतरचेतना कायवचीविञ्ञत्तियो समुट्ठापेत्वा कायवचीद्वारवसेन उप्पन्ना कायवचीवन्दनाति वुच्चति, उभयविञ्ञत्तियो पन असमुट्ठापेत्वा मनोद्वारवसेन उप्पन्ना मनोवन्दनाति. इमस्स पदस्स ‘‘वण्णनं वण्णयिस्सामी’’ति इमिना सम्बन्धो.
एवं रतनत्तयस्स पणामं दस्सेत्वा इदानि अत्तनो निस्सयभूतानं अट्ठकथाचरियानञ्च पणामं दस्सेन्तो ‘‘थेरवंसप्पदीपान’’न्तिआदिमाह. तत्थ कतञ्जली पुब्बाचरियसीहानं नमो कत्वाति सम्बन्धो. कतो अञ्जलि करपुटो एतेनाति कतञ्जली. छन्दानुरक्खणत्थञ्हेत्थ दीघो ¶ , कतञ्जली हुत्वाति वुत्तं होति. पुब्बाचरिया पोराणट्ठकथाकारा तम्बपण्णिया महाथेरा, ते एव परिस्सयसहनतो, पटिपक्खभूतकिलेसहननतो, परवादिमिगेहि अपधंसनीयतो च सीहसदिसत्ता सीहाति पुब्बाचरियसीहा, तेसं पुब्बाचरियसीहानं. कीदिसा ते पुब्बाचरियसीहा, येसं तया नमो करीयतीति आह ‘‘थेरवंसप्पदीपान’’न्तिआदि. तत्थ थेरवंसप्पदीपानन्ति थिरेहि सीलक्खन्धादीहि समन्नागताति थेरा, महाकस्सपादयो, तेसं वंसो अन्वयोति थेरवंसो. एतेन भिन्नलद्धिकानं सत्तरसभेदानं महासङ्घिकादीनं वंसं पटिक्खिपति, थेरवंसपरियापन्ना हुत्वा पन आगमाधिगमसम्पन्नत्ता पञ्ञापज्जोतेन तस्स थेरवंसस्स दीपनतो थेरवंसप्पदीपा, पुब्बाचरियसीहा, तेसं थेरवंसप्पदीपानं. असंहीरत्ता थिरानं. विनयक्कमेति आरम्भानुरूपवचनमेतं, ते पन सुत्ताभिधम्मेसुपि थिरा एव.
एवं अट्ठकथाचरियानम्पि पणामं दस्सेत्वा इदानि संवण्णेतब्बधम्मविसेसस्स अभिधानानिसंसं, देसकसम्पत्तियो च दस्सेन्तो ‘‘पामोक्ख’’न्तिआदिमाह. तत्थ महेसिना यं पातिमोक्खं पकासितन्ति सम्बन्धो. तत्थ महेसिनाति महन्ते सीलादिके पञ्च धम्मक्खन्धे एसी ¶ गवेसीति महेसि. महन्तेहि एसितोति वा पुथुज्जनसेखासेखइसीहि विसिट्ठत्ता महन्तो इसीति वा महेसि, सम्मासम्बुद्धो, तेन महेसिना. पातिमोक्खन्ति सत्तापत्तिक्खन्धसंवरभूतं सिक्खापदसीलं, तद्दीपनतो उभतोविभङ्गसुत्तसङ्खातं गन्थपातिमोक्खमेव वा. किम्भूतन्ति आह ‘‘पामोक्ख’’न्तिआदि. पमुखे साधूति पमोक्खं, पमोक्खमेव पामोक्खं, वज्जपटिपक्खत्ता अनवज्जानं समाधिपञ्ञासङ्खातानं परित्तमहग्गतलोकुत्तरानं कुसलानं धम्मानं आदि पतिट्ठाभूतन्ति अत्थो. ‘‘सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावय’’न्ति (सं. नि. १.२३, १९२; पेटको. २२; मि. प. २.१.९) हि वुत्तं. मुखमिवाति मुखं, द्वारं. यथा हि सत्तानं खज्जभोज्जलेय्यपेय्यवसेन चतुब्बिधोपि आहारो मुखेन पविसित्वा अङ्गपच्चङ्गानि फरति, एवं योगिनोपि चातुभूमककुसलं सीलमुखेन पविसित्वा अत्थसिद्धिं सम्पादेति. तेन वुत्तं ‘‘मुखमिवाति मुख’’न्ति. अथ वा मुखं द्वारं मोक्खप्पवेसाय निब्बानसच्छिकिरियायाति अत्थो. वुत्तञ्हि –
‘‘अविप्पटिसारत्थानि ¶ खो, आनन्द, कुसलानि सीलानी’’ति (अ. नि. ११.१).
तथा –
‘‘अविप्पटिसारो पामोज्जत्थाय, पामोज्जं पीतत्थाय, पीति पस्सद्धत्थाय, पस्सद्धि सुखत्थाय, सुखं समाधत्थाय, समाधि यथाभूतञाणदस्सनत्थाय, यथाभूतञाणदस्सनं निब्बिदत्थाय, निब्बिदा विरागत्थाय, विरागो विमुत्तत्थाय, विमुत्ति विमुत्तिञाणदस्सनत्थाय, विमुत्तिञाणदस्सनं अनुपादापरिनिब्बानत्थाया’’ति (परि. ३६६) च.
एवं संवण्णेतब्बधम्मस्स अभिधानादिं दस्सेत्वा इदानि संवण्णनाय निमित्तं दस्सेतुं ‘‘सूरतेना’’तिआदिना चतुत्थगाथमाह. तत्थ सूरतेनाति सोभने रतोति सूरतो उ-कारस्स दीघं कत्वा, तेन सूरतेन, सोभने कायिकवाचसिककम्मे रतेनाति अत्थो, विनीतेनाति वुत्तं होति. निवातेनाति नीचवुत्तिना. सुचिसल्लेखवुत्तिनाति सुचिभूता किलेससल्लिखनसमत्था वुत्ति पटिपत्ति एतस्साति सुचिसल्लेखवुत्ति, तेन सुचिसल्लेखवुत्तिना, परिसुद्धाय अप्पिच्छवुत्तिया समन्नागतेनाति अत्थो. विनयाचारयुत्तेनाति वारित्तचारित्तसीलसम्पन्नेन. अथ वा विनयोति चेत्थ पातिमोक्खसंवरादिभेदो संवरविनयो. आचारोति आचारगोचरनिद्देसे आगतसमणसारुप्पाचारो ¶ . सोणत्थेरेनाति एत्थ सोणोति तस्स नामं. थिरेहि सीलक्खन्धादीहि समन्नागतत्ता थेरो. याचितोति अभियाचितो. थेरो हि पातिमोक्खस्स गम्भीरताय दुरवगाहतं, आचरियस्स च तंसंवण्णनाय सामत्थियं ञत्वा ‘‘पातिमोक्खस्स तया अत्थसंवण्णना कातब्बा. एवञ्हि सासनस्स सुचिरट्ठितिकता होती’’ति सानिसंसगारवेन याचनं अकासि. तदस्स याचनं अत्तनो संवण्णनाय निदानभूतं दस्सेन्तो ‘‘याचितो’’ति आह.
एत्थ च ‘‘सूरतेना’’ति इमिनास्स सोरच्चं वुच्चति. ‘‘निवातेना’’ति इमिना नीचमनता निवातवुत्तिता, याय निवातवुत्तिताय समन्नागतो पुग्गलो निहतमानो, निहतदप्पो, पादपुञ्छनचोळकसमो, भिन्नविसाणूसभसमो, उद्धटदाठसप्पसमो च हुत्वा सण्हो सखिलो सुखसम्भासो ¶ होति. ‘‘सुचिसल्लेखवुत्तिना’’ति इमिना इन्द्रियसंवरपच्चयसन्निस्सितआजीवपारिसुद्धिसीलं. ‘‘विनयाचारयुत्तेना’’ति इमिना पातिमोक्खसंवरसीलं वुत्तन्ति वेदितब्बं. एवमनेकगुणेहि तस्स अभित्थवनं यथावुत्तगुणसमन्नागतस्स सब्रह्मचारिनो अज्झेसनं न सक्का पटिबाहितुन्ति परमगम्भीरस्सापि पातिमोक्खस्स अत्थसंवण्णनायं पवत्ताति दस्सनत्थं. किञ्च – तादिसस्स अज्झेसनं निस्साय करियमाना अत्थसंवण्णना तस्स अज्झेसनाधिपच्चेन, ममञ्च उस्साहसम्पत्तिया न चिरेन परियोसानं गच्छतीति कतन्ति वेदितब्बं.
एवं संवण्णनाय निमित्तं दस्सेत्वा इदानि तस्सवने सोतुजनस्सादरं जनेतुं तप्पयोजनकरणप्पकारनिस्सयाभिधानादिं दस्सेन्तो ‘‘तत्था’’तिआदिगाथाद्वयमाह. तत्थ तत्थाति ‘‘यं महेसिना पातिमोक्खं पकासित’’न्ति वुत्तं, तस्मिं पातिमोक्खे. सञ्जातकङ्खानन्ति पदपदत्थविनिच्छयवसेन सञ्जातकङ्खानं, समुप्पन्नसंसयानन्ति अत्थो. कङ्खावितरणत्थायाति यथावुत्तसंसयस्स अतिक्कमनत्थाय. तस्साति पातिमोक्खस्स. वण्णीयति अत्थो कथीयति एतायाति वण्णना, अट्ठकथा, तं वण्णनं. इमस्स च ‘‘वण्णयिस्सामी’’ति इमिना सम्बन्धो. किंभूतन्ति आह ‘‘परिपुण्णविनिच्छय’’न्तिआदि. परिपुण्णविनिच्छयन्ति खन्धकपरिवारपदभाजनादिवसेन असाधारणविनिच्छयस्स च निदानादिवसेन सत्तरसप्पभेदस्स च सब्बसिक्खापदसाधारणविनिच्छयस्स पकासनतो सम्पुण्णविनिच्छयं.
महाविहारवासीनन्ति महामेघवनुय्यानभूमिभागे पतिट्ठितो विहारो महाविहारो, यो सत्थुनो महाबोधिना विभूसितो, तत्थ वसन्ति सीलेनाति महाविहारवासिनो, तेसं महाविहारवासीनं ¶ . वाचनामग्गनिस्सितन्ति कथामग्गनिस्सितं, अट्ठकथानिस्सितन्ति अत्थो, महाविहारवासीनं सीहळट्ठकथानयं इध निस्सायाति वुत्तं होति. वण्णयिस्सामीति पवत्तयिस्सामि. नामेनाति अत्तनो गुणनामेन. कङ्खावितरन्ति एतायाति कङ्खावितरणी, तं कङ्खावितरणिं. सुभन्ति अत्थब्यञ्जनसम्पन्नत्ता सुन्दरं, सद्दलक्खणसुभतो, विनिच्छयसुभतो, विञ्ञेय्यसुभतो च सुभं परिसुद्धं. एत्थ च ‘‘कङ्खावितरणत्थाया’’ति इमिना पयोजनं दस्सेति, पुरिपुण्णविनिच्छय’’न्ति इमिना ¶ संवण्णनाप्पकारं, ‘‘महाविहारवासीनं वाचनामग्गनिस्सित’’न्ति इमिना संवण्णनाय निस्सयविसुद्धिं निकायन्तरलद्धिसङ्करदोसविवज्जनतो, ‘‘वण्णयिस्सामी’’ति इमिना अत्तनो अज्झासयं दस्सेतीति दट्ठब्बं. ‘‘वत्तयिस्सामी’’तिपि पाठो.
गन्थारम्भकथावण्णना निट्ठिता.
निदानवण्णना
एवं रतनत्तयपणामादिसहितं सञ्ञादिकं दस्सेत्वा इदानि ‘‘पातिमोक्खस्स वण्णनं वण्णयिस्सामी’’ति वुत्तत्ता पातिमोक्खं ताव वचनत्थतो, सरूपभेदतो, गन्थभेदतो, उद्देसविभागतो, उद्देसपरिच्छेदतो च ववत्थपेत्वा तदुद्देसक्कमेनायं वण्णना भविस्सतीति दस्सेतुं ‘‘तत्थ पातिमोक्ख’’न्तिआदि आरद्धं.
तत्थ तत्थाति तस्मिं गाथापदे. पअतिमोक्खन्ति पकारतो अतिविय सीलेसु मुखभूतं. अतिपमोक्खन्ति तमेव पदं उपसग्गब्यत्तयेन वदति. अथ वा प अति मोक्खन्ति पदच्छेदो, तस्स उपसग्गब्यत्तयेनत्थमाह ‘‘अतिपमोक्ख’’न्ति. एवं पभेदतो पदवण्णनं कत्वा सद्दत्थतो वदति ‘‘अतिसेट्ठं अतिउत्तमन्ति अत्थो’’ति. एत्थ च सीलपातिमोक्खं सब्बगुणानं मूलभावतो सेट्ठं, गन्थपातिमोक्खं पन सेट्ठगुणसहचरणतो सेट्ठन्ति वेदितब्बं. उत्तमन्ति एत्थापि एसेव नयो. इतीति एवं. इमिना यथावुत्तवचनत्थं निदस्सेति. निदस्सनत्थो हि अयं इति-सद्दो ‘‘सब्बमत्थीति खो, कच्चान, अयमेको अन्तो, सब्बं नत्थीति खो, कच्चान, अयं दुतियो अन्तो’’तिआदीसु (सं. नि. २.१५; ३.९०) विय. इमिनाति आसन्नपच्चक्खवचनं इति-सद्देन अनन्तरनिदस्सितस्स, पटिग्गाहकेहि च सोतविञ्ञाणादिवीथिया ¶ पटिपन्नस्स वचनत्थस्स वचनतो. अथ वा इमिनाति आसन्नपच्चक्खभावकरणवचनं यथावुत्तस्स वचनत्थस्स अभिमुखीकरणतो. वचनत्थेनाति ‘‘अतिसेट्ठ’’न्ति सद्दत्थेन. एकविधम्पीति एककोट्ठासम्पि. सीलगन्थभेदतो दुविधं होतीति पुन सीलगन्थसङ्खातेन पभेदेन दुविधं होति, सीलपातिमोक्खं, गन्थपातिमोक्खञ्चाति दुविधं होतीति अत्थो.
इदानि ¶ तदुभयस्सापि सुत्ते आगतभावं दस्सेतुं ‘‘तथा ही’’तिआदि वुत्तं. तत्थ पाति रक्खतीति पाति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहीति पातिमोक्खं, संवरणं संवरो, कायवाचाहि अवीतिक्कमो, पातिमोक्खमेव संवरो पातिमोक्खसंवरो, पातिमोक्खसंवरेन संवुतो समन्नागतो पातिमोक्खसंवरसंवुतो. विहरतीति वत्तति.
आदिमेतन्ति एतं सिक्खापदसीलं पुब्बुप्पत्तिअत्थेन आदि. वुत्तम्पि चेतं –
‘‘तस्मातिह त्वं, उत्तिय, आदिमेव विसोधेहि कुसलेसु धम्मेसु. को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्धं, दिट्ठि च उजुका’’ति (सं. नि. ५.३८२).
यथा हि नगरवड्ढकी नगरं मापेतुकामो पठमं नगरट्ठानं सोधेति, ततो अपरभागे वीथिचतुक्कसिङ्घाटकादिपरिच्छेदेन विभजित्वा नगरं मापेति, यथा वा पन रजको पठमं तीहि खारेहि वत्थं धोवित्वा परिसुद्धे वत्थे यदिच्छकं रङ्गजातं उपनेति, यथा वा पन छेको चित्तकारो रूपं लिखितुकामो आदितोव भित्तिपरिकम्मं करोति, ततो अपरभागे रूपं समुट्ठापेति, एवमेव योगावचरो आदितोव सीलं विसोधेत्वा अपरभागे समथविपस्सनादयो धम्मे सच्छिकरोति. तस्मा सीलं ‘‘आदी’’ति वुत्तं. ‘‘मुखमेत’’न्तिआदीनि वुत्तत्थानेव. आदिसद्देन ‘‘पातिमोक्खे च संवरो’’तिआदिपाळिं (दी. नि. २.९०; ध. प. १८५) सङ्गण्हाति.
सीलन्ति चारित्तवारित्तवसेन दुविधं विनयपिटकपरियापन्नं सिक्खापदसीलं, धम्मतो पन सीलं नाम पाणातिपातादीहि वा विरमन्तस्स, वत्तपटिपत्तिं वा पूरेन्तस्स चेतनादयो धम्मा वेदितब्बा. वुत्तञ्हेतं पटिसम्भिदायं ‘‘किं सीलन्ति चेतना सीलं चेतसिकं सीलं संवरो सीलं अवीतिक्कमो सील’’न्ति (पटि. म. १.३९) ‘‘उभयानि खो पनस्स पातिमोक्खानी’’ति भिक्खुभिक्खुनीपातिमोक्खवसेन उभयानि पातिमोक्खानि, द्वे मातिकाति अत्थो. अस्साति भिक्खुनोवादकस्स ¶ . वित्थारेनाति उभतोविभङ्गेन सद्धिं. स्वागतानीति सुट्ठु आगतानि. आदिसद्देन ‘‘पातिमोक्खं उद्दिसेय्या’’तिआदिपाळिं (महाव. १३४) सङ्गण्हाति. तत्थाति तेसु सीलगन्थपातिमोक्खेसु. योति ¶ अनियमनिद्देसो, यो कोचि पुग्गलो. नन्ति विनयपरियापन्नसीलं. रक्खतीति समादियित्वा अविकोपेन्तो पालेति. तं ‘‘पाती’’ति लद्धनामं पातिमोक्खसीले ठितं. मोचेतीति सहकारिकारणभावतो मोक्खेति. अपाये जातं आपायिकं, दुक्खं, तं आदि येसं तानि आपायिकादीनि. आदिसद्देन तदञ्ञं सब्बं संसारदुक्खं सङ्गण्हाति. अत्तानुवादादीहीति अत्तानं अनुवादो अत्तानुवादो, सो आदि येसं तानि अत्तानुवादादीनि, तेहि अत्तानुवादादीहि. आदिसद्देन परानुवाददण्डदुग्गतिभयानि सङ्गण्हाति. तस्स पातिमोक्खस्स जोतकत्ताति तस्स सीलपातिमोक्खस्स दीपनत्ता. आदिम्हि पन वुत्तो वचनत्थोति ‘‘अतिसेट्ठ’’न्तिआदिना आदिम्हि वुत्तो वचनत्थो. उभिन्नम्पि साधारणो होति सीलपातिमोक्खं सब्बगुणानं मूलभावतो सेट्ठं, गन्थपातिमोक्खं सेट्ठगुणसहचरणतो सेट्ठन्ति.
तत्थाति तेसु सीलपातिमोक्खगन्थपातिमोक्खेसु. ‘‘अयं वण्णना’’ति वक्खमानवण्णनमाह. गन्थपातिमोक्खस्स ताव युज्जतु, कथं सीलपातिमोक्खस्स युज्जतीति आह ‘‘गन्थे ही’’तिआदि. हीति कारणत्थे निपातो. तस्साति गन्थस्स. अत्थोति सीलं. वण्णितोव होतीति गन्थवण्णनामुखेन अत्थस्सेव वण्णनतो. इदं वुत्तं होति – यस्मा गन्थे वण्णिते तदविनाभावतो तस्सत्थो वण्णितो होति, तस्मा सीलपातिमोक्खस्सपि युज्जतीति.
एवं सरूपभेदतो ववत्थपेत्वा इदानि गन्थभेदतो ववत्थपेतुं ‘‘तं पनेत’’न्तिआदिमाह. तत्थाति तेसु भिक्खुपातिमोक्खभिक्खुनीपातिमोक्खेसु द्वीसु. उद्देसा परिच्छिज्जन्ति येहि वक्खमानवचनप्पबन्धेहि, ते उद्देसपरिच्छेदा, तेहि. ववत्थितन्ति असङ्करतो ठितं.
एवं गन्थभेदतो ववत्थपेत्वा इदानि उद्देसविभागतो ववत्थपेतुं ‘‘तत्था’’तिआदिमाह. उद्दिसीयति सरूपेन कथीयति एत्थ, एतेनाति वा उद्देसो, निदानस्स उद्देसोति निदानुद्देसो. एवं सेसेसुपि. वित्थारोव उद्देसो वित्थारुद्देसो.
इदानि निदानुद्देसादीनं परिच्छेददस्सनत्थं ‘‘तत्थ निदानुद्देसो’’तिआदि आरद्धं. तत्थ तत्थाति तेसु पञ्चसु उद्देसेसु. निदानुद्देसो उद्दिट्ठो ¶ होतीति सम्बन्धो. यं पनेत्थ निदानुद्देसपरिच्छेदं दस्सेन्तेन ‘‘सुणातु मे, भन्ते, सङ्घो…पे… आविकता हिस्स फासु होती’’ति ¶ इधागतनिदानपाळिं दस्सेत्वा तदनन्तरं उद्देसकाले वत्तब्बस्सापि ‘‘उद्दिट्ठं खो आयस्मन्तो निदान’’न्ति इमस्स पाठस्स योजनं अकत्वा ‘‘तत्थायस्मन्ते पुच्छामी’’तिआदिना अनुसावनादिकमेव योजेत्वा दस्सितं, तं पन अपरिपुण्णनिदानपाळिदस्सनपुब्बकनिदानुद्देसपरिच्छेददस्सनत्थं, खुद्दकपेय्यालवसेन वा पाकटत्ता तस्स अयोजनं कतन्ति वेदितब्बं, उद्देसकाले पन योजेत्वाव वत्तब्बं. वक्खति हि ‘‘तं पनेतं पाराजिकादीनं अवसाने दिस्सति, न निदानावसाने. किञ्चापि न दिस्सति, अथ खो उद्देसकाले ‘आविकता हिस्स फासु होती’ति वत्वा ‘उद्दिट्ठं खो आयस्मन्तो निदानं, तत्थायस्मन्ते पुच्छामी’तिआदिना नयेन वत्तब्बमेवा’’तिआदि. अवसेसे सुतेन सावितेति अवसिट्ठं पाराजिकुद्देसादिचतुक्कं ‘‘सुता खो पनायस्मन्तेहि चत्तारो पाराजिका धम्मा…पे… अविवदमानेहि सिक्खितब्ब’’न्ति एवं सुतवसेन साविते.
एतेनेव नयेन सेसा तयो पातिमोक्खुद्देसपरिच्छेदा वेदितब्बाति दस्सेतुं ‘‘पाराजिकुद्देसादीन’’न्तिआदिमाह. पाराजिकुद्देसादीनं परिच्छेदा योजेतब्बाति सम्बन्धो. निदानस्स आदितो पट्ठाय पाराजिकादीनि ओसापेत्वाति निदानं, पाराजिकञ्च, तदुभयं सङ्घादिसेसञ्च, तंतिकं अनियतञ्चाति एवं यथाक्कमं उद्दिसित्वा पाराजिकादीनि परियोसापेत्वा. योजेतब्बाति ‘‘अवसेसे सुतेन साविते उद्दिट्ठो होति पाराजिकुद्देसो’’तिआदिना योजेतब्बा. अवसेसं सुतेन सावेतब्बन्ति वचनतोति उपोसथक्खन्धके –
‘‘पञ्चिमे, भिक्खवे, पातिमोक्खुद्देसा निदानं उद्दिसित्वा अवसेसं सुतेन सावेतब्बं, अयं पठमो पातिमोक्खुद्देसो. निदानं उद्दिसित्वा चत्तारि पाराजिकानि उद्दिसित्वा अवसेसं सुतेन सावेतब्बं, अयं दुतियो पातिमोक्खुद्देसो’’तिआदीसु (महाव. १५०) –
एवं वुत्तत्ता. यस्मिं विप्पकतेति यस्मिं उद्देसे अपरियोसिते. अन्तरायो उप्पज्जतीति दससु अन्तरायेसु यो कोचि अन्तरायो उप्पज्जति ¶ . दस अन्तराया नाम – राजन्तरायो, चोरन्तरायो, अग्यन्तरायो, उदकन्तरायो, मनुस्सन्तरायो, अमनुस्सन्तरायो, वाळन्तरायो, सरीसपन्तरायो, जीवितन्तरायो, ब्रह्मचरियन्तरायोति. तत्थ सचे भिक्खूसु ‘‘उपोसथं करिस्सामा’’ति (महाव. अट्ठ. १५०) निसिन्नेसु राजा आगच्छति, अयं राजन्तरायो. चोरा आगच्छन्ति, अयं चोरन्तरायो. दवदाहो वा आगच्छति, आवासे वा अग्गि उट्ठहति, अयं ¶ अग्यन्तरायो. मेघो वा उट्ठहति, ओघो वा आगच्छति, अयं उदकन्तरायो. बहू मनुस्सा आगच्छन्ति, अयं मनुस्सन्तरायो. भिक्खुं यक्खो गण्हाति, अयं अमनुस्सन्तरायो. ब्यग्घादयो चण्डमिगा आगच्छन्ति, अयं वाळन्तरायो. भिक्खुं सप्पादयो डंसन्ति, अयं सरीसपन्तरायो. भिक्खु गिलानो वा होति, कालं वा करोति, वेरिनो वा तं मारेतुकामा गण्हन्ति, अयं जीवितन्तरायो. मनुस्सा एकं वा बहू वा भिक्खू ब्रह्मचरिया चावेतुकामा गण्हन्ति, अयं ब्रह्मचरियन्तरायो. इति यं वुत्तं ‘‘अन्तरायो उप्पज्जतीति दससु अन्तरायेसु यो कोचि अन्तरायो उप्पज्जती’’ति, तस्सत्थो पकासितो होतीति.
तेन सद्धिन्ति विप्पकतुद्देसेन सद्धिं. अवसेसं सुतेन सावेतब्बं उद्दिट्ठउद्देसापेक्खत्ता अवसेसवचनस्स. यथाह ‘‘निदानं उद्दिसित्वा’’तिआदि (महाव. १५०). तेनाह ‘‘निदानुद्देसे पना’’तिआदि. सुतेन सावेतब्बं नाम नत्थि उपोसथस्स अन्तरायोव होतीति अधिप्पायो. अनियतुद्देसो परिहायतीति भिक्खुनीनं अनियतसिक्खापदपञ्ञत्तिया अभावतो. तदभावो च ‘‘इदमेव लक्खणं तत्थापि अनुगत’’न्ति कत्वाति वेदितब्बं. सेसन्ति अवसेसुद्देसपरिच्छेददस्सनं. एतेसं द्विन्नं पातिमोक्खानन्ति सम्बन्धो. तावाति पठमं. इदन्ति इदानि वत्तब्बं बुद्धियं विपरिवत्तमानं सामञ्ञेन दस्सेति, इदं अक्खरपदनियमितगन्थितं वचनं वुच्चति कथीयतीति अत्थो. किं तन्ति आह, ‘‘सुणातु मेतिआदीन’’न्तिआदि.
तत्थ सुणातु मेतिआदीनन्ति ‘‘सुणातु मे, भन्ते, सङ्घो अज्जुपोसथो’’तिआदीनं भिक्खुपातिमोक्खे आगतानं सुत्तपदानं. अत्थनिच्छयन्ति ¶ अभिधेय्यत्थस्स चेव अधिप्पायत्थस्स च निच्छयनं, ववत्थापनन्ति अत्थो. इमाय हि अट्ठकथाय तेसं अभिधेय्यत्थो चेव अधिप्पायत्थो च अनेकधा ववत्थापीयति. अथ वा निच्छिन्नोति निच्छयो. गण्ठिट्ठानेसु खीलमद्दनाकारेन पवत्ता विमतिच्छेदकथा, अत्थो च निच्छयो च अत्थनिच्छयो, तं अत्थनिच्छयं, मया वुच्चमानं अत्थञ्च विनिच्छयञ्चाति वुत्तं होति. सीलसम्पन्नाति समन्ततो पन्नं पत्तं पुण्णन्ति सम्पन्नं, सीलं सम्पन्नमेतेसन्ति सीलसम्पन्ना, परिपुण्णसीलाति अत्थो. अथ वा सम्मदेव पन्ना गता उपागताति सम्पन्ना, सीलेन सम्पन्ना सीलसम्पन्ना, पातिमोक्खसंवरेन उपेताति अत्थो. अधिसीलअधिचित्तअधिपञ्ञासङ्खाता तिस्सोपि सिक्खितब्बट्ठेन सिक्खा, तं कामेन्तीति सिक्खाकामा. सुणन्तु मेति ते सब्बेपि भिक्खवो मम सन्तिका निसामेन्तु. इमिना अत्तनो संवण्णनाय सक्कच्चं सवने नियोजेति. सक्कच्चसवनपटिबद्धा हि सब्बापि सासनसम्पत्तीति. एत्थ च सीलसम्पन्नानं सिक्खाकामानंयेव भिक्खूनं गहणं तदञ्ञेसं ¶ इमिस्सा संवण्णनाय अभाजनभावतो. न हि ते विनयं सोतब्बं, पटिपज्जितब्बञ्च मञ्ञिस्सन्ति.
एत्थाति एतस्मिं गाथापदे, एतेसं वा गाथाय सङ्गहितानं ‘‘सुणातु मे’’तिआदीनं पदानमन्तरे. सवने आणत्तिवचनं सवनाणत्तिवचनं. किञ्चापि सवनाणत्तिवचनं, तथापि पातिमोक्खुद्देसकेन एवं वत्तब्बन्ति भगवता वुत्तत्ता भगवतो आणत्ति, न उद्देसकस्साति नवकतरेनापि इदं वत्तुं वट्टति सङ्घगारवेन, सङ्घबहुमानेन च सहितत्ता सगारवसप्पतिस्सवचनं. सङ्घो हि सुप्पटिपन्नतादिगुणविसेसयुत्तत्ता उत्तमं गारवप्पतिस्सवट्ठानं. इदञ्च सब्बं केन कत्थ कदा वुत्तन्ति आह ‘‘सब्बमेव चेत’’न्तिआदि. पातिमोक्खुद्देसं अनुजानन्तेनाति –
‘‘अनुजानामि, भिक्खवे, पातिमोक्खं उद्दिसितुं, एवञ्च पन, भिक्खवे, उद्दिसितब्बं, ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो ‘सुणातु मे, भन्ते, सङ्घो’’’ति (महाव. १३३-१३४) –
एवमादिना ¶ अनुजानन्तेन. राजगहेति एवंनामके नगरे. तञ्हि मन्धातुमहागोविन्दादीहि परिग्गहितत्ता ‘‘राजगह’’न्ति वुच्चति. तं पनेतं बुद्धकाले, चक्कवत्तिकाले च नगरं होति, सेसकाले सुञ्ञं होति यक्खपरिग्गहितं, तेसं वसनट्ठानं हुत्वा तिट्ठति. तस्माति यस्मा इदं पातिमोक्खुद्देसकेन वत्तब्बवचनं, तस्मा. किं ते उभोपि पातिमोक्खं उद्दिसन्ति, येनेवं वत्तब्बन्ति आह ‘‘सङ्घत्थेरो वा ही’’तिआदि. थेराधिकन्ति थेराधीनं, थेरायत्तं भवितुन्ति अत्थो. ‘‘थेराधेय्य’’न्ति वा पाठो, सोयेवत्थो. तत्थाति तिस्सं परिसायं. ब्यत्तोति पञ्ञावेय्यत्तियेन समन्नागतो, पगुणमातिकोति अत्थो. पटिबलोति वत्तुं समत्थो, अभीतोति वुत्तं होति. एत्थ च किञ्चापि दहरस्सापि ब्यत्तस्स पातिमोक्खो अनुञ्ञातो, अथ खो एत्थायं अधिप्पायो – सचे थेरस्स पञ्च वा चत्तारो वा तयो वा पातिमोक्खुद्देसा नागच्छन्ति, द्वे पन अक्खण्डा सुविसदा वाचुग्गता होन्ति, थेरायत्तोव पातिमोक्खो. सचे पन एत्तकम्पि विसदं कातुं न सक्कोति, ब्यत्तस्स भिक्खुनो आयत्तोति.
इदानि ‘‘सङ्घो’’ति अविसेसेन वुत्तत्ता इधाधिप्पेतसङ्घं विसेसेत्वा दस्सेतुं ‘‘सङ्घोति इमिना पन पदेना’’तिआदिमाह किञ्चापीति अनुग्गहत्थे निपातो, तस्स यदि नामाति अत्थो वेदितब्बो. दक्खन्ति एताय सत्ता यथाधिप्पेताहि सम्पत्तीहि वड्ढन्तीति दक्खिणा, परलोकं सद्दहित्वा ¶ दातब्बं दानं, तं दक्खिणं अरहति, दक्खिणाय वा हितो, यस्मा नं महप्फलकारिताय विसोधेतीति दक्खिणेय्यो, दिट्ठिसीलसङ्घातेन संहतोति सङ्घो, दक्खिणेय्यो च सो सङ्घो चाति दक्खिणेय्यसङ्घो. सम्मुतिया चतुवग्गादिविनयपञ्ञत्तिया सिद्धो सङ्घो सम्मुतिसङ्घो. अविसेसेनाति ‘‘अरिया’’ति वा ‘‘पुथुज्जना’’ति वा अविसेसेत्वा सामञ्ञेन. सोति सम्मुतिसङ्घो. इधाति इमिस्सं उपोसथञत्तियं. अधिप्पेतो उपोसथञत्तिया अविसेसत्ता. ननु च सोपि पञ्चविधो होति, तत्थ कतमो इधाधिप्पेतोति अनुयोगं सन्धायाह ‘‘सो पनेसा’’तिआदि. कम्मवसेनाति विनयकम्मवसेन. पञ्च विधा पकारा अस्स सम्मुतिसङ्घस्साति पञ्चविधो. तथा हि विधयुत्तगतप्पकारसद्दे समानत्थे वण्णयन्ति. चतुन्नं ¶ वग्गो समूहोति चतुवग्गो, चतुपरिमाणयुत्तो वा वग्गो चतुवग्गो. एवं पञ्चवग्गादि.
इदानि येसं कम्मानं वसेनायं पञ्चविधो होति, तं विसेसेत्वा दस्सेतुं ‘‘तत्था’’तिआदिमाह. तत्थ तत्थाति पञ्चविधे सङ्घे. मज्झिमेसु जनपदेसु उपसम्पदकम्मस्स दसवग्गकरणीयत्ता वुत्तं ‘‘ठपेत्वा…पे… उपसम्पदञ्चा’’ति. ‘‘तथा’’ति इमिना ‘‘न किञ्चि सङ्घकम्मं कातुं न वट्टती’’ति इममत्थं अतिदिसति. यदि एवं किमत्थं अतिरेकवीसतिवग्गो वुत्तोति आह ‘‘सो पना’’तिआदि. अतिरेकतरेनाति चतुवग्गादिकरणीयं पञ्चवग्गादिना अतिरेकतरेन, दसवग्गकरणीयञ्च एकादसवग्गादिना अतिरेकतरेन. दस्सनत्थन्ति ञापनत्थं. इदमेव चानेन कत्तब्बं कम्मन्ति ‘‘कम्मवसेन पञ्चविधो’’ति वुत्तं. कम्मस्सानियमे कथमेतं युज्जेय्याति ईदिसी चोदना अनवकासाति दट्ठब्बं. इमस्मिं पनत्थेति उपोसथे.
उपोसथसद्दो पनायं पातिमोक्खुद्देससीलउपवासपञ्ञत्तिदिवसेसु वत्तति. तथा हेस ‘‘आयामावुसो कप्पिन, उपोसथं गमिस्सामा’’तिआदीसु (दी. नि. अट्ठ. १.१५०; म. नि. अट्ठ. ३.८५) तिमोक्खुद्देसे आगतो, ‘‘एवं अट्ठङ्गसमन्नागतो खो, विसाखे, उपोसथो उपवुत्थो’’तिआदीसु (अ. नि. ८.४३) सीले, ‘‘सुद्धस्स वे सदा फग्गु, सुद्धस्सुपोसथो सदा’’तिआदीसु (म. नि. १.७९) उपवासे, ‘‘उपोसथो नाम नागराजा’’तिआदीसु (दी. नि. २.२४६) पञ्ञत्तियं, ‘‘न, भिक्खवे, तदहुपोसथे सभिक्खुका आवासा’’तिआदीसु (महाव. १८१) दिवसे, इधापि दिवसेयेव वत्तमानो अधिप्पेतोति आह ‘‘अज्ज उपोसथदिवसो’’तिआदि. उपवसन्ति एत्थाति उपोसथो. उपवसन्तीति सीलेन वा सब्बसो आहारस्स अभुञ्जनसङ्खातेन अनसनेन वा खीरपानमधुपानादिमत्तेन वा उपेता हुत्वा वसन्तीति अत्थो.
सब्बेसम्पि ¶ वाक्यानं एव-कारत्थसहितत्ता ‘‘उपोसथो’’ति एतस्स ‘‘उपोसथो एवा’’ति अयमत्थो लब्भतीति आह ‘‘एतेन अनुपोसथदिवसं पटिक्खिपती’’ति. इमिना अवधारणेन निराकतं दस्सेति, अथ वा सद्दन्तरत्थापोहनवसेन सद्दो अत्थं वदतीति ‘‘उपोसथो’’ति एतस्स ‘‘अनुपोसथो न होती’’ति अयमत्थोति वुत्तं ‘‘एतेन अनुपोसथदिवसं पटिक्खिपती’’ति. ‘‘एस नयो पन्नरसो’’ति इमिना अञ्ञं उपोसथदिवसं ¶ पटिक्खिपतीति एत्थापि. एतेनाति ‘‘उपोसथो’’ति एतेन सद्देन. पञ्चदसन्नं तिथीनं पूरणवसेन पन्नरसो. पन्नरसोति इमिना अञ्ञं उपोसथदिवसं पटिक्खिपती’’ति संखित्तेन वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘दिवसवसेन ही’’तिआदिमाह. चतुद्दसियं नियुत्तो चातुद्दसिको. एवं पन्नरसिको. सामग्गिउपोसथो नाम सङ्घसामग्गिकतदिवसे कातब्बउपोसथो. हेमन्तगिम्हवस्सानानं तिण्णं उतूनन्ति एत्थ हेमन्तउतु नाम अपरकत्तिकस्स काळपक्खपाटिपदतो पट्ठाय फग्गुनपुण्णमपरियोसाना चत्तारो मासा, गिम्हउतु नाम फग्गुनस्स कालपक्खपाटिपदतो पट्ठाय आसाळ्हपुण्णमपरियोसाना चत्तारो मासा, वस्सानउतु नाम आसाळ्हस्स काळपक्खपाटिपदतो पट्ठाय अपरकत्तिकपुण्णमपरियोसाना चत्तारो मासा. ततियसत्तमपक्खेसु द्वे द्वे कत्वा छ चातुद्दसिकाति हेमन्तस्स उतुनो ततिये च सत्तमे च पक्खे द्वे चातुद्दसिका, एवमितरेसं उतूनन्ति छ चातुद्दसिका. सेसा पन्नरसिकाति सेसा अट्ठारस पन्नरसिका. होन्ति चेत्थ –
‘‘कत्तिकस्स च काळम्हा, याव फग्गुनपुण्णमा;
‘हेमन्तकालो’ति विञ्ञेय्यो, अट्ठ होन्ति उपोसथा.
‘‘फग्गुनस्स च काळम्हा, याव आसाळ्हपुण्णमा;
‘गिम्हकालो’ति विञ्ञेय्यो, अट्ठ होन्ति उपोसथा.
‘‘आसाळ्हस्स च काळम्हा, याव कत्तिकपुण्णमा;
‘वस्सकालो’ति विञ्ञेय्यो, अट्ठ होन्ति उपोसथा.
‘‘उतूनं पन तिण्णन्नं, पक्खे ततियसत्तमे;
‘चातुद्दसो’ति पातिमोक्खं, उद्दिसन्ति नयञ्ञुनो’’ति.
पकतिया नबहुतरावासिकादिपच्चयेन कातब्बं पकतिचारित्तं. बहुतरावासिकादिपच्चये पन सति अञ्ञस्मिं चातुद्दसेपि कातुं वट्टति. तेनाह ‘‘सकि’’न्तिआदि. सकिन्ति एकस्मिं वारे ¶ . आवासिकानं अनुवत्तितब्बन्ति आवासिकेहि ‘‘अज्जुपोसथो चातुद्दसो’’ति पुब्बकिच्चे करियमाने अनुवत्तितब्बं, न पटिक्कोसितब्बं. आदिसद्देन ‘‘आवासिकेहि आगन्तुकानं अनुवत्तितब्ब’’न्ति (महाव. १७८) वचनं, ‘‘अनुजानामि, भिक्खवे, तेहि ¶ भिक्खूहि द्वे तयो उपोसथे चातुद्दसिके कातुं, कथं मयं तेहि भिक्खूहि पठमतरं पवारेय्यामा’’ति (महाव. २४०) वचनञ्च सङ्गण्हाति. एत्थ च पठमसुत्तस्स एकेकस्स उतुनो ततियसत्तमपक्खस्स चातुद्दसे वा अवसेसस्स पन्नरसे वा सकिं पातिमोक्खं उद्दिसितब्बन्ति पकतिचारित्तवसेनपि अत्थसम्भवतो ‘‘आगन्तुकेही’’तिआदीनि सुत्तानि दस्सितानीति वेदितब्बं. तथारूपपच्चये सतीति अञ्ञस्मिम्पि चातुद्दसिके उपोसथं कातुं अनुरूपे ‘‘आवासिका बहुतरा होन्ती’’ति एवमादिके पच्चये सति. अञ्ञस्मिम्पि चातुद्दसेति तिण्णं उतूनं ततियसत्तमपक्खचातुद्दसतो अञ्ञस्मिं चातुद्दसे.
न केवलं उपोसथदिवसाव होन्तीति आह ‘‘पुरिमवस्संवुट्ठानं पना’’तिआदि. मा इति चन्दो वुच्चति तस्स गतिया दिवसस्स मिनितब्बतो, सो एत्थ सब्बकलापारिपूरिया पुण्णोति पुण्णमा, पुब्बकत्तिकाय पुण्णमा पुब्बकत्तिकपुण्णमा, अस्सयुजपुण्णमा. सा हि पच्छिमकत्तिकं निवत्तेतुं एवं वुत्ता. तेसंयेवाति पुरिमवस्संवुट्ठानंयेव. भण्डनकारकेहीति कलहकारकेहि. पच्चुक्कड्ढन्तीति उक्कड्ढन्ति. भण्डनकारकेहि अनुवादवसेन अस्सयुजपुण्णमादिं परिच्चजन्ता पवारणं काळपक्खं, जुण्हपक्खन्ति उद्धं कड्ढन्तीति अत्थो. ‘‘सुणन्तु मे आयस्मन्तो आवासिका, यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे काळे पवारेय्यामा’’ति (महाव. २४०) ‘‘सुणन्तु मे आयस्मन्तो आवासिका, यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे जुण्हे पवारेय्यामा’’ति च एवं ञत्तिया पवारणं उक्कड्ढन्तीति वुत्तं होति.
अथाति अनन्तरत्थे निपातो. चतुद्दसन्नं पूरणो चातुद्दसो, दिवसो. यं सन्धाय ‘‘आगमे जुण्हे पवारेय्यामा’’ति ञत्तिं ठपयिंसु, तस्मिं पन आगमे जुण्हे कोमुदिया चातुमासिनिया अवस्सं पवारेतब्बं. न हि तं अतिक्कमित्वा पवारेतुं लब्भति. वुत्तञ्हेतं –
‘‘ते चे, भिक्खवे, भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका तम्पि जुण्हं अनुवसेय्युं, तेहि, भिक्खवे, भिक्खूहि सब्बेहेव ¶ आगमे ¶ जुण्हे कोमुदिया चातुमासिनिया अकामा पवारेतब्ब’’न्ति (महाव. २४०).
तेनेवाह ‘‘पच्छिमवस्संवुट्ठानञ्च पच्छिमकत्तिकपुण्णमा एवा’’ति. यदि हि तं अतिक्कमित्वा पवारेय्य, दुक्कटापत्तिं आपज्जेय्य. वुत्तञ्हेतं ‘‘न च, भिक्खवे, अपवारणाय पवारेतब्बं अञ्ञत्र सङ्घसामग्गिया’’ति (महाव. २३३). विसुद्धिपवारणायोगतो पवारणादिवसा. पिसद्देन न केवलं पवारणादिवसायेव, अथ खो उपोसथदिवसापि होन्तीति दस्सेति. इदानि यो सो सामग्गिउपोसथदिवसो वुत्तो, तञ्च तप्पसङ्गेन सामग्गिपवारणादिवसञ्च दस्सेन्तो ‘‘यदा पना’’तिआदिमाह. ओसारिते तस्मिं भिक्खुस्मिन्ति उक्खित्तके भिक्खुस्मिं ओसारिते, तं गहेत्वा सीमं गन्त्वा आपत्तिं देसापेत्वा कम्मवाचाय कम्मप्पटिप्पस्सद्धिवसेन पवेसितेति वुत्तं होति. तस्स वत्थुस्साति तस्स अधिकरणस्स. तदा ठपेत्वा…पे… उपोसथदिवसो नाम होतीति सम्बन्धो. किं कारणन्ति आह ‘‘तावदेवा’’तिआदि. तत्थ तावदेवाति तं दिवसमेव. वचनतोति कोसम्बकक्खन्धके (महाव. ४७५) वुत्तत्ता. यत्थ पन पत्तचीवरादीनं अत्थाय अप्पमत्तकेन कारणेन विवदन्ता उपोसथं वा पवारणं वा ठपेन्ति, तत्थ तस्मिं अधिकरणे विनिच्छिते ‘‘समग्गा जातम्हा’’ति अन्तरा सामग्गिउपोसथं कातुं न लभन्ति. करोन्तेहि अनुपोसथे उपोसथो कतो नाम होति. कत्तिकमासब्भन्तरेति एत्थ कत्तिकमासो नाम पुब्बकत्तिकमासस्स काळपक्खपाटिपदतो पट्ठाय याव अपरकत्तिकपुण्णमा, ताव एकूनतिंसरत्तिदिवो, तस्सब्भन्तरे, ततो पच्छा वा पन पुरे वा न वट्टति. अयमेव यो कोचि दिवसोयेव. इधापि कोसम्बकक्खन्धके सामग्गिया सदिसाव सामग्गी वेदितब्बा. ये पन किस्मिञ्चिदेव अप्पमत्तके पवारणं ठपेत्वा समग्गा होन्ति, तेहि पवारणायमेव पवारणा कातब्बा, तावदेव न कातब्बा. करोन्तेहि अप्पवारणाय पवारणा कता होति. न कातब्बोयेवाति नियमेन यदि करोति, दुक्कटन्ति दस्सेति. तत्थ हि उपोसथकरणे दुक्कटं. वुत्तञ्हेतं ‘‘न, भिक्खवे, अनुपोसथे उपोसथो कातब्बो अञ्ञत्र सङ्घसामग्गिया’’ति (महाव. १८३).
‘‘पत्तकालमेव ¶ पत्तकल्ल’’न्ति इमिना सकत्थे भावप्पच्चयोति दस्सेति. नासतीति अन्वयतो वुत्तमेव ब्यतिरेकतो दळ्हं करोति.
अनुरूपाति अरहा अनुच्छविका, सामिनोति वुत्तं होति. सब्बन्तिमेनाति सब्बहेट्ठिमेन चत्तारो, न तेहि विना तं उपोसथकम्मं करीयति, न तेसं छन्दो वा पारिसुद्धि वा एति. अवसेसा ¶ पन सचेपि सहस्समत्ता होन्ति, सचे समानसंवासका, सब्बे छन्दारहाव होन्ति, छन्दपारिसुद्धिं दत्वा आगच्छन्तु वा, मा वा, कम्मं न कुप्पति. पकतत्ताति अनुक्खित्ता, पाराजिकं अनज्झापन्ना च. हत्थपासो नाम दियड्ढहत्थप्पमाणो.
सीमा च नामेसा कतमा, यत्थ हत्थपासं अविजहित्वा ठिता कम्मप्पत्ता नाम होन्तीति अनुयोगं सन्धाय सीमं दस्सेन्तो विभागवन्तानं सभावविभावनं विभागदस्सनमुखेनेव होतीति ‘‘सीमा च नामेसा’’तिआदिमाह. सम्भिन्दन्तेनाति मिस्सीकरोन्तेन. अज्झोत्थरन्तेनाति मद्दन्तेन, अन्तो करोन्तेनाति वुत्तं होति. इमा विपत्तिसीमायो नामाति सम्बन्धो. कस्मा विपत्तिसीमायो नामाति आह ‘‘एकादसही’’तिआदि. आकारेहीति कारणेहि. वचनतोति कम्मवग्गे (परि. ४८२ आदयो) कथितत्ता. सङ्घकम्मं नामेतं वीसतिवग्गकरणीयपरमन्ति आह ‘‘यत्थ एकवीसति भिक्खू निसीदितुं न सक्कोन्ती’’ति. यस्सं सीमायं हेट्ठिमपरिच्छेदेन कम्मारहेन सद्धिं एकवीसति भिक्खू परिमण्डलाकारेन निसीदितुं न सक्कोन्ति, अयं अतिखुद्दका नामाति अत्थो. एवरूपा च सीमा सम्मतापि असम्मता, गामखेत्तसदिसाव होति, तत्थ कतं कम्मं कुप्पति. एस नयो सेससीमासुपि.
सम्मताति बद्धा, वाचितकम्मवाचाति अत्थो. कम्मवाचाय वाचनमेव हि बन्धनं नाम. निमित्तं न उपगच्छतीति अनिमित्तुपगो, तं अनिमित्तुपगं, अनिमित्तारहन्ति वुत्तं होति. तचसाररुक्खो नाम तालनाळिकेरादिका. पंसुपुञ्जवालुकापुञ्जानन्ति पंसुरासिवालुकारासीनं मज्झे. निद्धारणे चेतं सामिवचनं. पोत्थकेसु पन कत्थचि ‘‘पंसुपुञ्जं वा वालुकापुञ्जं वा अञ्ञतर’’न्ति पाठो दिस्सति, सो पन अपाठो. न हि सो ‘‘अञ्ञतर’’न्ति इमिना युज्जतीति. अन्तराति निमित्तुपगनिमित्तानमन्तरा. एत्थ ¶ च या तीहि निमित्तेहि बज्झमाना अनिमित्तुपगेसु तचसाररुक्खादीसु अञ्ञतरं अन्तरा एकं निमित्तं कत्वा सम्मता, सा खण्डनिमित्ता नाम होति. या पन चतुपञ्चनिमित्तादीहि बज्झमाना इमेसु तचसाररुक्खादीसु अञ्ञतरं अन्तरा एकं निमित्तं कत्वा सम्मता, सा खण्डनिमित्ता नाम न होतीति विञ्ञायति निमित्तुपगानं निमित्तानं तिण्णं सब्भावतो. अट्ठकथासु पन अविसेसेन वुत्तं, तस्मा उपपरिक्खित्वा गहेतब्बं. सब्बेन सब्बन्ति सब्बप्पकारेन. निमित्तानं बहि ठितेन सम्मताति तेसं बहि ठितेन वाचितकम्मवाचा. निमित्तानि पन अन्तो च बहि च ठत्वा कित्तेतुं वट्टन्ति.
एवं सम्मतापीति निमित्तानि कित्तेत्वा कम्मवाचाय सम्मतापि. इमस्स ‘‘असम्मताव होती’’ति ¶ इमिना सम्बन्धो. सब्बा, भिक्खवे, नदी असीमाति या काचि नदीलक्खणप्पत्ता नदी निमित्तानि कित्तेत्वा ‘‘एतं बद्धसीमं करोमा’’ति कतापि असीमा, बद्धसीमा न होतीति अत्थो. अत्तनो सभावेन पन सा बद्धसीमासदिसा. सब्बत्थ सङ्घकम्मं कातुं वट्टति. समुद्दजातस्सरेसुपि एसेव नयो. ‘‘संसट्ठविटपा’’ति इमिना अञ्ञमञ्ञस्स आसन्नतं दीपेति. बद्धा होतीति पच्छिमदिसाभागे सीमं सन्धाय वुत्तं. तस्सा पदेसन्ति तस्सा एकदेसं. यत्थ ठत्वा भिक्खूहि कम्मं कातुं सक्का होति, तादिसं एकदेसन्ति वुत्तं होति. यत्थ पन ठितेहि कम्मं कातुं न सक्का, तादिसं पदेसं अन्तो करित्वा बन्धन्ता सीमाय सीमं सम्भिन्दन्ति नाम, न तु अज्झोत्थरन्ति नामाति गहेतब्बं. गण्ठिपदेसु पन ‘‘सम्भिन्दनं परेसं सीमाय एकं वा द्वे वा निमित्ते कित्तेत्वा लेखामत्तं गहेत्वा बन्धनं. अज्झोत्थरणं नाम परेसं सीमाय निमित्ते कित्तेत्वा तं सकलं वा तस्सेकदेसं वा अन्तो करोन्तेन तस्सा बहि एकिस्सं द्वीसु वा दिसासु निमित्ते कित्तेत्वा बन्धन’’न्ति वुत्तं.
पब्बतादीनं निमित्तानं सम्पदा निमित्तसम्पत्ति. पब्बतोव निमित्तं पब्बतनिमित्तं. एवं सेसेसुपि. एवं वुत्तेसूति उपोसथक्खन्धके (महाव. १३८ आदयो) सीमासम्मुतियं वुत्तेसु. इमेहि च पन अट्ठहि निमित्तेहि असम्मिस्सेहिपि अञ्ञमञ्ञमिस्सेहिपि सीमं सम्मन्नितुं वट्टति. तेनाह ‘‘तस्मिं तस्मिं दिसाभागे यथालद्धानि निमित्तुपगानि निमित्तानी’’ति. एकेन, पन द्वीहि वा निमित्तेहि सम्मन्नितुं ¶ न वट्टति, तीणि पन आदिं कत्वा वुत्तप्पकारानं निमित्तानं सतेनापि वट्टति. ‘‘पुरत्थिमाय दिसाय किं निमित्त’’न्ति विनयधरेन पुच्छितब्बं, ‘‘पब्बतो, भन्ते’’ति वुत्ते पुन विनयधरेनेव ‘‘एसो पब्बतो निमित्त’’न्ति एवं निमित्तं कित्तेतब्बं. ‘‘एतं पब्बतं निमित्तं करोम, निमित्तं करिस्साम, निमित्तं कतो, निमित्तं होतु, होति भविस्सती’’ति एवं पन कित्तेतुं न वट्टति. पासाणादीसुपि एसेव नयो. तेनाह ‘‘पुरत्थिमाय दिसाय किं निमित्त’’न्तिआदि. ‘‘पब्बतो, भन्ते, उदकं, भन्ते’’ति एवं पन उपसम्पन्नो वा आचिक्खतु, अनुपसम्पन्नो वा, वट्टतियेव. आदिसद्देन ‘‘पुरत्थिमाय अनुदिसाय किं निमित्तं? पासाणो, भन्ते, एसो पासाणो निमित्तं. दक्खिणाय दिसाय, दक्खिणाय अनुदिसाय, पच्छिमाय दिसाय, पच्छिमाय अनुदिसाय, उत्तराय दिसाय, उत्तराय अनुदिसाय किं निमित्तं? उदकं, भन्ते, एतं उदकं निमित्त’’न्ति इदं सङ्गण्हाति. एत्थ पन अट्ठत्वा पुन ‘‘पुरत्थिमाय दिसाय किं निमित्तं? पब्बतो, भन्ते, एसो पब्बतो निमित्त’’न्ति एवं पठमं कित्तितनिमित्तं कित्तेत्वाव ठपेतब्बं. एवञ्हि निमित्तेन निमित्तं घटितं होति. सम्मा कित्तेत्वाति अञ्ञमञ्ञनामविपरियायेन, अनिमित्तानं नामेन च अकित्तेत्वा यथावुत्तेनेव नयेन कित्तेत्वा. सम्मताति ‘‘सुणातु मे, भन्ते’’तिआदिना नयेन उपोसथक्खन्धके (महाव. १३९ आदयो) ¶ वुत्ताय परिसुद्धाय ञत्तिदुतियकम्मवाचाय बद्धा. तत्थ निमित्तानि सकिं कित्तितानिपि कित्तितानेव होन्ति. अन्धकट्ठकथायं पन तिक्खत्तुं सीममण्डलं सम्बन्धन्तेन निमित्तं कित्तेतब्ब’’न्ति (महाव. अट्ठ. १३८) वुत्तं.
तत्राति तेसु अट्ठसु निमित्तेसु. निमित्तुपगताति निमित्तयोग्यता. ‘‘हत्थिप्पमाणतो पट्ठाया’’ति वचनतो हत्थिप्पमाणोपि निमित्तुपगोयेव. हत्थी पन सत्तरतनो वा अड्ढट्ठरतनो (सारत्थ. टी. महावग्ग ३.१३८) वा. ततो ओमकतरोति ततो हत्थिप्पमाणतो खुद्दकतरो. सचे चतूसु दिसासु चत्तारो वा तीसु वा तयो पब्बता होन्ति, चतूहि, तीहि वा पब्बतनिमित्तेहेव सम्मन्नितुम्पि वट्टति, द्वीहि पन निमित्तेहि, एकेन वा सम्मन्नितुं न वट्टति. इतो परेसु पासाणनिमित्तादीसुपि एसेव नयो. तस्मा पब्बतनिमित्तं करोन्तेन पुच्छितब्बं ‘‘एकाबद्धो, न एकाबद्धो’’ति. सचे ¶ एकाबद्धो होति, न कातब्बो. तञ्हि चतूसु वा अट्ठसु वा दिसासु कित्तेन्तेनापि एकमेव निमित्तं कित्तितं होति. तस्मा यो एवं चक्कसण्ठानेन विहारं परिक्खिपित्वा ठितो पब्बतो, तं एकदिसाय कित्तेत्वा अञ्ञासु दिसासु तं बहिद्धा कत्वा अन्तो अञ्ञानि निमित्तानि कित्तेतब्बानि. सचे पब्बतस्स ततियभागं वा उपड्ढं वा अन्तोसीमाय कत्तुकामा होन्ति, पब्बतं अकित्तेत्वा यत्तकं पदेसं अन्तो कत्तुकामा, तस्स परतो तस्मिंयेव पब्बते जातरुक्खवम्मिकादीसु अञ्ञतरं निमित्तं कित्तेतब्बं. सचे योजनद्वियोजनप्पमाणं सब्बं पब्बतं अन्तो कत्तुकामा होन्ति, पब्बतस्स परतो भूमियं जातरुक्खवम्मिकादीनि निमित्तानि कित्तेतब्बानि (महाव. अट्ठ. १३८; वि. सङ्ग. अट्ठ. १५८).
सङ्खं गच्छतीति गणनं वोहारं गच्छतीति अत्थो. द्वत्तिंसपलगुळपिण्डपरिमाणोति थूलताय, न तुलगणनाय. तत्थ ‘‘एकपलं नाम दसकलञ्ज’’न्ति वदन्ति. इट्ठका महन्तापि न वट्टति. तथा अनिमित्तुपगपासाणानं रासि, पगेव पंसुवालुकारासि. भूमिसमो खलमण्डलसदिसो पिट्ठिपासाणो वा भूमितो खाणुको विय उट्ठितपासाणो वा होति, सोपि पमाणूपगो चे, वट्टति. ‘‘पिट्ठिपासाणो पन अतिमहन्तोपि पासाणसङ्खमेव गच्छतीति आह ‘‘पिट्ठिपासाणो पना’’तिआदि. तस्मा सचे महतो पिट्ठिपासाणस्स एकं पदेसं अन्तोसीमायं कत्तुकामा होन्ति, तं अकित्तेत्वा तस्सुपरि अञ्ञो पासाणो कित्तेतब्बो. सचे पिट्ठिपासाणुपरि विहारं करोन्ति, विहारमज्झेन च पिट्ठिपासाणो विनिविज्झित्वा गच्छति, एवरूपो पिट्ठिपासाणो न वट्टति. सचे हि तं कित्तेन्ति, निमित्तस्सुपरि विहारो होति, निमित्तञ्च ¶ नाम बहिसीमायं होति, विहारोपि बहिसीमायं आपज्जति. विहारं परिक्खिपित्वा ठितपिट्ठिपासाणो पन एकत्थ कित्तेत्वा अञ्ञत्थ न कित्तेतब्बो.
वननिमित्ते तिणवनं वा तचसाररुक्खवनं वा न वट्टतीति आह ‘‘अन्तोसारेही’’तिआदि. अन्तोसारा नाम अम्बजम्बुपनसादयो. अन्तोसारमिस्सकेहीति अन्तो सारो येसं ते अन्तोसारा, तेहि मिस्सका अन्तोसारमिस्सका, तेहि. चतुपञ्चरुक्खमत्तम्पीति हेट्ठिमपरिच्छेदनाह ¶ . उक्कंसतो पन योजनसतिकम्पि वनं वट्टति. एत्थ पन चतुरुक्खमत्तञ्चे, तयो सारतो, एको असारतो. पञ्चरुक्खमत्तञ्चे, तयो सारतो, द्वे असारतोति गहेतब्बं. सचे पन वनमज्झे विहारं करोन्ति, तं वनं न कित्तेतब्बं. एकदेसं अन्तोसीमायं कत्तुकामेहिपि वनं अकित्तेत्वा तत्थ रुक्खपासाणादयो कित्तेतब्बा, विहारं परिक्खिपित्वा ठितवनं एकत्थ कित्तेत्वा अञ्ञत्थ न कित्तेतब्बं (महाव. अट्ठ. १३८).
रुक्खनिमित्तेपि तचसाररुक्खो न वट्टतीति आह ‘‘अन्तोसारो’’ति. ‘‘भूमियं पतिट्ठितो’’ति इमिना कुटसरावादीसु ठितं पटिक्खिपति. ततो अपनेत्वा पन तङ्खणम्पि भूमियं रोपेत्वा कोट्ठकं कत्वा उदकं आसिञ्चित्वा कित्तेतुं वट्टति, नवमूलसाखानिग्गमनं अकारणं. खन्धं छिन्दित्वा रोपिते पन एतं युज्जति. सूचिदण्डकप्पमाणोति ‘‘सीहळदीपे लेखनदण्डप्पमाणो’’ति वदन्ति (सारत्थ. टी. महावग्ग ३.१३८), सो च कनिट्ठङ्गुलिपरिमाणोति दट्ठब्बो. इदं पन रुक्खनिमित्तं कित्तेन्तेन ‘‘रुक्खो’’तिपि, ‘‘साकरुक्खो, सालरुक्खो’’तिपि वत्तुं वट्टति. एकाबद्धं पन सुप्पतिट्ठितनिग्रोधसदिसं रुक्खं एकत्थ कित्तेत्वा अञ्ञत्थ कित्तेतुं न वट्टति.
मग्गनिमित्ते अरञ्ञखेत्तनदीतळाकमग्गादयो न वट्टन्तीति आह ‘‘जङ्घमग्गो वा होतू’’तिआदि. यो पन जङ्घमग्गो सकटमग्गतो ओक्कमित्वा पुन सकटमग्गमेव ओतरति, ये वा जङ्घमग्गसकटमग्गा अवलञ्जिता, ते न वट्टन्ति. तेनाह ‘‘जङ्घसत्थसकटसत्थेही’’तिआदि. एत्थ च सचे सकटमग्गस्स अन्तिमचक्कमग्गं निमित्तं करोन्ति, मग्गो बहिसीमाय होति. सचे बाहिरचक्कमग्गं निमित्तं करोन्ति, बाहिरचक्कमग्गोव बहिसीमाय होति, सेसं अन्तोसीमं भजतीति वेदितब्बं. सचेपि द्वे मग्गा निक्खमित्वा पच्छा सकटधुरमिव एकीभवन्ति, द्विधा भिन्नट्ठाने वा सम्बन्धट्ठाने वा सकिं कित्तेत्वा पुन न कित्तेतब्बा. एकाबद्धनिमित्तञ्हेतं होति.
सचे ¶ विहारं परिक्खिपित्वा चत्तारो मग्गा चतूसु दिसासु गच्छन्ति, मज्झे एकं कित्तेत्वा अपरं कित्तेतुं न वट्टति. एकाबद्धनिमित्तञ्हेतं. कोणं विनिविज्झित्वा गतं पन परभागे कित्तेतुं वट्टति. विहारमज्झेन ¶ विनिविज्झित्वा गतमग्गो पन न कित्तेतब्बो. कित्तिते पन निमित्तस्स उपरि विहारो होति. इमञ्च मग्गं कित्तेन्तेन ‘‘मग्गो पज्जो पथो’’तिआदिना (चूळनि. पारायनत्थुतिगाथानिद्देस १०१) वुत्तेसु दससु नामेसु येन केनचि नामेन कित्तेतुं वट्टति. परिखासण्ठानेन विहारं परिक्खिपित्वा गतमग्गो एकत्थ कित्तेत्वा अञ्ञत्थ कित्तेतुं न वट्टति.
यं पन अबद्धसीमालक्खणे नदिं वक्खामाति ‘‘यस्सा धम्मिकानं राजूनं काले’’तिआदिना (कङ्खा. अट्ठ. निदानवण्णना) उदकुक्खेपसीमायं नदिया वक्खमानत्ता वुत्तं. या पन नदी मग्गो विय सकटधुरसण्ठानेन वा परिखासण्ठानेन वा विहारं परिक्खिपित्वा गता, नं एकत्थ कित्तेत्वा अञ्ञत्थ कित्तेतुं न वट्टति. विहारस्स चतूसु दिसासु अञ्ञमञ्ञं विनिविज्झित्वा गते नदीचतुक्केपि एसेव नयो. असम्मिस्सनदियो पन चतस्सोपि कित्तेतुं वट्टति. सचे वतिं करोन्तो विय रुक्खपादे निखणित्वा वल्लिपलालादीहि नदीसोतं रुम्भन्ति, उदकम्पि अज्झोत्थरित्वा आवरणं पवत्ततियेव, निमित्तं कातुं वट्टति. यथा पन उदकं नप्पवत्तति, एवं सेतुम्हि कते अप्पवत्तमाना नदी निमित्तं कातुं न वट्टति. पवत्तनट्ठाने नदीनिमित्तं, अप्पवत्तनट्ठाने उदकनिमित्तं कातुं वट्टति.
या पन दुब्बुट्ठिकाले वा गिम्हे वा निरुदकभावेन नप्पवत्तति, सा वट्टति. महानदितो उदकमातिकं नीहरन्ति, सा कुन्नदीसदिसा हुत्वा तीणि सस्सानि सम्पादेन्ती निच्चं पवत्तति. किञ्चापि पवत्तति, निमित्तं कातुं न वट्टति. या पन मूले महानदितो निग्गतापि कालन्तरेन तेनेव निग्गतमग्गेन नदिं भिन्दित्वा सयमेव गच्छति, गच्छन्ती च परतो सुसुमारादिसमाकिण्णा नावादीहि सञ्चरितब्बा नदी होति, तं निमित्तं कातुं वट्टति.
असन्दमानन्ति अप्पवत्तमानं. सन्दमानं नाम ओघनदीउदकवाहकमातिकासु उदकं. वुत्तपरिच्छेदकालं अतिट्ठन्तन्ति ‘‘याव कम्मवाचापरियोसाना सण्ठमानक’’न्ति वुत्तपरिच्छेदकालं अतिट्ठन्तं. भाजनगतन्ति नावाचाटिआदीसु भाजनेसु गतं. यं पन अन्धकट्ठकथायं ‘‘गम्भीरेसु आवाटादीसु उक्खेपिमं उदकं निमित्तं न कातब्ब’’न्ति (महाव. अट्ठ. १३८; वि. सङ्ग. अट्ठ. १५८) वुत्तं, तं दुवुत्तं ¶ , अत्तनो मतिमत्तमेव. ठितं पन अन्तमसो सूकरखतायपि गामदारकानं कीळनवापियम्पि सचे याव कम्मवाचापरियोसानं तिट्ठति, अप्पं वा ¶ होतु, बहु वा, वट्टतियेव. तस्मिं पन ठाने निमित्तसञ्ञाकरणत्थं पासाणवालिकापंसुआदिरासि वा पासाणत्थम्भो वा दारुत्थम्भो वा कातब्बो.
एवं निमित्तसम्पत्तियुत्ततं दस्सेत्वा इदानि येहि आकारेहि बद्धा परिसासम्पत्तियुत्ता नाम होति, तं दस्सेतुं ‘‘परिसासम्पत्तिया युत्ता नामा’’तिआदिमाह. इमस्स पन कम्मस्स चतुवग्गकरणीयत्ता ‘‘चतूहि भिक्खूही’’ति वुत्तं. इमञ्च सीमं बन्धितुकामेहि सामन्तविहारेसु भिक्खू तस्स तस्स विहारस्स सीमापरिच्छेदं पुच्छित्वा बद्धसीमविहारानं सीमाय सीमन्तरिकं, अबद्धसीमविहारानं सीमाय उपचारं ठपेत्वा दिसाचारिकभिक्खूनं निस्सञ्चारसमये सचे एकस्मिं गामखेत्ते सीमं बन्धितुकामा, ये तत्थ बद्धसीमविहारा, तेसु भिक्खूनं ‘‘मयं अज्ज सीमं बन्धिस्साम, तुम्हे सकसकसीमापरिच्छेदतो मा निक्खमित्था’’ति पेसेतब्बं. ये अबद्धसीमविहारा, तेसु भिक्खू एकज्झं सन्निपातापेतब्बा, छन्दारहानं छन्दो आहरापेतब्बो. तेन वुत्तं ‘‘यावतिका तस्मिं गामखेत्ते’’तिआदि. तस्मिं गामखेत्तेति यस्मिं गामखेत्ते ठत्वा कम्मवाचं वाचेन्ति, तस्मिं गामखेत्ते. ‘‘सचे अञ्ञानिपि गामखेत्तानि अन्तो कत्तुकामा, तेसु गामेसु ये भिक्खू वसन्ति, तेहिपि आगन्तब्बं, अनागच्छन्तानं छन्दो आहरितब्बो’’ति महासुमत्थेरो आह. महापदुमत्थेरो पनाह ‘‘नानागामखेत्तानि नाम पाटियेक्कं बद्धसीमासदिसानि, न ततो छन्दपारिसुद्धि आगच्छति. अन्तोनिमित्तगतेहि पन भिक्खूहि आगन्तब्ब’’न्ति वत्वा पुन आह ‘‘समानसंवासकसीमासम्मन्ननकाले आगमनम्पि अनागमनम्पि वट्टति, अविप्पवाससीमासम्मन्ननकाले पन अन्तोनिमित्तगतेहि आगन्तब्बं. अनागच्छन्तानं छन्दो आहरितब्बो’’ति (महाव. अट्ठ. १३८).
इदानि येहि आकारेहि सम्मता कम्मवाचासम्पत्तियुत्ता नाम होति, तं दस्सेतुं ‘‘कम्मवाचासम्पत्तिया युत्ता नामा’’तिआदिमाह. आदिसद्देन. ‘‘यदि सङ्घस्स पत्तकल्लं, सङ्घो एतेहि निमित्तेहि सीमं सम्मन्नेय्य समानसंवासं एकूपोसथं, एसा ञत्ति. सुणातु ¶ मे, भन्ते, सङ्घो, यावता समन्ता निमित्ता कित्तिता, सङ्घो एतेहि निमित्तेहि सीमं सम्मन्नति समानसंवासं एकूपोसथं, यस्सायस्मतो खमति एतेहि निमित्तेहि सीमाय सम्मुति समानसंवासाय एकूपोसथाय, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य. सम्मता सीमा सङ्घेन एतेहि निमित्तेहि समानसंवासा एकूपोसथा, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (महाव. १३९) इमं पाळिसेसं सङ्गण्हाति. वुत्तायाति उपोसथक्खन्धके वुत्ताय. ञत्तिदोसअनुस्सावनदोसेहि विरहितत्ता परिसुद्धाय.
खण्डसीमा (महाव. अट्ठ. १३८; सारत्थ. टी. महावग्ग ३.१३८; वजिर. टी. महावग्ग १३८) ¶ नाम खुद्दकसीमा. समानसंवासकत्थं सम्मता सीमा समानसंवासकसीमा. अविप्पवासत्थं सम्मता सीमा अविप्पवाससीमा. इमासु पन तीसु सीमं सम्मन्नन्तेहि पब्बज्जुपसम्पदादीनं सङ्घकम्मानं सुखकरणत्थं पठमं खण्डसीमा बन्धितब्बा. तं पन बन्धन्तेहि वत्तं जानितब्बं. सचे हि बोधिचेतियभत्तसालादीनि सब्बवत्थूनि पतिट्ठापेत्वा कतविहारे बन्धन्ति, विहारमज्झे बहूनं समोसरणट्ठाने अबन्धित्वा विहारपच्चन्ते विवित्तोकासे बन्धितब्बा. अकतविहारे बन्धन्तेहि बोधिचेतियादीनं सब्बवत्थूनं ठानं सल्लक्खेत्वा यथा पतिट्ठितेसु वत्थूसु विहारपच्चन्ते विवित्तोकासे होति, एवं बन्धितब्बा. सा हेट्ठिमपरिच्छेदेन सचे एकवीसतिभिक्खू गण्हाति, वट्टति. ततो ओरं न वट्टति. परं भिक्खुसहस्सं गण्हन्तीपि वट्टति. तं बन्धन्तेहि सीमामाळकस्स समन्ता निमित्तुपगा पासाणा ठपेतब्बा, न खण्डसीमाय ठितेहि महासीमा बन्धितब्बा, न महासीमाय ठितेहि खण्डसीमा. खण्डसीमायमेव पन ठत्वा खण्डसीमा बन्धितब्बा, महासीमायमेव ठत्वा महासीमा.
तत्रायं बन्धनविधि – समन्ता ‘‘एसो पासाणो निमित्त’’न्ति एवं निमित्तानि कित्तेत्वा कम्मवाचाय सीमा सम्मन्नितब्बा. अथ तस्सा एव दळ्हीकम्मत्थं अविप्पवासकम्मवाचा कातब्बा. एवञ्हि ‘‘सीमं समूहनिस्सामा’’ति आगता समूहनितुं न सक्खिस्सन्ति. सीमं सम्मन्नित्वा बहि सीमन्तरिकपासाणा ठपेतब्बा, सीमन्तरिका पच्छिमकोटिया चतुरङ्गुलप्पमाणापि (महाव. अट्ठ. १३८; वि. सङ्ग. अट्ठ. १६३) वट्टति. सचे पन विहारो महा होति, द्वेपि तिस्सोपि ततुत्तरिपि खण्डसीमायो बन्धितब्बा.
एवं ¶ खण्डसीमं सम्मन्नित्वा महासीमासम्मुतिकाले खण्डसीमतो निक्खमित्वा महासीमायं ठत्वा समन्ता अनुपरियायन्तेहि सीमन्तरिकपासाणा कित्तेतब्बा. ततो अवसेसनिमित्ते कित्तेत्वा हत्थपासं अविजहन्तेहि कम्मवाचाय समानसंवासकसीमं सम्मन्नित्वा तस्सा दळ्हीकम्मत्थं अविप्पवासकम्मवाचापि कातब्बा. एवञ्हि ‘‘सीमं समूहनिस्सामा’’ति आगता समूहनितुं न सक्खिस्सन्ति. सचे पन खण्डसीमाय निमित्तानि कित्तेत्वा ततो सीमन्तरिकाय निमित्तानि कित्तेत्वा महासीमाय निमित्तानि कित्तेन्ति, एवं तीसु ठानेसु निमित्तानि कित्तेत्वा यं सीमं इच्छन्ति, तं पठमं बन्धितुं वट्टति. एवं सन्तेपि यथावुत्तनयेन खण्डसीमतोव पट्ठाय बन्धितब्बा. एवं बद्धासु पन सीमासु खण्डसीमायं ठिता भिक्खू महासीमायं कम्मं करोन्तानं न कोपेन्ति, महासीमायं वा ठिता खण्डसीमायं करोन्तानं. सीमन्तरिकाय पन ठिता उभिन्नम्पि न कोपन्ति. गामखेत्ते ठत्वा कम्मं करोन्तानं ¶ पन सीमन्तरिकाय ठिता कोपेन्ति. सीमन्तरिका हि गामखेत्तं भजति. अविप्पवाससीमासम्मन्नने कते सति सा च अविप्पवाससीमा नाम होति. तेनाह ‘‘तस्सायेव पभेदो’’ति. तस्सायेवाति बद्धसीमाय एव.
अयं पन विसेसो – ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति (महाव. १४४) वचनतो अविप्पवाससीमा गामञ्च गामूपचारञ्च न ओतरति, समानसंवासकसीमा पन तत्थापि ओतरति. समानसंवासकसीमा चेत्थ अत्तनो धम्मताय गच्छति, अविप्पवाससीमा पन यत्थ समानसंवासकसीमा, तत्थेव गच्छति. न हि तस्सा विसुं निमित्तकित्तनं अत्थि. तत्थ सचे अविप्पवासाय सम्मुतिकाले गामो अत्थि, तं सा न ओतरति. सचे पन सम्मताय सीमाय पच्छा गामो निविसति, सोपि सीमासङ्खमेव गच्छति. यथा च पच्छा निविट्ठो, एवं पठमं निविट्ठस्स पच्छा वड्ढितप्पदेसोपि सीमासङ्खमेव गच्छति. सचेपि सीमासम्मुतिकाले गेहानि कतानि, ‘‘पविसिस्सामा’’ति आलयोपि अत्थि, मनुस्सा पन अप्पविट्ठा, पोराणगामं वा सगेहमेव छड्डेत्वा अञ्ञत्थ गता, अगामोयेव एस, सीमा ओतरति. सचे पन एकम्पि कुलं पविट्ठं वा अगतं वा अत्थि, गामोयेव, सीमा न ओतरति.
एवं ¶ बद्धसीमं दस्सेत्वा इदानि अबद्धसीमं दस्सेन्तो ‘‘अबद्धसीमा पना’’तिआदिमाह. गामो एव सीमा गामसीमा. गामग्गहणेन चेत्थ निगमनगरानम्पि सङ्गहो वेदितब्बो. यत्तके पदेसे तस्स गामस्स गामभोजका बलिं लभन्ति, सो पदेसो अप्पो वा होतु, महन्तो वा, एकं गामखेत्तं नाम. यम्पि एकस्मिंयेव गामखेत्ते एकं पदेसं ‘‘अयं विसुं गामो होतू’’ति परिच्छिन्दित्वा राजा कस्सचि देति, सोपि विसुंगामसीमा होतियेव. तस्मा सा च इतरा च पकतिगामसीमा बद्धसीमासदिसाव होति. केवलं पन तिचीवरविप्पवासपरिहारं न लभतीति (महाव. अट्ठ. १४७).
अगामके अरञ्ञेति विञ्झाटविसदिसे अरञ्ञे. तेनाह ‘‘अगामकं नामा’’तिआदि. अयं पन सीमा तिचीवरविप्पवासपरिहारम्पि लभति. मच्छबन्धानन्ति केवट्टानं. अगमनपथेसूति गन्तुं असक्कुणेय्यपथेसु. यत्थ तदहेव गन्त्वा तदहेव पच्चागन्तुं न सक्का होति, तादिसेसूति वुत्तं होति. तेसं गमनपरियन्तस्स ओरतो पन गामसीमासङ्खं गच्छति. तत्थ गामसीमं असोधेत्वा कम्मं कातुं न वट्टति. मज्झे ठितानं सब्बदिसासु सत्तब्भन्तराति मज्झे ठितानं भिक्खूनं ठितोकासतो सब्बदिसासु सत्तब्भन्तरा. तत्थाति तेसु अब्भन्तरेसु. तस्माति यस्मा परिसवसेन वड्ढति, तस्मा. उपचारत्थायाति सीमोपचारत्थाय. सीमाभावं पटिक्खिपित्वाति ¶ बद्धसीमाभावं पटिक्खिपित्वा. समानो संवासो एत्थाति समानसंवासा. एको उपोसथो एत्थाति एकूपोसथा. एत्थ च उपोसथस्स विसुं गहितत्ता अवसेसकम्मवसेन समानसंवासता वेदितब्बा. वुत्ताति अबद्धसीमापरिच्छेदं दस्सेतुं उपोसथक्खन्धके (महाव. १४९) वुत्ता. अनु अनु अड्ढमासं अन्वड्ढमासं, अड्ढमासे अड्ढमासेति अत्थो. एवं ‘‘अनुदसाह’’न्तिआदीसुपि. देवेति मेघे. वलाहकेसु विगतमत्तेसूति भावेनभावलक्खणे भुम्मं. सोतन्ति उदकप्पवाहो वुच्चति. तित्थेन वा अतित्थेन वा ओतरित्वाति पाठसेसो. तिमण्डलं पटिच्छादेत्वाति यथा तिमण्डलपटिच्छादनं होति, एवं निवासेत्वा. उत्तरन्तियाति यत्थ कत्थचि उत्तरन्तिया. भिक्खुनीविभङ्गे (पाचि. ६९२) भिक्खुनिया वसेन नदीलक्खणस्स पाळियं आगतत्ता ‘‘भिक्खुनिया’’ति वुत्तं, न पन विसेससब्भावतो.
केनचि ¶ खणित्वा अकतोति अन्तमसो तिरच्छानेनपि खणित्वा अकतो. नदिं वा समुद्दं वा भिन्दित्वाति नदीकूलं वा समुद्दवेलं वा भिन्दित्वा. एतं लक्खणन्ति ‘‘यत्थ नदियं वुत्तप्पकारे वस्सकाले उदकं सन्तिट्ठती’’ति (कङ्खा. अट्ठ. निदानवण्णना) वुत्तप्पकारलक्खणं. लोणीपि जातस्सरसङ्खमेव गच्छति. यत्थ पन वुत्तप्पकारे वस्सकाले वस्से पच्छिन्नमत्ते पिवितुं वा हत्थपादे धोवितुं वा उदकं न होति सुक्खति, अयं जातस्सरो गामखेत्तसङ्खमेव गच्छति.
उदकुक्खेपाति करणत्थे निस्सक्कवचनन्ति आह ‘‘उदकुक्खेपेना’’ति. कथं पन उदकं खिपितब्बन्ति आह ‘‘तत्था’’तिआदि. मज्झिमेन पुरिसेनाति थाममज्झिमेन पुरिसेन. अयं उदकुक्खेपो नामाति अयं उदकुक्खेपेन परिच्छिन्ना सीमा नामाति अत्थो. याव परिसा वड्ढति, ताव अयं सीमापि वड्ढति, परिसपरियन्ततो उदकुक्खेपोयेव पमाणं. सचे पन नदी नातिदीघा होति, पभवतो पट्ठाय याव मुखद्वारं सब्बत्थ सङ्घो निसीदति, उदकुक्खेपसीमाकम्मं नत्थि. सकलापि नदी एतेसंयेव भिक्खूनं पहोति.
पकतिवस्सकालेति पुब्बे वुत्तप्पकारे पकतिवस्सकाले. चतूसु मासेसूति वस्सानस्स चतूसु मासेसु. अतिवुट्ठिकाले ओघेन ओत्थतोकासो न गहेतब्बो. सो हि गामसीमासङ्खमेव गच्छति. अन्तोनदियं जातस्सरे जातपिट्ठिपासाणदीपकेसुपि अयमेव विनिच्छयो वेदितब्बो. सचे पन नदी परिपुण्णा होति समतित्थिका, उदकसाटिकं निवासेत्वापि अन्तोनदियंयेव कम्मं कातब्बं. सचे न सक्कोन्ति, नावायपि ठत्वा कातब्बं. गच्छन्तिया पन नावाय कातुं न वट्टति. कस्मा? उदकुक्खेपमत्तमेव हि सीमा, तं ¶ नावा सीघमेव अतिक्कामेति. एवं सति अञ्ञिस्सा सीमाय ञत्ति, अञ्ञिस्सा अनुस्सावना होति, तस्मा नावं अरित्तेन वा ठपेत्वा, पासाणे वा लम्बित्वा, अन्तोनदियं जातरुक्खे वा बन्धित्वा कम्मं कातब्बं. अन्तोनदियं बद्धअट्टकेपि अन्तोनदियं जातरुक्खेपि ठितेहि कम्मं कातुं वट्टति.
सचे पन रुक्खस्स साखा वा ततो निक्खन्तपारोहो वा बहिनदीतीरे विहारसीमाय वा गामसीमाय वा पतिट्ठितो, सीमं वा सोधेत्वा, साखं ¶ वा छिन्दित्वा कम्मं कातब्बं. बहिनदीतीरे जातरुक्खस्स अन्तोनदियं पविट्ठसाखाय वा पारोहे वा नावं बन्धित्वा कम्मं कातुं न वट्टति. करोन्तेहि सीमा वा सोधेतब्बा, साखं छिन्दित्वा वा तस्स बहिपतिट्ठितभागो नासेतब्बो. नदीतीरे पन खाणुकं कोट्टेत्वा तत्थ बन्धनावाय न वट्टतियेव.
नदियं सेतुं करोन्ति, सचे अन्तोनदियंयेव सेतु वा सेतुपादा वा, सेतुम्हि ठितेहि कम्मं कातुं वट्टति. सचे पन सेतु वा सेतुपादा वा बहितीरे पतिट्ठिता, कम्मं कातुं न वट्टति, सीमं सोधेत्वा कम्मं कातब्बं. अथ सेतुपादा अन्तो, सेतु पन उभिन्नम्पि तीरानं उपरिआकासे ठितो, वट्टति. जातस्सरेपि एसेव नयो.
‘‘यस्मिं पदेसे पकतिवीचियो ओत्थरित्वा सण्ठहन्ती’’ति एतेन यं पदेसं उद्धं वड्ढनकउदकं वा पकतिवीचियो वा वेगेन आगन्त्वा ओत्थरन्ति, तत्थ कम्मं कातुं न वट्टतीति (महाव. अट्ठ. १४७) दस्सेति. सचे ऊमिवेगो बाधति, नावाय वा अट्टके वा ठत्वा कातब्बं. तेसु विनिच्छयो नदियं वुत्तनयेनेव वेदितब्बो. सचे पन समुद्दो गामसीमं वा निगमसीमं वा ओत्थरित्वा तिट्ठति, समुद्दोव होति. तत्थ कम्मं कातुं वट्टति. ततो पट्ठाय कप्पियभूमीति ओत्थरित्वा सण्ठितउदकन्ततो पट्ठाय अन्तो नदीजातस्सरसमुद्दो नामाति अत्थो. दुब्बुट्ठिकालेति वस्सानहेमन्ते सन्धाय वुत्तं. सुक्खेसुपीति निरुदकेसुपि. यथा च वापिखणने, एवं आवाटपोक्खरणीआदीनं खणनेपि गामखेत्तं होतियेवाति दट्ठब्बं. वप्पं वा करोन्तीति लाबुतिपुसकादिवप्पं वा करोन्ति. तं ठानन्ति यत्थ वापिआदिकं कतं, तं ठानं. अञ्ञं पन कप्पियभूमि. सचे पन जातस्सरं पूरेत्वा थलं करोन्ति, एकस्मिं दिसाभागे पाळिं बन्धित्वा सब्बमेव नं महातळाकं वा करोन्ति, सब्बोपि अजातस्सरो होति. गामसीमासङ्खमेव गच्छति.
सचे ¶ नदिम्पि विनासेत्वा तळाकं करोन्ति, हेट्ठा पाळि बद्धा, उदकं आगन्त्वा तळाकं पूरेत्वा तिट्ठति, एत्थ कम्मं कातुं न वट्टति. उपरि पवत्तनट्ठाने छड्डितं उदकं नदिं ओत्थरित्वा सन्दनट्ठानतो पट्ठाय वट्टति. काचि नदी कालन्तरेन उप्पतित्वा गामनिगमसीमं ओत्थरित्वा पवत्तति, नदीयेव ¶ होति, कम्मं कातुं वट्टति. सचे विहारसीमं ओत्थरति ‘‘विहारसीमा’’त्वेव सङ्खं गच्छति. तस्माति यस्मा अन्तो गच्छति, तस्मा. समन्ता उदकुक्खेपपरिच्छेदो कातब्बोति पहोनकट्ठानं सन्धाय वुत्तं. यत्थ पन कुन्नदीआदीसु नप्पहोति, तत्थ पहोनकट्ठानतो उदकुक्खेपपरिच्छेदो कातब्बो. उपचारत्थायाति सीमोपचारत्थाय.
कस्मा पन अञ्ञमेकं सत्तब्भन्तरं, अञ्ञो एको उदकुक्खेपो च उपचारत्थाय ठपेतब्बोति आह ‘‘अयं ही’’तिआदि. इदं वुत्तं होति (सारत्थ. टी. महावग्ग ३.१४७; वि. वि. टी. महावग्ग २.१४७) – यस्मा अयं सत्तब्भन्तरसीमा च उदकुक्खेपसीमा च भिक्खूनं ठितोकासतो पट्ठाय लब्भति, ते च भिक्खू न सब्बदा एकसदिसा, कदाचि वड्ढन्ति, कदाचि परिहायन्ति. यदा च वड्ढन्ति, तदा सीमासङ्करो होति. तस्मा अञ्ञमेकं सत्तब्भन्तरं, अञ्ञो एको उदकुक्खेपो च उपचारत्थाय ठपेतब्बोति. यं पन महाअट्ठकथायं ‘‘ततो अधिकं वट्टतियेव, ऊनकं पन न वट्टती’’ति (महाव. अट्ठ. १४७) वुत्तं, तम्पि एतदत्थमेव, न पन तत्थ कतस्स कम्मस्स कुप्पत्ताति गहेतब्बं. परिच्छेदतो बहि अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपीति अत्तनो सत्तब्भन्तरेन, उदकुक्खेपेन वा यो तेसं सत्तब्भन्तरस्स, उदकुक्खेपस्स वा परिच्छेदो, ततो बहि अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपीति अत्थो. कथमेतं विञ्ञायतीति आह ‘‘इदं सब्बअट्ठकथासु सन्निट्ठान’’न्ति, इदं ‘‘कम्मं कोपेती’’ति महाअट्ठकथादीसु ववत्थानन्ति अत्थो. ‘‘इति इम’’न्तिआदि यथावुत्तस्स निगमनं. होति चेत्थ –
‘‘बद्धाबद्धवसेनेध, सीमा नाम द्विधा तहिं;
तिसम्पत्तियुत्ता वज्जि-तेकादस विपत्तिका;
बद्धसीमा तिधा खण्डा-दितो गामादितो परा’’ति.
सभागापत्ति च नामेसा दुविधा वत्थुसभागा, आपत्तिसभागाति. तत्थ इध वत्थुसभागा अधिप्पेता, नेतराति दस्सेतुं ‘‘यं सब्बो सङ्घो विकालभोजनादिना’’तिआदिमाह. लहुकापत्तिन्ति लहुकेन विनयकम्मेन विसुज्झनतो लहुका थुल्लच्चयपाचित्तियपाटिदेसनीयदुक्कटदुब्भासितसङ्खाता पञ्चापत्तियो. वत्थुसभागाय सङ्घादिसेसापत्तियापि सति उपोसथकम्मं पत्तकल्लं ¶ न होतियेव. यथाह ¶ ‘‘सभागसङ्घादिसेसं आपन्नस्स पन सन्तिके आवि कातुं न वट्टति. सचे आवि करोति, आपत्ति आविकता होति, दुक्कटा पन न मुच्चती’’ति (चूळव. अट्ठ. १०२). तस्सा पन अदेसनागामिनितो एवं वुत्तं. वत्थुसभागाति वत्थुवसेन समानभागा, एककोट्ठासाति वुत्तं होति. इममेव वत्थुसभागं देसेतुं न वट्टति ‘‘न, भिक्खवे, सभागा आपत्ति देसेतब्बा, यो देसेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १६९) वुत्तत्ता, न पन आपत्तिसभागं. तेनाह ‘‘विकालभोजनपच्चया आपन्नं पना’’तिआदि. आपत्तिसभागन्ति आपत्तिया समानभागं.
सामन्ता आवासाति सामन्तआवासं, समीपविहारन्ति अत्थो. सज्जुकन्ति तदहेवागमनत्थाय. पाहेतब्बोति पेसेतब्बो. इच्चेतं कुसलन्ति इति एतं सुन्दरं भद्दकं, लद्धकप्पन्ति वुत्तं होति. नो चे लभेथाति विहारानं दूरताय वा मग्गे परिपन्थादिना वा यदि न लभेथ. ‘‘तस्स सन्तिके पटिकरिस्सती’’ति इमिना वचनेन सभागापत्ति आवि कातुम्पि न लब्भतीति दीपितं होति. यदि लभेय्य, आवि कत्वापि उपोसथं करेय्य. यदि पन सब्बो सङ्घो सभागं सङ्घादिसेसं आपन्नो होति, ञत्तिं ठपेत्वा उपोसथं कातुं न वट्टति, उपोसथस्स अन्तरायोव होति. उभोपि दुक्कटं आपज्जन्ति ‘‘न, भिक्खवे, सभागा आपत्ति देसेतब्बा, यो देसेय्य, आपत्ति दुक्कटस्स. न, भिक्खवे, सभागा आपत्ति पटिग्गहेतब्बा, यो पटिग्गण्हेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १६९) वुत्तत्ता. विमति संसयो, तत्थ नियुत्तो वेमतिको. ‘‘पुन निब्बेमतिको हुत्वा देसेतब्बमेवा’’ति नेव पाळियं, न च अट्ठकथायं अत्थि, देसिते पन दोसो नत्थि. वुत्तनयेनेवाति ‘‘पारिसुद्धिं आयस्मन्तो आरोचेथा’’तिआदिना नयेन सापत्तिकस्स उपोसथकरणे पञ्ञत्तं दुक्कटं आपज्जन्तीति वुत्तनयेनेव. कस्मा सभागापत्तियेव वुत्ताति आह ‘‘एतासु ही’’तिआदि. विसभागापत्तीसु विज्जमानासुपि पत्तकल्लं होतियेवाति विसभागासु पन विज्जमानासु तेसंयेव पुग्गलानं आपत्ति, न सङ्घस्साति सङ्घस्स पत्तकल्लं होतियेव.
अन्तिमवत्थुअज्झापन्नको नाम चतुन्नं पाराजिकानं अञ्ञतरं अज्झापन्नको. पण्डकादीनं विनिच्छयो परतो पाराजिकुद्देसे आवि भविस्सति ¶ . तिरच्छानगतोति अन्तमसो सक्कं देवराजानं उपादाय यो कोचि नागमाणवकादिको अमनुस्सजातिको वेदितब्बो, न अस्सगोणादयो. तेनाह ‘‘एत्थ चा’’तिआदि. तत्थ एत्थाति एतिस्सं वज्जनीयपुग्गलकथायं. यस्स उपसम्पदा पटिक्खित्ताति ‘‘तिरच्छानगतो, भिक्खवे, अनुपसम्पन्नो, न उपसम्पादेतब्बो’’ति (महाव. १११) यस्स नागसुपण्णादिनो तिरच्छानगतस्स उपसम्पदा पटिक्खित्ता ¶ , सो इधापि तिरच्छानगतो नामाति अत्थो. तत्थ हि अन्तमसो देवे उपादाय नागमाणवकादिको यो कोचि अमनुस्सजातिको ‘‘तिरच्छानगतो’’ति अधिप्पेतो. वुत्तञ्हि समन्तपासादिकायं ‘‘तिरच्छानगतो, भिक्खवेति एत्थ नागो वा होतु सुपण्णमाणवकादीनं वा अञ्ञतरो, अन्तमसो सक्कं देवराजानं उपादाय यो कोचि अमनुस्सजातियो, सो सब्बोव इमस्मिं अत्थे ‘तिरच्छानगतो’ति वेदितब्बो’’ति (महाव. अट्ठ. १११). तित्थं वुच्चति लद्धि, तं एतेसं अत्थीति तित्थिका, तित्थिका एव तित्थिया, इतो अञ्ञलद्धिकाति अत्थो.
सुत्तस्स उद्देसो सुत्तुद्देसो. पारिसुद्धि एव उपोसथो पारिसुद्धिउपोसथो. एसेव नयो अधिट्ठानुपोसथोति एत्थापि. सोति पातिमोक्खुद्देसो. ओवादोव पातिमोक्खं, तस्स उद्देसो सरूपेन कथनं ओवादपातिमोक्खुद्देसो. ‘‘इमस्मिं वीतिक्कमे अयं नाम आपत्ती’’ति एवं आपत्तिवसेन आणापनं पञ्ञापनं आणा, सेसं अनन्तरसदिसमेव.
खन्ती परमं तपो तितिक्खा…पे… वुत्ता तिस्सो गाथायो नाम –
‘‘खन्ती परमं तपो तितिक्खा;
निब्बानं परमं वदन्ति बुद्धा;
न हि पब्बजितो परूपघाती;
न समणो होति परं विहेठयन्तो.
‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा;
सचित्तपरियोदपनं, एतं बुद्धान सासनं.
‘‘अनूपवादो ¶ अनूपघातो, पातिमोक्खे च संवरो;
मत्तञ्ञुता च भत्तस्मिं, पन्तञ्च सयनासनं;
अधिचित्ते च आयोगो, एतं बुद्धान सासन’’न्ति.(दी. नि. २.९०; ध. प. १८३-१८५) –
इमा तिस्सो गाथायो.
तत्थ खन्ती परमं तपोति (दी. नि. अट्ठ. २.९०; ध. प. अट्ठ. २.१८५) अधिवासनखन्ति ¶ नाम परमं तपो. तितिक्खाति खन्तिया एव वेवचनं, तितिक्खासङ्खाता अधिवासनखन्ति उत्तमं तपोति अत्थो. निब्बानं परमं वदन्तीति सब्बाकारेन पन निब्बानं ‘‘परम’’न्ति वदन्ति बुद्धा. न हि पब्बजितो परूपघातीति यो अधिवासनखन्तिविरहितत्ता परं उपघातेति बाधति विहिंसति, सो पब्बजितो नाम न होति. चतुत्थपादो पन तस्सेव वेवचनं. ‘‘न हि पब्बजितो’’ति एतस्स हि ‘‘नसमणो होती’’ति वेवचनं. ‘‘परूपघाती’’ति एतस्स ‘‘परं विहेठयन्तो’’ति वेवचनं. अथ वा परूपघातीति सीलूपघाती. सीलञ्हि उत्तमट्ठेन ‘‘पर’’न्ति वुच्चति. यो च समणो परं यं कञ्चि सत्तं विहेठयन्तो परूपघाती होति, अत्तनो सीलविनासको, सो पब्बजितो नाम न होतीति अत्थो. अथ वा यो अधिवासनखन्तिया अभावा परूपघाती होति, परं अन्तमसो डंसमकसम्पि सञ्चिच्च जीविता वोरोपेति, सो न हि पब्बजितो. किं कारणा? मलस्स अपब्बाजितत्ता. ‘‘पब्बाजयमत्तनो मलं, तस्मा ‘पब्बजितो’ति वुच्चती’’ति (ध. प. ३८८) इदञ्हि पब्बजितलक्खणं. योपि न हेव खो उपघातेति न मारेति, अपिच दण्डादीहि विहेठेति, सो परं विहेठयन्तो समणो न होति. किं कारणा? विहेसाय असमितत्ता. ‘‘समितत्ता हि पापानं, ‘समणो’ति पवुच्चती’’ति (ध. प. २६५) इदञ्हि समणलक्खणं.
दुतियगाथाय सब्बपापस्साति सब्बाकुसलस्स. अकरणन्ति अनुप्पादनं. कुसलस्साति चतुभूमककुसलस्स. उपसम्पदाति उपसम्पादनं पटिलाभो. सचित्तपरियोदपनन्ति अत्तनो चित्तस्स वोदापनं पभस्सरभावकरणं सब्बसो परिसोधनं, तं पन अरहत्तेन होति. इति सीलसंवरेन सब्बपापं पहाय लोकियलोकुत्तराहि समथविपस्सनाहि कुसलं सम्पादेत्वा अरहत्तफलेन चित्तं परियोदापेतब्बन्ति एतं बुद्धानं सासनं ओवादो अनुसिट्ठि.
ततियगाथाय ¶ अनूपवादोति वाचाय कस्सचि अनुपवदनं. अनूपघातोति कायेन कस्सचि उपघातस्स अकरणं. पातिमोक्खेति यं तं पातिमोक्खं पअतिमोक्खं अतिपमोक्खं उत्तमं सीलं, पाति वा अगतिविसेसेहि, मोक्खेति दुग्गतिभयेहि. यो वा नं पाति, तं मोक्खेतीति ‘‘पातिमोक्ख’’न्ति वुच्चति, तस्मिं पातिमोक्खे च. संवरोति सत्तन्नं आपत्तिक्खन्धानं अवीतिक्कमलक्खणो संवरो. मत्तञ्ञुताति पटिग्गहणपरिभोगवसेन पमाणञ्ञुता. पन्तञ्च सयनासनन्ति जनसङ्घट्टनविरहितं निज्जनसम्बाधं विवित्तं, सेनासनञ्च. एत्थ च द्विहियेव पच्चयेहि चतुपच्चयसन्तोसो दीपितोति वेदितब्बो पच्चयसन्तोससामञ्ञेन इतरद्वयस्सापि लक्खणहारनयेन जोतितत्ता. अधिचित्ते च आयोगोति विपस्सनापादकं ¶ अट्ठसमापत्तिचित्तं, ततोपि मग्गफलचित्तमेव अधिचित्तं, तस्मिं यथावुत्ते अधिचित्ते आयोगो च अनुयोगो चाति अत्थो. एतं बुद्धान सासनन्ति एतं परस्स अनुपवदनं, अनुपघातनं, पातिमोक्खे संवरो, पटिग्गहणपरिभोगेसु मत्तञ्ञुता, अट्ठसमापत्तिवसिभावाय विवित्तसेनासनसेवनञ्च बुद्धानं सासनं ओवादो अनुसिट्ठीति. इमा पन तिस्सो गाथा सब्बबुद्धानं पातिमोक्खुद्देसगाथायो होन्तीति वेदितब्बा. तं बुद्धा एव उद्दिसन्ति, न सावका.
‘‘सुणातु मे, भन्ते, सङ्घो’’तिआदिना (महाव. १३४) नयेन वुत्तं आणापातिमोक्खं नाम. तं सावका एव उद्दिसन्ति, न बुद्धा सङ्घकम्मं करोन्ति, न च तत्थ परियापन्नाति आह ‘‘तं सावका एव उद्दिसन्ति, न बुद्धा’’ति. इमस्मिं अत्थेति ‘‘पातिमोक्खं उद्दिसेय्या’’ति एतस्मिं अत्थे.
अनुपगतो नाम तत्थेव उपसम्पन्नो, असतिया पुरिमिकाय अनुपगतो वा. चातुमासिनियन्ति चातुमासियं. सा हि चतुन्नं मासानं पारिपूरिभूताति चातुमासी, सा एव ‘‘चातुमासिनी’’ति वुच्चति, तस्सं चातुमासिनियं. पच्छिमकत्तिकपुण्णमासिनियन्ति अत्थो. कायसामग्गिन्ति कायेन समग्गभावं, हत्थपासूपगमनन्ति वुत्तं होति.
अयं पनेत्थ विनिच्छयो – सचे पुरिमिकाय पञ्च भिक्खू वस्सं उपगता, पच्छिमिकायपि पञ्च, पुरिमेहि ञत्तिं ठपेत्वा पवारिते पच्छिमेहि ¶ तेसं सन्तिके पारिसुद्धिउपोसथो कातब्बो, न एकस्मिं उपोसथग्गे द्वे ञत्तियो ठपेतब्बा. सचेपि पच्छिमिकाय उपगता चत्तारो, तयो, द्वे, एको वा होति, एसेव नयो. अथ पुरिमिकाय चत्तारो, पच्छिमिकायपि चत्तारो, तयो, द्वे, एको वा, एसेव नयो. अथ पुरिमिकाय तयो, पच्छिमिकाय तयो, द्वे वा, एसेव नयो. इदञ्हेत्थ लक्खणं – सचे पुरिमिकाय उपगतेहि पच्छिमिकाय उपगता थोकतरा चेव होन्ति समसमा च, सङ्घप्पवारणाय च गणं पूरेन्ति, सङ्घप्पवारणावसेन ञत्तिं ठपेत्वा पुरिमेहि पवारेतब्बा. सचे पन पुरिमिकाय तयो, पच्छिमिकाय एको होति, तेन सद्धिं ते चत्तारो होन्ति, चतुन्नं सङ्घञत्तिं ठपेत्वा पवारेतुं न वट्टति. गणञत्तिया पन सो गणपूरको होति, तस्मा गणवसेन ञत्तिं ठपेत्वा पुरिमेहि पवारेतब्बं, इतरेन तेसं सन्तिके पारिसुद्धिउपोसथो कातब्बो. सचे पुरिमिकाय द्वे, पच्छिमिकाय द्वे वा एको वा, एत्थापि एसेव नयो. सचे पुरिमिकाय एको, पच्छिमिकायपि एको, एकेन एकस्स सन्तिके पवारेतब्बं, एकेन पारिसुद्धिउपोसथो कातब्बो ¶ . सचे पुरिमवस्सूपगतेहि पच्छिमवस्सूपगता एकेनपि अधिकतरा होन्ति, पठमं पातिमोक्खं उद्दिसित्वा पच्छा थोकतरेहि तेसं सन्तिके पवारेतब्बं. कत्तिकचातुमासिनिपवारणाय पन सचे पठमं वस्सूपगतेहि महापवारणाय पवारितेहि पच्छा उपगता अधिकतरा वा समसमा वा होन्ति, पवारणाञत्तिं ठपेत्वा पवारेतब्बं. तेहि पवारिते पच्छा इतरेहि पारिसुद्धिउपोसथो कातब्बो. अथ महापवारणाय पवारिता बहू होन्ति, पच्छा वस्सूपगता थोका वा एको वा, पातिमोक्खे उद्दिट्ठे पच्छा तेसं सन्तिके तेन पवारेतब्बन्ति.
एकंसं उत्तरासङ्गं करित्वाति एकस्मिं अंसे साधुकं उत्तरासङ्गं करित्वाति अत्थो. अञ्जलिं पग्गहेत्वाति दसनखसमोधानसमुज्जलं अञ्जलिं उक्खिपित्वा. सचे पन तत्थ पारिवासिकोपि अत्थि, सङ्घनवकट्ठाने निसीदित्वा तत्थेव निसिन्नेन अत्तनो पाळिया पारिसुद्धिउपोसथो कातब्बो. पातिमोक्खे उद्दिसियमाने पन पाळिया अनिसीदित्वा पाळिं विहाय हत्थपासं अमुञ्चन्तेन निसीदितब्बं. पवारणायपि एसेव नयो.
सब्बं ¶ पुब्बकरणीयन्ति सम्मज्जनादिं नवविधं पुब्बकिच्चं. यथा च सब्बो सङ्घो सभागापत्तिं आपज्जित्वा ‘‘सुणातु मे, भन्ते, सङ्घो…पे… पटिकरिस्सती’’ति (महाव. १७१) ञत्तिं ठपेत्वा उपोसथं कातुं लभति, एवमेत्थापि तीहि ‘‘सुणन्तु मे आयस्मन्ता इमे भिक्खू सभागं आपत्तिं आपन्ना, यदा अञ्ञं भिक्खुं सुद्धं अनापत्तिकं पस्सिस्सन्ति, तदा तस्स सन्तिके तं आपत्तिं पटिकरिस्सन्ती’’ति गणञत्तिं ठपेत्वा, द्वीहिपि ‘‘अञ्ञं सुद्धं पस्सित्वा पटिकरिस्सामा’’ति वत्वा उपोसथं कातुं वट्टति. एकेनापि ‘‘परिसुद्धं लभित्वा पटिकरिस्सामी’’ति आभोगं कत्वा कातुं वट्टति. तदहूति तस्मिं अहु, तस्मिं दिवसेति अत्थो. नानासंवासकेहीति लद्धिनानासंवासकेहि. अनावासो नाम नवकम्मसालादिको यो कोचि पदेसो. अञ्ञत्र सङ्घेनाति सङ्घप्पहोनकेहि भिक्खूहि विना. अञ्ञत्र अन्तरायाति पुब्बे वुत्तं दसविधमन्तरायं विना. सब्बन्तिमेन पन परिच्छेदेन अत्तचतुत्थेन अन्तराये वा सति गन्तुं वट्टति. यथा च आवासादयो न गन्तब्बा, एवं सचे विहारे उपोसथं करोन्ति, उपोसथाधिट्ठानत्थं सीमापि नदीपि न गन्तब्बा. सचे पनेत्थ कोचि भिक्खु होति, तस्स सन्तिकं गन्तुं वट्टति. विस्सट्ठउपोसथापि आवासा गन्तुं वट्टति. एवं गतो अधिट्ठातुम्पि लभति. आरञ्ञकेनापि भिक्खुना उपोसथदिवसे गामे पिण्डाय चरित्वा अत्तनो विहारमेव आगन्तब्बं. सचे अञ्ञं विहारं ओक्कमति, तत्थ उपोसथं कत्वाव आगन्तब्बं, अकत्वा आगन्तुं न वट्टति. यं जञ्ञा ‘‘अज्जेव तत्थ गन्तुं सक्कोमी’’ति (महाव. अट्ठ. १८१) ¶ एवरूपो पन आवासो गन्तब्बो. तत्थ भिक्खूहि सद्धिं उपोसथं करोन्तेनापि हि इमिना नेव उपोसथन्तरायो कतो भविस्सतीति.
उदकं आसनेन चाति आसनेन सह पानीयपरिभोजनीयं उदकञ्चाति अत्थो. सङ्घसन्निपाततो पठमं कत्तब्बं पुब्बकरणं. पुब्बकरणतो पच्छा कत्तब्बम्पि उपोसथकम्मतो पठमं कत्तब्बत्ता पुब्बकिच्चं. उभयम्पि चेतं उपोसथकम्मतो पठमं कत्तब्बत्ता ‘‘पुब्बकिच्च’’मिच्चेव एत्थ वुत्तन्ति आह ‘‘एवं द्वीहि नामेहि नवविधं पुब्बकिच्चं दस्सित’’न्ति. किं तं कतन्ति पुच्छतीति आह ‘‘न ही’’तिआदि. तं अकत्वा उपोसथं कातुं न वट्टति ‘‘न, भिक्खवे, थेरेन आणत्तेन अगिलानेन न ¶ सम्मज्जितब्बं, यो न सम्मज्जेय्य, आपत्ति दुक्कटस्सा’’तिआदि (महाव. १५९) वचनतो. तेनेवाह ‘‘तस्मा थेरेन आणत्तेना’’तिआदि.
सचे पन आणत्तो सम्मज्जनिं तावकालिकम्पि न लभति, साखाभङ्गं कप्पियं कारेत्वा सम्मज्जितब्बं. तम्पि अलभन्तस्स लद्धकप्पियं होति. पानीयं परिभोजनीयं उपट्ठापेतब्बन्ति आगन्तुकानं अत्थाय पानीयपरिभोजनीयं उपट्ठापेतब्बं. आसनं पञ्ञापेतब्बन्ति पीठफलकादिआसनं पञ्ञापेतब्बं. सचे उपोसथागारे आसनानि नत्थि, संघिकावासतोपि आहरित्वा पञ्ञापेत्वा पुन हरितब्बानि. आसनेसु असति कटसारकेपि तट्टिकायोपि पञ्ञापेतुं वट्टति. तट्टिकासुपि असति साखाभङ्गानि कप्पियं कारेत्वा पञ्ञापेतब्बानि. कप्पियकारकं अलभन्तस्स लद्धकप्पियं होति. पदीपो कातब्बोति पदीपेतब्बो, पदीपुज्जलनं कातब्बन्ति वुत्तं होति. आणापेन्तेन पन ‘‘असुकस्मिं नाम ओकासे तेलं वा वट्टि वा कपल्लिका वा अत्थि, तं गहेत्वा करोही’’ति वत्तब्बो. सचे तेलादीनि नत्थि, परियेसितब्बानि. परियेसित्वा अलभन्तस्स लद्धकप्पियं होति. अपिच कपाले अग्गिपि जालेतब्बो. आणापेन्तेन च किञ्चि कम्मं करोन्तो वा सदाकालमेव एको वा भारनित्थरणको वा सरभाणकधम्मकथिकादीसु अञ्ञतरो वा न आणापेतब्बो, अवसेसा पन वारेन आणापेतब्बा. तेनाह ‘‘थेरेनापि पतिरूपं ञत्वा आणापेतब्ब’’न्ति.
बहि उपोसथं कत्वा आगतेनाति नदिया वा सीमाय वा यत्थ कत्थचि उपोसथं कत्वा आगतेन छन्दो दातब्बो, ‘‘कतो मया उपोसथो’’ति अच्छितुं न लभतीति अधिप्पायो. किच्चप्पसुतो वाति गिलानुपट्ठाकादिकिच्चप्पसुतो वा. सचे गिलानो छन्दपारिसुद्धिं दातुं न सक्कोति, मञ्चेन वा पीठेन वा सङ्घमज्झं आनेत्वा उपोसथो कातब्बो. सचे गिलानुपट्ठाकानं ¶ भिक्खूनं एवं होति ‘‘सचे खो मयं इमं गिलानं ठाना चावेस्साम, आबाधो वा अभिवड्ढिस्सति, कालकिरिया वा भविस्सती’’ति, न त्वेव सो गिलानो ठाना चावेतब्बो, सङ्घेन तत्थ गन्त्वा उपोसथो कातब्बो, न त्वेव वग्गेन सङ्घेन उपोसथो कातब्बो. करेय्य चे, आपत्ति दुक्कटस्स. सचे बहू तादिसा गिलाना होन्ति, सङ्घेन पटिपाटिया ठत्वा ¶ सब्बे हत्थपासे कातब्बा. सचे दूरे दूरे होन्ति, सङ्घो नप्पहोति, तं दिवसं उपोसथो न कातब्बो, न त्वेव वग्गेन सङ्घेन उपोसथो कातब्बो. ‘‘अनुजानामि, भिक्खवे, तदहुपोसथे पारिसुद्धिं देन्तेन छन्दम्पि दातुं, सन्ति सङ्घस्स करणीय’’न्ति (महाव. १६५) वुत्तत्ता भगवतो आणं करोन्तेन ‘‘छन्दं दम्मी’’ति वुत्तं. ‘‘छन्दहारको चे, भिक्खवे, दिन्ने छन्दे तत्थेव पक्कमति, अञ्ञस्स दातब्बो छन्दो’’तिआदिवचनतो (महाव. १६५) पुन अत्तनो छन्ददानपरिस्समविनोदनत्थं ‘‘छन्दं मे हरा’’ति वुत्तं. ‘‘छन्दहारको चे, भिक्खवे, दिन्ने छन्दे सङ्घप्पत्तो सञ्चिच्च न आरोचेति, आहटो होति छन्दो, छन्दहारकस्स आपत्ति दुक्कटस्सा’’ति (महाव. १६५) वुत्तत्ता दुक्कटतो तं मोचेतुं ‘‘छन्दं मे आरोचेही’’ति वुत्तं.
कायेन वा वाचाय वा उभयेन वा विञ्ञापेतब्बोति मनसा चिन्तेत्वा कायप्पयोगं करोन्तेन येन केनचि अङ्गपच्चङ्गेन वा, वाचं पन निच्छारेतुं सक्कोन्तेन तथेव वाचाय वा, उभयथापि सक्कोन्तेन कायवाचाहि वा विञ्ञापेतब्बो, जानापेतब्बोति अत्थो. ‘‘अयं अत्थो’’ति वचनतो पन याय कायचिपि भासाय विञ्ञापेतुं वट्टति, पारिसुद्धिदानेपि छन्ददाने वुत्तसदिसोव विनिच्छयो. तं पन देन्तेन पठमं सन्ती आपत्ति देसेतब्बा. न हि सापत्तिको समानो ‘‘पारिसुद्धिं दम्मि, पारिसुद्धिं मे हर, पारिसुद्धिं मे आरोचेही’’ति (महाव. १६४) वत्तुं लभति. ‘‘सन्ति सङ्घस्स करणीयानी’’ति वत्तब्बे वचनविपल्लासेन ‘‘सन्ति सङ्घस्स करणीय’’न्ति वुत्तं. तेसञ्च अत्तनो च छन्दपारिसुद्धिं देतीति एत्थ छन्दो च छन्दपारिसुद्धि च छन्दपारिसुद्धि, तं देतीति सरूपेकसेसनयेन अत्थो दट्ठब्बो. इतराति अञ्ञेसं छन्दपारिसुद्धि. बिळालसङ्खलिका छन्दपारिसुद्धीति एत्थ बिळालसङ्खलिका नाम बिळालबन्धनं. तत्थ हि सङ्खलिकाय पठमवलयं दुतियवलयंयेव पापुणाति, न ततियं, एवमयम्पि छन्दपारिसुद्धि दायकेन यस्स दिन्ना, ततो अञ्ञत्थ न गच्छतीति (सारत्थ. टी. महावग्ग ३.१६४; वि. वि. टी. महावग्ग २.१६४). तस्मा सा बिळालसङ्खलिकसदिसत्ता ‘‘बिळालसङ्खलिका’’ति वुत्ता. बिळालसङ्खलिकग्गहणञ्चेत्थ यासं कासञ्चि सङ्खलिकानं उपलक्खणमत्तन्ति दट्ठब्बं.
उतुक्खानन्ति ¶ ¶ तं तं किरियं अरति वत्तेतीति उतु, तस्स अक्खानं उतुक्खानं, उतुआचिक्खनन्ति अत्थो. यथा च तस्स आचिक्खनं, तं सरूपतो दस्सेतुं ‘‘हेमन्तादीन’’न्तिआदि वुत्तं. गणनाति कलना. भिक्खुनीनं अट्ठगरुधम्मेहि ओवदनं भिक्खुनोवादो. स्वे उपोसथोति आगन्त्वाति ‘‘स्वे उपोसथो होती’’ति वुत्ते अज्जेव आगन्त्वा पन्नरसिके उपोसथे पक्खस्स चातुद्दसियं, चातुद्दसिके तेरसियं आगन्त्वाति वुत्तं होति. महापच्चरियं पन ‘‘पक्खस्स तेरसियंयेव आगन्त्वा ‘अयं उपोसथो चातुद्दसिको वा पन्नरसिको वा’ति पुच्छितब्ब’’न्ति (पाचि. अट्ठ. १४९) वुत्तं. एवं पुच्छितेन च भिक्खुना सचे चातुद्दसियं उपोसथं करोन्ति, ‘‘चातुद्दसिको भगिनी’’ति वत्तब्बं. सचे पन्नरसियं करोन्ति, ‘‘पन्नरसिको भगिनी’’ति वत्तब्बं. ‘‘अनुजानामि, भिक्खवे, ठपेत्वा बालं, ठपेत्वा गिलानं, ठपेत्वा गमिकं अवसेसेहि ओवादं गहेतु’’न्ति (चूळव. ४१४) वुत्तत्ता ‘‘तं ठपेत्वा’’तिआदिमाह. तत्थ आरोचनविधानं अजानन्तो बालो. चातुद्दसिकपन्नरसिकेसु उपोसथेसु वा पाटिपदे वा गन्तुकामो गमियो, दुतियपक्खदिवसतो पन पट्ठाय ततो उद्धं गच्छन्तो इध गमियो नाम न होति. अरञ्ञे निवासो अस्साति आरञ्ञिको. सोपि ‘‘अहं अरञ्ञवासी, स्वे उपोसथो, विहारे न वसामी’’ति अप्पटिग्गहितुं न लभति. यदि न गण्हेय्य, दुक्कटं आपज्जेय्य. वुत्तञ्हेतं ‘‘न, भिक्खवे, ओवादो न गहेतब्बो, यो न गण्हेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. ४१४). तेन पन पच्चाहरणत्थाय सङ्केतो कातब्बो. वुत्तञ्हेतं ‘‘अनुजानामि, भिक्खवे, आरञ्ञिकेन भिक्खुना ओवादं गहेतुं, सङ्केतञ्च कातुं अत्र पतिहरिस्सामी’’ति (चूळव. ४१५). तस्मा आरञ्ञिकेन भिक्खुना सचे भिक्खुनीनं वसनगामे भिक्खा लब्भति, तत्थेव चरित्वा भिक्खुनियो दिस्वा आरोचेत्वा गन्तब्बं. नो चस्स तत्थ भिक्खा सुलभा होति, सामन्तगामे चरित्वा भिक्खुनीनं गामं आगम्म तथेव कातब्बं. सचे दूरं गन्तब्बं होति, सङ्केतो कातब्बो ‘‘अहं असुकं नाम तुम्हाकं गामद्वारे सभं वा मण्डपं वा रुक्खमूलं वा उपसङ्कमिस्सामि, तत्र आगच्छेय्याथा’’ति. भिक्खुनीहि तत्र गन्तब्बं, अगन्तुं न लब्भति. वुत्तञ्हेतं ‘‘न, भिक्खवे, भिक्खुनिया सङ्केतं ¶ न गन्तब्बं, या न गच्छेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. ४१५). उपोसथग्गेति उपोसथकरणट्ठाने. अट्ठहि अङ्गेहीति –
‘‘सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो, अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु. बहुस्सुतो होति सुतधरो सुतसन्निचयो, ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता ¶ होन्ति, धाता वचसा परिचिता, मनसा अनुपेक्खिता, दिट्ठिया सुप्पटिविद्धा. उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ति सुविभत्तानि सुप्पवत्तीनि सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो. कल्याणवाचो होति कल्याणवाक्करणो. येभुय्येन भिक्खुनीनं पियो होति मनापो. पटिबलो होति भिक्खुनियो ओवदितुं. न खो पनेतं भगवन्तं उद्दिस्स पब्बजिताय कासायवत्थवसनाय गरुधम्मं अज्झापन्नपुब्बो होति. वीसतिवस्सो वा होति अतिरेकवीसतिवस्सो वा’’ति (पाचि. १४७) –
इमेहि अट्ठहि अङ्गेहि. पासादिकेनाति पसादावहेन निद्दोसेन कायवचीमनोकम्मेन. सम्पादेतूति तिविधं सिक्खं सम्पादेतु. यदा पन ताहि भिक्खुनीहि पातिमोक्खुद्देसकंयेव दिस्वा ओवादो याचितो, तदा उपोसथग्गे सन्निपतितेहि भिक्खुसङ्घेहि पुब्बकिच्चवसेन ‘‘अत्थि काचि भिक्खुनियो ओवादं याचमाना’’ति पुच्छिते ‘‘एवं वदेही’’ति अत्तना वत्तब्बवचनं अञ्ञेन कथापेत्वा ‘‘अत्थि कोचि भिक्खु भिक्खुनोवादको सम्मतो’’तिआदिं सयं वत्वा पुन सयमेव गन्त्वा भिक्खुनीनं आरोचेतब्बं. अञ्ञेन वा भिक्खुना तस्मिं दिवसे पातिमोक्खं उद्दिसापेतब्बं. इदन्ति ‘‘ताही’’ति बहुवचनं. एकतो सहेव.
ञत्तिट्ठपकेन वाति यत्थ तिण्णं वसनट्ठाने पातिमोक्खुद्देसो नत्थि, तत्थ ञत्तिट्ठपनकेन वा. इतरेन वाति यत्थ द्वे भिक्खू वसन्ति, एको वा, तत्थ इतरेन वा भिक्खुना सचे सयमेव सम्मतो, ‘‘अह’’न्ति वत्तब्बं ¶ . तथेवाति उपोसथग्गे वुत्तसदिसमेव. ‘‘आरोचेत्वावा’’ति इमिना अनारोचनं पटिक्खिपति. ‘‘न, भिक्खवे, ओवादो न आरोचेतब्बो, यो न आरोचेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. ४१५) वचनतो ओवादं गहेत्वा उपोसथग्गे अनारोचेतुं न वट्टति.
परिसुद्धभावन्ति आपत्तिया परिसुद्धतं. आरोचेथाति आवि करोथ. एत्थ सियाति ‘‘पातिमोक्खं उद्दिसिस्सामी’’ति एतस्मिं पदे अयमनुयोगो भवेय्य. किं तं, यं सियाति आह ‘‘सङ्घो उपोसथं करेय्या’’तिआदि. पुब्बेनापरं सन्धियतीति पुब्बवचनेन अपरं वचनं सन्धानं गच्छति. सामग्गियाति कायचित्तेहि सहितताय. गणस्साति उद्देसकं ठपेत्वा चतुवग्गे सेसभिक्खूनं. सङ्घस्स उद्दिट्ठं होतीति सङ्घेन उद्दिट्ठं होति. करणत्थे चेतं सामिवचनं. एत्थाति पातिमोक्खुद्देसे. लक्खणन्ति सभावो.
थेरा ¶ च नवा च मज्झिमा चाति एत्थ दसवस्सा, अतिरेकदसवस्सा च थेरा. ऊनपञ्चवस्सा नवा. पञ्चवस्सा, अतिरेकपञ्चवस्सा च मज्झिमा. अट्ठिं कत्वाति अत्तानं तेन पातिमोक्खेन अत्थिकं कत्वा, तं वा पातिमोक्खं ‘‘इदं मय्हं पातिमोक्ख’’न्ति अत्थिं कत्वा. मनसि करित्वाति चित्ते ठपेत्वा. सोतद्वारवसेनाति सोतद्वारिकजवनविञ्ञाणवसेन. सब्बचेतसा समन्नाहरामाति चित्तस्स थोकम्पि बहि गन्तुं अदेन्ता सब्बेन चित्तेन आवज्जेम, सल्लक्खेमाति अत्थो. मनसि करोमाति आवज्जेम, समन्नाहरामाति अत्थो. सो च खो मनसिकारो न एत्थ आरम्मणप्पटिपादनलक्खणो, अथ खो वीथिप्पटिपादनजवनप्पटिपादनमनसिकारपुब्बकचित्ते ठपनलक्खणोति आह ‘‘एकग्गचित्ता हुत्वा चित्ते ठपेय्यामा’’ति. न समेतीति न संगच्छति. कस्मा न संगच्छतीति आह ‘‘समग्गस्स ही’’तिआदि. किञ्च भिय्योति आह ‘‘पातिमोक्खुद्देसको चा’’तिआदि. सङ्घपरियापन्नोति सङ्घे परियापन्नो अन्तोगधो.
इदानि तं दस्सेतुन्ति सम्बन्धो. आयस्मन्तोति सन्निपतितानं पियवचनेन आलपनं.
अलज्जिताति ¶ अलज्जिताय, अलज्जनभावेनाति अत्थो. ततियत्थे हि इदं पच्चत्तवचनं. ‘‘अञ्ञाणता’’तिआदीसुपि एसेव नयो. कुक्कुच्चप्पकतताति कुक्कुच्चेन अभिभूतताय. सतिसम्मोसाति सतिविप्पवासतो. वीतिक्कमन्ति सिक्खापदवीतिक्कमनं.
सञ्चिच्चाति सञ्चेतेत्वा, अकप्पियभावं जानन्तोयेव वीतिक्कमचित्तं पेसेत्वाति अत्थो. परिगूहतीति निगूहति न देसेति न वुट्ठाति. लज्जाय परिगूहन्तो अलज्जी न होति, ‘‘किं इमिना’’ति अनादरियेन परिगूहन्तो अलज्जी होतीति दस्सेति. अगतिगमनञ्च गच्छतीति भण्डभाजनीयट्ठानादीसु छन्दागतिआदिभेदं अगतिगमनञ्च गच्छति. अलज्जिपुग्गलोति अज्झत्तिकसमुट्ठानलज्जाविरहितो पुग्गलो. एत्थ च ‘‘सञ्चिच्चा’’ति इमिना अनादरियवसेनेव आपत्तिं आपज्जन्तो, आपन्नञ्च आपत्तिं परिगूहन्तो, भण्डभाजनीयट्ठानादीसु अगतिगमनं गच्छन्तो च अलज्जी होति, न इतरोति दस्सेति.
मन्दोति मन्दपञ्ञो, अपञ्ञस्सेवेतं नामं. मोमूहोति अतिसंमूळ्हो. विराधेतीति न राधेति न साधेति. कुक्कुच्चेति विनयसंसये. कप्पियं चे कत्तब्बं सियाति विनयधरं पुच्छित्वा तेन वत्थुं ओलोकेत्वा मातिकं, पदभाजनं, अन्तरापत्तिं, अनापत्तिञ्च ओलोकेत्वा ‘‘कप्पति, आवुसो, मा एत्थ कङ्खी’’ति वुत्ते कत्तब्बं भवेय्य.
सहसेय्यचीवरविप्पवासादीनीति ¶ एत्थ सहसेय्या नाम अनुपसम्पन्नेन उत्तरिदिरत्ततिरत्तं सहसेय्यापत्ति, विप्पवासो नाम एकरत्तछारत्तवसेन विप्पवासो. आदिसद्देन सत्ताहातिक्कमादीसु आपत्तिं सङ्गण्हाति. सत्तन्नं आपत्तिक्खन्धानन्ति पाराजिकसङ्घादिसेसथुल्लच्चयपाचित्तियपाटिदेसनीयदुक्कटदुब्भासितसङ्खातानं सत्तन्नं आपत्तिक्खन्धानं.
देसेतु वा पकासेतु वाति सङ्घमज्झे वा गणमज्झे वा एकपुग्गले वा देसेतु वा पकासेतु वा. एत्थ च पाराजिकापत्तिदेसना नाम भिक्खुभावस्स परिच्चागो. वुट्ठानं पन देसनाविसेसत्ता ‘‘देसना’’ति दट्ठब्बं. पकासेतु वाति आरोचेतु वा.
एवं अनापन्ना वाति एवं छन्नं आकारानं अञ्ञतरेन अनापन्ना वा. वुट्ठिता वाति परिवासादिना वुट्ठिता वा. आरोचिता वाति आविकता ¶ वा. आरोचेन्तो च ‘‘तुय्हं सन्तिके एकं आपत्तिं आविकरोमी’’ति वा ‘‘आचिक्खामी’’ति वा ‘‘आरोचेमी’’ति वा ‘‘मम एकं आपत्तिं आपन्नभावं जानाही’’ति वा वदतु, ‘‘एकं गरुकं आपत्तिं आविकरोमी’’ति वा आदिना नयेन वदतु, सब्बेहिपि आकारेहि आरोचिताव होति. सचे पन गरुकापत्तिं आविकरोन्तो ‘‘लहुकापत्तिं आविकरोमी’’तिआदिना नयेन वदति, अनाविकता होति आपत्ति. वत्थुं आरोचेति, आपत्तिं आरोचेति, उभयं आरोचेति, तिविधेनापि आरोचिताव होति. असन्तिया आपत्तियाति भावेनभावलक्खणे भुम्मं. तुण्हीभावेनापि हीति एत्थ न केवलं ‘‘आम, मयं परिसुद्धा’’ति वुत्तेयेव, अथ खो तुण्हीभावेनापीति अपिसद्दस्स अत्थो वेदितब्बो.
किं तं यावततियानुसावितं नाम, कथञ्चेतं यावततियानुसावितं होतीति विचारणायं आचरियानं मतिभेदमुखेन तमत्थं दस्सेतुं ‘‘यावततियं अनुसावितं होतीति एत्था’’तिआदि वुत्तं. तत्थ यदेतं तिक्खत्तुं अनुसावितन्ति सम्बन्धो. अत्थब्यञ्जनभेदतोति अरीयति ञायतीति अत्थो, अभिधेय्यं, ब्यञ्जीयति अत्थो अनेनाति ब्यञ्जनं, अक्खरं, अत्थो च ब्यञ्जनञ्च अत्थब्यञ्जनानि, तेसं भेदो अत्थब्यञ्जनभेदो, ततो, अत्थस्स च ब्यञ्जनस्स च विसदिसत्ताति अत्थो.
इदानि तमेवत्थं विभावेतुं ‘‘अनुसावनञ्हि नामा’’तिआदिमाह. हीति कारणत्थे निपातो. तस्स पन ‘‘अभिन्न’’न्ति इमिना सम्बन्धो वेदितब्बो. तेनाति भिन्नत्ता. अस्साति ‘‘यस्स सिया’’तिआदिवचनत्तयस्स. अवस्सञ्चेतमेवं सम्पटिच्छितब्बं, अञ्ञथा अतिप्पसङ्गोपि ¶ सियाति दस्सेतुं ‘‘यदि चेत’’न्तिआदिमाह. एतन्ति ‘‘यस्स सिया’’तिआदिवचनत्तयं. अपरे ‘‘अनुसावित’’न्ति पदं न अतीतत्थं दीपेति, अथ खो अनागतत्थं. धात्वत्थसम्बन्धो कालन्तरविहितोपि पच्चयो कालन्तरे साधु होतीति विकप्पेसुं. तेनाह ‘‘अपरे ‘अनुसावित’न्ति पदस्सा’’तिआदि. उपरि उद्देसावसानेति पाराजिकुद्देसावसाने. अत्थयुत्तीनं अभावतोति अनागतत्थस्स च कारणस्स च अभावतो. इदानि तमेव विभावेतुं ‘‘इदं ही’’तिआदिमाह. कथमेतं विञ्ञायतीति आह ‘‘यदि चस्सा’’तिआदि. अयन्ति ¶ अनागतकालो. अनुसावितं हेस्सतीति वदेय्याति अनुप्पयोगं अनागतकालं कत्वा ‘‘अनुसावितं हेस्सती’’ति बुद्धो वदेय्य. अयं हेत्थाधिप्पायो – यदि चेत्थ धात्वत्थसम्बन्धो त-पच्चयो सिया, तथा सति धात्वत्थसम्बन्धो नाम विसेसनविसेस्यभावो, सो च अनुप्पयोगस्स समानत्थभावे सति उप्पज्जति, नासतीति ‘‘हेस्सती’’ति अनुप्पयोगं वदेय्य, न च वुत्तं. तस्मा अनागतं न दीपेति, अतीतकालमेव दीपेतीति. अनुसावियमानेति वचनतोति ‘‘अनुसावियमाने’’ति वत्तमानकालवचनतो. यदि एवं ‘‘यावततियं अनुसावितं होती’’ति किमिदन्ति आह ‘‘यावततिय’’न्तिआदि. किं तेन लक्खीयति, येनेतं लक्खणवचनमत्तं सियाति आह ‘‘तेना’’तिआदि. तेनाति लक्खणवचनमत्तेन हेतुना.
तदेतन्ति पातिमोक्खं. तं पनेतन्ति ‘‘तत्थायस्मन्ते पुच्छामी’’तिआदिकं यावततियानुसावनं. न दिस्सतीति नोपलब्भति. इममेव च अत्थन्ति इमं अम्हेहि वुत्तमेवत्थं. यदि हि ‘‘यस्स सिया आपत्ती’’तिआदिवचनत्तयं यावततियानुसावनं सिया, तदेव उपोसथक्खन्धके (महाव. १३२ आदयो) वदेय्य, न पन ‘‘सकिम्पि अनुसावितं होती’’तिआदिकन्ति अधिप्पायो. ननु चायं विनिच्छयो अट्ठकथासु न आगतो, अथ कुतो लद्धोति आह ‘‘अयमेत्था’’तिआदि. विनयट्ठानेसु कतपरिचयानं आचरियानं तं तं अत्थं ञापेन्ती पवेणि आचरियपरम्परा, ताय आभतो आनीतो आचरियपरम्पराभतो.
ननु सम्पजानमुसावादे पाचित्तियेन भवितब्बं, अथ कथं दुक्कटापत्ति होतीति आह ‘‘सा च खो न मुसावादलक्खणेना’’तिआदि. सम्पजानमुसावादे किं होतीति य्वायं ‘‘सम्पजानमुसावादो अस्स होती’’ति वुत्तो, सो आपत्तितो किं होति, कतरा आपत्ति होतीति अत्थो. दुक्कटं होतीति दुक्कटापत्ति होति. वचीद्वारे अकिरियसमुट्ठानापत्ति होतीति अस्स हि भिक्खुनो अधम्मिकाय पटिञ्ञाय तुण्हीभूतस्स निसिन्नस्स मनोद्वारे आपत्ति नाम नत्थि. यस्मा पन आविकातब्बं नाविकासि, तेनस्स वचीद्वारे अकिरियतो अयं ¶ आपत्ति समुट्ठातीति ¶ वेदितब्बा. इदानि वुत्तमेवत्थं पाळिया साधेतुं ‘‘वुत्तम्पि चेत’’न्तिआदिमाह. एतं उपालित्थेरेन परिवारे सेदमोचनगाथासु (परि. ४७९) वुत्तम्पि चाति अत्थो.
अनालपन्तो मनुजेन केनचि वाचाति केनचि मनुजेन वाचाय अनालपन्तो. गिरं नो च परे भणेय्याति ‘‘इति इमे सोस्सन्ती’’ति परपुग्गले सन्धाय सद्दम्पि न निच्छारेय्य. आपज्जेय्य वाचसिकन्ति वाचतो समुट्ठितं आपत्तिं आपज्जेय्य. पञ्हामेसा कुसलेहि चिन्तिताति एत्थ पञ्हामेसाति लिङ्गब्यत्तयेन वुत्तं, एसो पञ्हो कुसलेहि चिन्तितोति अत्थो. अयं पञ्हो इममेव मुसावादं सन्धाय वुत्तो.
तंतंसम्पत्तिया विबन्धनवसेन सत्तसन्तानस्स अन्तरे वेमज्झे एति आगच्छतीति अन्तरायो, दिट्ठधम्मिकादिअनत्थो, अतिक्कमनट्ठेन तस्मिं अन्तराये नियुत्तो, अन्तरायं वा फलं अरहति, अन्तरायस्स वा करणसीलोति अन्तरायिको. तेनाह ‘‘विप्पटिसारवत्थुताया’’तिआदि. तत्थ विप्पटिसारवत्थुतायाति विप्पटिसारो नाम पच्छानुतापवसेन चित्तविप्पटिसारो, तस्स कारणतायाति अत्थो. पठमज्झानादिपच्चयभूतअअप्पटिसारविरुद्धस्स विप्पटिसारस्स पच्चयत्ताति वुत्तं होति. पामोज्जादिसम्भवन्ति दुब्बलतरुणा पीति पामोज्जं, तं आदि येसं ते पामोज्जादयो, तेसं सम्भवो पटिलाभो पामोज्जादिसम्भवो, तं. आदिसद्देन पीतिप्पस्सद्धादीनं गहणं. पठमज्झानादीनन्ति एत्थादिसद्देन पन ‘‘दुतियस्स झानस्स अधिगमाय अन्तरायिको, ततियस्स झानस्स अधिगमाय अन्तरायिको, चतुत्थस्स झानस्स अधिगमाय अन्तरायिको, झानानं, विमोक्खानं, समाधीनं, समापत्तीनं, नेक्खम्मानं, निस्सरणानं, पविवेकानं, कुसलानं धम्मानं अधिगमाय अन्तरायिको’’ति (महाव. १३५) वुत्तदुतियज्झानादीनं सङ्गहो दट्ठब्बो. ‘‘तस्मा’’ति वुत्ते यंतंसद्दानं अब्यभिचारितसम्बन्धताय ‘‘यस्मा’’ति अयमत्थो उपट्ठितोयेव होतीति आह ‘‘तस्माति यस्मा’’तिआदि. जानन्तेनाति जानमानेन. इमिनास्स सम्पजानमुसावादस्स सचित्तकतं दस्सेति. विसुद्धिं अपेक्खतीति विसुद्धापेक्खो, तेन ¶ विसुद्धापेक्खेन. सा च विसुद्धि इध वुट्ठानादीति आह ‘‘वुट्ठातुकामेन विसुज्झितुकामेना’’ति. वुट्ठानगामिनितो सङ्घादिसेसतो वुट्ठातुकामेन, देसनागामिनितो विसुज्झितुकामेनाति अत्थो. सङ्घमज्झे वा गणमज्झे वा एकपुग्गले वाति उपोसथग्गे सङ्घस्स आरोचनवसेन सङ्घमज्झे वा तत्थेव उभतो निसिन्नानं आरोचनवसेन गणमज्झे वा अनन्तरस्स आरोचनवसेन एकपुग्गले वा पकासेतब्बा. इतो वुट्ठहित्वाति इतो उपोसथग्गतो वुट्ठाय. एत्थ पन सभागोयेव वत्तब्बो. विसभागस्स हि वुच्चमाने भण्डनकलहसङ्घभेदादीनिपि होन्ति. तस्मा तस्स अवत्वा ‘‘इतो वुट्ठहित्वा ¶ पटिकरिस्सामी’’ति आभोगं कत्वा उपोसथो कातब्बोति अन्धकट्ठकथायं (महाव. अट्ठ. १७०) वुत्तं.
करणत्थेति ततियाविभत्तिअत्थे. कत्तरि हेतं पच्चत्तवचनं होति फासुसद्दापेक्खाय. पच्चत्तवचनन्ति पठमावचनं. पठमज्झानादीनं अधिगमाय फासु होतीति अधिगमत्थं तस्स भिक्खुनो फासु होति सुखं होति संवरस्स अविप्पटिसारहेतुत्ता. तेनाह ‘‘अविप्पटिसारमूलकान’’न्तिआदि. पापपुञ्ञानं कताकतवसेन चित्तविप्पटिसाराभावो अविप्पटिसारो, सो मूलं कारणं येसं ते अविप्पटिसारमूला, अविप्पटिसारमूलायेव अविप्पटिसारमूलका, तेसं अविप्पटिसारमूलकानं. सुखप्पटिपदा सम्पज्जतीति सुखा पटिपदा समिज्झति, पठमज्झानादीनं सुखेन अधिगमो होतीति अधिप्पायो. होति चेत्थ –
‘‘निदाने ञत्तिट्ठपनं, पुब्बकिच्चस्स पुच्छनं;
निदानुद्देससवने, विसुद्धारोचने विधि;
अनारोचने चापत्ति, ञेय्यं पिण्डत्थपञ्चक’’न्ति.
इति कङ्खावितरणिया पातिमोक्खवण्णनाय
विनयत्थमञ्जूसायं लीनत्थप्पकासनियं
निदानवण्णना निट्ठिता.