📜

पाराजिककण्डं

इदानि निदानुद्देसानन्तरं वुत्तस्स पाराजिकुद्देसस्स अत्थं संवण्णेतुं ‘‘इदानी’’तिआदि आरद्धं. निदानानन्तरन्ति भावनपुंसकनिद्देसो, निदानं अनन्तरं कत्वाति वुत्तं होति. तत्थाति पाराजिककण्डे. पातिमोक्खेति भिक्खुपातिमोक्खे. चत्तारोति गणनपरिच्छेदो ऊनातिरेकभावनिवत्तनतो. पाराजिकाति सजातिनामं. आपत्तियोति सब्बसाधारणनामं. उद्दिसीयतीति उद्देसो. भावप्पधानोयं निद्देसो. तेनाह ‘‘उद्दिसितब्बत’’न्ति.

१. पठमपाराजिकवण्णना

यो पनाति (पारा. अट्ठ. १.४५ भिक्खुपदभाजनीयवण्णना) एत्थ यस्मा पनाति निपातमत्तं, योति अत्थपदं, तञ्च अनियमेन पुग्गलं दीपेति. तस्मा तस्स अत्थं दस्सेन्तो ‘‘यो कोची’’ति आह. यस्मा पन यो योकोचि नाम, सो अवस्सं लिङ्गयुत्तजातिनामगोत्तसीलविहारगोचरवयेसु एकेनाकारेन पञ्ञायति, तस्मा तं तथा ञापेतुं ‘‘रस्सदीघादिना’’तिआदिमाह. आदिसद्देन नवकम्मादीनं गहणं. लिङ्गादिभेदेनाति लिङ्गीयतिञायति एतेनाति लिङ्गं, तं आदि येसं तेति लिङ्गादयो, तेसं भेदो लिङ्गादिभेदो, तेन लिङ्गादिभेदेन. एत्थादिसद्देन पन युत्तादीनं गहणं. इदं वुत्तं होति – लिङ्गवसेन यादिसो वा तादिसो वा होतु, दीघो वा रस्सो वा काळो वा ओदातो वा मङ्गुरच्छवि वा किसो वा थूलो वा. योगवसेन येन वा तेन वा युत्तो होतु, नवकम्मयुत्तो वा उद्देसयुत्तो वा वासधुरयुत्तो वा. जातिवसेन यंजच्चो वा तंजच्चो वा होतु, खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्धो वा. नामवसेन यथानामो वा तथानामो वा होतु, बुद्धरक्खितो वा धम्मरक्खितो वा सङ्घरक्खितो वा. गोत्तवसेन यथागोत्तो वा तथागोत्तो वा होतु, कच्चायनो वा वासिट्ठो वा कोसियो वा. सीलेसु यथासीलो वा तथासीलो वा होतु, नवकम्मसीलो वा उद्देससीलो वा वासधुरसीलो वा. विहारेसुपि यथाविहारी वा तथाविहारी वा होतु, नवकम्मविहारी वा उद्देसविहारी वा वासधुरविहारी वा . गोचरेसुपि यथागोचरो वा तथागोचरो वा होतु, नवकम्मगोचरो वा उद्देसगोचरो वा वासधुरगोचरो वा. वयेसुपि यो वा सो वा होतु थेरो वा नवो वा मज्झिमो वा, अथ खो सब्बोव इमस्मिं अत्थे ‘‘यो’’ति वुच्चतीति.

इदानि ‘‘भिक्खू’’ति पदं संवण्णेतुं ‘‘एहिभिक्खूपसम्पदा’’तिआदिमाह. तत्थ ‘‘एहि भिक्खू’’ति भगवतो वचनमत्तेन भिक्खुभावो एहिभिक्खूपसम्पदा. ‘‘बुद्धं सरणं गच्छामी’’तिआदिना (महाव. १०५) नयेन तिक्खत्तुं वाचं भिन्दित्वा वुत्तेहि तीहि सरणगमनेहि उपसम्पदा सरणगमनूपसम्पदा. ओवादप्पटिग्गहणूपसम्पदा (पारा. अट्ठ. १.४५) नाम –

‘‘तस्मातिह ते, कस्सप, एवं सिक्खितब्बं ‘तिब्बं मे हिरोत्तप्पं पच्चुपट्ठितं भविस्सति थेरेसु नवेसु मज्झिमेसू’ति, एवञ्हि ते कस्सप सिक्खितब्बं. तस्मातिह ते, कस्सप, एवं सिक्खितब्बं ‘यं किञ्चि धम्मं सुणिस्सामि कुसलूपसंहितं, सब्बं तं अट्ठिं कत्वा मनसि करित्वा सब्बचेतसा समन्नाहरित्वा ओहितसोतो धम्मं सुणिस्सामी’ति, एवञ्हि ते, कस्सप, सिक्खितब्बं. तस्मातिह ते, कस्सप, एवं सिक्खितब्बं ‘सातसहगता च मे कायगतासति न विजहिस्सती’ति, एवञ्हि ते, कस्सप, सिक्खितब्ब’’न्ति (सं. नि. २.१५४) –

इमिना ओवादप्पटिग्गहणेन महाकस्सपत्थेरस्स अनुञ्ञातउपसम्पदा.

पञ्हाब्याकरणूपसम्पदा नाम सोपाकस्स अनुञ्ञातउपसम्पदा. भगवा किर पुब्बारामे अनुचङ्कमन्तं सोपाकसामणेरं ‘‘‘उद्धुमातकसञ्ञा’ति वा सोपाक ‘रूपसञ्ञा’ति वा इमे धम्मा नानत्था नानाब्यञ्जना, उदाहु एकत्था ब्यञ्जनमेव नान’’न्ति (पारा. अट्ठ. १.४५) दस असुभनिस्सिते पञ्हे पुच्छि. सो ते ब्याकासि. भगवा तस्स साधुकारं दत्वा ‘‘कतिवस्सो त्वं, सोपाका’’ति पुच्छि. सत्तवस्सोहं भगवाति. ‘‘सोपाक, त्वं मम सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दित्वा पञ्हे ब्याकासी’’ति आरद्धचित्तो उपसम्पदं अनुजानि, अयं पञ्हाब्याकरणूपसम्पदा.

अट्ठगरुधम्मपटिग्गहणूपसम्पदा नाम महापजापतिया अट्ठगरुधम्मप्पटिग्गहणेन अनुञ्ञातउपसम्पदा.

दूतेनूपसम्पदा नाम अड्ढकासिया गणिकाय अनुञ्ञातउपसम्पदा.

अट्ठवाचिकूपसम्पदा नाम भिक्खुनिया भिक्खुनिसङ्घतो ञत्तिचतुत्थेन, भिक्खुसङ्घतो ञत्तिचतुत्थेनाति इमेहि द्वीहि कम्मेहि उपसम्पदा.

ञत्तिचतुत्थकम्मूपसम्पदा नाम भिक्खूनं एतरहि उपसम्पदा. ञत्तिचतुत्थेनाति तीहि अनुस्सावनाहि, एकाय च ञत्तियाति एवं ञत्तिचतुत्थेन. किञ्चापि हि ञत्ति सब्बपठमं वुच्चति, तिस्सन्नं पन अनुस्सावनानं अत्थब्यञ्जनभेदाभावतो अत्थब्यञ्जनभिन्नं ञत्तिं तासं चतुत्थन्ति कत्वा ‘‘ञत्तिचतुत्थ’’न्ति वुच्चति. अकुप्पेनाति अकोपेतब्बतं, अप्पटिक्कोसितब्बतञ्च उपगतेन. ठानारहेनाति कारणारहेन सत्थु सासनारहेन. उपसम्पन्नो नाम उपरिभावं समापन्नो, पत्तोति अत्थो. भिक्खुभावो हि उपरिभावो, तञ्चेस यथावुत्तेन कम्मेन समापन्नत्ता ‘‘उपसम्पन्नो’’ति वुच्चति. कस्मा पनेत्थ इमिनाव उपसम्पन्नो इध गहितो, नाञ्ञेहीति? वुच्चते – एहिभिक्खूपसम्पदा अन्तिमभविकानमेव, सरणगमनूपसम्पदा परिसुद्धानं, ओवादप्पटिग्गहणपञ्हाब्याकरणूपसम्पदा महाकस्सपसोपाकानं, न च ते भब्बा पाराजिकादिलोकवज्जं आपज्जितुं, अट्ठगरुधम्मप्पटिग्गहणादयो च भिक्खुनीनंयेव अनुञ्ञाता. अयञ्च भिक्खु, तस्मा ञत्तिचतुत्थेनेव उपसम्पदाकम्मेन उपसम्पन्नो इध गहितो, नाञ्ञेहीति वेदितब्बो. पण्णत्तिवज्जेसु पन सिक्खापदेसु अञ्ञेपि एहिभिक्खूपसम्पदाय उपसम्पन्नादयो सङ्गय्हन्ति (सारत्थ. टी. २.४५ भिक्खुपदभाजनीयवण्णना). वक्खति हि ‘‘पण्णत्तिवज्जेसु पन अञ्ञेपि सङ्गहं गच्छन्ती’’ति. इदानि ‘‘अकुप्पेन ठानारहेन उपसम्पन्नो’’ति संखित्तेन वुत्तमत्थं वित्थारेत्वा दस्सेतुं ‘‘तस्स पना’’तिआदिमाह.

तत्थाति तेसु पञ्चसु. वसति एत्थाति वत्थु, आधारो पतिट्ठा. तेनाह ‘‘उपसम्पदापेक्खो पुग्गलो’’ति. ऊनानि अपरिपुण्णानि वीसति वस्सानि अस्साति ऊनवीसतिवस्सो. एत्थ यं वत्तब्बं, तं उपरि सप्पाणकवग्गे ऊनवीसतिसिक्खापदे (कङ्खा. अट्ठ. ऊनवीसतिवस्ससिक्खापदवण्णना) वण्णयिस्साम. तेसूति पण्डकादीसु एकादससु अभब्बपुग्गलेसु. पण्डको (महाव. अट्ठ. १०९) पनेत्थ पञ्चविधो होति आसित्तपण्डको, उसूयपण्डको , ओपक्कमिकपण्डको, नपुंसकपण्डको, पक्खपण्डकोति. तेसु आसित्तपण्डकस्स च उसूयपण्डकस्स च पब्बज्जा न वारिता, इतरेसं तिण्णं वारिता. तेसुपि पक्खपण्डकस्स यस्मिं पक्खे पण्डको होति, तस्मिंयेवस्स पक्खे पब्बज्जा वारिताति. तयो चेत्थ पब्बज्जूपसम्पदानं अभब्बताय अवत्थू. तेनाह ‘‘आसित्तपण्डकञ्चा’’तिआदि. तत्थ यस्स परेसं अङ्गजातं मुखेन गहेत्वा असुचिना आसित्तस्स परिळाहो वूपसम्मति, अयं आसित्तपण्डको. यस्स परेसं अज्झाचारं पस्सतो उसूयाय उप्पन्नाय परिळाहो वूपसम्मति, अयं उसूयपण्डको. यस्स उपक्कमेन बीजानि अपनीतानि, अयं ओपक्कमिकपण्डको (वि. सङ्ग. अट्ठ. १३५; वि. वि. टी. महावग्ग २.१०९). यो पन पटिसन्धियंयेव अभावको उप्पन्नो, अयं नपुंसकपण्डको. एकच्चो पन अकुसलविपाकानुभावेन काळपक्खे पण्डको होति, जुण्हपक्खे पनस्स परिळाहो वूपसम्मति, अयं पक्खपण्डकोति वेदितब्बो.

थेय्येन संवासो एतस्साति थेय्यसंवासको. सो च न संवासमत्तस्सेव थेनको इधाधिप्पेतो, अथ खो लिङ्गस्स, तदुभयस्स च थेनकोपीति आह ‘‘थेय्यसंवासको पन तिविधो’’तिआदि. न भिक्खुवस्सानि गणेतीति (महाव. अट्ठ. ११०) ‘‘अहं दसवस्सो वा वीसतिवस्सो वा’’ति मुसा वत्वा भिक्खुवस्सानि न गणेति. न यथावुड्ढं भिक्खूनं वा सामणेरानं वा वन्दनं सादियतीति अत्तना मुसावादं कत्वा दस्सितवस्सानुरूपेन यथावुड्ढं वन्दनं नाधिवासेति. न आसनेन पटिबाहतीति ‘‘अपेहि, मे एतं पापुणाती’’ति आसनेन नप्पटिबाहति. न उपोसथादीसु सन्दिस्सतीति उपोसथप्पवारणादीसु न सन्दिस्सति. लिङ्गमत्तस्सेवाति एवसद्देन संवासं निवत्तेति. समानोति सन्तो. लिङ्गानुरूपस्स संवासस्साति सामणेरलिङ्गानुरूपस्स सामणेरसंवासस्स. सचे पन कासाये धुरं निक्खिपित्वा नग्गो वा ओदातवत्थनिवत्थो वा मेथुनसेवनादीहि अस्समणो हुत्वा कासायानि निवासेति, लिङ्गत्थेनको होति. सचे गिहिभावं पत्थयमानो कासायं ओवट्टिकं कत्वा, अञ्ञेन वा आकारेन गिहिनिवासनेन निवासेति ‘‘सोभति नु खो मे गिहिलिङ्गं, न सोभती’’ति वीमंसनत्थं, रक्खति ताव, ‘‘सोभती’’ति सम्पटिच्छित्वा पुन लिङ्गं सादियति, लिङ्गत्थेनको होति. ओदातं निवासेत्वा वीमंसनसम्पटिच्छनेसुपि एसेव नयो . सचेपि निवत्थकासावस्स उपरि ओदातं निवासेत्वा वीमंसति वा सम्पटिच्छति वा, रक्खति एव.

अन्तिमवत्थुअज्झापन्नकेपि एसेव नयोति पाराजिकं आपन्नके भिक्खुम्हिपि एसेव नयोति अत्थो. इदं वुत्तं होति – सचे कोचि भिक्खु कासाये सउस्साहोव ओदातं निवासेत्वा मेथुनं पटिसेवित्वा पुन कासायानि निवासेत्वा वस्सगणनादिभेदं सब्बं विधिं आपज्जति, अयं भिक्खूहि दिन्नलिङ्गस्स अपरिच्चत्तत्ता न लिङ्गत्थेनको, लिङ्गानुरूपस्स संवासस्स सादितत्ता नापि संवासत्थेनकोति. विदेसन्ति परदेसं. इदञ्च वञ्चेतुं सक्कुणेय्यट्ठानं दस्सेतुं वुत्तं. यो पन सदेसेपि एवं करोति, सोपि संवासत्थेनकोव. ‘‘संवासमत्तस्सेवा’’ति इमिना लिङ्गं पटिक्खिपति. सचे कोचि वुड्ढपब्बजितो (महाव. अट्ठ. ११०) भिक्खुवस्सानि गणेत्वा महापेळादीसु दिय्यमानभत्तं गण्हाति, सोपि थेय्यसंवासको होति. सयं सामणेरोव सामणेरप्पटिपाटिया कूटवस्सानि गणेत्वा गण्हन्तो थेय्यसंवासको न होति. भिक्खु पन भिक्खुपटिपाटिया कूटवस्सानि गणेत्वा गण्हन्तो भण्डग्घेन कारेतब्बो.

ननु संवासो नाम एककम्मं एकुद्देसो समसिक्खताति आह ‘‘भिक्खुवस्सगणनादिको ही’’तिआदि. इमिना न केवलं एककम्मादिकोव किरियभेदो संवासोति इधाधिप्पेतो, अथ खो तदञ्ञो भिक्खुवस्सगणनादिकोपीति दस्सेति. इमस्मिं अत्थेति थेय्यसंवासकाधिकारे. सिक्खं पच्चक्खायाति सिक्खं परिच्चजित्वा. इदं वुत्तं होति – सचे कोचि भिक्खु सिक्खं पच्चक्खाय लिङ्गं अनपनेत्वा दुस्सीलकम्मं कत्वा वा अकत्वा वा ‘‘न मं कोचि जानाती’’ति पुन सब्बं पुब्बे वुत्तं वस्सगणनादिभेदं विधिं पटिपज्जति, सो थेय्यसंवासको होतीति.

सचे पन कस्सचि राजा कुद्धो होति, सो ‘‘एवं मे सोत्थि भविस्सती’’ति सयमेव लिङ्गं गहेत्वा पलायति. तं दिस्वा रञ्ञो आरोचेन्ति. राजा ‘‘सचे पब्बजितो, न तं लब्भा किञ्चि कातु’’न्ति तस्मिं कोधं पटिविनेति. सो ‘‘वूपसन्तं मे राजभय’’न्ति सङ्घमज्झं अनोसरित्वाव गिहिलिङ्गं गहेत्वा आगतो पब्बाजेतब्बो. अथापि ‘‘सासनं निस्साय मया जीवितं लद्धं, हन्द दानि अहं पब्बजामी’’ति उप्पन्नसंवेगो तेनेव लिङ्गेन आगन्त्वा आगन्तुकवत्तं न सादियति, भिक्खूहि पुट्ठो वा अपुट्ठो वा यथाभूतमत्तानं आविकत्वाव पब्बज्जं याचति, लिङ्गं अपनेत्वा पब्बाजेतब्बो. सचे पन वत्तं सादियति, पब्बजितालयं दस्सेति, सब्बं पुब्बे वुत्तं वस्सगणनादिभेदं पटिपज्जति, अयं पन न पब्बाजेतब्बो.

इध पनेकच्चो दुब्भिक्खे जीवितुं असक्कोन्तो सयमेव लिङ्गं गहेत्वा सब्बपासण्डियभत्तानि भुञ्जन्तो दुब्भिक्खे वीतिवत्ते सङ्घमज्झं अनोसरित्वाव गिहिलिङ्गं गहेत्वा आगतोति सब्बं पुरिमसदिसमेव.

अपरो महाकन्तारं नित्थरितुकामो होति, सत्थवाहो च पब्बजिते गहेत्वा गच्छति. सो ‘‘एवं मं सत्थवाहो गहेत्वा गमिस्सती’’ति सयमेव लिङ्गं गहेत्वा सत्थवाहेन सद्धिं कन्तारं नित्थरित्वा खेमन्तं पत्वा सङ्घमज्झं अनोसरित्वाव गिहिलिङ्गं गहेत्वा आगतोति सब्बं पुरिमसदिसमेव.

अपरो रोगभये (महाव. अट्ठ. ११०; वि. सङ्ग. अट्ठ. १३८) उप्पन्ने जीवितुं असक्कोन्तो सयमेव लिङ्गं गहेत्वा सब्बपासण्डियभत्तानि भुञ्जन्तो रोगभये वूपसन्ते सङ्घमज्झं अनोसरित्वाव गिहिलिङ्गं गहेत्वा आगतोति सब्बं पुरिमसदिसमेव.

अपरस्स एको वेरिको कुद्धो होति, घातेतुकामो नं विचरति. सो ‘‘एवं मे सोत्थि भविस्सती’’ति सयमेव लिङ्गं गहेत्वा पलायति. वेरिको ‘‘कुहिं सो’’ति परियेसन्तो ‘‘पब्बजित्वा पलातो’’ति सुत्वा ‘‘सचे पब्बजितो, न तं लब्भा किञ्चि कातु’’न्ति तस्मिं कोधं पटिविनेति. सो ‘‘वूपसन्तं मे वेरिभय’’न्ति सङ्घमज्झं अनोसरित्वाव गिहिलिङ्गं गहेत्वा आगतोति सब्बं पुरिमसदिसमेव.

अपरो ञातिकुलं गन्त्वा सिक्खं पच्चक्खाय गिही हुत्वा ‘‘इमानि चीवरानि इध विनस्सिस्सन्ति, सचेपि इमानि गहेत्वा विहारं गमिस्सामि, अन्तरामग्गे मं ‘चोरो’ति गहेस्सन्ति, यंनूनाहं कायपरिहारियानि कत्वा गच्छेय्य’’न्ति चीवराहरणत्थं निवासेत्वा च पारुपित्वा च विहारं गच्छति. तं दूरतोव आगच्छन्तं दिस्वा सामणेरा च दहरा च अब्भुग्गच्छन्ति, वत्तं दस्सेन्ति. सो न सादियति, यथाभूतमत्तानं आविकरोति. सचे भिक्खू ‘‘न दानि मयं तं मुञ्चिस्सामा’’ति बलक्कारेन पब्बाजेतुकामा होन्ति, कासायानि अपनेत्वा पुन पब्बाजेतब्बो. सचे पन ‘‘न इमे मम हीनायावत्तभावं जानन्ती’’ति तंयेव भिक्खुभावं पटिजानित्वा सब्बं पुब्बे वुत्तवस्सगणनादिभेदं विधिं पटिपज्जति, अयं न पब्बाजेतब्बो. तेनाह ‘‘राजदुब्भिक्खकन्तार-रोगवेरीभयेन वा’’तिआदि. भयसद्दो चेत्थ पच्चेकं योजेतब्बो ‘‘राजभयेन, दुब्भिक्खभयेना’’तिआदिना. लिङ्गं आदियतीति वेसं गण्हाति. इधाति इमस्मिं सासने. संवासं नाधिवासेति, याव सो सुद्धमानसोति भिक्खूनं वञ्चेतुकामताय अभावतो यो सुद्धमानसो याव संवासं नाधिवासेति, ताव एस ‘‘गिही मं ‘समणो’ति जानन्तू’’ति वञ्चनचित्ते सतिपि भिक्खूनं वञ्चेतुकामताय अभावतो दोसो नत्थीति थेय्यसंवासको नामाति न वुच्चतीति अत्थो.

तित्थियेसु पक्कन्तको पविट्ठोति तित्थियपक्कन्तको. सो च न केवलं तत्थ पविट्ठमत्तेनेव तित्थियपक्कन्तको होति, अथ खो तेसं लद्धिग्गहणेन. तेनाह ‘‘यो पना’’तिआदि. ‘‘उपसम्पन्नो’’ति इमिना अनुपसम्पन्नो तित्थियपक्कन्तको न होतीति दस्सेति. वुत्तञ्हेतं कुरुन्दिअट्ठकथायं ‘‘अयञ्च तित्थियपक्कन्तको नाम उपसम्पन्नभिक्खुना कथितो, तस्मा सामणेरो सलिङ्गेन तित्थायतनं गतोपि पुन पब्बज्जञ्च उपसम्पदञ्च लभती’’ति (महाव. अट्ठ. ११०). कुसचीरादिकन्ति एत्थादिसद्देन फलकक्खण्डजटादीनं गहणं. सचेपि ‘‘अयं पब्बज्जा सेट्ठा’’ति सेट्ठभावं वा उपगच्छति, न मुच्चति, तित्थियपक्कन्तकोव होति. वतानीति उक्कुटिकप्पधानादीनि वतानि. सचे पन ‘‘सोभति नु खो मे तित्थियपब्बज्जा, ननु खो सोभती’’ति वीमंसनत्थं कुसचीरादीनि निवासेति, जटं वा बन्धति, खारिकाजं वा आदियति, याव न सम्पटिच्छति तं लद्धिं, ताव रक्खति, सम्पटिच्छितमत्ते तित्थियपक्कन्तको होति. अच्छिन्नचीवरो पन कुसचीरादीनि निवासेन्तो, राजभयादीहि वा तित्थियलिङ्गं गण्हन्तो लद्धिया अभावेन नेव तित्थियपक्कन्तको होति.

अवसेसो सब्बोपीति नागसुपण्णयक्खगन्धब्बादिको. यञ्हेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव.

यथा समानजातिकस्स (सारत्थ. टी. महावग्ग ३.११२) विकोपने कम्मं गरुतरं, न तथा विजातिकस्साति आह ‘‘मनुस्सजातिका’’ति. पुत्तसम्बन्धेन मातापितुसमञ्ञा, दत्तकित्तिमादिवसेनपि पुत्तवोहारो लोके दिस्सति, सो च खो परियायतोति निप्परियायसिद्धतं दस्सेतुं ‘‘जनेत्ती’’ति वुत्तं. जनेत्तीति जनिका, माताति अत्थो. यथा मनुस्सत्तभावे ठितस्सेव कुसलधम्मानं तिक्खविसदसूरभावापत्ति, यथा तं तिण्णम्पि बोधिसत्तानं बोधित्तयनिप्फत्तियं, एवं मनुस्सत्तभावे ठितस्सेव अकुसलधम्मानम्पि तिक्खविसदसूरभावापत्तीति आह ‘‘मनुस्सभूतेनेवा’’ति. सञ्चिच्चाति ‘‘पाणो’’ति सञ्ञाय सद्धिं वधकचेतनाय चेतेत्वा. अयं मातुघातको नामाति अयं आनन्तरियेन मातुघातककम्मेन मातुघातको नाम. येन पन मनुस्सित्थिभूतापि अजनिका पोसावनिकमाता वा महामाता वा चूळमाता वा जनिकापि वा अमनुस्सित्थिभूता माता घातिता, तस्स पब्बज्जा न वारिता, न च आनन्तरिको होति. येन सयं तिरच्छानभूतेन मनुस्सित्थिभूता माता घातिता, सोपि आनन्तरिको न होति. तिरच्छानगतत्ता पनस्स पब्बज्जा पटिक्खित्ता, कम्मं पनस्स भारियं होति, आनन्तरियं आहच्चेव तिट्ठति.

येन मनुस्सभूतो जनको पिता सयम्पि मनुस्सजातिकेनेव सता सञ्चिच्च जीविता वोरोपितो, अयं आनन्तरियेन पितुघातककम्मेन पितुघातको नामाति इममत्थं अतिदिसन्तो ‘‘पितुघातकेपि एसेव नयो’’ति आह. सचेपि हि वेसिया पुत्तो होति, ‘‘अयं मे पिता’’ति न जानाति, यस्स सम्भवेन निब्बत्तो, सो च तेन घातितो, ‘‘पितुघातको’’त्वेव सङ्खं गच्छति, आनन्तरियञ्च फुसति (महाव. अट्ठ. ११४).

एळकचतुक्कं (म. नि. अट्ठ. ३.१२८; अ. नि. अट्ठ. १.१.२७५; विभ. अट्ठ. ८०९; सारत्थ. टी. महावग्ग ३.११२), सङ्गामचतुक्कं, चोरचतुक्कञ्चेत्थ कथेतब्बं. ‘‘एळकं मारेमी’’ति अभिसन्धिनापि हि एळकट्ठाने ठितं मनुस्सभूतं मातरं वा पितरं वा मारेन्तो आनन्तरियं फुसति मारणाधिप्पायेनेव आनन्तरियवत्थुनो विकोपितत्ता. एळकाभिसन्धिना, पन मातापितिअभिसन्धिना वा एळकं मारेन्तो आनन्तरियं न फुसति आनन्तरियवत्थुअभावतो. मातापितिअभिसन्धिना मातापितरो मारेन्तो फुसतेव . एसेव नयो इतरस्मिम्पि चतुक्कद्वये. सब्बत्थ हि पुरिमं अभिसन्धिचित्तं अप्पमाणं, वधकचित्तं, पन तदारम्मणजीवितिन्द्रियञ्च आनन्तरियानानन्तरियभावे पमाणं.

अरहन्तघातकोपि मनुस्सअरहन्तवसेनेव वेदितब्बोति आह ‘‘येन अन्तमसो गिहिलिङ्गे ठितोपी’’तिआदि. अमनुस्सजातिकं पन अरहन्तं, मनुस्सजातिकं वा अवसेसं अरियपुग्गलं घातेत्वा आनन्तरिको न होति, पब्बज्जापिस्स न वारिता, कम्मं पन बलवं होति. तिरच्छानो मनुस्सअरहन्तम्पि घातेत्वा आनन्तरिको न होति, कम्मं पन भारियन्ति अयमेत्थ विनिच्छयो. यथा मातापितूसु, एवं अरहन्तेपि एळकचतुक्कादीनि वेदितब्बानि.

पकतत्तं भिक्खुनिन्ति परिसुद्धसीलं उभतोसङ्घे उपसम्पन्नं भिक्खुनिं. यो (महाव. अट्ठ. ११५) पन कायसंसग्गेन सीलविनासं पापेति, तस्स पब्बज्जा च उपसम्पदा च न वारिता. बलक्कारेन ओदातवत्थवसनं कत्वा अनिच्छमानंयेव दूसेन्तोपि भिक्खुनिदूसकोयेव, बलक्कारेन पन ओदातवत्थवसनं कत्वा इच्छमानं दूसेन्तो भिक्खुनिदूसको न होति. कस्मा? यस्मा गिहिभावे सम्पटिच्छितमत्तेयेव सा अभिक्खुनी होति . सकिं सीलविपन्नं पन पच्छा दूसेन्तो सिक्खमानसामणेरीसु च विप्पटिपज्जन्तो नेव भिक्खुनिदूसको होति, पब्बज्जं, उपसम्पदञ्च लभतीति.

धम्मतो उग्गतं अपगतं उद्धम्मं. उब्बिनयन्ति एत्थापि एसेव नयो. चतुन्नं कम्मानन्ति अपलोकनञत्तिञत्तिदुतियञत्तिचतुत्थसङ्खातानं चतुन्नं कम्मानं. इमेसञ्हि अञ्ञतरं सङ्घकम्मं एकसीमायं विसुं विसुं करोन्तेन सङ्घो भिन्नो नाम होति. तेन वुत्तं ‘‘चतुन्नं कम्मानं अञ्ञतरवसेन सङ्घं भिन्दती’’ति.

‘‘दुट्ठचित्तेना’’ति वुत्तमेवत्थं विभावेतुं ‘‘वधकचित्तेना’’ति वुत्तं. वधकचेतनाय हि दूसितं चित्तं इध दुट्ठचित्तं नाम. लोहितं उप्पादेतीति अन्तोसरीरेयेव लोहितं उप्पादेति, सञ्चितं करोतीति अधिप्पायो. न हि तथागतस्स अभेज्जकायताय परूपक्कमेन धम्मं भिन्दित्वा लोहितं पग्घरति, सरीरस्स पन अन्तोयेव एकस्मिं ठाने लोहितं समोसरति, आघातेन पकुप्पमानं सञ्चितं होति, तं सन्धायेतं वुत्तं. यो पन रोगवूपसमनत्थं जीवको विय सत्थेन फालेत्वा पूतिमंसञ्च लोहितञ्च नीहरित्वा फासुकं करोति, अयं लोहितुप्पादको न होति, बहुं पन सो पुञ्ञं पसवति (महाव. अट्ठ. ११५).

दुविधम्पि ब्यञ्जनन्ति यथावुत्तकम्मद्वयतो समुट्ठितं इत्थिनिमित्तं, पुरिसनिमित्तञ्चाति दुविधम्पि ब्यञ्जनं. इमिना च विग्गहेन ‘‘उभतोब्यञ्जनको’’ति असमानाधिकरणविसयो बाहिरत्थसमासोयं, पुरिमपदे च विभत्तिअलोपोति दस्सेति. सो दुविधो होति इत्थिउभतोब्यञ्जनको, पुरिसउभतोब्यञ्जनको चाति. तत्थ इत्थिउभतोब्यञ्जनकस्स इत्थिनिमित्तं पाकटं होति, पुरिसनिमित्तं पटिच्छन्नं. पुरिसउभतोब्यञ्जनकस्स पुरिसनिमित्तं पाकटं, इत्थिनिमित्तं पटिच्छन्नं. इत्थिउभतोब्यञ्जनकस्स इत्थीसु पुरिसत्तं करोन्तस्स इत्थिनिमित्तं पटिच्छन्नं होति, पुरिसनिमित्तं पाकटं होति. पुरिसउभतोब्यञ्जनकस्स पुरिसानं इत्थिभावं उपगच्छन्तस्स पुरिसनिमित्तं पटिच्छन्नं होति, इत्थिनिमित्तं पाकटं होति. इत्थिउभतोब्यञ्जनको सयञ्च गब्भं गण्हाति, परञ्च गण्हापेति. पुरिसउभतोब्यञ्जनको पन सयं न गण्हाति, परं गण्हापेतीति इदमेतेसं नानाकरणं.

अपरामसनानीति अग्गहणानि अवचनानि. ‘‘अयं इत्थन्नामो’’ति उपसम्पदापेक्खस्स अकित्तनन्ति यस्स उपसम्पदा करीयति, तस्स अकित्तनं, ‘‘सुणातु मे, भन्ते, सङ्घो, अयं धम्मरक्खितो आयस्मतो बुद्धरक्खितस्स उपसम्पदापेक्खो’’ति वत्तब्बे ‘‘अयं धम्मरक्खितो’’ति (परि. अट्ठ. ४८४) अवचनन्ति वुत्तं होति. ‘‘इत्थन्नामस्स उपसम्पदापेक्खो’’ति उपज्झायस्स अकित्तनन्ति ‘‘सुणातु मे, भन्ते, सङ्घो, अयं धम्मरक्खितो आयस्मतो बुद्धरक्खितस्स उपसम्पदापेक्खो’’ति वत्तब्बे ‘‘सुणातु मे, भन्ते, सङ्घो, अयं धम्मरक्खितो उपसम्पदापेक्खो’’ति वत्वा ‘‘आयस्मतो बुद्धरक्खितस्सा’’ति अवचनं. सब्बेन सब्बं ञत्तिया अनुच्चारणन्ति ञत्तिं अट्ठपेत्वा चतुक्खत्तुं कम्मवाचाय एव अनुस्सावनकम्मस्स करणं. सम्पन्नन्ति उपेतं.

हापनं परिच्चजनं. योपि एकं ञत्तिं ठपेत्वा सकिंयेव वा द्विक्खत्तुं वा अनुस्सावनं करोति, अयम्पि सावनं हापेतियेव. दुरुच्चारणं नाम अञ्ञस्मिं अक्खरे वत्तब्बे अञ्ञस्स वचनं. तस्मा कम्मवाचं करोन्तेन भिक्खुना य्वायं –

‘‘सिथिलं धनितञ्च दीघरस्सं;

गरुकं लहुकञ्चेव निग्गहीतं;

सम्बन्धववत्थितं विमुत्तं;

दसधा ब्यञ्जनबुद्धिया पभेदो’’ति. (दी. नि. अट्ठ. १.१९०; म. नि. अट्ठ. १.२९१; अ. नि. अट्ठ. २.३.६४, परि. अट्ठ. ४८५; वि. सङ्ग. अट्ठ. २५२) –

वुत्तो, अयं सुट्ठु उपलक्खेतब्बो. एत्थ हि सिथिलं नाम पञ्चसु वग्गेसु पठमततियं. धनितं नाम तेस्वेव दुतियचतुत्थं. दीघन्ति दीघेन कालेन वत्तब्बं -कारादि. रस्सन्ति ततो उपड्ढकालेन वत्तब्बं -कारादि. गरुकन्ति दीघमेव, यं वा ‘‘आयस्मतो बुद्धरक्खितत्थेरस्स यस्स नक्खमती’’ति एवं संयोगपरं कत्वा वुच्चति. लहुकन्ति रस्समेव, यं वा ‘‘आयस्मतो बुद्धरक्खितत्थेरस्स यस्स न खमती’’ति एवं असंयोगपरं कत्वा वुच्चति. निग्गहीतन्ति यं करणानि निग्गहेत्वा अविस्सज्जेत्वा अविवटेन मुखेन सानुनासिकं कत्वा वत्तब्बं. सम्बन्धन्ति यं परपदेन सम्बन्धित्वा ‘‘तुण्हिस्सा’’ति वा ‘‘तुण्हस्सा’’ति वा वुच्चति. ववत्थितन्ति यं परपदेन सम्बन्धं अकत्वा विच्छिन्दित्वा ‘‘तुण्ही अस्सा’’ति वा ‘‘तुण्ह अस्सा’’ति वा वुच्चति. विमुत्तन्ति यं करणानि अनिग्गहेत्वा विस्सज्जेत्वा विवटेन मुखेन अनुनासिकं अकत्वा वुच्चति.

तत्थ ‘‘सुणातु मे’’ति वत्तब्बे -कारस्स -कारं कत्वा ‘‘सुणाथु मे’’ति वचनं सिथिलस्सधनितकरणं नाम, तथा ‘‘पत्तकल्लं एसा ञत्ती’’ति वत्तब्बे ‘‘पत्थकल्लं एसा ञत्ती’’तिआदिवचनञ्च. ‘‘भन्ते, सङ्घो’’ति वत्तब्बे -कार -कारानं -कार -कारे कत्वा ‘‘बन्ते संगो’’ति वचनं धनितस्स सिथिलकरणं नाम. ‘‘सुणातु मे’’ति विवटेन मुखेन वत्तब्बे ‘‘सुणंतु मे’’ति वा ‘‘एसा ञत्ती’’ति वत्तब्बे ‘‘एसं ञत्ती’’ति वा अविवटेन मुखेन अनुनासिकं कत्वा वचनं विमुत्तस्स निग्गहितवचनं नाम. ‘‘पत्तकल्ल’’न्ति अविवटेन मुखेन अनुनासिकं कत्वा वत्तब्बे ‘‘पत्तकल्ला’’ति विवटेन मुखेन अनुनासिकं अकत्वा वचनं निग्गहितस्स विमुत्तवचनं नाम. इति सिथिले कत्तब्बे धनितं, धनिते कत्तब्बे सिथिलं, विमुत्ते कत्तब्बे निग्गहितं, निग्गहिते कत्तब्बे विमुत्तन्ति इमानि चत्तारि ब्यञ्जनानि अन्तोकम्मवाचाय कम्मं दूसेन्ति. एवं वदन्तो हि अञ्ञस्मिं अक्खरे वत्तब्बे अञ्ञं वदति, दुरुत्तं करोतीति वुच्चति.

इतरेसु पन दीघरस्सादीसु छसु ब्यञ्जनेसु दीघट्ठाने दीघमेव. रस्सट्ठाने च रस्समेवाति एवं यथाठाने तं तदेव अक्खरं भासन्तेन अनुक्कमागतं पवेणिं अविनासेन्तेन कम्मवाचा कातब्बा. सचे पन एवं अकत्वा दीघे वत्तब्बे रस्सं, रस्से वा वत्तब्बे दीघं वदति, तथा गरुके वत्तब्बे लहुकं, लहुके वा वत्तब्बे गरुकं वदति, सम्बन्धे वा पन वत्तब्बे ववत्थितं, ववत्थिते वा वत्तब्बे सम्बन्धं वदति, एवं वुत्तेपि कम्मवाचा न कुप्पति. इमानि हि छ ब्यञ्जनानि कम्मं न कोपेन्ति.

यं पन सुत्तन्तिकत्थेरा ‘‘द-कारो -कारमापज्जति, -कारो -कारमापज्जति, -कारो -कारमापज्जति, -कारो -कारमापज्जति, -कारो -कारमापज्जति, -कारो -कारमापज्जति, तस्मा -कारादीसु वत्तब्बेसु -कारादीनं वचनं न विरुज्झती’’ति वदन्ति, तं कम्मवाचं पत्वा न वट्टति. तस्मा विनयधरेन नेव -कारो -कारो कातब्बो…पे… न -कारो -कारो. यथापाळिया निरुत्तिं सोधेत्वा दसविधाय ब्यञ्जननिरुत्तिया वुत्तदोसे परिहरन्तेन कम्मवाचा कातब्बा. इतरथा हि सावनं हापेति नाम. ञत्तिं अट्ठपेत्वा पठमं अनुस्सावनकरणन्ति सम्बन्धो.

यावतिका भिक्खू कम्मप्पत्ताति यत्तका भिक्खू तस्स उपसम्पदाकम्मस्स पत्ता युत्ता अनुरूपा. ते च खो सब्बन्तिमेन परियायेन हत्थपासं अविजहित्वा एकसीमट्ठा पञ्च पकतत्ता भिक्खू. न हि तेहि विना तं कम्मं करीयति, न तेसं छन्दो एति. अवसेसा पन सचेपि सहस्समत्ता होन्ति, सचे एकसीमट्ठा एकस्मिं ठाने समानसंवासका, सब्बे छन्दारहाव होन्ति, छन्दं दत्वा आगच्छन्तु वा, मा वा, कम्मं न कुप्पति. पटिक्कोसनन्ति निवारणं. तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ठानं, कारणं. इध पन उपसम्पदाकम्मकरणस्स कारणत्ता उपसम्पदाकम्मवाचासङ्खातं भगवतो वचनं वुच्चति. तेनाह ‘‘कारणारहत्ता पन सत्थु सासनारहत्ता’’ति. यथा च ‘‘तं कत्तब्ब’’न्ति भगवता अनुसिट्ठं, तथाकरणं उपसम्पदाकम्मस्स कारणं होतीति ठानारहं नाम. केचि (सारत्थ. टी. २.४५) पन ‘‘ठानारहेनाति एत्थ ‘न, भिक्खवे, हत्थच्छिन्नो पब्बाजेतब्बो’तिआदि (महाव. ११९) सत्थुसासनं ठान’’न्ति वदन्ति. इधाति इमस्मिं पाराजिके. यथा च इध, एवं सब्बत्थापि लोकवज्जसिक्खापदेसु अयमेव अधिप्पेतोति वेदितब्बं. तेनाह ‘‘पण्णत्तिवज्जेसु पना’’तिआदि. अञ्ञेपीति एहिभिक्खूपसम्पन्नादयोपि. कथमेतं विञ्ञायति पण्णत्तिवज्जेसु सिक्खापदेसु अञ्ञेपि सङ्गहं गच्छन्तीति? अत्थतो आपन्नत्ता. तथा हि ‘‘द्वे पुग्गला अभब्बा आपत्तिं आपज्जितुं बुद्धा च पच्चेकबुद्धा च, द्वे पुग्गला भब्बा आपत्तिं आपज्जितुं भिक्खू च भिक्खुनियो चा’’ति (परि. ३२२) सामञ्ञतो वुत्तत्ता. एहिभिक्खूपसम्पन्नादयोपि असञ्चिच्च अस्सतिया अचित्तकं सहसेय्यापत्तिआदिभेदं पण्णत्तिवज्जं आपज्जन्तीति (सारत्थ. टी. २.४५) अत्थतो आपन्नं.

इदानि ‘‘भिक्खून’’न्ति इमं पदं विसेसत्थाभावतो विसुं अवण्णेत्वाव यं सिक्खञ्च साजीवञ्च समापन्नत्ता भिक्खूनं सिक्खासाजीवसमापन्नो होति, तं दस्सेन्तो ‘‘भिक्खूनं सिक्खासाजीवसमापन्नो’’तिआदिमाह. सिक्खितब्बाति सिक्खा, पातिमोक्खसंवरसीलं, सह जीवन्ति एत्थाति साजीवं, मातिकादिभेदा पण्णत्ति, सिक्खा च साजीवञ्च सिक्खासाजीवं, तदुभयं समापन्नो उपगतोति सिक्खासाजीवसमापन्नो. तेनाह ‘‘या भिक्खून’’न्तिआदि. एत्थ च ‘‘सिक्खा’’ति साजीवसहचरियतो अधिसीलसिक्खाव अधिप्पेताति आह ‘‘अधिसीलसङ्खाता’’ति. अधिकं उत्तमं सीलन्ति अधिसीलं, ‘‘अधिसील’’न्ति सङ्खाता अधिसीलसङ्खाता.

कतमं पनेत्थ सीलं, कतमं अधिसीलन्ति? वुच्चते – पञ्चङ्गदसङ्गसीलं ताव सीलमेव, न तं अधिसीलं. पातिमोक्खसंवरसीलं पन अधिसील’’न्ति वुच्चति. तञ्हि सूरियो विय पज्जोतानं, सिनेरु विय च पब्बतानं सब्बलोकियसीलानं अधिकञ्चेव उत्तमञ्च, बुद्धुप्पादेयेव च पवत्तति, न विना बुद्धुप्पादा. न हि तं पञ्ञत्तिं उद्धरित्वा अञ्ञो सत्तो पञ्ञापेतुं सक्कोति, बुद्धायेव पनस्स सब्बसो कायवचीद्वारज्झाचारसोतं छिन्दित्वा तस्स तस्स वीतिक्कमस्स अनुच्छविकं तं तं सीलसंवरं पञ्ञापेन्ति. पातिमोक्खसंवरसीलतोपि च मग्गफलसम्पयुत्तमेव सीलं अधिसीलं, तं पन इध न अधिप्पेतं. न हि तं समापन्नो मेथुनधम्मं पटिसेवति.

एतेति नानादेसजातिगोत्तादिभेदभिन्ना भिक्खू. सह जीवन्तीति एकुद्देसादिवसेन सह पवत्तन्ति. तेनाह ‘‘एकजीविका सभागवुत्तिनो’’ति. सिक्खापदसङ्खातन्ति पण्णत्तिसङ्खातं. सापि हि विरतिआदीनं दीपनतो ‘‘सिक्खापद’’न्ति वुच्चति. वुत्तम्पि चेतं ‘‘सिक्खापदन्ति यो तत्थ नामकायो पदकायो निरुत्तिकायो ब्यञ्जनकायो’’ति. तत्थाति तेसु. सिक्खं परिपूरेन्तोति अकत्तब्बपरिवज्जनकत्तब्बकरणवसेन वारित्तचारित्तसङ्खातं दुविधं सीलं परिपूरेन्तोति अत्थो, वारित्तसीलवसेन विरतिसम्पयुत्तचेतनं, चारित्तसीलवसेन विरतिविप्पयुत्तचेतनञ्च अत्तनि पवत्तेन्तोति वुत्तं होति. साजीवञ्च अवीतिक्कमन्तोति सिक्खापदञ्च अमद्दन्तो, सीलसंवरणं, साजीवानतिक्कमनञ्चाति इदमेव द्वयं इध समापज्जनं नामाति अधिप्पायो. तत्थ साजीवानतिक्कमो सिक्खापारिपूरिया पच्चयो. तस्सानतिक्कमनतो हि याव मग्गा सिक्खा परिपूरति. अपिचेत्थ ‘‘सिक्खं परिपूरेन्तो’’ति इमिना विरतिचेतनासङ्खातस्स सीलसंवरस्स विसेसतो सन्ताने पवत्तनकालोव गहितो, ‘‘अवीतिक्कमन्तो’’ति इमिना पन अप्पवत्तनकालोपि. सिक्खञ्हि परिपूरणवसेन अत्तनि पवत्तेन्तोपि निद्दादिवसेन अप्पवत्तेन्तोपि वीतिक्कमाभावा सिक्खनवसेन समापन्नोति वुच्चति.

यस्मा सिक्खापच्चक्खानस्स एकच्चं दुब्बल्याविकम्मं अत्थो होति, तस्मा तं सन्धाय ‘‘सिक्खं अपच्चक्खाया’’ति पदस्स अत्थं विवरन्तो ‘‘दुब्बल्यं अनाविकत्वा’’ति आहाति दस्सेतुं ‘‘सिक्खं अपच्चक्खाय दुब्बल्यं अनाविकत्वा’’तिआदिमाह. तत्थ सिया (पारा. अट्ठ. १.४५ सिक्खापच्चक्खानविभङ्गवण्णना), यस्मा न सब्बं दुब्बल्याविकम्मं सिक्खापच्चक्खानं, तस्मा ‘‘दुब्बल्यं अनाविकत्वा’’ति पठमं वत्वा तस्स अत्थनियमनत्थं ‘‘सिक्खं अपच्चक्खाया’’ति वत्तब्बन्ति? तं न, कस्मा? अत्थानुक्कमाभावतो. ‘‘सिक्खासाजीवसमापन्नो’’ति हि वुत्तत्ता यं सिक्खं समापन्नो, तं अपच्चक्खाय, यञ्च साजीवं समापन्नो, तत्थ दुब्बल्यं अनाविकत्वाति वुच्चमाने अनुक्कमेनेव अत्थो वुत्तो होति, न अञ्ञथा. तस्मा इदमेव पठमं वुत्तन्ति.

इदानि तदुभयमेव पाकटं कत्वा दस्सेतुं ‘‘तत्था’’तिआदिमाह. तदभावेनाति तेसं चित्तादीनं अभावेन. चवितुकामताचित्तेनाति अपगन्तुकामताचित्तेन . दवाति सहसा. यो हि अञ्ञं भणितुकामो सहसा ‘‘बुद्धं पच्चक्खामी’’ति भणति, अयं दवा वदति नाम. रवाति विरज्झित्वा. यो हि अञ्ञं भणितुकामो विरुज्झित्वा ‘‘बुद्धं पच्चक्खामी’’ति भणति, अयं रवा भणति नाम. पुरिमेन को विसेसोति चे? पुरिमं पण्डितस्सापि सहसावसेन अञ्ञभणनं, इदं पन मन्दत्ता मोमूहत्ता पक्खलन्तस्स ‘‘अञ्ञं भणिस्सामी’’ति अञ्ञभणनं. ‘‘अक्खरसमयानभिञ्ञातताय वा करणसम्पत्तिया अभावतो वा कथेतब्बं कथेतुमसक्कोन्तो हुत्वा अञ्ञं कथेन्तो रवा भणति नामा’’ति (सारत्थ. टी. २.५४) एके.

वज्जावज्जं उपनिज्झायतीति उपज्झायो, तं उपज्झायं. ‘‘एवं सज्झायितब्बं, एवं अभिक्कमितब्ब’’न्तिआदिना आचारसिक्खापनको आचरियो. अन्ते समीपे वसति सीलेनाति अन्तेवासी, विभत्तिअलोपेन यथा ‘‘वनेकसेरुका’’ति. समानो उपज्झायो अस्साति समानुपज्झायको. एवं समानाचरियको. सब्रह्मचारिन्ति भिक्खुं. सो हि ‘‘एककम्मं, एकुद्देसो, समसिक्खता’’ति इमं ब्रह्मं समानं चरति, तस्मा ‘‘सब्रह्मचारी’’ति वुच्चति. एवं वुत्तानन्ति एवं पदभाजनीये वुत्तानं. यथा हि लोके सस्सानं विरुहनट्ठानं ‘‘खेत्त’’न्ति वुच्चति, एवमिमानिपि बुद्धादीनि पदानि सिक्खापच्चक्खानस्स विरुहनट्ठानत्था ‘‘खेत्त’’न्ति वुच्चन्तीति आह ‘‘इमेसं द्वावीसतिया खेत्तपदान’’न्ति. यस्मा पनेतेसं वेवचनेहिपि सिक्खापच्चक्खानं होति, तस्मा ‘‘सवेवचनस्सा’’ति वुत्तं. विविधं एकस्मिंयेव अत्थे वचनं विवचनं, विवचनमेव वेवचनं, परियायनामं, सह वेवचनेहीति सवेवचनं, तस्स सवेवचनस्स. एत्थ च वण्णपट्ठाने (सारत्थ. टी. २.५२; वि. वि. टी. १.५३; वजिर. टी. ५३) आगतं नामसहस्सं, उपालिगाथासु (म. नि. २.७६) नामसतं, अञ्ञानि च गुणतो लब्भमानानि नामानि ‘‘बुद्धवेवचनानी’’ति वेदितब्बानि. सब्बानिपि धम्मस्स नामानि ‘‘धम्मवेवचनानी’’ति वेदितब्बानि. एस नयो सब्बत्थ.

तेसु यं किञ्चि वत्तुकामस्स यं किञ्चि वदतो सिक्खापच्चक्खानं होतीति तेसु द्वावीसतिया खेत्तपदेसु यं किञ्चि एकं पदं वत्तुकामस्स ततो अञ्ञं यं किञ्चि पदम्पि वचीभेदं कत्वा वदतो खेत्तपदन्तोगधत्ता सिक्खापच्चक्खानं होतीति अत्थो. इदं वुत्तं होति – सचे पनायं ‘‘बुद्धं पच्चक्खामी’’ति वत्तुकामो पदपच्चाभट्ठं कत्वा ‘‘पच्चक्खामि बुद्ध’’न्ति वा वदेय्य, मिलक्खभासादीसु वा अञ्ञतरभासाय तमत्थं वदेय्य, ‘‘बुद्धं पच्चक्खामी’’ति वत्तुकामो उप्पटिपाटिया ‘‘धम्मं पच्चक्खामी’’ति वा ‘‘सब्रह्मचारिं पच्चक्खामी’’ति वा वदेय्य, सेय्यथापि उत्तरिमनुस्सधम्मविभङ्गे ‘‘पठमं झानं समापज्जामी’’ति वत्तुकामो ‘‘दुतियं झान’’न्ति वदति. सचे ‘‘यस्स वदति, सो अयं भिक्खुभावं चजितुकामो एतमत्थं वदती’’ति एत्तकमत्तम्पि जानाति, विरद्धं नाम नत्थि, खेत्तमेव ओतिण्णं, पच्चक्खाताव होति सिक्खा. सक्कत्ता वा ब्रह्मत्ता वा चुतसत्तो विय चुतोव होति सासनाति.

अलन्ति (पारा. अट्ठ. १.५२) होतु, परियत्तन्ति अत्थो. किं नु मेति किं मय्हं किच्चं, किं करणीयं, किं साधेतब्बन्ति अत्थो. न ममत्थोति नत्थि मम अत्थो. सुमुत्ताहन्ति सुट्ठु मुत्तो अहं. पुरिमेहि चुद्दसहि पदेहीति बुद्धादीहि सब्रह्मचारिपरियन्तेहि पुरिमेहि चुद्दसहि पदेहि. यन्नूनाहं पच्चक्खेय्यन्ति एत्थ ‘‘यन्नूना’’ति परिवितक्कदस्सने निपातो. इदं वुत्तं होति – ‘‘सचाहं बुद्धं पच्चक्खेय्यं, साधु वत मे सिया’’ति. आदिसद्देन ‘‘पच्चक्खि’’न्ति वा ‘‘पच्चक्खिस्सामी’’ति वा ‘‘भविस्सामी’’ति वा ‘‘होमी’’ति वा ‘‘जातोम्ही’’ति वा ‘‘अम्ही’’ति वा एवंभूतानं गहणं. सचे पन ‘‘अज्ज पट्ठाय ‘गिही’ति मं धारेही’’ति वा ‘‘जानाही’’ति वा ‘‘सञ्जानाही’’ति वा ‘‘मनसि करोही’’ति वा वदति, अरियकेन वा वदति, मिलक्खकेन वा. एवमेतस्मिं अत्थे वुत्ते यस्स वदति, सचे सो जानाति, पच्चक्खाता होति सिक्खा. एस नयो सेसेसुपि ‘‘उपासको’’तिआदीसु सत्तसु पदेसु. एत्थ च अरियकं नाम मागधवोहारो. मिलक्खकं नाम अनरियको अन्धदमिळादि.

अक्खरलिखनन्ति ‘‘बुद्धं पच्चक्खामी’’तिआदिना अञ्ञेसं दस्सनत्थं अक्खरलिखनं. अधिप्पायविञ्ञापको अङ्गुलिसङ्कोचनादिको हत्थविकारो हत्थमुद्दा, हत्थसद्दो चेत्थ तदेकदेसेसु अङ्गुलीसु दट्ठब्बो ‘‘न भुञ्जमानो सब्बं हत्थं मुखे पक्खिपिस्सामी’’तिआदीसु (पाचि. ६१८) विय. तस्मा अधिप्पायविञ्ञापकस्स अङ्गुलिसङ्कोचनादिनो हत्थविकारस्स दस्सनं हत्थमुद्दादिदस्सनन्ति (सारत्थ. टी. २.५१) एवमेत्थ अत्थो दट्ठब्बो. आदिसद्देन सीसकम्पनदस्सनादिं सङ्गण्हाति.

उम्मत्तकखित्तचित्तवेदनाट्टानन्ति एत्थ उम्मत्तकोति पित्तुम्मत्तको. खित्तचित्तोति यक्खेहि कतचित्तविक्खेपो, यक्खुम्मत्तकोति वुत्तं होति. उभिन्नं पन विसेसो अनापत्तिवारे आविभविस्सति. वेदनाट्टोति बलवतिया दुक्खवेदनाय फुट्ठो मुच्छापरेतो, तेन विप्पलपन्तेन पच्चक्खातापि अपच्चक्खाताव होति. मनुस्सजातिको होतीति सभागो वा विसभागो वा गहट्ठो वा पब्बजितो वा विञ्ञू योकोचि मनुस्सो होति. उम्मत्तकादीनन्ति एत्थादिसद्देन खित्तचित्तवेदनाट्टदेवतातिरच्छानगतानं गहणं. तत्र उम्मत्तकखित्तचित्तवेदनाट्टतिरच्छानगतानं सन्तिके पच्चक्खातापि अजाननभावेन अपच्चक्खाताव होति. देवताय पन सन्तिके अतिखिप्पं जाननभावेन. देवता नाम महापञ्ञा तिहेतुकप्पटिसन्धिका अतिखिप्पं जानन्ति, चित्तञ्च नामेतं लहुपरिवत्तं, तस्मा ‘‘चित्तलहुकस्स पुग्गलस्स चित्तवसेनेव मा अतिखिप्पं विनासो अहोसी’’ति देवताय सन्तिके सिक्खापच्चक्खानं पटिक्खिपि. तेन वुत्तं ‘‘न च उम्मत्तकादीनं अञ्ञतरो’’ति. दूतेन वाति ‘‘मम सिक्खापच्चक्खानभावं कथेही’’ति मुखसासनवसेन दूतेन वा. पण्णेन वाति पण्णे लिखित्वा पहिणवसेन पण्णेन वा.

सचे ते सिक्खापच्चक्खानभावं जानन्तीति सम्बन्धो. आवज्जनसमयेति अत्थाभोगसमये. इमिना तं खणंयेव पन अपुब्बं अचरिमं दुज्जानन्ति दस्सेति. वचनानन्तरमेवाति वचनस्स अनन्तरमेव, आवज्जनसमयेवाति अत्थो. एव-सद्देन पन चिरेन जाननं पटिक्खिपति. उक्कण्ठितोति अनभिरतिया इमस्मिं सासने किच्छजीविकं पत्तो. अथ वा ‘‘अज्ज यामि, स्वे यामि, इतो यामि, एत्थ यामी’’ति उद्धं कण्ठं कत्वा विहरमानो विक्खित्तो, अनेकग्गोति वुत्तं होति. इदञ्च ‘‘अनभिरतो सामञ्ञा चवितुकामो’’तिआदीनं (पारा. ४५) उपलक्खणं. येन केनचि…पे… जानन्तीति सचे ते‘‘उक्कण्ठितो’’ति वा ‘‘गिहिभावं पत्थेती’’ति वा ‘‘अनभिरतो’’ति वा ‘‘सामञ्ञा चवितुकामो’’ति वा येन केनचि आकारेन सिक्खापच्चक्खानभावं जानन्ति. इदञ्हि सिक्खापच्चक्खानञ्च उपरि अभूतारोचनदुट्ठुल्लवाचाअत्तकामदुट्ठदोसभूतारोचनसिक्खापदानि च एकपरिच्छेदानि, आवज्जनसमये ञाते एव सीसं एन्ति. ‘‘किं अयं भणती’’ति कङ्खता चिरेन ञाते सीसं न एन्ति. तेनाह ‘‘अथ अपरभागे’’तिआदि. अथ द्विन्नं ठितट्ठाने द्विन्नम्पि नियमेत्वा ‘‘एतेसं आरोचेमी’’ति वदति, तेसु एकस्मिं जानन्तेपि द्वीसु जानन्तेसुपि पच्चक्खाताव होति सिक्खा. एवं सम्बहुलेसुपि वेदितब्बं. वुत्तनयेनाति ‘‘तस्स वचनानन्तर’’न्तिआदिना वुत्तेन नयेन. यो कोचि मनुस्सजातिकोति अन्तमसो नवकम्मिकं उपादाय यो कोचि मनुस्सो. वुत्तञ्हेतं समन्तपासादिकायं

‘‘सचे पन अनभिरतिया पीळितो सभागे भिक्खू परिसङ्कमानो ‘यो कोचि जानातू’ति उच्चासद्दं करोन्तो ‘बुद्धं पच्चक्खामी’ति वदति, तञ्च अविदूरे ठितो नवकम्मिको वा अञ्ञो वा समयञ्ञू पुरिसो सुत्वा ‘उक्कण्ठितो अयं समणो गिहिभावं पत्थेति, सासनतो चुतो’ति जानाति, पच्चक्खाताव होति सिक्खा’’ति (पारा. अट्ठ. १.५१).

सचे वचनत्थं ञत्वापि ‘‘अयं उक्कण्ठितो’’ति वा ‘‘गिहिभावं पत्थेती’’ति वा न जानाति, अपच्चक्खाताव होति सिक्खा. सचे पन वचनत्थं अजानित्वापि ‘‘उक्कण्ठितो’’ति वा ‘‘गिहिभावं पत्थेती’’ति वा जानाति, पच्चक्खाताव होति सिक्खा. दवायपीति कीळाधिप्पायेनपि. चित्तादीनं वा वसेनाति चित्तादीनं वा छळङ्गानं वसेन. होति चेत्थ –

‘‘चित्तं खेत्तञ्च कालो च, पयोगो पुग्गलो तथा;

विजाननन्ति सिक्खाय, पच्चक्खानं छळङ्गिक’’न्ति.

सब्बसो वा पन अपच्चक्खानेनाति ‘‘बुद्धं पच्चक्खामी’’तिआदीसु येन येन परियायेन सिक्खापच्चक्खानं होति, ततो एकस्सपि पच्चक्खानस्स अभावेन. इमिना पन ‘‘इदं पदं सावेस्सामि, सिक्खं पच्चक्खामी’’ति एवं पवत्तचित्तुप्पादस्स अभावं दस्सेति. यस्स हि एवरूपो चित्तुप्पादो नत्थि, सो सब्बसो न पच्चक्खाति नामाति. सिक्खापच्चक्खानस्साति ‘‘बुद्धं पच्चक्खामी’’तिआदिसिक्खापच्चक्खानस्स. अत्थभूतं एकच्चं दुब्बल्यन्ति ‘‘बुद्धं पच्चक्खामी’’ति वदति विञ्ञापेति, एवम्पि, भिक्खवे, दुब्बल्याविकम्मञ्चेव होति, सिक्खा च पच्चक्खाता’’तिआदिना (पारा. ५३) वुत्तेहि येहि वचनेहि सिक्खापच्चक्खानञ्चेव होति दुब्बल्याविकम्मञ्च, तं ‘‘बुद्धं पच्चक्खामी’’तिआदिकं अत्थभूतं दुब्बल्यं अनाविकत्वा. ‘‘बुद्धं पच्चक्खामी’’तिआदिम्हि पन वुत्ते सिक्खापरिपूरणे दुब्बलभावस्सापि गम्यमानत्ता सिक्खापच्चक्खानस्स इदं दुब्बल्याविकम्मं अत्थोति दट्ठब्बं. एत्थ च ‘‘अत्थभूत’’न्ति इमिना ‘‘यन्नूनाहं बुद्धं पच्चक्खेय्य’’न्तिआदिकं दुब्बल्याविकम्मं पटिक्खिपति. येन हि सिक्खापच्चक्खानञ्चेव होति दुब्बल्याविकम्मञ्च, तदेव सिक्खापच्चक्खानस्स अत्थभूतं. येन पन दुब्बल्याविकम्ममेव होति, न सिक्खापच्चक्खानं, न तं तस्स अत्थभूतन्ति.

रागपरियुट्ठानेन सदिसभावापत्तिया मिथुनानं अयन्ति ‘‘मेथुनो’’ति धम्मोव वुच्चतीति आह ‘‘रागपरियुट्ठानेना’’तिआदि. तत्थ रागपरियुट्ठानेनाति रागस्स परियुट्ठानेन, मेथुनरागस्स पवत्तिया परियोनद्धचित्ततायाति अत्थो. धम्मोति अज्झाचारो. ‘‘पलम्बते विलम्बते’’तिआदीसु विय उपसग्गस्स कोचि अत्थविसेसो नत्थीति आह ‘‘सेवेय्या’’ति. अज्झापज्जेय्याति अभिभुय्य पज्जेय्य. सब्बन्तिमेनाति परनिम्मितवसवत्ति…पे… चातुमहाराजिकमनुस्सित्थिनागगरुळमाणविकादीनं सब्बासं अन्तिमेन. तिरच्छानगतायाति तिरच्छानेसु उप्पन्नाय. तेनाह ‘‘पटिसन्धिवसेना’’ति. पाराजिकाय वत्थुभूता एव चेत्थ तिरच्छानगतित्थी ‘‘तिरच्छानगता’’ति गहेतब्बा, न सब्बा. तत्रायं परिच्छेदो –

‘‘अपदानं अहिमच्छा, द्विपदानञ्च कुक्कुटी;

चतुप्पदानं मज्जारी, वत्थु पाराजिकस्सिमा’’ति. (पारा. अट्ठ. १.५५)

तत्थ अहिग्गहणेन सब्बापि अजगरगोनसादिभेदा दीघजाति सङ्गहिता. तस्मा दीघजातीसु यत्थ तिण्णं मग्गानं अञ्ञतरस्मिं सक्का तिलफलमत्तम्पि पवेसेतुं, सा पाराजिकवत्थु, अवसेसा दुक्कटवत्थूति वेदितब्बा. मच्छग्गहणेन सब्बापि मच्छकच्छपमण्डूकादिभेदा ओदकजाति सङ्गहिता. तत्रापि दीघजातियं वुत्तनयेनेव पाराजिकवत्थु च दुक्कटवत्थु च वेदितब्बं. अयं पन विसेसो – पतङ्गमुखमण्डूका नाम होन्ति, तेसं मुखसण्ठानं महन्तं, छिद्दं अप्पकं, तत्थ पवेसनं नप्पहोति, मुखसण्ठानं पन वणसङ्खेपं गच्छति, तस्मा तं थुल्लच्चयवत्थूति वेदितब्बं . कुक्कुटिग्गहणेन सब्बापि काककपोतादिभेदा पक्खिजाति सङ्गहिता. तत्रापि वुत्तनयेनेव पाराजिकवत्थु च दुक्कटवत्थु च वेदितब्बं. मज्जारिग्गहणेन सब्बापि रुक्खसुनखमङ्गुसगोधादिभेदा चतुप्पदजाति सङ्गहिता. तत्रापि वुत्तनयेनेव पाराजिकवत्थु च दुक्कटवत्थु च वेदितब्बं.

पाराजिको होतीति (पारा. अट्ठ. १.५५) पराजितो होति पराजयं अपन्नो. अयञ्हि पाराजिकसद्दो सिक्खापदापत्तिपुग्गलेसु वत्तति. तत्थ ‘‘अट्ठानमेतं, आनन्द, अनवकासो, यं तथागतो वज्जीनं वा वज्जिपुत्तकानं वा कारणा सावकानं पाराजिकं सिक्खापदं पञ्ञत्तं समूहनेय्या’’ति (पारा. ४३) एवं सिक्खापदे वत्तमानो वेदितब्बो. ‘‘आपत्तिं त्वं भिक्खु आपन्नो पाराजिक’’न्ति (पारा. ६७) एवं आपत्तियं. ‘‘न मयं पाराजिका, यो अवहटो, सो पाराजिको’’ति (पारा. १५५) एवं पुग्गले वत्तमानो वेदितब्बो. ‘‘पाराजिकेन धम्मेन अनुद्धंसेय्या’’तिआदीसु (पारा. ३८४) पन धम्मे वत्ततीति वदन्ति. यस्मा पन तत्थ ‘‘धम्मो’’ति कत्थचि आपत्ति, कत्थचि सिक्खापदमेव अधिप्पेतं, तस्मा सो विसुं न वत्तब्बो. तत्थ सिक्खापदं यो तं अतिक्कमति, तं पराजेति, तस्मा ‘‘पाराजिक’’न्ति वुच्चति. आपत्ति पन यो नं अज्झापज्जति, तं पराजेति, तस्मा ‘‘पाराजिका’’ति वुच्चति. पुग्गलो यस्मा पराजितो पराजयमापन्नो, तस्मा ‘‘पाराजिको’’ति वुच्चति. इध पन पुग्गलो वेदितब्बोति आह ‘‘पाराजिको होती’’तिआदि. इमिनापि इदं दस्सेति – ‘‘पराजितसद्दे उपसग्गस्स वुद्धिं कत्वा, -कारस्स च -कारं कत्वा पाराजिको होतीति निद्दिट्ठो’’ति.

अपलोकनादि चतुब्बिधम्पि सङ्घकम्मं सीमापरिच्छिन्नेहि पकतत्तेहि भिक्खूहि एकतो कत्तब्बत्ता एककम्मं नाम. आदिसद्देन एकुद्देससमसिक्खतानं गहणं. तत्थ पञ्चविधोपि पातिमोक्खुद्देसो एकतो उद्दिसितब्बत्ता एकुद्देसो नाम. नहापितपुब्बकादीनं विय ओदिस्स अनुञ्ञातं ठपेत्वा अवसेसं सब्बम्पि सिक्खापदं सब्बेहिपि लज्जिपुग्गलेहि समं सिक्खितब्बभावतो समसिक्खता नाम. यस्मा सब्बेपि लज्जिनो एतेसु एककम्मादीसु सह वसन्ति, न एकोपि ततो बहिद्धा सन्दिस्सति, तस्मा तानि सब्बानिपि गहेत्वा एककम्मादिको तिविधोपि संवासो नामाति आह ‘‘सो च वुत्तप्पकारो संवासो तेन पुग्गलेन सद्धिं नत्थि, तेन कारणेन सो पाराजिको पुग्गलो ‘असंवासो’ति वुच्चती’’ति (पारा. अट्ठ. १.५५).

इदानि यस्मा न केवलं मनुस्सित्थिया एव निमित्तं पाराजिकवत्थु, अथ खो अमनुस्सित्थितिरच्छानगतित्थीनम्पि. न च इत्थिया एव. अथ खो उभतोब्यञ्जनकपण्डकपुरिसानम्पि, तस्मा ते सत्ते, तेसञ्च यं यं निमित्तं वत्थु होति, तं तं निमित्तं, तत्थ च यथा पटिसेवन्तो पाराजिको होति, तञ्च सब्बं वित्थारेत्वा दस्सेतुं ‘‘अयं पनेत्थ विनिच्छयो’’तिआदिमाह. एत्थाति इमस्मिं सिक्खापदे. तेसूति ये तिंसमग्गा वुत्ता, तेसु. अत्तनो वाति लम्बिमुदुपिट्ठिके सन्धाय वुत्तं. सन्थतस्स वाति येन केनचि वत्थेन वा पण्णेन वा वाकपट्टेन वा चम्मेन वा तिपुसीसादीनं पट्टेन वा पलिवेठेत्वा, अन्तो वा पवेसेत्वा पटिच्छन्नस्स. अक्खायितस्स वाति सोणसिङ्गालादीहि अक्खादितस्स. येभुय्येन अक्खायितस्साति याव उपड्ढक्खायितो नाम न होति, एवं अक्खायितस्स. अल्लोकासेति तिन्तोकासे. सन्थतन्ति तेसंयेव वत्थादीनं येन केनचि पटिच्छन्नं. अयञ्हेत्थ सङ्खेपत्थो – न हेत्थ अनुपादिन्नकं अनुपादिन्नकेन छुपति, मुत्ति अत्थि, अथ खो उपादिन्नकेन वा अनुपादिन्नकं घट्टियतु, अनुपादिन्नकेन वा उपादिन्नकं, अनुपादिन्नकेन वा अनुपादिन्नकं, उपादिन्नकेन वा उपादिन्नकं. सचे यत्तके पविट्ठे पाराजिकं होतीति वुत्तं, तत्तकं सेवनचित्तेन पवेसेति, सब्बत्थायं पाराजिकापत्तिं आपन्नो नाम होतीति.

एवं सेवनचित्तेनेव पवेसेन्तस्स आपत्तिं दस्सेत्वा इदानि यस्मा तं पवेसनं नाम न केवलं अत्तूपक्कमेनेव, परूपक्कमेनापि होति. तत्रापि सादियन्तस्सेव आपत्ति पटिसेवनचित्तसमङ्गिस्स , न इतरस्साति दस्सेतुं ‘‘परेन वा’’तिआदिमाह. तत्थ परेनाति भिक्खुपच्चत्थिकादिना येन केनचि अञ्ञेन. पवेसनपविट्ठट्ठितउद्धरणेसूति एत्थ अग्गतो (सारत्थ. टी. २.५८) याव मूला पवेसनं पवेसनं नाम. अङ्गजातस्स यत्तकं ठानं पवेसनारहं, तत्तकं अनवसेसतो पविट्ठं पविट्ठं नाम. एवं पविट्ठस्स उद्धरणारम्भतो अन्तरा ठितकालो ठितं नाम. समन्तपासादिकायं पन मातुगामस्स सुक्कविसट्ठिं पत्वा सब्बथा वायामतो ओरमित्वा ठितकालं सन्धाय ‘‘सुक्कविसट्ठिसमये’’ति वुत्तं. उद्धरणं नाम याव अग्गा नीहरणकालो. सादियतीति सेवनचित्तं उपट्ठपेति. असाधारणविनिच्छयोति अदिन्नादानादीहि सब्बेहि सिक्खापदेहि असाधारणो विनिच्छयो.

साधारणविनिच्छयत्थन्ति परिवारवसेन साधारणविनिच्छयत्थं. मातिकाति माता, जनेत्तीति अत्थो. निददाति देसनं देसवसेन अविदितं विदितं कत्वा निदस्सेतीति निदानं. पञ्ञापीयतीति पञ्ञत्ति, तस्सा पकारो पञ्ञत्तिविधि अङ्गेति गमेति ञापेतीति अङ्गं, कारणं. समुट्ठहन्ति आपत्तियो एतेनाति समुट्ठानं, उप्पत्तिकारणं, तस्स विधि समुट्ठानविधि. वज्जकम्मप्पभेदञ्चाति एत्थ पभेदसद्दो पच्चेकं योजेतब्बो ‘‘वज्जप्पभेदं, कम्मप्पभेदञ्चा’’ति. तत्थ तत्थाति तस्मिं तस्मिं सिक्खापदे.

पञ्ञत्तिट्ठानन्ति पञ्ञत्तिट्ठपनस्स ठानं, सिक्खापदानं पञ्ञत्तिदेसोति अत्थो. पुग्गलोति एत्थ आदिकम्मिकोयेव अधिप्पेतोति आह ‘‘पुग्गलो नाम यं यं आरब्भ तं तं सिक्खापदं पञ्ञत्त’’न्ति, सो सो पुग्गलोति अधिप्पायो. होन्ति चेत्थ –

‘‘सुदिन्नो धनियो सम्बहुला वग्गुमुदन्तिका;

सेय्यसको उदायि चा-ळवका छन्नमेत्तिया.

‘‘देवदत्तस्सजिपुनब्बसु-छब्बग्गियोपनन्दञ्ञतरोपि च;

हत्थको चानुरुद्धो च, सत्तरस चूळपन्थको.

‘‘बेलट्ठसीसो चानन्दो, सागतोरिट्ठनामको;

नन्दत्थेरेन तेवीस, भिक्खूनं आदिकम्मिका.

‘‘सुन्दरीनन्दा थुल्लनन्दा, छब्बग्गियञ्ञतरापि च;

चण्डकाळी सम्बहुला, द्वे च भिक्खुनियो परा;

भिक्खुनीनं तु सत्तेव, होन्ति ता आदिकम्मिका’’ति.

तस्स तस्स पुग्गलस्साति यं यं सुदिन्नादिकं पुग्गलं आरब्भ सिक्खापदं पञ्ञत्तं, तस्स तस्स पुग्गलस्स. पञ्ञत्तीति पठमपञ्ञत्ति. पठमपञ्ञत्तिया पच्छा ठपिता पञ्ञत्ति अनुपञ्ञत्ति. अनुप्पन्ने दोसे ठपिता पञ्ञत्ति अनुप्पन्नपञ्ञत्ति. सब्बत्थ मज्झिमदेसे चेव पच्चन्तिमेसु जनपदेसु चाति सब्बेसु पदेसेसु ठपिता पञ्ञत्ति सब्बत्थपञ्ञत्ति. मज्झिमदेसेयेव ठपिता पञ्ञत्ति पदेसपञ्ञत्ति. भिक्खूनञ्चेव भिक्खुनीनञ्च साधारणभूता पञ्ञत्ति साधारणपञ्ञत्ति. सुद्धभिक्खूनमेव, सुद्धभिक्खुनीनं वा पञ्ञत्तं सिक्खापदं असाधारणपञ्ञत्ति. उभिन्नम्पि पञ्ञत्ति उभतोपञ्ञत्ति. विनयधरपञ्चमेनाति अनुस्सावनकाचरियपञ्चमेन. गुणङ्गुणूपाहनाति चतुप्पटलतो पट्ठाय कता उपाहना, न एकद्वितिपटला. चम्मत्थरणन्ति अत्थरितब्बं चम्मं. एतेसं वसेन चतुब्बिधा पदेसपञ्ञत्ति नामाति एतेसं वसेन चतुब्बिधा पञ्ञत्ति मज्झिमदेसेयेव पञ्ञत्ताति पदेसपञ्ञत्ति नाम. तेनेवाह ‘‘मज्झिमदेसेयेव ही’’तिआदि. यस्मा मज्झिमदेसेयेव यथावुत्तवत्थुवीतिक्कमे आपत्ति होति, न पच्चन्तिमजनपदे, तस्मा पदेसपञ्ञत्तीति अत्थो. धुवन्हानं पटिक्खेपमत्तन्ति निच्चनहानप्पटिसेधनमेव. एत्थ च मत्तसद्देन अञ्ञानि तीणि सिक्खापदानि पटिक्खिपति. तानि हि ‘‘अनुजानामि, भिक्खवे, सब्बपच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन उपसम्पद’’न्तिआदिना (महाव. २५९) चम्मक्खन्धके आगतानि. तेनेवाह ‘‘ततो अञ्ञा पदेसपञ्ञत्ति नाम नत्थी’’ति. सब्बानीति ततो अवसेसानि सब्बानि सिक्खापदानि. तस्माति यस्मा अनुप्पन्नपञ्ञत्ति अट्ठगरुधम्मवसेन भिक्खुनीनंयेव आगता, यस्मा च धुवन्हानं पटिक्खेपमत्तं ठपेत्वा पातिमोक्खे सब्बानि सिक्खापदानि सब्बत्थपञ्ञत्तियेव होन्ति, यस्मा च साधारणपञ्ञत्तिदुकञ्च एकतोपञ्ञत्तिदुकञ्च ब्यञ्जनमत्तं नानं, अत्थतो एकं, तस्मा. सब्बत्थाति सब्बेसु सिक्खापदेसु. आपत्तिभेदो हेत्थ उत्तरपदलोपेन ‘‘आपत्ती’’ति वुत्तोति आह ‘‘आपत्तीति पुब्बप्पयोगादिवसेन आपत्तिभेदो’’ति. सीलआचारदिट्ठिआजीवविपत्तीनन्ति एत्थ पठमा द्वे आपत्तिक्खन्धा सीलविपत्ति नाम, अवसेसा पञ्च आचारविपत्ति नाम, मिच्छादिट्ठि च अन्तग्गाहिकादिट्ठि च दिट्ठिविपत्ति नाम, आजीवहेतु पञ्ञत्तानि छ सिक्खापदानि आजीवविपत्ति नाम, इति इमासं सीलआचारदिट्ठिआजीवविपत्तीनं अञ्ञतराति अत्थो.

केवलं यथावुत्तनयेनेव वुच्चन्तीति आह ‘‘यानि सिक्खापदसमुट्ठानानीतिपि वुच्चन्ती’’ति. एतानि हि किञ्चापि आपत्तिया समुट्ठानानि, न सिक्खापदस्स, वोहारसुखत्थं पनेवं वुच्चन्तीति. तत्थाति तेसु छसु समुट्ठानेसु. तेसूति सचित्तकाचित्तकेसु. एकं समुट्ठानं उप्पत्तिकारणं एतिस्साति एकसमुट्ठाना, एकेन वा समुट्ठानं एतिस्साति एकसमुट्ठाना. ‘‘द्विसमुट्ठाना’’तिआदीसुपि एसेव नयो.

समुट्ठानवसेनाति समुट्ठानसीसवसेन. पठमपाराजिकं समुट्ठानं एतिस्साति पठमपाराजिकसमुट्ठाना. तथा अदिन्नादानसमुट्ठाना’’तिआदीसुपि.

सयं पथविखणने कायेन, परे आणापेत्वा खणापने वाचाय च आपत्तिसम्भवतो ‘‘पथविखणनादीसु विया’’ति वुत्तं. आदिसद्देन अदिन्नादानादीनं परिग्गहो. पठमकथिनापत्ति कायवाचतो कत्तब्बं अधिट्ठानं वा विकप्पनं वा अकरोन्तस्स होति, नो करोन्तस्साति आह ‘‘पठमकथिनापत्ति विया’’ति. अञ्ञातिकाय भिक्खुनिया हत्थतो चीवरप्पटिग्गहणापत्ति तस्सा हत्थतो चीवरं पटिग्गण्हन्तस्स, परिवत्तकं अदेन्तस्स च होतीति किरियाकिरियतो समुट्ठाति. ‘‘सिया करोन्तस्सा’’तिआदीसु सियाति ‘‘सिया खो पन ते ब्राह्मण एवमस्सा’’तिआदीसु विय ‘‘कदाची’’ति इमिना समानत्थो निपातो. रूपियप्पटिग्गहणापत्ति सिया किरिया गहणेन आपज्जनतो, सिया अकिरिया पटिक्खेपस्स अकरणतोति आह ‘‘रूपियप्पटिग्गहणापत्ति विया’’ति. कुटिकारापत्ति वत्थुं देसापेत्वा पमाणातिक्कन्तकरणे करोन्तस्स सिया, अदेसापेत्वा पन पमाणातिक्कन्तकरणे पमाणयुत्तं वा करोन्तस्स च अकरोन्तस्स च सियाति आह ‘‘कुटिकारापत्ति विया’’ति.

सञ्ञाय अभावेन विमोक्खो अस्साति सञ्ञाविमोक्खोति मज्झेपदलोपसमासो दट्ठब्बोति आह ‘‘यतो वीतिक्कमसञ्ञाया’’तिआदि. इतरा नाम यतो वीतिक्कमसञ्ञाय अभावेन न मुच्चति, सा इतरसद्दस्स वुत्तप्पटियोगिविसयत्ता. या अचित्तकेन वा सचित्तकमिस्सकेन वा समुट्ठातीति या आपत्ति कदाचि अचित्तकेन वा कदाचि सचित्तकमिस्सकेन वा समुट्ठानेन समुट्ठाति. एत्थ च सञ्ञादुकं अनापत्तिमुखेन वुत्तं, सचित्तकदुकं आपत्तिमुखेनाति दट्ठब्बं.

यस्सासचित्तकपक्खे चित्तं अकुसलमेव होतीति यस्सा सचित्तकाय आपत्तिया चित्तं अकुसलमेव होति, यस्सा च सचित्तकाचित्तकसङ्खाताय सुरापानादिअचित्तकाय आपत्तिया वत्थुविजाननचित्तेन सचित्तकपक्खे चित्तं अकुसलमेव होति, अयं लोकवज्जा. ‘‘सचित्तकपक्खे’’ति हि इदं वचनं सचित्तकाचित्तकं सन्धाय वुत्तं. न हि एकंसतो सचित्तकस्स ‘‘सचित्तकपक्खे’’ति विसेसने पयोजनं अत्थीति. यं पनेत्थ गण्ठिपदे ‘‘सुरापानस्मिञ्हि ‘सुरा’ति वा ‘न वट्टती’ति वा जानित्वा पिवने अकुसलमेवा’’ति वुत्तं. तत्थ ‘‘न वट्टतीति वा जानित्वा’’ति वुत्तवचनं न युज्जति पण्णत्तिवज्जस्सापि लोकवज्जभावप्पसङ्गतो. यस्सा पन ‘‘सचित्तकपक्खे चित्तं अकुसलमेवा’’ति नियमो नत्थि, सा पण्णत्तिवज्जाति इममत्थं दस्सेन्तो आह ‘‘सेसा पण्णत्तिवज्जा’’ति. तथा हि तस्सा वत्थुविजाननचित्तेन सचित्तकपक्खे चित्तं सिया कुसलं, सिया अकुसलं, सिया अब्याकतन्ति ‘‘अकुसलमेवा’’ति नियमो नत्थि. उभयत्थ आपज्जितब्बाति कायद्वारे, वचीद्वारे चाति उभयत्थ आपज्जितब्बा आपत्ति, ता पन अदिन्नादानादयो. ‘‘मनोद्वारे आपत्ति नाम नत्थी’’ति इदं येभुय्यवसेन वुत्तं उपनिक्खित्तसादियनादीसु आपत्तिसम्भवतोति दट्ठब्बं.

अकुसलचित्तो वा आपज्जतीति पाराजिकसुक्कविसट्ठिकायसंसग्गदुट्ठुल्लअत्तकामपारिचरियदुट्ठदोससङ्घभेदप्पहारदानतलसत्तिकादिभेदं आपत्तिं अकुसलचित्तो आपज्जति. अनुपसम्पन्नं पदसोधम्मं वाचेन्तो, मातुगामस्स धम्मं देसेन्तोति एवरूपं आपत्तिं कुसलचित्तो आपज्जति. असञ्चिच्चसहसेय्यादिं अब्याकतचित्तो आपज्जति. यं अरहा आपज्जति, सब्बं अब्याकतचित्तोव आपज्जति. तेनाह ‘‘कुसलाब्याकतचित्तो वा’’ति.

दुक्खवेदनासमङ्गी वाति दुट्ठदोसादिभेदं आपत्तिं आपज्जन्तो दुक्खवेदनासमङ्गी आपज्जति. मेथुनधम्मादिभेदं पन सुखवेदनासमङ्गी आपज्जति. यं सुखवेदनासमङ्गी आपज्जति, तंयेव मज्झत्तो हुत्वा आपज्जन्तो अदुक्खमसुखवेदनासमङ्गी आपज्जति. तेनाह ‘‘इतरवेदनाद्वयसमङ्गी वा’’ति. इदम्पि च तिकद्वयं येभुय्यवसेनेव वुत्तं. निपज्जित्वा निरोधसमापन्नो हि अचित्तको अवेदनो सहसेय्यापत्तिं आपज्जतीति. किञ्चापि एवं अनियमेन वुत्तं, विसेसो पनेत्थ अत्थीति दस्सेतुं ‘‘एवं सन्तेपी’’तिआदि वुत्तं. एवं सन्तेपीति हि विसेसाभिधाननिमित्ताभ्यूपगमेव युज्जति. सब्बेसं वसेन तीणि चित्तानीति कुसलाकुसलाब्याकतानं वसेन पदसोधम्मादीसु तीणि चित्तानि.

इदानि तं यथावुत्तनिदानादिवेदनात्तिकपरियोसानं सत्तरसप्पकारं इमस्मिं सिक्खापदे योजेतुं ‘‘इध पना’’तिआदिमाह. इधाति इमस्मिं पठमपाराजिकसिक्खापदे. वेसालियन्ति एवंनामके इत्थिलिङ्गवसेन पवत्तवोहारे नगरे. तञ्हि नगरं तिक्खत्तुं पाकारपरिक्खेपवड्ढनेन विसालीभूतत्ता ‘‘वेसाली’’ति वुच्चति. इदम्पि च नगरं सब्बञ्ञुतं सम्पत्तेयेव सम्मासम्बुद्धे सब्बाकारवेपुल्लत्तं पत्तन्ति वेदितब्बं. ‘‘सिक्खं अपच्चक्खाया’’ति च ‘‘अन्तमसो तिरच्छानगतायपी’’ति च द्वे अनुपञ्ञत्तियोति मक्कटिवज्जिपुत्तकवत्थूनं वसेन वुत्ता. ‘‘अन्तमसो तिरच्छानगताया’’ति च ‘‘सिक्खं अपच्चक्खाया’’ति च इमा द्वे अनुपञ्ञत्तियो. आपत्तिकरा च होतीति पठमपञ्ञत्तितो विसुंयेवापत्तिकरा च होति. अञ्ञवादकसिक्खापदादीसु वियाति अञ्ञवादकसिक्खापदादीसु ‘‘विहेसके’’तिआदिका (पाचि. ९८) वियाति अत्थो. आदिसद्देन उज्झापनकस्स परिग्गहो. एत्थ हि अञ्ञवादकादितो विसुंयेव विहेसकादीसुपि पाचित्तियं होति. यथाह ‘‘रोपिते विहेसके सङ्घमज्झे वत्थुस्मिं वा आपत्तिया वा अनयुञ्जियमानो तं नकथेतुकामो तं नउग्घाटेतुकामो तुण्हीभूतो सङ्घं विहेसेति, आपत्ति पाचित्तियस्सा’’तिआदि (पारा. १००). सुपिनन्ते विज्जमानापि मोचनस्सादचेतना अब्बोहारिकत्ता अनापत्तिकराति आह ‘‘अञ्ञत्र सुपिनन्तातिआदिका विया’’ति. तथा हि थिनमिद्धेन अभिभूतत्ता सुपिने चित्तं अब्बोहारिकं, चित्तस्स अब्बोहारिकत्ता ओपक्कमनकिरियापवत्तनिकापि चेतना अब्बोहारिका. वुत्तञ्हेतं ‘‘अत्थेसा, भिक्खवे, चेतना, सा च खो अब्बोहारिका’’ति (पारा. २३५), तस्मा ‘‘अञ्ञत्र सुपिनन्ता’’ति अयं अनुपञ्ञत्ति अनापत्तिकरा जाता. आदिसद्देन ‘‘अञ्ञत्र अधिमाना’’तिआदिकं (पारा. १९७) सङ्गण्हाति. अदिन्नादानादीसु वियाति अदिन्नादानादीसु ‘‘अरञ्ञा वा’’तिआदिका (पारा. ९१) वियाति अत्थो. एत्थ पन आदिसद्देन पठमपाराजिकादीनं सङ्गहो. एत्थ हि ‘‘तञ्च खो गामे, नो अरञ्ञे’’तिआदिना (पारा. ९०) नयेन लेसं ओड्डेन्तानं लेसपिदहनत्थं ‘‘अरञ्ञा वा’’तिआदिका अनुपञ्ञत्ति वुत्ताति उपत्थम्भकराव होति. तेनेव हि ‘‘ननु, आवुसो, तथेवेतं होती’’ति (पारा. ९०) भिक्खूहि वुत्तं.

वुत्तप्पकारे मग्गेति ‘‘मनुस्सामनुस्सतिरच्छानगतवसेना’’तिआदिना (कङ्खा. अट्ठ. पठमपाराजिकवण्णना) वुत्तप्पकारे तिंसमग्गे. इमस्स पन ‘‘छिन्ने’’ति इमिना सम्बन्धो. तचादीनि अनवसेसेत्वाति निमित्तप्पदेसे बहि ठितानि छविचम्मानि अनवसेसेत्वा. निमित्तसण्ठानमत्तं पञ्ञायतीति निमित्तमंसस्स पन अब्भन्तरे छविचम्मस्स च विज्जमानत्ता वुत्तं. चम्मखिलन्ति चम्मक्खण्डं. ‘‘उण्णिगण्डो’’तिपि (सारत्थ. टी. २.५५; वि. वि. टी. १.५५) वदन्ति. तञ्हि निमित्ते जातत्ता निमित्तमेव. तेनाह ‘‘सेवनचित्ते सति पाराजिक’’न्ति. सेवनचित्तेति मेथुनसेवनचित्ते. कायसंसग्गसेवनचित्ते पन सति सङ्घादिसेसोव . नट्ठो कायप्पसादो एत्थाति नट्ठकायप्पसादं, सुक्खपीळकं वा मतचम्मं वाति अत्थो. मते अक्खायिते, येभुय्येन अक्खायिते च पाराजिकापत्तिवचनतो (पारा. ६१) पन नट्ठकायप्पसादेपि इत्थिनिमित्ते पवेसेन्तस्स पाराजिकापत्तियेव. निमित्तसण्ठानमत्तम्पि अनवसेसेत्वाति निमित्ताकारेन ठितं यथावुत्तनिमित्तमंसादिम्पि अनवसेसेत्वा. वणसङ्खेपवसेनाति वणसङ्गहवसेन. वणे थुल्लच्चयञ्च ‘‘अमग्गेन अमग्गं पवेसेति, आपत्ति थुल्लच्चयस्सा’’ति (पारा. ६६) इमस्स सुत्तस्स वसेन वेदितब्बं. तस्मिञ्हि सुत्ते द्वीसु सम्भिन्नवणेसु एकेन वणेन पवेसेत्वा दुतियेन नीहरन्तस्स थुल्लच्चयं वुत्तं. वुत्तञ्हि समन्तपासादिकायं ‘‘इमस्स सत्तस्स अनुलोमवसेन सब्बत्थ वणसङ्खेपे थुल्लच्चयं वेदितब्ब’’न्ति (पारा. अट्ठ. १.६६). मनुस्सानं पन अक्खिआदयोपि वणसङ्गहं गच्छन्तीति वणेन एकपरिच्छेदं कत्वा दस्सेन्तो ‘‘तथा’’तिआदिमाह. तेसं वणसङ्गहो ‘‘नवद्वारो महावणो’’ति (मि. प. २.६.१) एवमादिसुत्तानुसारेन वेदितब्बो. तत्थ मनुस्सानन्ति इत्थिपुरिसपण्डकउभतोब्यञ्जनकवसेन चतुब्बिधानं मनुस्सानं. वत्थिकोसेसूति वत्थिपुटेसु पुरिसानं अङ्गजातकोसेसु. हत्थिअस्सादीनञ्च तिरच्छानानन्ति हत्थिअस्सगोणगद्रभओट्ठमहिंसादीनं तिरच्छानगतानं. तिरच्छानानं पनाति सब्बेसम्पि तिरच्छानगतानं. सब्बेसन्ति यथावुत्तमनुस्सादीनं सब्बेसं.

एवं जीवमानकसरीरे लब्भमानं आपत्तिविसेसं दस्सेत्वा इदानि मतसरीरे लब्भमानं आपत्तिविसेसं दस्सेतुं ‘‘मतसरीरे’’तिआदिमाह. वच्चमग्गपस्सावमग्गमुखमग्गानं चतूसु कोट्ठासेसु द्वे कोट्ठासे ठपेत्वा यदा अपरे द्वे कोट्ठासा खादिता, तदा उपड्ढक्खायितं नाम होति. न कुथितं होतीति उद्धुमातकादिभावेन कुथितं न होति, अल्लन्ति अत्थो. यदा पन सरीरं उद्धुमातकं होति कुथितं नीलमक्खिकसमाकिण्णं किमिकुलसमाकुलं नवहि वणमुखेहि पग्गळितपुब्बकुणपभावेन उपगन्तुम्पि असक्कुणेय्यं (पारा. अट्ठ. १.५९-६०), तदा पाराजिकवत्थुञ्च थुल्लच्चयवत्थुञ्च विजहति, दुक्कटवत्थुमेव होतीति आह ‘‘कुथिते दुक्कट’’न्ति. कुथितेति उद्धुमातकभावप्पत्ते. ईदिसे हि सरीरे यत्थ कत्थचि उपक्कमतो दुक्कटं. तथा वट्टकते मुखे अच्छुपन्तं अङ्गजातं पवेसेन्तस्साति (पारा. अट्ठ. १.७३) विवट्टे मुखे चत्तारि पस्सानि, तालुकञ्च अप्फुसन्तं अङ्गजातं पवेसेन्तस्स दुक्कटन्ति अत्थो. सचे पन हेट्ठा वा उपरि वा उभयपस्सेहि वा छुपन्तं पवेसेति, पाराजिकं. चतूहि पस्सेहि अच्छुपन्तं पवेसेत्वा अब्भन्तरे तालुकं छुपति, पाराजिकमेव. बहि निक्खन्तजिव्हाय वा दन्तेसु वा अङ्गजातं पवेसेन्तस्स थुल्लच्चयन्ति सम्बन्धो. जीवमानकसरीरेपि बहि निक्खन्तजिव्हाय थुल्लच्चयमेव. यदि पन बहि जिव्हाय पलिवेठेत्वा अन्तोमुखं पवेसेति, पाराजिकमेव. यदि पन दन्ता सुफुसिता, अन्तोमुखे ओकासो नत्थि, दन्ता च बहि ओट्ठमंसेन पटिच्छन्ना, तत्थ वातेन असम्फुट्ठं अल्लोकासं तिलफलमत्तम्पि पवेसेन्तस्स पाराजिकमेव. उप्पाटिते पन ओट्ठमंसे दन्तेसुयेव उपक्कमन्तस्स थुल्लच्चयं. योपि दन्तो बहि निक्खमन्तो तिट्ठति, न सक्का ओट्ठेहि पिदहितुं, तत्थापि एसेव नयो.

वेदनाय अट्टो पीळितो वेदनाट्टो. उम्मत्तकोति चेत्थ पित्तुम्मत्तको अधिप्पेतोति आह ‘‘यो पित्तवसेना’’तिआदि. पित्तवसेनाति बद्धपित्तवसेन. तस्मिञ्हि बद्धपित्ते पित्तकोसतो चलित्वा बहि निक्खमन्ते सत्ता उम्मत्तका होन्ति, विपल्लत्थसञ्ञा हिरोत्तप्पं छड्डेत्वा असारुप्पचरियं चरन्ति, लहुकगरुकानि सिक्खापदानि मद्दन्तापि न जानन्ति, भेसज्जकिरियायपि अतेकिच्छा होन्ति, एवरूपस्स उम्मत्तकस्स अनापत्ति. अबद्धपित्तं पन लोहितं विय सब्बङ्गगतं, तम्हि कुपिते सत्तानं कण्डुकच्छुसरीरकम्पादीनि होन्ति, तानि भेसज्जकिरियाय वूपसमन्ति. तेन वुत्तं ‘‘बद्धपित्तवसेना’’ति. खित्तचित्तो नाम विस्सट्ठचित्तो यक्खुम्मत्तको वुच्चतीति आह ‘‘यक्खेहि कतचित्तविक्खेपो खित्तचित्तो’’ति. यक्खा किर भेरवानि आरम्मणानि दस्सेत्वा मुखेन हत्थं पवेसेत्वा, हदयरूपं वा मद्दन्ता सत्ते विक्खित्तचित्ते विपल्लत्थसञ्ञे करोन्ति, एवरूपस्स खित्तचित्तस्स अनापत्ति. तेसं पन उभिन्नं अयं विसेसो – पित्तुम्मत्तको निच्चमेव उम्मत्तको होति, पकतिसञ्ञं न लभति. यक्खुम्मत्तको अन्तरन्तरा पकतिसञ्ञं पटिलभति. इध पन पित्तुम्मत्तको वा होतु, यक्खुम्मत्तको वा, यो सब्बसो मुट्ठस्सति किञ्चि न जानाति, अग्गिम्पि सुवण्णम्पि गूथम्पि चन्दनम्पि एकसदिसं मद्दन्तोव विचरति, एवरूपस्स अनापत्ति. अन्तरन्तरा पकतिसञ्ञं पटिलभित्वा ञत्वा करोन्तस्स पन आपत्तियेव. तेनाह ‘‘द्विन्नम्पि च एतेस’’न्तिआदि.

अधिमत्तवेदनायाति अधिकप्पमाणाय दुक्खवेदनाय. आदिकम्मे नियुत्तो आदिकम्मिको, यो च आदिकम्मे नियुत्तो, सो तस्मिं कम्मे आदिभूतो होतीति आह ‘‘यो’’तिआदि. इध पन सुदिन्नत्थेरो आदिकम्मिको, तस्स अनापत्ति. अवसेसानं मक्कटिसमणवज्जिपुत्तकादीनं आपत्तियेव. पटिपादनं सम्पादनं. करोन्तोयेव हि तं आपज्जतीति किरियं. इदं (सारत्थ. टी. २.६६) पन येभुय्यवसेन वुत्तं मेथुनधम्मे परूपक्कमे सति सादियन्तस्स अकिरियसमुट्ठानभावतो. मेथुनप्पटिसंयुत्ताय हि कामसञ्ञाय अभावेन मुच्चनतो सञ्ञाविमोक्खं. ‘‘अनापत्ति अजानन्तस्स, असादियन्तस्सा’’ति (पारा. ६६) हि वुत्तं. मेथुनचित्तेनेव नं आपज्जति, न विना चित्तेनाति सचित्तकं. रागवसेनेव आपज्जितब्बतो लोकवज्जं. कायद्वारेनेव समुट्ठानतो कायकम्मं. चित्तं पनेत्थ अङ्गमत्तं होति , न तस्स वसेन कम्मभावो लब्भति. लोभचित्तेनेव आपज्जितब्बतो अकुसलचित्तं. सुखसमङ्गी वा उपेक्खासमङ्गी वा आपज्जतीति द्विवेदनं. ननु समुट्ठानादीनि आपत्तिया होन्ति, न सिक्खापदस्स, अथ कस्मा सिक्खापदस्स समुट्ठानादीनि वुत्तानीति आह ‘‘इमानि च समुट्ठानादीनि नामा’’तिआदि. आपत्तिया होन्तीति अज्झाचारस्स होन्ति.

मुननतो अनुमुननतो मुति, ञाणं, तं एतस्स अत्थीति मुतिमा, ञाणवाति अत्थो.

पठमपाराजिकवण्णना निट्ठिता.

२. दुतियपाराजिकवण्णना

एत्थाति एतेसु द्वीसु. एककुटिकादिभेदो सब्बोपि गामोति वेदितब्बोति सम्बन्धो. तत्थ एककुटिकादिभेदोति यस्मिं गामे एका एव कुटि एकं गेहं सेय्यथापि मलयजनपदे, अयं एककुटिको गामो नाम. आदिसद्देन ‘‘द्विकुटिकोपि गामो, तिकुटिकोपि गामो, चतुक्कुटिकोपि गामो’’ति (पारा. ९२) वुत्तप्पभेदं सङ्गण्हाति. अभिनवनिविट्ठो एककुटिकादिगामो पन याव मनुस्सा पविसित्वा वासं न कप्पेन्ति, ताव गामसङ्खं न गच्छति. किंभूतोति आह ‘‘परिक्खित्तो वा’’तिआदि. तत्थ परिक्खित्तो नाम इट्ठकपाकारं आदिं कत्वा अन्तमसो कण्टकसाखाहिपि परिक्खित्तो. तब्बिपरीतो अपरिक्खित्तो. अमनुस्सो नाम यो सब्बसो वा मनुस्सानं अभावेन यक्खपरिग्गहभूतो, यतो वा मनुस्सा केनचि करणीयेन पुनपि आगन्तुकामा एव अपक्कन्ता, यतो पन निरपेक्खा हुत्वा पक्कमन्ति, सो गामसङ्खं न गच्छति. न केवलं एककुटिकादिभेदोवाति आह ‘‘अन्तमसो’’तिआदि. यो कोचि सत्थोपीति जङ्घसत्थसकटसत्थादीसु यो कोचि सत्थोपि. इमस्मिं सिक्खापदे निगमनगरानि विय गामग्गहणेनेव गामूपचारोपि सङ्गहितोति आह ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति. अञ्ञथा पन मातिकाय अनवसेसतो अवहारट्ठानपरिग्गहो कतो नाम न होति, न च बुद्धा सावसेसं पाराजिकं पञ्ञापेन्ति.

तत्थाति तेसु गामगामूपचारेसु. द्वारेति निब्बकोसस्स उदकपतनट्ठानतो अब्भन्तरे. अन्तोगेहेति पमुखस्स अब्भन्तरे. कतपरिक्खेपोति पाकारवतिआदीहि कतपरिक्खेपो. सुप्पपतनादिपरिच्छेदो पनेत्थ अपरिक्खित्तघरं सन्धाय वुत्तो. न केवलं घरस्स पुरतो, अथ खो समन्ततो तत्तकोव परिच्छेदो घरूपचारो नामाति गहेतब्बं. ‘‘पुरतो’’तिआदिकं पन लोकियेहि तथाकरणतो वुत्तं. थाममज्झिमस्साति मज्झिमथामस्स, नेव अप्पथामस्स, न महाथामस्साति वुत्तं होति. ‘‘यथा तरुणमनुस्सा’’तिआदिना यथा मातुगामो काके उड्डापेन्तो उजुकमेव हत्थं उक्खिपित्वा लेड्डुं खिपति, यथा च उदकुक्खेपे उदकं खिपन्ति, एवं खित्तस्स लेड्डुस्स पतितट्ठानं पटिक्खिपति. पवत्तित्वाति लुठित्वा, परिवत्तित्वाति वुत्तं होति. तस्स सचे द्वे इन्दखीला होन्तीति (पारा. अट्ठ. १.९२) तस्स परिक्खित्तस्स गामस्स सचे अनुराधपुरस्सेव द्वे उम्मारा होन्ति. यस्स पन एको, तस्स गामद्वारबाहानं वेमज्झे ठितस्स लेड्डुपातब्भन्तरं गामूपचारो नाम. यत्र पन इन्दखीलो नत्थि, तत्र गामद्वारबाहानं वेमज्झं. यत्र द्वारबाहापि नत्थि, तत्थ उभोसु पस्सेसु वतिया वा पाकारस्स वा कोटिवेमज्झंव इन्दखीलट्ठानियत्ता इन्दखीलोति गहेतब्बं. यो पन गामो पुब्बे महा हुत्वा पच्छा कुलेसु नट्ठेसु अप्पको होति, सो घरूपचारतो लेड्डुपातेनेव परिच्छिन्दितब्बो. पुरिमपरिच्छेदो पनस्स परिक्खित्तस्सापि अपरिक्खित्तस्सापि अप्पमाणमेवाति. ननु चेतं अपरिक्खित्तस्स उपचारदस्सनं पदभाजनेन विरुद्धमिव दिस्सति. तत्थ हि ‘‘गामूपचारो नाम परिक्खित्तस्स गामस्स इन्दखीले ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’’ति (पारा. ९२) वत्वा ‘‘अपरिक्खित्तस्स गामस्स घरूपचारे ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’’ति (पारा. ९२) एत्तकमेव वुत्तं, न पन तं लेड्डुपातं गामसङ्खेपं कत्वा ततो परं गामूपचारोति वुत्तोति आह ‘‘पदभाजनेपि हि इमिनाव नयेन अत्थो वेदितब्बो’’ति.

अयमेत्थ अधिप्पायो – इध गामो नाम दुविधो होति परिक्खित्तो च अपरिक्खित्तो च (पारा. अट्ठ. १.९२). तत्र परिक्खित्तस्स परिक्खेपोयेव परिच्छेदो. तस्मा तस्स विसुं परिच्छेदं अवत्वा ‘‘गामूपचारो नाम परिक्खित्तस्स गामस्स इन्दखीले ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’’ति पाळियं वुत्तं. अपरिक्खित्तस्स पन गामस्स गामपरिच्छेदो वत्तब्बो. तस्मा तस्स गामस्स गामपरिच्छेददस्सनत्थं ‘‘अपरिक्खित्तस्स गामस्स घरूपचारे ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’’ति (पारा. ९२) वुत्तं. गामपरिच्छेदे च दस्सिते गामूपचारलक्खणं पुब्बे वुत्तनयेनेव सक्का ञातुन्ति पुन ‘‘तत्थ ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’’ति न वुत्तं, अत्थो पन तत्थापि अयमेव यथावुत्तोति. यो पन घरूपचारे ठितस्स लेड्डुपातंयेव ‘‘गामूपचारो’’ति वदति, तस्स घरूपचारो ‘‘गामो’’ति आपज्जति. ततो घरं घरूपचारो, गामो गामूपचारोति एस विभागो सङ्करीयति. असंकरतो चेत्थ विनिच्छयो वेदितब्बो. तस्मा पाळिञ्च अट्ठकथञ्च संसन्दित्वा वुत्तनयेनेवेत्थ गामो, गामूपचारो च वेदितब्बोति.

तत्थाति तेसु द्वीसु उपचारेसु. य्वायं उपचारो दस्सितोति सम्बन्धो. विकाले गामप्पवेसनादीसूति एत्थ आदिसद्देन असंकच्चिकागामप्पवेसनं (पाचि. १२२५) सङ्गण्हाति. यो पन परिक्खित्तस्स गामस्स उपचारो वुत्तो, सो न कत्थचि विनयपिटके उपयोगं गतो. केवलं अपरिक्खित्तस्स परिक्खेपोकासतो अपरो एको लेड्डुपातो गामूपचारो नामाति ञापनत्थं वुत्तो. एवं वुत्ते हि ञायति ‘‘परिक्खित्तस्सापि चे गामस्स एको लेड्डुपातो कप्पियभूमि समानो उपचारोति वुत्तो, पगेव अपरिक्खित्तस्स परिक्खेपोकासतो एको’’ति. इमेसं परिच्छेददस्सनत्थन्ति इमेसं गामारञ्ञानं परिच्छेददस्सनत्थं वुत्ता अट्ठकथायं. पाराजिकवत्थुन्ति पादग्घनकं. अवहरन्तस्साति गण्हन्तस्स.

अदिन्नन्ति (पारा. अट्ठ. ९२) दन्तपोनसिक्खापदे अत्तनो सन्तकम्पि अप्पटिग्गहितकं कप्पियं अज्झोहरणीयं वुच्चति, इध पन यं किञ्चि परपरिग्गहितं ससामिकं भण्डं, तदेतं तेहि सामिकेहि कायेन वा वाचाय वा न दिन्नन्ति अदिन्नं. अवहारप्पहोनकमेव पन दस्सेतुं ‘‘अञ्ञस्स मनुस्सजातिकस्स सन्तक’’न्ति वुत्तं. सङ्खासद्दस्सेव त-कारेन वड्ढेत्वा वुत्तत्ता ‘‘सङ्खा सङ्खातन्ति अत्थतो एक’’न्ति वुत्तं. तत्थ अत्थतो एकन्ति पदत्थतो एकं, अनत्थन्तरन्ति वुत्तं होति. कोट्ठासस्सेतं नामं भागतो सङ्खायति उपट्ठातीति कत्वा. पपञ्चसङ्खाति सत्तानं संसारे पपञ्चेन्ति चिरायन्तीति पपञ्चा, तण्हामानदिट्ठियो, यस्स वा उप्पन्ना, तं ‘‘रत्तो’’ति वा ‘‘मत्तो’’ति वा ‘‘मिच्छादिट्ठिनिविट्ठो’’ति वा पपञ्चेन्ति ब्यञ्जेन्तीति पपञ्चा, सङ्खा वुच्चति कोट्ठासो, पपञ्चाव सङ्खा पपञ्चसङ्खा, पपञ्चकोट्ठासाति अत्थो, तण्हामानदिट्ठियोति वुत्तं होति. थेय्यचित्तसङ्खातोति ‘‘थेय्यचित्तो’’ति कथितो. एको चित्तकोट्ठासोति विस्सासतावकालिकादिग्गाहवसप्पवत्तअथेय्यचित्तकोट्ठासतो अञ्ञो चित्तकोट्ठासो. थेय्यसङ्खातेनाति थेय्यभूतचित्तकोट्ठासेन. यदि एवं अथ कस्मा एतस्स विभङ्गे ‘‘थेय्यचित्तो अवहरणचित्तो’’ति (पारा. ९२) वुत्तन्ति आह ‘‘यो चा’’तिआदि. ब्यञ्जनं अनादियित्वाति ब्यञ्जने आदरं अकत्वाति अत्थो, सद्दत्थमनपेक्खित्वाति वुत्तं होति. अत्थमेवाति भावत्थमेव.

ते पन अवहाराति ते पञ्चवीसति अवहारा. सविञ्ञाणकाविञ्ञाणकवसेन नानाविधो भण्डो एतस्स पञ्चकस्साति नानाभण्डं, पञ्चन्नं अवहारानं समूहो पञ्चकं, पञ्चपरिमाणमस्साति वा पञ्चकं, नानाभण्डमेव पञ्चकं नानाभण्डपञ्चकं. सविञ्ञाणकवसेन एको भण्डो एतस्साति एकभण्डं. सेसं वुत्तनयमेव. साहत्थिकोव पञ्चकं साहत्थिकपञ्चकं. आदिपदवसेन चेतं नामं कुसलादित्तिकस्स कुसलत्तिकवोहारो विय. तस्मा साहत्थिकादिपञ्चकन्ति अत्थतो दट्ठब्बं. एस नयो सेसेसु पञ्चकद्वयेसु. एतस्सेवाति ‘‘आदियेय्या’’ति एतस्सेव मातिकापदस्स. इमेसं पदानं वसेनाति इमेसं पञ्चन्नं पदानं वसेन. एत्थ च पठमपदं अभियोगवसेन वुत्तं, दुतियपदं अञ्ञेसं भण्डं हरन्तस्स गच्छतो वसेन, ततियपदं उपनिक्खित्तभण्डवसेन, चतुत्थं सविञ्ञाणकवसेन, पञ्चमं थले निक्खित्तादिवसेन वुत्तन्ति वेदितब्बं.

इदानि नेसं अत्थयोजनं दस्सेतुं ‘‘तत्था’’तिआदिमाह. तत्थ तत्थाति तेसु द्वीसु पञ्चकेसु. इतरन्ति एकभण्डपञ्चकं. आरामन्ति पुप्फारामफलारामं. अभियुञ्जतीति (पारा. अट्ठ. १.१०२) परसन्तकं ‘‘मम सन्तकोव अय’’न्ति मुसा भणित्वा अभियुञ्जति चोदेति, अट्टं करोतीति अत्थो. सम्पजानमुसावादेपि अदिन्नादानस्स पुब्बपयोगत्ता दुक्कटन्ति आह ‘‘आपत्तिदुक्कटस्सा’’ति, दुक्कटसङ्खाता आपत्ति भवेय्याति अत्थो. अथ वा दुक्कटसञ्ञितस्स वीतिक्कमस्स आपज्जनन्ति अत्थो. एस नयो ‘‘आपत्ति थुल्लच्चयस्सा’’तिआदीसु. सामिकस्स विमतिं उप्पादेतीति विनिच्छयकुसलताय, बलवनिस्सितादिभावेन वा आरामसामिकस्स संसयं जनेति. कथं? तञ्हि तथा विनिच्छयप्पसुतं दिस्वा सामिको चिन्तेति ‘‘सक्खिस्सामि नु खो अहं इमं आरामं अत्तनो कातुं, न सक्खिस्सामि नु खो’’ति. एवं तस्स विमति उप्पज्जमाना तेन उप्पादिता होति. धुरं निक्खिपतीति यदा पन सामिको ‘‘अयं थद्धो कक्खळो जीवितब्रह्मचरियन्तरायम्पि मे करेय्य, अलं दानि मय्हं इमिना आरामेना’’ति धुरं निक्खिपति, उस्साहं ठपेति, अत्तनो सन्तककरणे निरुस्साहो होतीति अत्थो. आपत्ति पाराजिकस्स सचे सयम्पि कतधुरनिक्खेपो चाति अधिप्पायो. अथ पन सामिकेन धुरे निक्खित्तेपि अभियुञ्जको धुरं अनिक्खिपित्वाव ‘‘इमं सुट्ठु पीळेत्वा मम आणापवत्तिं दस्सेत्वा किङ्कारप्पटिस्साविभावे ठपेत्वा दस्सामी’’ति दातब्बभावे सउस्साहो, रक्खति ताव. अथापि अभियुञ्जको अच्छिन्दित्वा ‘‘न दानि इमं इमस्स दस्सामी’’ति धुरं निक्खिपति, सामिको पन धुरं न निक्खिपति, पक्खं परियेसति, कालं आगमेति, ‘‘लज्जिपरिसं ताव लभामि, पच्छा जानिस्सामी’’ति गहणेयेव सउस्साहो होति, रक्खतियेव. यदा पन ‘‘सोपि न दस्सामी’’ति, ‘‘सामिकोपि न लच्छामी’’ति एवं उभो धुरं निक्खिपन्ति, तदा अभियुञ्जकस्स पाराजिकं.

अञ्ञस्स भण्डं हरन्तोति वेतनेन वा मित्तभावेन वा अञ्ञस्स भण्डं हरन्तो. सीसे भारन्ति सीसे ठितभारं. सीसस्स ताव पुरिमगले गलवाटको, पिट्ठिगले केसञ्चि केसन्ते आवट्टो होति, गलस्सेव उभोसु पस्सेसु केसञ्चि केसा ओरुय्ह जायन्ति, ये ‘‘कण्णचूळिका’’ति वुच्चन्ति, तेसं अधोभागो चाति अयं हेट्ठिमको परिच्छेदो, ततो उपरि सीसं, एत्थन्तरे ठितभारन्ति वुत्तं होति. खन्धं ओरोपेतीति उभोसु पस्सेसु कण्णचूळिकाहि पट्ठाय हेट्ठा, कप्परेहि पट्ठाय उपरि, पिट्ठिगलावट्टतो च गलवाटकतो च पट्ठाय हेट्ठा, पिट्ठिवेमज्झावट्टतो च उरपरिच्छेदमज्झे, हदयावाटकतो च पट्ठाय उपरि खन्धो, तं ओरोपेति.

अयं पनेत्थ विनिच्छयो – यो भिक्खु ‘‘इदं गहेत्वा एत्थ याही’’ति (पारा. अट्ठ. १.१०१) सामिकेहि अनाणत्तो सयमेव ‘‘मय्हं इदं नाम देथ, अहं वो भण्डं वहामी’’ति तेसं भण्डं सीसेन आदाय गच्छन्तो थेय्यचित्तेन तं भण्डं आमसति, दुक्कटं. यथावुत्तसीसपरिच्छेदं अनतिक्कमन्तोव इतो चितो च घंसन्तो सारेतिपि पच्चासारेतिपि, थुल्लच्चयं. खन्धं ओरोपितमत्ते किञ्चापि सामिकानं ‘‘वहतू’’ति चित्तं अत्थि, तेहि पन अनाणत्तत्ता पाराजिकं. खन्धं पन अनोरोपेत्वापि सीसतो केसग्गमत्तम्पि चावेन्तस्स पाराजिकं. यमकभारस्स पन एको भागो सीसे पतिट्ठाति, एको पिट्ठियं, तत्थ द्विन्नं ठानानं वसेन विनिच्छयो वेदितब्बो. अयं पन सुद्धसीसभारस्सेव वसेन वुत्तो. यो चायं सीसभारे वुत्तो, खन्धभारादीसुपि अयमेव विनिच्छयो वेदितब्बो.

उपनिक्खित्तं भण्डन्ति सङ्गोपनत्थाय अत्तनो हत्थे परेहि ठपितभण्डं. अहं न गण्हामीति सम्बन्धो. अतीतत्थे चेतं वत्तमानवचनं, नाहं गहेसिन्ति अत्थो. दुक्कटं (पारा. अट्ठ. १.१११) सम्पजानमुसावादेपि अदिन्नादानस्स पुब्बपयोगत्ता. ‘‘किं तुम्हे भणथ, नेविदं मय्हं अनुरूपं, न तुम्हाक’’न्तिआदीनि वदन्तस्सापि दुक्कटमेव. सामिकस्स विमतिं उप्पादेतीति ‘‘रहो मया एतस्स हत्थे ठपितं, न अञ्ञो कोचि जानाति, दस्सति नु खो मे, नो’’ति सामिकस्स विमतिं उप्पादेति. धुरं निक्खिपतीति तस्स फरुसादिभावं दिस्वा उस्साहं ठपेति. तत्र सचायं भिक्खु ‘‘किलमेत्वा नं दस्सामी’’ति दाने सउस्साहो, रक्खति ताव. सचे सो दाने निरुस्साहो, भण्डसामिको पन गहणे सउस्साहो, रक्खतेव. यदि पन सो तस्मिं दाने निरुस्साहो, भण्डसामिकोपि ‘‘न मय्हं दस्सती’’ति धुरं निक्खिपति, एवं उभिन्नं धुरनिक्खेपेन भिक्खुनो पाराजिकं. यदिपि मुखेन ‘‘दस्सामी’’ति वदति, चित्तेन पन अदातुकामो, एवम्पि सामिकस्स धुरनिक्खेपेन भिक्खुनो पाराजिकं.

सहभण्डहारकंनेस्सामीति ‘‘सहभण्डहारकं भण्डं नेस्सामी’’ति चिन्तेत्वा. पठमं पादं अतिक्कामेतीति भण्डहारकं तज्जेत्वा तस्स गमनपथं वारेत्वा अत्तना रुचितमग्गं एकपादं अतिक्कामेति. थलट्ठन्ति (पारा. अट्ठ. १.९५) थले निक्खित्तं, भूमितले वा पासाणपब्बततलादीसु वा यत्थ कत्थचि पटिच्छन्ने वा अप्पटिच्छन्ने वा ठपितन्ति अत्थो. फन्दापेति, थुल्लच्चयन्ति यो फन्दापेति , तस्स पयोगे पयोगे थुल्लच्चयं, आमसने दुक्कटं, फन्दापने थुल्लच्चयञ्च विसुं विसुं थेय्यचित्तेन आमसनफन्दापनपयोगे करोन्तस्सेव होति. ‘‘एकपयोगेन गण्हन्तस्स पन उद्धारे पाराजिकमेव, न दुक्कटथुल्लच्चयानी’’ति वदन्ति. ठानाति ठितट्ठानतो. सचे तं थलट्ठं रासिकतं होति, अन्तोकुम्भियं भाजनगतकरणमुट्ठिच्छेदनविनिच्छयेन विनिच्छिनितब्बं. सचे एकाबद्धं सिलेसनिय्यासादि, पक्कमधुफाणितविनिच्छयेन विनिच्छिनितब्बं. सचे गरुकं होति भारबद्धं लोहपिण्डितेलमधुघटादि वा, कुम्भियं ठानाचावनविनिच्छयेन विनिच्छिनितब्बं. सङ्खलिकाबद्धस्स च ठानभेदो सल्लक्खेतब्बो. पत्थरित्वा ठपितं पन पावारत्थरणकटसारकादिं उजुकं गहेत्वा आकड्ढति, पारिमन्ते ओरिमन्तेन फुट्ठोकासं अतिक्कन्ते पाराजिकं. तथेव गहेत्वा परतो पेल्लति, पारिमन्ते फुट्ठोकासं ओरिमन्ते अतिक्कन्ते पाराजिकं. वामतो वा दक्खिणतो वा अपनामेन्तस्स वामन्तेन वा दक्खिणन्तेन वा फुट्ठोकासं दक्खिणन्ते वा वामन्ते वा अतिक्कन्ते पाराजिकं. वेठेत्वा उद्धरति, केसग्गमत्तं आकासगतं करोन्तस्स पाराजिकं.

सको हत्थो सहत्थो, तेन निब्बत्तो, तस्स वा सम्बन्धीति साहत्थिको, अवहारो. आणापनं आणत्ति, ताय आणत्तिया निब्बत्तो अवहारो आणत्तिको. निस्सज्जनं निस्सग्गो, सुङ्कघातट्ठाने, परिकप्पितोकासे च ठत्वा भण्डस्स बहि निपातनं, निस्सग्गोव निस्सग्गियो. किरियासिद्धितो पुरेतरमेव पाराजिकापत्तिसङ्खातं अत्थं साधेतीति अत्थसाधको. धुरस्स आलयसङ्खातस्स भारस्स निक्खिपनं परिच्चजनं निरुस्साहभावापज्जनं धुरनिक्खेपो. इदानि ब्यञ्जने आदरं अकत्वा तेसं अत्थमत्तमेव दस्सेन्तो ‘‘तत्थ साहत्थिको नामा’’तिआदिमाह. सहत्थाति सहत्थेन. करणत्थे हि इदं निस्सक्कवचनं. ‘‘असुकस्स भण्डं अवहरा’’ति अञ्ञं आणापेतीति एत्थापि आणत्तिक्खणे एव आपत्ति दट्ठब्बा. यदि एवं इमस्स, अत्थसाधकस्स च को विसेसोति? तं खणं एव गहणे नियुञ्जनं आणत्तिकपयोगो, कालन्तरेन गहणत्थं नियोगो अत्थसाधकोति (सारत्थ. टी. २.९२; वि. वि. टी. १.९२) अयमेतेसं विसेसोति. तेनेवाह ‘‘असुकस्स भण्डं यदा सक्कोसि, तदा तं अवहराति आणापेती’’ति.

सुङ्कघातपरिकप्पितोकासानन्ति सुङ्कघातञ्च परिकप्पितोकासो च सुङ्कघातपरिकप्पितोकासा, तेसं. तत्थ सुङ्कघातन्ति (पारा. अट्ठ. १.११३) रुक्खपब्बतादिसञ्ञाणेन नियमितस्स सुङ्कट्ठानस्सेतं अधिवचनं. तञ्हि यस्मा ततो राजदेय्यभागं सुङ्कं अदत्वा नीहरन्ता रञ्ञो सुङ्कं हनन्ति विनासेन्ति, तस्मा ‘‘सुङ्कघात’’न्ति वुत्तं.

कोचि परपरिवेणादीनि पविट्ठो किञ्चि लोभनेय्यभण्डं दिस्वा द्वारप्पमुखादिवसेन यं ठानं ‘‘सचे मं एत्थन्तरे पस्सिस्सन्ति, दट्ठुकामताय गहेत्वा विचरन्तो विय दस्सामि, नो चे पस्सिस्सन्ति, हरिस्सामी’’ति परिकप्पेति, अयं परिकप्पितोकासो. आणत्तिक्खणेयेव पाराजिकन्ति (पारा. अट्ठ. १.१२१) अत्थसाधकचेतनाक्खणेयेव पाराजिकं. सचेपि अवहारको सट्ठिवस्सातिक्कमेनपि तं भण्डं अवहरति, आणापको च अन्तरायेव कालं करोति, हीनाय वा आवत्तति, अस्समणोव हुत्वा कालं वा करिस्सति, हीनाय वा आवत्तिस्सति, अवहारकस्स पन अवहारक्खणेयेव पाराजिकं. पादग्घनकतेलन्ति (पारा. अट्ठ. १.९४) एत्थ पादो नाम कहापणस्स चतुत्थो भागो, तं अग्घतीति पादग्घनकं, पादग्घनकञ्च तं तेलञ्चाति पादग्घनकतेलं. उपाहना आदि येसं वत्थूनं तानि उपाहनादीनि. आदिसद्देन दुकूलसाटकचम्मक्खण्डादीनं गहणं. पक्खिपतीति थेय्यचित्तेन पक्खिपति. तेनाह ‘‘हत्थतो मुत्तमत्तेयेव पाराजिक’’न्ति सचे पन अत्तनोपि कुम्भियं अञ्ञो सप्पिं वा तेलं वा आकिरति, तत्र चायं थेय्यचित्तेन तेलपिवनकं भण्डं पक्खिपति, वुत्तनयेनेव पाराजिकं.

कायेन वा वाचाय वा पयुञ्जनं आणापनं पयोगो, आणत्तस्स भण्डग्गहणतो पुब्बत्ता पुब्बो, इति पुब्बो च सो पयोगो चाति पुब्बपयोगो. पयोगेन सह वत्तमानो अवहारो सहपयोगो. समं एकी हुत्वा विदहित्वा मन्तेत्वा अवहरणं संविधावहारो, अञ्ञमञ्ञं सञ्ञुप्पत्तिया कतावहारोति वुत्तं होति. पुब्बण्हादिकालपरिच्छेदेन सञ्जाननं सङ्केतो, तस्स कम्मं सङ्केतकम्मं. निमित्तस्स कम्मं निमित्तकम्मं, सञ्ञुप्पादनत्थं कस्सचि निमित्तस्स करणन्ति अत्थो. तत्थाति यथावुत्तेसु पुब्बपयोगादीसु पञ्चसु. खिलादीनि सङ्कामेत्वा खेत्तादिग्गहणवसेनाति खिलं, रज्जुं, वतिं, मरियादं वा पाकारं वा सङ्कामेत्वा खेत्तग्गहणवसेन, खिलं, रज्जुं, वतिं, मरियादं वा पाकारं वा सङ्कामेत्वा वत्थुग्गहणवसेन. सचे पन द्वीहि खिलेहि गहेतब्बं होति, पठमे खिले थुल्लच्चयं, दुतिये पाराजिकं (पारा. अट्ठ. १.१०४). सचे तीहि गहेतब्बं होति, पठमे दुक्कटं, दुतिये थुल्लच्चयं, ततिये पाराजिकं. एवं बहुकेसुपि अवसाने द्वे ठपेत्वा पुरिमेहि दुक्कटं, अवसाने द्विन्नं एकेन थुल्लच्चयं , इतरेन पाराजिकं. रज्जुपसारणादीसुपि एसेव नयो. यं पन समन्तपासादिकायं ‘‘तञ्च खो सामिकानं धुरनिक्खेपेना’’ति (पारा. अट्ठ. १.१०४) वुत्तं, तं ‘‘खेत्तं अभियुञ्जति, आपत्ति दुक्कटस्सा’’तिआदि (पारा. १०४) -अधिकारे वुत्तत्ता अभियोगवसेन गहणं सन्धायाति दट्ठब्बं. संविदहित्वाति एतस्सेव वेवचनं. संमन्तयित्वाति एकच्छन्दताय एकज्झासयताय भणित्वाति अत्थो. इमस्मिं अवहारे असम्मोहत्थं ‘‘एवं संविदहित्वा गतेसु ही’’तिआदिमाह. सञ्जाननकम्मन्ति पुब्बण्हादिकालपरिच्छेदवसेन सञ्ञाणकरणं. तेनाह ‘‘सचे ही’’तिआदि.

एत्थ च ‘‘पुरेभत्तं अवहरा’’ति वुत्ते (पारा. अट्ठ. १.११९) अज्ज वा पुरेभत्तं अवहरतु, स्वे वा, अनागते वा संवच्छरे, नत्थि विसङ्केतो, उभिन्नम्पि पाराजिकं. सचे पन ‘‘अज्ज पुरेभत्तं अवहरा’’ति वुत्ते स्वे अवहरति. ‘‘अज्जा’’ति नियमितं सङ्केतं अतिक्कम्म पच्छा अवहटं होति. सचे ‘‘स्वे पुरेभत्तं अवहरा’’ति वुत्ते अज्ज पुरेभत्तं अवहरति, ‘‘स्वे’’ति नियमितं तं सङ्केतं अपत्वा पुरे अवहटं होति, एवं अवहरन्तस्स अवहारकस्सेव पाराजिकं, मूलट्ठस्स अनापत्ति. ‘‘स्वेव पुरेभत्त’’न्ति वुत्ते तदहेव वा, स्वे पच्छाभत्तं वा अवहरन्तोपि तंसङ्केततो पुरे च पच्छा च अवहरति. यो पन एवंअकत्वा यथापरिच्छिन्नकालमेव अवहरति, अयं सङ्केततो अपुरे अपच्छा तं अवहरतीति वेदितब्बो. एस नयो पच्छाभत्तरत्तिन्दिवेसुपि, पुरिमयाममज्झिमयामपच्छिमयामकाळजुण्हमासउतुसंवच्छरादिवसेनापि एत्थ सङ्केतविसङ्केतता वेदितब्बा. परभण्डावहारसञ्ञुप्पादस्स हेतुत्ता अक्खिनिखणादीनेव निमित्तन्ति अक्खिनिखणादिनिमित्तं, तस्स करणं अक्खिनिखणादिनिमित्तकरणं. आदिसद्देन भमुकुक्खेपसीसकम्पनहत्थलङ्घनपाणिप्पहारअङ्गुलिफोटनगीवुन्नामनउक्कासनादिअनेकप्पकारं सङ्गण्हाति. सेसमेत्थ सङ्केतकम्मे वुत्तनयमेव.

थेनो वुच्चति चोरो, तस्स भावो थेय्यं, तेन अवहरणं थेय्यावहारो. पसय्ह अभिभवित्वा अवहरणं पसय्हावहारो. वत्थसुत्तादिकं परिच्छिज्ज कप्पनं परिकप्पो, तेन अवहरणं परिकप्पावहारो. तिणपण्णादीहि पटिच्छन्नस्स अवहारो पटिच्छन्नावहारो. कुसेन अवहारो कुसावहारो. कूटमानकूटकहापणादीहीति एत्थ कूटमानं (दी. नि. अट्ठ. १.१०; म. नि. अट्ठ. १.२९३; पु. प. अट्ठ. १७९) नाम हदयभेदसिखाभेदरज्जुभेदवसेन तिविधं मानकूटं. तत्थ हदयन्ति नाळिआदिमानभाजनानं अब्भन्तरं, तस्स भेदो छिद्दकरणं हदयभेदो, सो सप्पितेलादिमिननकाले लब्भति. तानि हि गण्हन्तो हेट्ठाछिद्देन मानेन ‘‘सणिकं आसिञ्चा’’ति वत्वा अन्तोभाजने बहुं पग्घरापेत्वा गण्हाति, ददन्तो च छिद्दं पिधाय सीघं पूरेत्वा देति.

सिखाभेदो पन तिलतण्डुलादिमिननकाले लब्भति. तानि हि गण्हन्तो सणिकं सिखं उस्सापेत्वा गण्हाति, ददन्तो वेगेन पूरेत्वा सिखं छिन्दन्तो देति.

रज्जुभेदो खेत्तवत्थुमिननकाले लब्भति. खेत्तादिं मिनन्ता हि अमहन्तम्पि महन्तं कत्वा मिनन्ति, महन्तम्पि अमहन्तं.

तम्बकंसादिमयो कूटो कहापणो कूटकहापणो. आदिसद्देन तुलाकूटकंसकूटवञ्चनादिं सङ्गण्हाति. तत्थ तुलाकूटं रूपकूटं, अङ्गकूटं, गहणकूटं, पटिच्छन्नकूटन्ति चतुब्बिधं होति. तत्थ रूपकूटं नाम द्वे तुला समरूपा कत्वा गण्हन्तो महतिया गण्हाति, ददन्तो खुद्दिकाय देति. अङ्गकूटं नाम गण्हन्तो पच्छाभागे हत्थेन तुलं अक्कमति, ददन्तो पुब्बभागे अक्कमति. गहणकूटं नाम गण्हन्तो मूले रज्जुं गण्हाति, ददन्तो अग्गे. पटिच्छन्नकूटं नाम तुलं सुसिरं कत्वा अन्तो अयचुण्णं पक्खिपित्वा गण्हन्तो तं पच्छाभागे करोति, ददन्तो अग्गभागे.

कंसो वुच्चति सुवण्णपाति, ताय वञ्चनं कंसकूटं. कथं? एकं सुवण्णपातिं कत्वा अञ्ञा द्वे तिस्सो लोहपातियो सुवण्णवण्णा करोन्ति. ततो जनपदं गन्त्वा किञ्चिदेव अड्ढं कुलं पविसित्वा ‘‘सुवण्णभाजनानि किणाथा’’ति वत्वा अग्घे पुच्छिते समग्घतरं दातुकामा होन्ति . ततो तेहि ‘‘कथं इमेसं सुवण्णभावो जानितब्बो’’ति वुत्ते ‘‘वीमंसित्वा गण्हथा’’ति सुवण्णपातिं पासाणे घंसित्वा सब्बा पातियो दत्वा गच्छति.

वञ्चनं नाम तेहि तेहि उपायेहि परेसं वञ्चनं. तत्रिदमेकं वत्थु – एको किर लुद्दको मिगञ्च मिगपोतकञ्च गहेत्वा आगच्छति, तमेको धुत्तो ‘‘किं भो मिगो अग्घति, किं मिगपोतको’’ति आह. ‘‘मिगो द्वे कहापणे, मिगपोतको एक’’न्ति वुत्ते एकं कहापणं दत्वा मिगपोतकं गहेत्वा थोकं गन्त्वा निवत्तेन्तो ‘‘न मे भो मिगपोतकेन अत्थो, मिगं मे देही’’ति आह. ‘‘तेन हि द्वे कहापणे देही’’ति आह. सो आह ‘‘ननु भो मया पठमं एको कहापणो दिन्नो’’ति. आम दिन्नो, इमं मिगपोतकं गण्ह, एवं सो च कहापणो , अयञ्च कहापणग्घनको मिगपोतकोति द्वे कहापणा भविस्सन्तीति. सो ‘‘कारणं वदती’’ति सल्लक्खेत्वा मिगपोतकं गहेत्वा मिगं अदासीति.

पसय्हाति (पारा. अट्ठ. १.१३८) परे अभिभुय्य. गामं घातेन्तीति गामघातका, गामं पहरन्ता चोरा, ते आदि येसं ते गामघातकादयो. आदिसद्देन चेत्थ पन्थघातकादीनं गहणं. उद्धारेयेव पाराजिकन्ति ‘‘सचे साटको भविस्सति, गण्हिस्सामी’’ति परिकप्पस्स पवत्तत्ता, साटकस्स च तत्थ सब्भावतो. पदवारेन कारेतब्बोति भूमियं अनिक्खिपित्वाव वीमंसितत्ता वुत्तं. भण्डदेय्यन्ति यं परस्स नट्ठं, तस्स मूलं वा तदेव वा भण्डं दातब्बन्ति अत्थो.

तस्साति यो एवं परिकप्पेति, तस्स. इमस्स ‘‘अवहारो होती’’ति इमिना सम्बन्धो.

परेसन्ति कीळन्तानं, पविसन्तानं वा परेसं मनुस्सानं. ‘‘पच्छा गण्हिस्सामी’’ति पंसुना वा पण्णेन वा पटिच्छादेतीति ‘‘सचे इदानेव ओनमित्वा गण्हिस्सामि, ‘किं समणो गण्हाती’ति मं जानित्वा विहेठेय्युं पच्छा गण्हिस्सामी’’ति पंसुना वा पण्णेन वा पटिच्छादेति. उद्धारो नत्थीति ठानाचावनं नत्थीति अत्थो. सामिकाति अन्तागामं पविसितुकामा भण्डसामिका मनुस्सा. उद्धारेति उद्धरणे, ठानाचावनेति अत्थो . ठानाचावनञ्चेत्थ हेट्ठा वुत्तनयानुसारेन वेदितब्बं. पवेसेतीति ठानाचावनवसेन पवेसेति, हेट्ठिमन्तेन फुट्ठोकासं केसग्गमत्तम्पि उपरिमन्तेन अतिक्कामेन्तो पवेसेतीति अत्थो.

समग्घतरन्ति अप्पग्घतरं. उद्धटमत्ते अवहारोति सकभावप्पयोगस्स निट्ठापितत्ता, न अत्थसाधकवसेन. उद्धारे रक्खति अत्तनो कोट्ठासे पातेतुकामताय उद्धटत्ता. एसेव नयो पातनेपि रक्खतीति एत्थापि. ‘‘उद्धारेयेव रक्खती’’ति इमिनाव पातने न रक्खतीति अत्थे सिद्धेपि अत्थसाधकवसेन अत्थं दस्सेतुं ‘‘तं उद्धरित्वा’’तिआदि वुत्तं. सचे पन द्वीसुपि कोट्ठासेसु पतितदण्डके अदस्सनं गमेति (पारा. अट्ठ. १.१३८), ततो अवसेसभिक्खूसु गतेसु इतरो ‘‘मय्हं, भन्ते, दण्डको न पञ्ञायती’’ति, ‘‘मय्हम्पि, आवुसो, न पञ्ञायती’’ति, ‘‘कतमो पन, भन्ते, मय्हं भागो’’ति. ‘‘अयं तुय्हं भागो’’ति अत्तनो भागं दस्सेति. तस्मिं विवदित्वा वा अविवदित्वा वा तं गण्हित्वा गते इतरो तस्स भागं उद्धरति, उद्धारे पाराजिकं. सचेपि तेन ‘‘अहं मम भागं तुय्हं न देमि, त्वं पन अत्तनो भागं ञत्वा गण्हा’’ति वुत्तेपि ‘‘नायं ममा’’ति जानन्तोपि तस्सेव भागं गण्हाति, उद्धारे पाराजिकं. सचे पन इतरो ‘‘अयं तुय्हं भागो, अयं मय्हं भागोति किं इमिना विवादेना’’ति चिन्तेत्वा ‘‘मय्हं वा पत्तो होतु, तुम्हाकं वा, यो वरभागो, तं तुम्हे गण्हथा’’ति वदति, दिन्नकं नाम गहितं होति, नत्थेत्थ अवहारो. सचे सो विवादभीरुको भिक्खु ‘‘यं तुय्हं रुच्चति, तं गण्हा’’ति वुत्तो अत्तनो पत्तं वरभागं ठपेत्वा लामकंयेव गहेत्वा गच्छति, ततो इतरस्स विचिनितावसेसं गण्हन्तस्सापि अवहारो नत्थेव. एवमिमानि पञ्च पञ्चकानि समोधानेत्वा इमे पञ्चवीसति अवहारा वेदितब्बा. निट्ठितो ‘‘आदियेय्या’’ति इमस्स पदस्स विनिच्छयो. तेनाह ‘‘इति यं वुत्तं…पे… यस्सत्थो पकासितो होती’’ति.

राजानोति किञ्चापि अविसेसेन वुत्तं, अपराधानुरूपं पन छेज्जभेज्जानुसासको पमाणभूतोव इधाधिप्पेतोति आह ‘‘राजानोति इदं बिम्बिसारंयेव सन्धाय वुत्त’’न्ति. सो हि धम्मिकराजत्ता यथापवेणियाव करोति. अञ्ञे पन काकणिकमत्तस्सपि सीसं छिन्देय्युं , बहुकस्सापि न वा किञ्चि करेय्युं. तेनाह ‘‘अञ्ञे पना’’तिआदि. हननं नाम पोथनञ्चेव छेदनञ्चाति आह ‘‘हत्थादीहि वा’’तिआदि. आदिसद्देन पादकसावेत्तअड्ढदण्डकानं गहणं. रज्जुबन्धनादीहीति आदिसद्देन अन्दुबन्धनसङ्खलिकाबन्धनघरबन्धननगरबन्धनपुरिसगुत्तीनं गहणं. नीहरेय्युन्ति रट्ठतो निक्खामेय्युं. चोरोसि…पे… थेनोसीति एत्थ ‘‘परिभासेय्यु’’न्ति पदं अज्झाहरितब्बं ऊनत्ता पदप्पयोगस्स. तेनाह ‘‘इमेहि वचनेहि परिभासेय्यु’’न्ति. यथारूपं पन यस्मा पादतो पट्ठाय होति, तस्मा ‘‘पादस्स वा पादारहस्स वा’’ति आह. पोराणकस्स कहापणस्स चतुत्थो भागो पादो, पादं अरहतीति पादारहो, तस्स पादस्स वा पादारहस्स वा. एत्थ च पादेन कहापणस्स चतुत्थभागं अकप्पियभण्डमेव दस्सेति, पादारहेन पादग्घनकं कप्पियभण्डं. एत्तावता हेट्ठिमन्तदस्सनेन सब्बाकारेन दुतियपाराजिकप्पहोनकवत्थु दस्सितं होतीति दट्ठब्बं. पोराणकस्साति (सारत्थ. टी. २.८८; वि. वि. टी. १.८८) पोराणसत्थानुरूपं उप्पादितस्स लक्खणसम्पन्नस्स नीलकहापणसदिसस्स कहापणस्स. एतेन रुद्रदामकादीनि पटिक्खिपति.

एवं असाधारणविनिच्छयं दस्सेत्वा इदानि साधारणविनिच्छयं दस्सेतुं ‘‘राजगहे’’तिआदिमाह. रञ्ञोति बिम्बिसाररञ्ञो. मासको नाम पोराणकस्स कहापणस्स वीसतिमो भागो. यो लोके ‘‘मञ्जेट्ठी’’तिपि वुच्चति. इदानि इमस्मिं अदिन्नादाने विनिच्छयं दस्सेतुं ‘‘सब्बत्था’’तिआदि वुत्तं. सब्बत्थाति ऊनमासकातिरेकमासकपञ्चमासकेसु. परिहीनापरिहीनवसेनाति अग्घस्स परिहीनापरिहीनवसेन. अयमेत्थ सङ्खेपो , वित्थारो पन एवं वेदितब्बो – इदञ्हि अदिन्नादानं विनिच्छिनन्तेन ओतिण्णे वत्थुस्मिं सहसा अविनिच्छिनित्वा पञ्च ठानानि ओलोकेतब्बानि. यानि सन्धाय पोराणा आहु –

‘‘वत्थुं कालञ्च देसञ्च, अग्घं परिभोगपञ्चमं;

तुलयित्वा पञ्चठानानि, धारेय्यत्थं विचक्खणो’’ति. (पारा. अट्ठ. १.९२);

तत्थ च वत्थूति भण्डं. अवहारकेन हि ‘‘मया इदं नाम अवहट’’न्ति वुत्तेपि आपत्तिं अनारोपेत्वाव तं भण्डं ससामिकं वा असामिकं वाति उपपरिक्खितब्बं. ससामिकेपि सामिकानं सालयभावो वा निरालयभावो वा उपपरिक्खितब्बो. सचे तेसं सालयकाले अवहटं, भण्डं अग्घापेत्वा आपत्ति कारेतब्बा. सचे निरालयकाले, न पाराजिकेन कारेतब्बो. भण्डसामिकेसु पन भण्डं आहरापेन्तेसु भण्डं दातब्बं. अयमेत्थ सामीचि. एवं वत्थु ओलोकेतब्बं.

कालोति अवहारकालो. तदेव हि भण्डं कदाचि समग्घं होति, कदाचि महग्घं. तस्मा तं भण्डं यस्मिं काले अवहटं, तस्मिंयेव काले यो तस्स अग्घो, तेन अग्घेन आपत्ति कारेतब्बा. एवं कालो ओलोकेतब्बो.

देसोति अवहारदेसो. तञ्हि भण्डं यस्मिं देसे अवहटं, तस्मिंयेव देसे यो तस्स अग्घो, तेन अग्घेन आपत्ति कारेतब्बा. भण्डुट्ठानदेसे हि भण्डं समग्घं होति, अञ्ञत्थ महग्घं. एवं देसो ओलोकेतब्बो.

अग्घोति (पारा. अट्ठ. १.९२) भण्डग्घो. नवभण्डस्स हि यो अग्घो, सो पच्छा परिहायति. यथा नवधोतो पत्तो अट्ठ वा दस वा अग्घति, सो पच्छा भिन्नो वा छिद्दो वा आणिगण्ठिकाहतो वा अप्पग्घो होति, तस्मा न सब्बदा भण्डं पकतिअग्घेनेव कातब्बन्ति. एवं अग्घो ओलोकेतब्बो.

परिभोगोति भण्डस्स परिभोगो. परिभोगेनापि हि वासिआदिभण्डस्स अग्घो परिहायति, तस्मा एवं उपपरिक्खितब्बं – सचे कोचि कस्सचि पादग्घनकं वासिं हरति, तत्र वासिसामिको पुच्छितब्बो ‘‘तया अयं वासि कित्तकेन कीता’’ति. ‘‘पादेन, भन्ते’’ति. ‘‘किं पन ते किणित्वाव ठपिता, उदाहु तं वलञ्जेसी’’ति? सचे वदति ‘‘एकदिवसं मे दन्तकट्ठं वा रजनछल्लि वा पत्तपचनदारु वा छिन्नं, घंसित्वा वा निसिता’’ति. अथस्स पोराणो अग्घो भट्ठोति वेदितब्बो. यथा च वासिया, एवं अञ्जनिया वा अञ्जनिसलाकाय वा कुञ्चिकाय वा पलालेन वा थुसेहि वा इट्ठकचुण्णेन वा एकवारं घंसित्वा धोवनमत्तेनापि अग्घो भस्सति. तिपुमण्डलस्स मकरदन्तच्छेदनेनापि परिमद्दनमत्तेनापि, उदकसाटिकाय सकिं निवासनपारुपनेनापि, परिभोगसीसेन अंसे वा सीसे वा ठपनमत्तेनापि, तण्डुलादीनं पप्फोटनेनापि ततो एकं वा द्वे वा अपनयनेनपि, अन्तमसो एकं पासाणसक्खरं उद्धरित्वा छड्डितमत्तेनापि, सप्पितेलादीनं भाजनन्तरपरिवत्तनेनपि, अन्तमसो ततो मक्खिकं वा किपिल्लिकं वा उद्धरित्वा छड्डितमत्तेनपि, गुळपिण्डकस्स मधुरभावजाननत्थं नखेन विज्झित्वा अणुमत्तं गहितमत्तेनपि अग्घो भस्सति. तस्मा यं किञ्चि पादग्घनकं वुत्तनयेनेव सामिकेन परिभोगेन ऊनं कतं होति, न तं अवहारको भिक्खु पाराजिकेन कारेतब्बोति. एवं परिभोगो ओलोकेतब्बो.

एवं इमानि तुलयित्वा पञ्च ठानानि धारेय्य अत्थं विचक्खणो आपत्तिं वा अनापत्तिं वा गरुकं वा लहुकं वा आपत्तिं यथाठाने ठपेय्याति.

एवं तत्थ विनिच्छयं दस्सेत्वा इदानि अनापत्तिं दस्सेन्तो ‘‘सकसञ्ञिस्सा’’तिआदिमाह. तत्थ सकसञ्ञिस्साति ‘‘मय्हं सन्तकं इदं भण्ड’’न्ति एवं सकसञ्ञिस्स परभण्डम्पि गण्हतो गहणे अनापत्ति, गहितं पन पुन दातब्बं. सचे सामिकेहि ‘‘देही’’ति वुत्तो न देति, तेसं धुरनिक्खेपे पाराजिकं. विस्सासग्गाहेति (पारा. अट्ठ. १.१३१) विस्सासग्गहणेपि अनापत्ति. विस्सासग्गाहलक्खणं पन इमिना सुत्तेन जानितब्बं –

‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स विस्सासं गहेतुं, सन्दिट्ठो च होति, सम्भत्तो च आलपितो च जीवति च जानाति च ‘गहिते मे अत्तमनो’’’ति (महाव. ३५६).

तत्थ सन्दिट्ठोति दिट्ठमत्तकमित्तो. सम्भत्तोति दळ्हमित्तो. आलपितोति ‘‘मम सन्तकं यं इच्छसि, तं गण्हेय्यासि, आपुच्छित्वा गहणे कारणं नत्थी’’ति वुत्तो. जीवतीति अनुट्ठानसेय्याय सयितोपि याव जीवितिन्द्रियुपच्छेदं न पापुणाति. गहिते च अत्तमनोति गहिते तुट्ठचित्तो. एवरूपस्स सन्तकं ‘‘गहिते मे अत्तमनो भविस्सती’’ति जानन्तेन गहेतुं वट्टति. अनवसेसपरियादानवसेन चेतानि पञ्चङ्गानि वुत्तानि. विस्सासग्गाहो पन तीहि अङ्गेहि रुहति. कथं? सन्दिट्ठो, जीवति, गहिते अत्तमनो, सम्भत्तो, जीवति, गहिते अत्तमनो, आलपितो, जीवति, गहिते अत्तमनोति एवं.

यो पन जीवति, न च गहिते अत्तमनो होति, तस्स सन्तकं विस्सासभावेन गहितम्पि पुन दातब्बं. ददन्तेन च मतकधनं ताव ये तस्स धने इस्सरा गहट्ठा वा पब्बजिता वा, तेसं दातब्बं. अनत्तमनस्स सन्तकं तस्सेव दातब्बं. यो पन पठमंयेव ‘‘सुट्ठु कतं तया मम सन्तकं गण्हन्तेना’’ति वचीभेदेन वा चित्तुप्पादमत्तेन वा अनुमोदित्वा पच्छा केनचि कारणेन कुपितो, सो पच्चाहरापेतुं न लभति. यो च अदातुकामो, चित्तेन पन अधिवासेति, न किञ्चि वदति, सोपि पुन पच्चाहरापेतुं न लभति. यो पन ‘‘मया तुम्हाकं सन्तकं गहित’’न्ति वा ‘‘परिभुत्त’’न्ति वा वुत्तो गहितं वा होतु, परिभुत्तं वा, ‘‘मया पन तं केनचिदेव करणीयेन ठपितं, पाकतिकं कातुं वट्टती’’ति वदति, अयं पच्चाहरापेतुं लभति.

तावकालिकेति ‘‘पटिदस्सामि पटिकरिस्सामी’’ति एवं गण्हन्तस्स तावकालिकेपि गहणे अनापत्ति. गहितं पन सचे भण्डसामिको पुग्गलो वा गणो वा ‘‘तुय्हेवेतं होतू’’ति अनुजानाति, इच्चेतं कुसलं. नो चे अनुजानाति, आहरापेन्ते दातब्बं. सङ्घसन्तकं पन पटिदातुमेव वट्टति.

पेतपरिग्गहेति एत्थ पन पेत्तिविसये उपपन्नापि, कालं कत्वा तस्मिंयेव अत्तभावे निब्बत्तापि, चातुमहाराजिकादयो देवापि सब्बे ‘‘पेता’’त्वेव सङ्ख्यं गता, तेसं परिग्गहे अनापत्ति. देवताय पन उद्दिस्स बलिकम्मं करोन्तेहि रुक्खादीसु लग्गितसाटके वत्तब्बमेव नत्थि. तञ्च खो आरक्खकेहि अपरिग्गहिते, परिग्गहितं पन गहेतुं न वट्टति (सारत्थ. टी. २.१३१).

तिरच्छानगतपरिग्गहेति नागसुपण्णादीनं तिरच्छानगतानं परिग्गहे. सचेपि हि देवो वा नागसुपण्णो वा मनुस्सरूपेन आपणं पसारेति, ततो चस्स सन्तकं कोचि दिब्बचक्खुको भिक्खु तं ञत्वा गहेत्वा गच्छति, वट्टति.

पंसुकूलसञ्ञिस्साति ‘‘असामिकं इदं पंसुकूल’’न्ति एवसञ्ञिस्सापि गहणे अनापत्ति. सचे पन तं ससामिकं होति, आहरापेन्ते दातब्बं. उम्मत्तकादीनि पुब्बे वुत्तप्पकारानेव. आदिकम्मिको पनेत्थ धनियो . अवसेसानं पन रजकभण्डिकादिचोरानं छब्बग्गियादीनं आपत्तियेव.

सचित्तकेहि तीहि समुट्ठानेहि इदं समुट्ठातीति आह ‘‘अदिन्नादानसमुट्ठान’’न्ति. तथा हि साहत्थिकं कायचित्ततो समुट्ठाति. आणत्तिकं वाचाचित्ततो समुट्ठाति. साहत्तिकाणत्तिकं कायवाचाचित्ततो समुट्ठाति, तञ्च खो ‘‘भारियमिदं, त्वं एकपस्सं गण्ह, अहं एकपस्स’’न्ति संविधाय उभयेसं पयोगेन एकस्स वत्थुनो ठानाचावने लब्भति. ‘‘कायवचीकम्म’’न्ति अवचनं पन कायवाचानं ईदिसे ठाने अङ्गमत्तत्ता. याय पन चेतनाय समुट्ठापितो पयोगो साहत्थिको वा आणत्तिको वा पधानभावेन ठानाचावनं साधेति, तस्सा वसेन आपत्ति कारेतब्बा. अञ्ञथा साहत्थिकं वा आणत्तिकस्स अङ्गं न होति, आणत्तिकं वा साहत्थिकस्साति इदं विरुज्झति. ‘‘अदिन्नं आदियामी’’ति सञ्ञाय अभावेन मुच्चनतो सञ्ञाविमोक्खं. कायेन कतं कम्मं कायकम्मं, कायद्वारेन कतन्ति अत्थो. वचीकम्मन्ति एत्थापि एसेव नयो. तुट्ठो वा भीतो वा मज्झत्तो वा नं आपज्जतीति तिवेदनं. सेसं पठमसिक्खापदे वुत्तनयेनेव वेदितब्बं.

दुतियपाराजिकवण्णना निट्ठिता.

३. ततियपाराजिकवण्णना

न्ति सहत्थे उपसग्गो. तेन सद्धिं उस्सुक्कवचनमेतं ‘‘सञ्चिच्चा’’ति आह ‘‘सञ्चेतेत्वा’’तिआदि. उस्सुक्कवचनन्ति एत्थ उस्सुक्कवचनं (सारत्थ. टी. २.१७२) नाम पुब्बकालकिरियावचनं. अयञ्हि समानकत्तुकेसु पुब्बापरकालकिरियावचनेसु पुब्बकालकिरियावचनस्स निरुत्तिवोहारो. इदानि ‘‘सद्धिं चेतेत्वा’’ति इमिना सङ्खेपेन वुत्तमेवत्थं पाकटं कत्वा दस्सेतुं ‘‘पाणो’’तिआदिमाह. तत्थ ‘‘पाणो’’ति सञ्ञाय सद्धिंयेवाति ‘‘पाणो’’ति सञ्ञं अविजहित्वा एव, ‘‘पाणो’’ति सञ्ञुप्पत्तिया अनन्तरन्ति वुत्तं होति. एवञ्च कत्वा कथं एकक्खणे एकस्स चित्तस्स उभयारम्मणभावोति एदिसी चोदना अनवकासाति दट्ठब्बं. केचि पन ‘‘ञातपरिञ्ञाय दिट्ठसभावेसु धम्मेसु तीरणपरिञ्ञाय तिलक्खणं आरोपेत्वा (सारत्थ. टी. २.१७२) ‘रूपं अनिच्च’न्तिआदिना सभावेन सद्धिं एकक्खणे अनिच्चादिलक्खणजाननं विय ‘पाणो’ति सञ्ञाय सद्धिंयेव ‘वधामि न’न्ति जानाती’’ति वदन्ति. अपरे पन आचरिया तत्थापि एवं न कथेन्ति. एत्थ च मनुस्सविग्गहो’’ति अवत्वा ‘‘पाणो’’ति वचनं ‘‘मनुस्सो अय’’न्ति अजानित्वा केवलं सत्तसञ्ञाय घातेन्तस्सापि पाराजिकभावदस्सनत्थं वुत्तं. चेतेत्वाति चिन्तेत्वा. पकप्पेत्वाति अभिविचारेत्वा, सन्निट्ठानं करित्वाति अत्थो.

इदानि मनुस्सअत्तभावं आदितो पट्ठाय दस्सेतुं ‘‘मनुस्सविग्गह’’न्तिआदिमाह. तत्थ कललतो पट्ठायाति पटिसन्धिविञ्ञाणेन सद्धिं उप्पन्नकललरूपतो पट्ठाय. कललरूपं नाम इत्थिपुरिसानं कायवत्थुभावदसकवसेन समतिंस रूपानि, नपुंसकानं कायवत्थुदसकवसेन वीसति. तत्थ इत्थिपुरिसानं कललरूपं जातिउण्णाय एकेन अंसुना उद्धटतेलबिन्दुमत्तं होति अच्छं विप्पसन्नं. वुत्तञ्हेतं अट्ठकथायं –

‘‘तिलतेलस्स यथा बिन्दु, सप्पिमण्डो अनाविलो;

एवंवण्णप्पटिभागं, ‘कलल’न्ति पवुच्चती’’ति. (सं. नि. अट्ठ. १.१.२३५; विभ. अट्ठ. २६; पारा. अट्ठ. २.१७२);

एवं परित्तकं वत्थुं आदिं कत्वा याव मरणकाला एत्थन्तरे अनुपुब्बेन वुड्ढिप्पत्तो अत्तभावो मनुस्सविग्गहो नामाति वुत्तं होति. इदञ्च येभुय्यवसेनेव वुत्तं. ओपपातिकसंसेदजापि हि मनुस्सा पाराजिकवत्थुयेव. कललकालेपीति पठमसत्ताहेपि. तत्थ हि सन्ततिवसेन पवत्तमानं कललसङ्खातं अत्तभावं जीविता वोरोपेतुं सक्का, न पन सब्बपठमं कललरूपं. पटिसन्धिचित्तेन हि सद्धिं तिंस कम्मजरूपानि निब्बत्तन्ति. तेसु पन ठितेसुयेव सोळस भवङ्गचित्तानि उप्पज्जित्वा निरुज्झन्ति. एतस्मिं अन्तरे गहितपटिसन्धिकस्स दारकस्स वा मातुया वा पनस्स अन्तरायो नत्थि. अयञ्हि मरणस्स अनोकासो नाम. भेसज्जसम्पदानेनाति गब्भपातनभेसज्जदानेन. ततो वा उद्धम्पीति अब्बुदपेसिकालादीसुपि. जीविता वियोजेय्याति सन्ततिविकोपनवसेन जीवितिन्द्रियतो अपनेय्य.

इमस्सपनत्थस्साति ‘‘सञ्चिच्च मनुस्सविग्गहं जीविता वोरोपेय्या’’ति (पारा. १७१) इमस्स अत्थस्स. आविभावत्थन्ति पकासनत्थं. पाणस्स अतिपातो पाणातिपातो, पाणवधो पाणघातोति वुत्तं होति. सत्तोति खन्धसन्तानो. तत्थ हि सत्तपञ्ञत्ति. जीवितिन्द्रियन्ति रूपारूपजीवितिन्द्रियं. रूपजीवितिन्द्रिये हि विकोपिते इतरम्पि तंसम्बन्धताय विनस्सतीति. याय चेतनायाति तस्मिं पाणे पाणसञ्ञिनो कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ताय याय चेतनाय. मनोद्वारे पन पवत्ताय वधकचेतनाय पाणातिपातभावो नत्थि. सा चेतनाति सा जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ता वधकचेतना. इदं वुत्तं होति – याय चेतनाय पवत्तमानस्स जीवितिन्द्रियस्स निस्सयभूतेसु महाभूतेसु उपक्कमकरणहेतु तंमहाभूतपच्चया उप्पज्जनकमहाभूता नुप्पज्जिस्सन्ति (सारत्थ. टी. २.१७२), सा तादिसपयोगसमुट्ठापिका चेतना पाणातिपातो. लद्धूपक्कमानि हि महाभूतानि इतरभूतानि विय न विसदानीति समानजातिकानं कारणं न होन्तीति.

पाणातिपातो अस्स अत्थीति पाणातिपाती. संसग्गे अयमीकारो. तेनाह ‘‘वुत्तचेतनाय समङ्गिपुग्गलो’’ति. सको हत्थो सहत्थो, तेन निब्बत्तो पयोगो साहत्थिको. निस्सज्जनं निस्सग्गो, सोव निस्सग्गियो. एवं आणत्तिको. विज्जामयो मन्तपरिजप्पनयोगो. इद्धिमयो कम्मविपाकजिद्धिमयो.

इदानि यथावुत्तेयेव छ पयोगे विभजित्वा दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं. तत्थ तत्थाति तेसु छसु पयोगेसु. साहत्थिकोति एत्थ हत्थो उपलक्खणभावेन गहितोति आह ‘‘कायेन वा’’तिआदि. तत्थ कायेनाति हत्थेन वा पादेन वा मुट्ठिना वा जाणुना वा येन केनचि अङ्गपच्चङ्गेन. कायेकदेसो हेत्थ हत्थादिकायो अवयवे समुदायोपचारो यथा ‘‘गामो दड्ढो’’ति. कायप्पटिबद्धेनाति कायतो अमोचितेन असिआदिना पहरणेन. पहरणन्ति कायविञ्ञत्तिसहिताय वधकचेतनाय अधिप्पेतत्थसाधनं. कायेन वा सत्तिआदीनं, कायप्पटिबद्धेन वा उसुयन्तपासाणादीनं निस्सज्जनन्ति यथासम्भवं योजेतब्बं. तत्थाति तेसु साहत्थिकनिस्सग्गियेसु . उद्दिस्सानुद्दिस्सभेदतोति उद्दिसित्वा च अनुद्दिसित्वा च पवत्तिभेदेन. उद्दिसनं उद्दिसो, सो एतस्स अत्थीति उद्दिसको, पयोगो, तस्मिं. बज्झति एतेनाति बद्धो, कम्ममेव बद्धो कम्मबद्धो, पाणातिपातोति अत्थो. अथ वा बन्धनं बद्धो, कम्मुना बद्धो कम्मबद्धो, सो अस्स होति, पाणातिपातकम्ममस्स सिद्धन्ति वुत्तं होति. उभयत्थापीति उद्दिसके, अनुद्दिसके चाति द्वीसुपि. पच्छा वा तेनेव रोगेन मरतूति योजना. पहरितक्खणेयेवाति मरणाय पहोनकप्पहारस्स लद्धक्खणेयेव कम्मबद्धो. यदि अवस्सं तेन मरतीति अधिप्पायो. सचे पन मरणाधिप्पायेन पहारं दत्वा तेन अमतस्स पुन अञ्ञेन चित्तेन पहारे दिन्ने पच्छापि पठमप्पहारेनेव मरति, तदाव कम्मबद्धो. अथ दुतियपहारेन मरति , नत्थि पाणातिपातो. उभयेहि मतेपि पठमप्पहारेनेव कम्मबद्धो, उभयेहिपि अमते नेवत्ति पाणातिपातो. एस नयो बहूहिपि एकस्स पहारे दिन्ने. तत्रापि हि यस्स पहारेन मरति, तस्सेव कम्मबद्धोति. आणापनं नाम वचीविञ्ञत्तिसहिताय वधकचेतनाय अधिप्पेतत्थसाधनं.

इदानि इमस्मिं आणत्तिकपयोगे सङ्केतविसङ्केतभावजाननत्थं छब्बिधं नियमं दस्सेन्तो ‘‘तत्था’’तिआदिमाह. तत्थ तत्थाति तस्मिं आणत्तिकपयोगे. आणत्तिनियामकाति आणत्तिकपयोगसाधिका. एतेसु हि अविरज्झितेसुयेव आणत्तिकपयोगो होति, न अञ्ञथाति.

पुग्गलोति मारेतब्बो पुग्गलो. तेनाह ‘‘यं ही’’तिआदि. आणापकस्स आपत्तीति आणापकस्स आणत्तिक्खणे आपत्ति, आणत्तस्स मारणक्खणे. आणापको मुच्चतीति आणत्तस्सेव कम्मबद्धो, वत्थुविसेसेन पनेत्थ कम्मविसेसो च आपत्तिविसेसो च होतीति. ‘‘पुरेभत्तं मारेही’’ति आणत्तो पुरेभत्तमेव मारेतीति ‘‘अज्ज स्वे’’ति अनियमेत्वा ‘‘पुरेभत्तं मारेही’’ति आणत्तो यदा कदाचि पुरेभत्तं मारेति. यो पन ‘‘अज्ज पुब्बण्हे’’ति वुत्तो मज्झन्हे वा सायन्हे वा स्वे वा पुब्बण्हे मारेति, विसङ्केतो होति, आणापकस्स नत्थि कम्मबद्धो. पुब्बण्हे मारेतुं वायमन्तस्स मज्झन्हे जातेपि एसेव नयो. एतेन नयेन सब्बकालप्पभेदेसु सङ्केतविसङ्केतता वेदितब्बा.

एवं वत्थुकालेसु सङ्केतविसङ्केततं दस्सेत्वा इदानि ओकासादीसु सङ्केतविसङ्केततं अतिदिसन्तो ‘‘इमिना नयेना’’तिआदिमाह. तत्थ ओकासोति (पारा. अट्ठ. २.१७४) गामो वा वनं वा गेहद्वारं वाति एवमादिको. आवुधन्ति असि वा उसु वा सत्ति वाति एवमादि. इरियापथोति मारेतब्बस्स गमनं वा निसज्जा वाति एवमादि. किरियाविसेसोति विज्झनं वा छेदनं वा भेदनं वा सङ्खमुण्डकं वाति एवमादि. इमेसु यथा यथा वधको आणत्तो, तथा तथा कते आणापकस्स आपत्ति, अञ्ञथा कते विसङ्केतो होति. तेनाह ‘‘इमिना नयेना’’तिआदि. तत्थ सब्बत्थाति ओकासादीसु चतूसु. होति चेत्थ –

‘‘यथाणत्तिवसेनेव, आणत्तेन कते सति;

आणापकस्स आपत्ति, विसङ्केतोञ्ञथा कते’’ति.

आणत्तियं पन अयं विसेसो – अधिट्ठायाति अधिट्ठहित्वा आणापेति ‘‘एवं विज्झ, एवं पहर, एवं घातेही’’ति (पारा. १७४) वुत्ताय पाळिया लब्भतीति ञातब्बो.

ओपतन्ति एत्थाति ओपातो, आवाटो, तस्स खणनं ओपातक्खणनं. अपस्सेनसंविधानन्ति (पारा. अट्ठ. २.१७७) अपस्सेनस्स संविधानं. निच्चपरिभोगो मञ्चो वा पीठं वा अपस्सेनफलकं वा दिवाट्ठाने निसीदन्तस्स अपस्सेनकत्थम्भो वा तत्थजातकरुक्खो वा चङ्कमे अपस्साय तिट्ठन्तस्स आलम्बनरुक्खो वा आलम्बनफलकं वा, सब्बम्पेतं अपस्सनीयट्ठेन अपस्सेनं नाम, तस्मिं अपस्सेने यथा अपस्सयन्तं विज्झति वा छिन्दति वा, तथा कत्वा वासिफरसुसत्तिआरकण्टकादीसु अञ्ञतरस्स सत्थस्स ठपनन्ति अत्थो.

उपनिक्खिपनं नाम समीपे निक्खिपनं. मनापस्स वा अमनापस्स वा रूपस्स उपहरणं समीपे ठपनं रूपूपहारो, अत्तना वा यक्खपेतादिवेसं गहेत्वा तिट्ठनं. आदिसद्देन सद्दूपहारादीनं गहणं. एत्थापीति थावरपयोगेपि . उद्दिस्सानुद्दिस्सभेदो वेदितब्बो, यतो तत्थपि पुब्बे वुत्तनयेनेव कम्मबद्धो होति. अयं पन विसेसो – मूलट्ठेन ओपातादीसु परेसं मूलेन वा मुधा वा दिन्नेसुपि यदि तप्पच्चया कोचि मरति, मूलट्ठस्सेव कम्मबद्धो. यदिपि तेन, अञ्ञेन वा तत्र ओपाते विनासेत्वा भूमिसमे कतेपि पंसुहारका वा पंसुं गण्हन्ता, मूलखणका वा मूलानि खणन्ता आवाटं करोन्ति, देवे वा वस्सन्ते कद्दमो जायति, तत्थ च कोचि ओतरित्वा वा लग्गित्वा वा मरति, मूलट्ठस्सेव कम्मबद्धो. यदि पन येन लद्धं, सो वा अञ्ञो वा वित्थततरं वा गम्भीरतरं वा करोति, तप्पच्चया च कोचि मरति, उभयेसम्पि कम्मबद्धो. यथा तु मूलानि मूलेहि संसन्दन्ति, तथा तत्थ थले कते मुच्चति. एवं अपस्सेनसंविधानादीसुपि याव तेसं पवत्ति, ताव यथासम्भवं कम्मबद्धो वेदितब्बो.

विज्जापरिजप्पनन्ति आथब्बणिकेहि, विज्जाधरेहि च मन्तपरिजप्पनं. कम्मविपाकजाय इद्धियाति सातिसयकम्मनिब्बत्ताय कम्मविपाकेन सहजाताय इद्धिया, कम्मस्स वा विपाकभावेन जाताय इद्धिया. पयोजनन्ति पवत्तनं, करणन्ति अत्थो, दाठावुधादीनं दाठाकोटनादीनमिव मारणत्थं कम्मविपाकजिद्धिविकारकरणन्ति वुत्तं होति.

कम्मसाधनो वायं हारकसद्दो बहुलंविधानेन तत्थापि ण्वुपच्चयस्स सिज्झनतोति आह ‘‘अथ वा’’तिआदि. जीवितहरणकं, उपनिक्खिपितब्बं वा सत्थमेव हारकन्ति (सारत्थ. टी. २.१७२) विकप्पद्वयेन वुत्तन्ति आह ‘‘सत्थञ्च तं हारकञ्चाति सत्थहारक’’न्ति. ‘‘हारकसत्थ’’न्ति वत्तब्बे विसेसनस्स परनिपातं कत्वा एवं वुत्तन्ति दट्ठब्बं. परियेसेय्याति गवेसेय्य. ‘‘यथा लभति, तथा करेय्या’’ति इमिना पन अधिप्पायत्थमाह, ‘‘उपनिक्खिपेय्या’’ति इमिना सिखापत्तमत्थं. इतरथा हि ‘‘परियेसेय्या’’ति इमस्स ‘‘उपनिक्खिपेय्या’’ति अयमत्थो अधिप्पेतो न सिया. परियिट्ठमत्तेयेवाति परियेसितमत्तेयेव. यदि एवं अथ कस्मा पाळियं ‘‘सत्थहारकं वास्स परियेसेय्याति असिं वा सत्तिं वा भेण्डिं वा लगुळं वा पासाणं वा सत्थं वा विसं वा रज्जुं वा’’ति (पारा. १७२) वुत्तन्ति आह ‘‘पदभाजने पना’’तिआदि. अस्साति ‘‘सत्थहारकं वास्स परियेसेय्या’’ति इमस्स पदस्स. ब्यञ्जनानुरूपतो परिपुण्णं कत्वा अत्थस्स अवुत्तत्ता ‘‘ब्यञ्जनं अनादियित्वा’’ति वुत्तं. ससति हिंसतीति सत्थं, ससन्ति हिंसन्ति एतेनाति वा सत्थं. आदिसद्देन ‘‘सत्तिं वा’’तिआदिपाळिसेसं सङ्गण्हाति. तत्थ लगुळन्ति मुग्गरो. सत्थन्ति वुत्तावसेसं यं किञ्चि समुखं वेदितब्बं.

यो एवं मरतीति यो सत्थं वा आहरित्वा, विसं वा खादित्वा, रज्जुया वा उब्बन्धित्वा, सोब्भादीसु वा पतित्वा, अञ्ञेहि वा अग्गिपवेसनउदकपवेसनादीहि उपायेहि मरति. ‘‘सो धनं वा लभती’’तिआदिना नयेनाति सो धनं वा लभति, यसं वा लभति, सग्गं वा गच्छति, धम्मो वास्स होतीति इमिना नयेन. किमनेन वेदितब्बन्ति आह ‘‘एतेना’’तिआदि. तत्थ एतेनाति ‘‘मरणवण्णं वा संवण्णेय्या’’ति एतेन वचनेन. नयिध एवन्ति इध मनुस्सविग्गहपाराजिके न एवं, न परियायकथाय मुच्चतीति अत्थो. तेनाह ‘‘संवण्णेय्या’’तिआदि.

‘‘सत्थं वा आहरा’’तिआदिनाति एत्थ आदिसद्देन ‘‘विसं वा खाद, रज्जुया वा उब्बन्धित्वा कालं करोहि, सोब्भे वा नरके वा पपाते वा पपता’’तिआदिं (पारा. १७२) सब्बं मरणूपायं सङ्गण्हाति. एत्थ च नरको (पारा. अट्ठ. २.१७२) नाम तत्थ तत्थ फलन्तिया भूमिया सयमेव निब्बत्ता महादरी, यत्थ हत्थीपि पतन्ति, चोरापि निलीयित्वा तिट्ठन्ति. पपातोति पब्बतन्तरे वा थलन्तरे वा एकतो छिन्नो. पापकेनाति लामकेन. दुज्जीवितेनाति दुक्खबहुलत्ता दुक्खेन जीवितेन. मतं ते जीविता सेय्याति तव मरणं जीविता सुन्दरतरं. चित्तमस्स अत्थीति चित्तो. तथा मनो. इति-सद्दो ‘‘सब्बमत्थीति खो, कच्चान, अयमेको अन्तो, सब्बं नत्थीति खो, कच्चान, अयं दुतियो अन्तो’’तिआदीसु (सं. नि. २.१५; ३.९०) विय निदस्सने दट्ठब्बो यथावुत्तस्स बुद्धियं विपरिवत्तमानस्स मरणस्स निदस्सनतो. तेनेवाह ‘‘मतं ते जीविता सेय्यो’’तिआदि.

ननु चेत्थ ‘‘मनो’’ति इदम्पि अत्थतो चित्तमेव, अथ कस्मा वुत्तन्ति आह ‘‘एत्थ चा’’तिआदि. चित्तस्स अत्थदीपनत्थं वुत्तन्ति नायं चित्तसद्दो ‘‘चित्तसङ्कप्पो’’तिआदीसु (पारा. १७१) विय विचित्तादिअत्थो, अथ खो विञ्ञाणवचनोति तस्स अत्थदीपनत्थं वुत्तं. इमिना पुनरुत्तिदोसाभावं दस्सेति. कथमेतं विञ्ञायतीति आह ‘‘तेनेवस्सा’’तिआदि. चित्तो नानाप्पकारको सङ्कप्पो अस्साति चित्तसङ्कप्पो. विचित्तत्थो हेत्थ चित्तसद्दो ‘‘नाहं, भिक्खवे, अञ्ञं एकनिकायम्पि समनुपस्सामि एवं चित्तं, यथयिदं, भिक्खवे, तिरच्छानगता’’तिआदीसु (सं. नि. ३.१००) विय. तेनाह ‘‘विचित्तसङ्कप्पो’’ति. एत्थापि इतिसद्दो आहरितब्बोति ‘‘चित्तसङ्कप्पो’’ति इमस्मिं पदेपि अधिकारवसेन इतिसद्दो आहरितब्बो. इदञ्हि ‘‘इति चित्तसङ्कप्पो’’ति एवं अवुत्तम्पि अधिकारतो वुत्तमेव होतीति. सङ्कप्पोति चेत्थ ‘‘तक्को वितक्को सङ्कप्पो’’तिआदीसु (ध. स. ७) विय न वितक्कस्सेव नामं, अथ खो तस्स च अञ्ञेसञ्चाति दस्सेतुं ‘‘सङ्कप्पोति चा’’तिआदि आरद्धं. संविदहनमत्तस्साति सञ्ञाचेतनावितक्कसङ्खातस्स सब्बस्स संविदहनस्स. सामञ्ञत्थो हेत्थ मत्तसद्दो ‘‘ब्राह्मणमत्तं भोजेती’’तिआदीसु विय. तेनाह ‘‘तञ्च संविदहन’’न्तिआदि. इमिना संविदहनं नामेत्थ न विधानन्ति दस्सेति. अधिप्पायो नाम वितक्को.

उच्चावचेन कारणेनाति (पारा. अट्ठ. २.१७२) महन्तामहन्तेन उपायेन. तत्थ मरणवण्णसंवण्णने ताव जीविते आदीनवदस्सनवसेन अवचाकारता, मरणे वण्णभणनवसेन उच्चाकारता वेदितब्बा. समादपने पन मुट्ठिजाणुनिप्पोथनादीहि मरणसमादपनवसेन उच्चाकारता, एकतो भुञ्जन्तस्स नखे विसं पक्खिपित्वा मरणादिसमादपनवसेन अवचाकारता वेदितब्बा.

एवं असाधारणविनिच्छयं वत्वा इदानि साधारणविनिच्छयं दस्सेतुं ‘‘वेसालिय’’न्तिआदिमाह. ओपातक्खणनादीसु दुक्कटन्ति एत्थ सचेपि जातपथविं खणति, पाणातिपातस्स पुब्बपयोगत्ता पयोगे पयोगे दुक्कटं. मनुस्सविग्गहो नागसुपण्णादिसदिसो तिरच्छानगतो तिरच्छानगतमनुस्सविग्गहो, यक्खो च पेतो च तिरच्छानगतमनुस्सविग्गहो च यक्खपेततिरच्छानगतमनुस्सविग्गहा, तेसं. ‘‘तथा’’ति इमिना थुल्लच्चयं अतिदिसति. इदानि ‘‘इमिनानयेना’’तिआदिना अपस्सेनसंविधानादीसुपि यथावुत्तआपत्तिभेदं अतिदिसति. सब्बत्थाति अपस्सेनसंविधानादीसु सब्बेसु पयोगेसु.

इदानि अनापत्तिं दस्सेतुं ‘‘असञ्चिच्चा’’तिआदिमाह. एत्थ च ‘‘असञ्चिच्चा’’ति (सारत्थ. टी. २.१७९) इदं मरणसंवत्तनिकउपक्कमस्स असल्लक्खणं सन्धाय वुत्तं , ‘‘अजानन्तस्सा’’ति इदं पन मरणसंवत्तनिकउपकरणस्स अजाननं सन्धाय, ‘‘नमरणाधिप्पायस्सा’’ति इदं उपक्कमं जानन्तस्सापि मरणाधिप्पायस्स अभावं. तेनाह ‘‘असञ्चिच्चा’’तिआदि. अचेतेत्वाति असल्लक्खेत्वा, विरज्झित्वाति वुत्तं होति.

मुसलुस्सापनवत्थुस्मिं वियाति ‘‘तेन खो पन समयेन अञ्ञतरो भिक्खु भत्तग्गे अन्तरघरे आसनं पञ्ञपेन्तो मुसले उस्सिते एकं मुसलं अग्गहेसि. दुतियो मुसलो परिपतित्वा अञ्ञतरस्स दारकस्स मत्थके अवत्थासि. सो कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… किंचित्तो त्वं भिक्खूति. असञ्चिच्च अहं भगवाति. अनापत्ति भिक्खु असञ्चिच्चा’’ति (पारा. १८०) इमस्मिं वत्थुस्मिं विय.

विसगतपिण्डपातवत्थुस्मिं वियाति ‘‘तेन खो पन समयेन अञ्ञतरो पिण्डचारिको भिक्खु विसगतं पिण्डपातं लभित्वा पटिक्कमनं हरित्वा भिक्खूनं अग्गकारिकं अदासि. ते भिक्खू कालमकंसु. तस्स कुक्कुच्चं अहोसि…पे… किंचित्तो त्वं भिक्खूति. नाहं भगवा जानामीति. अनापत्ति भिक्खु अजानन्तस्सा’’ति (पारा. १८१) इमस्मिं वत्थुस्मिं विय.

भेसज्जवत्थुस्मिं वियाति ‘‘तेन खो पन समयेन अञ्ञतरा वञ्झा इत्थी कुलूपकं भिक्खुं एतदवोच ‘‘इङ्घाय्य भेसज्जं जानाहि, येनाहं विजायेय्य’न्ति. ‘सुट्ठु भगिनी’ति तस्सा भेसज्जं अदासि. सा कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… अनापत्ति भिक्खु पाराजिकस्स, आपत्ति दुक्कटस्सा’’ति (पारा. १८७) इमस्मिं वत्थुस्मिं विय. इध आदिकम्मिका अञ्ञमञ्ञं जीविता वोरोपितभिक्खू, तेसं अनापत्ति. अवसेसानं मरणवण्णसंवण्णनकादीनं आपत्तियेव.

अथ कथं दुक्खवेदनन्ति, ननु राजानो चोरं दिस्वा हसमानापि ‘‘गच्छथ, नं घातेथा’’ति वदन्तीति? सच्चं हसमाना वदन्ति, सो पन हासो तेसं अञ्ञविसयो, सन्निट्ठापकचेतना दुक्खसम्पयुत्ताव. वुत्तञ्हेतं समन्तपासादिकायं ‘‘सचेपि हि सिरिसयनं आरुळ्हो रज्जसम्पत्तिसुखमनुभवन्तो राजा ‘चोरो देव आनीतो’ति वुत्ते ‘गच्छथ नं मारेथा’ति हसमानो भणति, दोमनस्सचित्तेनेव भणतीति वेदितब्बो. सुखवोकिण्णत्ता, पन अनुप्पबन्धाभावा च दुज्जानमेतं पुथुज्जनेही’’ति (पारा. अट्ठ. २.१७९).

ततियपाराजिकवण्णना निट्ठिता.

४. चतुत्थपाराजिकवण्णना

अनभिजानन्ति न अभिजानं. येन हि यो धम्मो अधिगतो, सो तस्स पाकटो होतीति आह ‘‘सकसन्ताने’’तिआदि. उत्तरिमनुस्सानन्ति पकतिमनुस्सेहि उत्तरितरानं मनुस्सानं, उक्कट्ठमनुस्सानन्ति अत्थो. धम्मन्ति महग्गतलोकुत्तरभूतं अधिगतधम्मं. अथ वा उत्तरिमनुस्सधम्माति उत्तरिमनुस्सधम्मो. मनुस्सधम्मो नाम विना भावनामनसिकारेन पकतिया मनुस्सेहि निब्बत्तेतब्बो दसकुसलकम्मपथधम्मो. सो हि मनुस्सानं चित्ताधिट्ठानमत्तेन इज्झनतो तेसं सो भावितधम्मो विय ठितोति तथा वुत्तो, मनुस्सग्गहणञ्चेत्थ तेसु बहुलं पवत्तनतो. झानादिकं पन तब्बिधुरन्ति ततुत्तरि, इति उत्तरि मनुस्सधम्माति उत्तरिमनुस्सधम्मो, तं उत्तरिमनुस्सधम्मन्ति एवम्पेत्थ अत्थो दट्ठब्बो. समुदाचरन्तोति आरोचेन्तो.

किञ्चापि लोकियलोकुत्तरा सब्बाव पञ्ञा ‘‘ञाण’’न्ति वुच्चति, इध पन महग्गतलोकुत्तराव वेदितब्बाति आह ‘‘महग्गतलोकुत्तरपञ्ञा जाननट्ठेन ञाण’’न्ति. किलेसेहि आरकत्ता परिसुद्धट्ठेन अरियन्ति आह ‘‘अरियं विसुद्धं उत्तम’’न्ति. अरियसद्दो चेत्थ विसुद्धपरियायो, न लोकुत्तरपरियायो. झानादिभेदेति आदिसद्देन ‘‘विमोक्खो, समाधि, समापत्ति, ञाणदस्सनं, मग्गभावना, फलसच्छिकिरिया, किलेसप्पहानं, विनीवरणता चित्तस्स, सुञ्ञागारे अभिरती’’ति (पारा. १९८) इमे सङ्गण्हाति. विञ्ञुस्स मनुस्सजातिकस्साति आरोचेतब्बपुग्गलनिदस्सनं. एतस्स हि आरोचिते आरोचितं होति, न देवब्रह्मानं, नापि पेतयक्खतिरच्छानगतानन्ति. आरोचेय्याति वदेय्य, विञ्ञापेय्याति वुत्तं होति. विना अञ्ञापदेसेनाति ‘‘यो ते विहारे वसति, सो भिक्खु पठमस्स झानस्स लाभी’’तिआदिना (पारा. २२०) नयेन अञ्ञापदेसं विनाति अत्थो. इधेवाति ‘‘इति जानामि, इति पस्सामी’’ति इमस्मिंयेव पदे. ‘‘तेन वुत्त’’न्तिआदि निगमनं.

समनुग्गाहीयमानोति चोदियमानो, यं वत्थु आरोचितं होति, तस्मिं वत्थुस्मिं ‘‘किं ते अधिगतं, किन्ति ते अधिगतं, कदा ते अधिगतं, कत्थ ते अधिगतं, कतमे ते किलेसा पहीना, कतमेसं त्वं धम्मानं लाभी’ति केनचि वुच्चमानो’’ति वुत्तं होति. असमनुग्गाहीयमानोति न केनचि वुच्चमानो.

‘‘भिक्खुभावे ठत्वा अभब्बो झानादीनि अधिगन्तु’’न्ति सिक्खापदातिक्कमस्स अन्तरायकरत्ता वुत्तं. भिक्खुभावो हिस्स सग्गन्तरायो चेव होति मग्गन्तरायो च (पारा. अट्ठ. २.१९८). वुत्तञ्हेतं ‘‘सामञ्ञं दुप्परामट्ठं, निरयायुपकड्ढती’’ति (सं. नि. १.८९; ध. प. ३११). अपरम्पि वुत्तं ‘‘सिथिलो हि परिब्बाजो, भिय्यो आकिरते रज’’न्ति (सं. नि. १.८९; ध. प. ३१३). भिक्खुभावोति पाराजिकं आपज्जित्वा ‘‘समणो अह’’न्ति पटिजाननतो वोहारमत्तसिद्धो भिक्खुभावो. दानादीहीति दानसरणसीलसंवरादीहि.

अजानमेवाति एत्थ एवाति अवधारणत्थे निपातो. ‘‘अजानमेव’’न्तिपि पठन्ति. तत्थ पन ‘‘एवं जानामि, एवं पस्सामी’’ति अवचन्ति योजेतब्बं. वचनत्थविरहतोति ‘‘पठमं झानं समापज्जि’’न्ति आदिवचनस्स (पारा. २०९) अत्थभूतेन झानादिना वज्जितत्ता तुच्छं उदकादिसुञ्ञं भाजनं विय. मुसाति विसंवादनपुरेक्खारस्स परविसंवादको वचीपयोगो, कायपयोगो वा. तेनाह ‘‘वञ्चनाधिप्पायतो मुसा’’ति. मुसा च वञ्चनाधिप्पायो च पुब्बभागक्खणे, तङ्खणे च. वुत्तञ्हि ‘‘पुब्बे वास्स होति ‘मुसा भणिस्स’न्ति, भणन्तस्स होति ‘मुसा भणामी’’’ति (पारा. २००). एतञ्हि द्वयं अङ्गभूतं, इतरं पन होतु वा, मा वा, अकारणमेतं. अभणिन्ति विञ्ञापनं अकासिं.

अञ्ञत्र अधिमानाति अधिगतो मानो, अधिको वा मानो अधिमानो, थद्धमानोति अत्थो, तं विनाति अत्थो. कस्स पनायं अधिमानो उप्पज्जति, कस्स नुप्पज्जति? अरियसावकस्स ताव नुप्पज्जति (पारा. अट्ठ. २.१९६). सो हि मग्गफलनिब्बानपहीनकिलेसावसिट्ठकिलेसपच्चवेक्खणेन सञ्जातसोमनस्सो अरियगुणप्पटिवेधे निक्कङ्खो, तस्मा सोतापन्नादीनं ‘‘अहं सकदागामी’’तिआदिवसेन मानो नुप्पज्जति. दुस्सीलस्स नुप्पज्जति. सो हि अरियगुणाधिगमे निरासोव. सीलवतोपि परिच्चत्तकम्मट्ठानस्स निद्दारामतादिमनुयुत्तस्स नुप्पज्जति, सुपरिसुद्धसीलस्स पन कम्मट्ठाने अप्पमत्तस्स नामरूपं ववत्थपेत्वा पच्चयपरिग्गहेन वितिण्णकङ्खस्स तिलक्खणं आरोपेत्वा सङ्खारे सम्मसन्तस्स आरद्धविपस्सकस्स उप्पज्जति. तेनाह ‘‘य्वाय’’न्तिआदि. तत्थ तिलक्खणं आरोपेत्वाति (सारत्थ. टी. २.१९६) कलापसम्मसनवसेन अनिच्चादिलक्खणत्तयं आरोपेत्वा. सम्मसन्तस्साति विपस्सन्तस्स. आरद्धविपस्सकस्साति उदयब्बयानुपस्सनाय आरद्धविपस्सकस्स. अपत्तेति अत्तनो सन्ताने उप्पत्तिवसेन अपत्ते, अनधिगतेति वुत्तं होति. पत्तसञ्ञितासङ्खातोति ‘‘पत्तो मया उत्तरिमनुस्सधम्मो’’ति एवंसञ्ञितासङ्खातो अधिमानो उप्पज्जति. उप्पन्नो च सुद्धसमथलाभिं वा सुद्धविपस्सनालाभिं वा अन्तरा ठपेति. सो हि दसपि वीसम्पि तिंसम्पि वस्सानि किलेससमुदाचारं अपस्सन्तो ‘‘अहं सोतापन्नो’’ति वा ‘‘सकदागामी’’ति वा ‘‘अनागामी’’ति वा मञ्ञति. समथविपस्सनालाभिं पन अरहत्तेयेव ठपेति. तस्स हि समाधिबलेन किलेसा विक्खम्भिता, विपस्सनाबलेन सङ्खारा सुपरिग्गहिता, तस्मा सट्ठिम्पि वस्सानि, असीतिम्पि वस्सानि, वस्ससतम्पि किलेसा न समुदाचरन्ति, खीणासवस्सेव चित्ताचारो होति. सो एवं दीघरत्तं किलेससमुदाचारं अपस्सन्तो अन्तरा अट्ठत्वाव ‘‘अरहा अह’’न्ति मञ्ञतीति. ‘‘तं अधिमानं ठपेत्वा’’ति इमिना ‘‘अञ्ञत्रा’’ति पदं अपेक्खित्वा ‘‘अधिमाना’’ति उपयोगत्थे निस्सक्कवचनन्ति दस्सेति.

पापिच्छतायाति पापा इच्छा एतस्साति पापिच्छो, तस्स भावो पापिच्छता, ताय, पापिकाय इच्छायाति अत्थो. या सा ‘‘इधेकच्चो दुस्सीलोव समानो ‘सीलवा’ति मं जनो जानातू’’तिआदिना (विभ. ८५१) नयेन वुत्ता, ताय असन्तगुणसम्भावनिच्छायाति वुत्तं होति. इमिना पन मन्दत्ता मोमूहत्ता समुदाचरन्तस्स अनापत्तीति दस्सेति. अयम्पीति पि-सद्देन न केवलं पुरिमा तयोवाति दस्सेति.

असन्तन्ति अभूतं. झानादिधम्मन्ति झानं, विमोक्खो, समाधि, समापत्ति, ञाणदस्सनं, मग्गभावना, फलसच्छिकिरिया, किलेसप्पहानं, विनीवरणता चित्तस्स, सुञ्ञागारे अभिरती’’ति (पारा. १९८) एवं वुत्तं उत्तरिमनुस्सधम्मं. यस्स आरोचेतीति (पारा. अट्ठ. २.२१५) वाचाय वा हत्थविकारादीहि वा अङ्गपच्चङ्गचोपनेहि विञ्ञत्तिपथे ठितस्स यस्स पुग्गलस्स आरोचेति. विञ्ञत्तिपथं पन अतिक्कमित्वा ठितो कोचि चे दिब्बेन चक्खुना (सारत्थ. टी. २.२१५), दिब्बाय च सोतधातुया दिस्वा च सुत्वा च जानाति, न पाराजिकं. योपि ‘‘किं अयं भणती’’ति संसयं वा आपज्जति, चिरं वीमंसित्वा वा पच्छा जानाति, ‘‘अविजानन्तो’’इच्चेव सङ्ख्यं गच्छति. यो पन झानादीनि अत्तनो अधिगमवसेन वा उग्गहपरिपुच्छादिवसेन वा न जानाति, केवलं ‘‘झान’’न्ति वा ‘‘विमोक्खो’’ति वा वचनमत्तमेव सुतं होति, सोपि तेन वुत्ते ‘‘झानं किर समापज्जी’’ति एस वदतीति यदि एत्तकमत्तम्पि जानाति, ‘‘जानाति’’च्चेव सङ्ख्यं गच्छति, तस्स वुत्ते पाराजिकमेव. सेसो पन एकस्स वा द्विन्नं वा बहूनं वा नियमितानियमितवसेन विसेसो सब्बो सिक्खापच्चक्खानकथायं वुत्तनयेनेव वेदितब्बो. परियायभासने पन ‘‘अह’’न्ति अवुत्तत्ता पटिविजानन्तस्स वुत्तेपि थुल्लच्चयं. विसंवादनाधिप्पायेन मुसावादपयोगस्स कतत्ता अप्पटिविजानन्तस्सापि दुक्कटन्ति आह ‘‘यो ते विहारे वसति…पे… दुक्कट’’न्ति. अनुल्लपनाधिप्पायस्साति उल्लपनाधिप्पायविरहितस्स, अभूतारोचनाधिप्पायविरहितस्साति अत्थो. उम्मत्तकादयो पुब्बे वुत्तनया एव. इध पन आदिकम्मिका वग्गुमुदातीरियभिक्खू, तेसं अनापत्ति.

चतुत्थपाराजिकवण्णना निट्ठिता.

पाराजिकनिगमनवण्णना

इधाति इमस्मिं भिक्खुपातिमोक्खे. उद्दिट्ठपाराजिकपरिदीपनमेवाति उद्दिट्ठानं चतुन्नं पाराजिकानं परिदीपनवचनमेव. अवधारणं पन न अञ्ञेसम्पीति दस्सनत्थं. तेनाह ‘‘समोधानेत्वा पना’’तिआदि. तत्थ समोधानेत्वाति तत्थ तत्थ आगतानि एत्थेव समोदहित्वा, पक्खिपित्वा रासिं कत्वाति अत्थो. पाळियं आगतानीति उद्देसपाळियं आगतानि . भिक्खुनीनं असाधारणानि चत्तारीति उब्भजाणुमण्डलिका, वज्जप्पटिच्छादिका, उक्खित्तानुवत्तिका, अट्ठवत्थुकाति इमानि भिक्खुनीनं भिक्खूहि असाधारणानि चत्तारि. पण्डकादीनञ्हि एकादसन्नं अभब्बभावो पाराजिकापत्तिसदिसत्ता पाराजिकोति आह ‘‘एकादसन्न’’न्तिआदि. अभब्बभावसङ्खातेहीति वत्थुविपन्नतादिना पब्बज्जूपसम्पदाय नअरहभावसङ्खातेहि. पण्डकतिरच्छानगतउभतोब्यञ्जनका (पारा. अट्ठ. २.२३३) हि तयो वत्थुविपन्ना अहेतुकप्पटिसन्धिका, तेसं सग्गो अवारितो, मग्गो पन वारितो. अभब्बा हि ते मग्गप्पटिलाभाय वत्थुविपन्नत्ता. पब्बज्जापि नेसं पटिक्खित्ता, तस्मा तेपि पाराजिकाव. थेय्यसंवासको, तित्थियपक्कन्तको, मातुघातको, पितुघातको, अरहन्तघातको, भिक्खुनिदूसको, लोहितुप्पादको, सङ्घभेदकोति इमे अट्ठ अत्तनो किरियाय विपन्नत्ता अभब्बट्ठानं पत्ताति पाराजिकाव. तेसु थेय्यसंवासको, तित्थियपक्कन्तको, भिक्खुनिदूसकोति इमेसं तिण्णं सग्गो अवारितो, मग्गो पन वारितोव. इतरेसं पञ्चन्नं उभयम्पि वारितं. ते हि अनन्तराव नरके निब्बत्तनकसत्ता. यदा भिक्खुनी विब्भमितुकामा हुत्वा कासावमेव वा गिहिवत्थं वा गिहिनिवासनाकारेन निवासेति, तदा पाराजिकमापन्ना नाम होतीति आह ‘‘गिहिभावं पत्थयमानाया’’तिआदि. सा हि अज्झाचारवीतिक्कमं अकत्वापि एत्तावता अस्समणी नाम होति.

दीघताय लम्बमानं अङ्गजातमेतस्साति लम्बी (सारत्थ. टी. २.२३३). न सो एत्तावता पाराजिको, अथ खो यदा अनभिरतिया पीळितो अत्तनो अङ्गजातं मुखे वा वच्चमग्गे वा पवेसेति, तदा पाराजिको होति. मुदुकता पिट्ठि एतस्साति मुदुपिट्ठिको, कतपरिकम्माय मुदुकाय पिट्ठिया समन्नागतो. सोपि यदा अनभिरतिया पीळितो अत्तनो अङ्गजातं अत्तनो मुखमग्गवच्चमग्गेसु अञ्ञतरं पवेसेति, तदा पाराजिको होति. परस्स अङ्गजातं मुखेन गण्हातीति यो अनभिरतिया पीळितो परस्स सुत्तस्स वा पमत्तस्स वा अङ्गजातं मुखेन गण्हाति. परस्स अङ्गजाते अभिनिसीदतीति यो अनभिरतिया पीळितो परस्स अङ्गजातं कम्मनियं दिस्वा अत्तनो वच्चमग्गेन तस्सूपरि निसीदति, तं अत्तनो वच्चमग्गं पवेसेतीति अत्थो. एतानि हि चत्तारि यस्मा उभिन्नं रागवसेन सदिसभावूपगतानं धम्मो ‘‘मेथुनधम्मो’’ति वुच्चति, तस्मा एकेन परियायेन मेथुनधम्मं अप्पटिसेवित्वायेव केवलं मग्गेन मग्गप्पवेसनवसेन आपज्जितब्बत्ता मेथुनधम्मपाराजिकस्स अनुलोमेन्तीति ‘‘अनुलोमपाराजिकानी’’ति वुच्चन्ति.

एत्थाह – मातुघातकपितुघातकअरहन्तघातका ततियपाराजिकं आपन्ना, भिक्खुनिदूसको, लम्बिआदयो चत्तारो च पठमपाराजिकं आपन्ना एवाति कत्वा कुतो चतुवीसतीति (सारत्थ. टी. २.२३३)? वुच्चते – मातुघातकादयो हि चत्तारो इध अनुपसम्पन्ना एव अधिप्पेता, लम्बिआदयो चत्तारो किञ्चापि पठमपाराजिकेन सङ्गहिता, यस्मा पन एकेन परियायेन मेथुनधम्मं अप्पटिसेविनो होन्ति, तस्मा विसुं वुत्ताति. दुतियविकप्पे कच्चित्थाति एत्थ कच्चि अत्थाति पदच्छेदो कातब्बो.

इति कङ्खावितरणिया पातिमोक्खवण्णनाय

विनयत्थमञ्जूसायं लीनत्थप्पकासनियं

पाराजिकवण्णना निट्ठिता.