📜

सङ्घादिसेसकण्डं

पियवचनेनआलपनन्ति पियायितब्बवचनेनालपनं, साधूनं समालपनन्ति वुत्तं होति. साधवो हि परे ‘‘भोन्तो’’ति वा ‘‘देवानंपिया’’ति वा ‘‘भद्रभव’’न्ति वा ‘‘आयस्मन्तो’’ति वा समालपन्ति.

१. सुक्कविस्सट्ठिसिक्खापदवण्णना

सं-सद्दो विज्जमानत्थोति आह ‘‘संविज्जती’’ति. चेतनाति वीतिक्कमवसप्पवत्ता पुब्बभागचेतना, मोचनस्सादचेतनाति अत्थो. अस्साति सुक्कविस्सट्ठिया. अञ्ञपदत्थसमासेनेव सुक्कविस्सट्ठिया वुत्तत्ता इक-सद्दस्स विसुं अत्थो नत्थीति आह ‘‘सञ्चेतनाव सञ्चेतनिका’’ति. इदानि इक-सद्दोव अत्थिअत्थं पकासेतीति दस्सेन्तो ‘‘सञ्चेतना वा’’तिआदिमाह. संविज्जमाना चेतना सञ्चेतना. सुक्कस्साति सम्भवस्स. विसट्ठीति विस्सग्गो.

इदानि तं यस्मिं काले मोचेति, येनाधिप्पायेन मोचेति, येन चोपायेन मोचेति, यञ्च तस्स अधिप्पायस्स वत्थु, तं सब्बं सङ्खेपतो विभावेत्वा सरूपतो तं विसट्ठिं दस्सेतुं ‘‘रागूपत्थम्भादीसू’’तिआदिमाह. तत्थ रागस्स बलवभावो, रागेन वा अङ्गजातस्सूपत्थम्भो थद्धभावो रागूपत्थम्भो, सो आदि येसं ते रागूपत्थम्भादयो, तेसु रागूपत्थम्भादीसु. आदिसद्देन (पारा. २३८) वच्चूपत्थम्भपस्सावूपत्थम्भवातूपत्थम्भउच्चालिङ्गपाणकदट्ठूपत्थम्भानं गहणं. कम्मञ्ञतं पत्तेति मोचनकम्मक्खमताय कम्मनियतं पत्ते, अज्झत्तरूपादीसु उपक्कमारहभावं पत्तेति अत्थो. अरोगस्स भावो आरोग्यं, तं आदि येसं ते आरोग्यादयो, तेसु आरोग्यादीसु. आदिसद्देन सुखभेसज्जदानपुञ्ञयञ्ञसग्गबीजवीमंसदवानं गहणं. अज्झत्तरूपं अज्झत्तं उपादिन्नरूपं, तं आदि येसं ते अज्झत्तरूपादयो, तेसु. आदिसद्देन बहिद्धारूपअज्झत्तबहिद्धारूपआकासेकटिकम्पनानं गहणं. मोचने अस्सादो सुखवेदना मोचनस्सादो, मोचनत्थं पुब्बभागे पवत्तरागो, सम्पयुत्तअस्सादसीसेन चेत्थ रागो वुत्तो, तेन सम्पयुत्ता चेतना मोचनस्सादचेतना, ताय . इमिना मुच्चनस्सादो (पारा. अट्ठ. २.२४०) मुत्तस्सादो मेथुनस्सादो फस्सस्सादो कण्डुवनस्सादो दस्सनस्सादो निसज्जस्सादो वाचस्सादो गेहसितपेमं वनभङ्गियन्ति इमेहि सम्पयुत्ता चेतनायो पटिक्खिपति, ताहि निमित्ते उपक्कमन्तस्स मुत्तेपि अनापत्ति. ‘‘निमित्ते उपक्कमन्तस्सा’’ति इमिना पन ऊरुमद्दापनादीनि पटिक्खिपति. तेन हि सतिपि मोचनस्सादे निमित्ते उपक्कमाभावतो मुत्तेपि अनापत्ति. वुत्तञ्हेतं समन्तपासादिकायं ‘‘सा च खो निमित्ते उपक्कमन्तस्सेव, हत्थपरिकम्मपादपरिकम्मगत्तपरिकम्मकरणेन सचेपि असुचि मुच्चति, अनापत्ती’’ति.

आसयधातुनानात्ततोति पित्तसेम्हपुब्बलोहितासयानञ्चेव पथवीधातुआदीनञ्च चतुन्नं धातूनं, रससोणितादीनं वा सत्तन्नं धातूनं नानात्ततो. ठाना चावनाति सुक्कस्स यं ठानं, ततो चुति. सुक्कस्स हि वत्थिसीसं कटि कायोति (पारा. अट्ठ. २.२३७) तिधा ठानं पकप्पेन्ति. एको किराचरियो ‘‘वत्थिसीसं सुक्कस्स ठान’’न्ति आह, एको ‘‘कटी’’ति, एको ‘‘सकलो कायो’’ति. तेसु ततियस्स भासितं सुभासितं. केसलोमनखदन्तानञ्हि मंसविनिमुत्तट्ठानं, उच्चारपस्सावखेळसिङ्घाणिका, थद्धसुक्खचम्मानि च वज्जेत्वा अवसेसो छविमंसलोहितानुगतो सब्बोपि कायो कायप्पसादभावजीवितिन्द्रियाबद्धपित्तानं, सम्भवस्स च ठानमेव. तथा हि रागपरियुट्ठानेनाभिभूतानं हत्थीनं उभोहि कण्णचूळिकाहि सम्भवो निक्खमति.

एत्थ च ‘‘रागूपत्थम्भादीसू’’तिआदिना (पारा. अट्ठ. २.२३७) कालो दस्सितो. रागूपत्थम्भादिकालेसु हि अङ्गजातं कम्मनियं होति. यस्स कम्मनियत्ते सति मोचेति, इतो परं अञ्ञो कालो नत्थि. न हि विना रागूपत्थम्भादीहि पुब्बण्हादयो कालभेदा मोचने निमित्तं होन्ति. ‘‘आरोग्यादीसू’’तिआदिना पन अधिप्पायो दस्सितो. एवरूपेन हि अधिप्पायभेदेन मोचेति, न अञ्ञथा. ‘‘अज्झत्तरूपादीसू’’तिआदिना उपायो दस्सितो. अज्झत्तरूपे वा हि मोचेय्य, बहिद्धारूपे वा, उभयत्थ वा, आकासे वा कटिं कम्पेन्तो, इतो परं अञ्ञो उपायो नत्थि. नीलादिवसेना’’तिआदीहि पन दसहि नवमस्स अधिप्पायस्स वत्थु दस्सितं. वीमंसन्तो हि नीलादीसु अञ्ञतरवसेन वीमंसति, न तेहि विनिमुत्तन्ति. ‘‘ठाना चावना’’ति इमिना पन अत्थतो विस्सट्ठि दस्सिता . यथाह ‘‘विस्सट्ठीति ठानतो चावना वुच्चती’’ति (पारा. २३७). सा चायं तस्स सुक्कस्स ठाना चावना रागवसेन. वुत्तञ्हेतं कथावत्थुअट्ठकथायं ‘‘सुक्कविस्सट्ठि नाम रागसमुट्ठाना होती’’ति (कथा. अट्ठ. ३०७). अञ्ञत्र सुपिनन्ताति सुपिनो एव सुपिनन्तो, तं ठपेत्वाति वुत्तं होति. तेनाह ‘‘या सुपिने’’तिआदि. सङ्घादिसेसोति इमस्स आपत्तिनिकायस्स नामं. तेनाह ‘‘या अञ्ञत्र सुपिनन्ता’’तिआदि. आपत्तिनिकायोति आपत्तिसमूहो. किञ्चापि अयं एकाव आपत्ति, रुळ्हिसद्देन, पन अवयवे समूहवोहारेन वा ‘‘निकायो’’ति वुत्तो ‘‘एको वेदनाक्खन्धो, एको विञ्ञाणक्खन्धो’’तिआदीसु विय.

अस्साति (सारत्थ. टी. २.१६ संघादिसेसकण्ड) आपत्तिनिकायस्स. ननु च अयुत्तोयं निद्देसो ‘‘सङ्घो आदिम्हि चेव सेसे च इच्छितब्बो अस्सा’’ति. न हि आपत्तिनिकायस्स आदिम्हि चेव सेसे च सङ्घो इच्छितो, किञ्चरहि वुट्ठानस्साति इमं चोदनं मनसि निधाय यथा न विरुज्झति, तथा अधिप्पायं विवरितुं ‘‘किं वुत्तं होती’’तिआदिमाह. आपत्तितो वुट्ठानस्स आदिम्हि चेव सेसे च इच्छितो सङ्घो आपत्तियाव इच्छितो नाम होतीति अयमेत्थ अधिप्पायो. आपत्तिवुट्ठानन्ति आपत्तितो वुट्ठानं, अनापत्तिकभावूपगमनन्ति अत्थो.

दकसोतन्ति पस्सावमग्गं, अङ्गजातप्पदेसन्ति वुत्तं होति. यदि एवं अथ कस्मा अट्ठकथायं ‘‘दकसोतं ओतिण्णमत्ते’’ति वुत्तन्ति आह ‘‘ठानतो पन चुत’’न्तिआदि. अवस्समेव दकसोतं ओतरति अधिवासेत्वा अन्तरा निवारेतुं असक्कुणेय्यत्ता. दकसोतोरोहनतो (सारत्थ. टी. २.२३६-२३७) पट्ठाय पन उपादिन्नतो विनिमुत्तत्ता सम्भवरूपं उतुसमुट्ठानमेव अवसिस्सति, सेसं तिसमुट्ठानं नत्थीति वेदितब्बं. तस्माति यस्मा ठानतो चुतं दकसोतं ओतरति, तस्मा.

अमोचनाधिप्पायस्साति भेसज्जेन निमित्तं आलिम्पन्तस्स उच्चारादीनि वा करोन्तस्स. सुपिनं पस्सन्तस्साति (पारा. अट्ठ. २.२३७) धातुक्खोभतो वा अनुभूतपुब्बतो वा देवतोपसंहारतो वा पुब्बनिमित्ततो वाति इमेहि चतूहि कारणेहि सुपिनं पस्सन्तस्स. किं पनेतं पस्सन्तो सुत्तो पस्सति, पटिबुद्धो, उदाहु नेव सुत्तो, न पटिबुद्धोति? किञ्चेत्थ – यदि ताव सुत्तो पस्सति, अभिधम्मविरोधो आपज्जति. भवङ्गचित्तेन हि सुपति, तं रूपनिमित्तादिआरम्मणं वा रागादिसम्पयुत्तं वा न होति. सुपिनं पस्सन्तस्स च ईदिसानि चित्तानि उप्पज्जन्ति. अथ पटिबुद्धो पस्सति, विनयविरोधो आपज्जति. यञ्हि पटिबुद्धो पस्सति, तं सब्बोहारिकचित्तेन पस्सति. सब्बोहारिकचित्तेन च कते वीतिक्कमे अनापत्ति नाम नत्थि. सुपिनं पस्सन्तेन पन कतेपि वीतिक्कमे एकन्तं अनापत्ति एव. अथ नेव सुत्तो न पटिबुद्धो पस्सति, को नाम पस्सति, एवञ्च सति सुपिनस्स अभावोव आपज्जतीति? न अभावो, कस्मा? यस्मा कपिमिद्धपरेतो पस्सति. वुत्तञ्हेतं ‘‘कपिमिद्धपरेतो खो महाराज सुपिनं पस्सती’’ति (मि. प. ५.३.५). कपिमिद्धपरेतोति मक्कटनिद्दाय युत्तो. यथा हि मक्कटस्स निद्दा लहुपरिवत्ता होति, एवं या निद्दा पुनप्पुनं कुसलादिचित्तवोकिण्णत्ता लहुपरिवत्ता, यस्सा पवत्तियं पुनप्पुनं भवङ्गतो उत्तरणं होति, ताय युत्तो सुपिनं पस्सति. यस्स च एवं पस्सन्तस्स सुपिने मेथुनं धम्मं पटिसेवन्तस्स विय, कायसंसग्गादीनि आपज्जन्तस्स विय च सुपिनन्तेनेव कारणेन असुचि मुच्चति, तस्सपि अनापत्ति. सुपिने (पारा. अट्ठ. २.२६२) पन उप्पन्नाय अस्सादचेतनाय सचस्स विसयो होति, निच्चलेन भवितब्बं, न हत्थेन निमित्तं कीळापेतब्बं. कासावपच्चत्थरणरक्खणत्थं पन हत्थपुटेन गहेत्वा जग्गनत्थाय उदकट्ठानं गन्तुं वट्टति.

सुक्कविस्सट्ठिसिक्खापदवण्णना निट्ठिता.

२. कायसंसग्गसिक्खापदवण्णना

‘‘ओतिण्णो’’ति (सारत्थ. टी. २.२७०) इदं कम्मसाधनं, कत्तुसाधनं वा होतीति तदुभयवसेन अत्थं दस्सेन्तो ‘‘यक्खादीहि विय सत्ता’’तिआदिमाह. असमपेक्खित्वाति यथासभावं अनुपपरिक्खित्वा, यथा ते रतिजनका रूपादयो विसया अनिच्चदुक्खासुभानत्ताकारेन अवट्ठिता, तथा अपस्सित्वाति वुत्तं होति. परिणतेनाति परिवत्तेन. तेनाह ‘‘यथा परिवत्तमान’’न्तिआदि. वुत्तरागवसेनाति कायसंसग्गरागवसेन. तदहुजातायपीति तस्मिं अहनि जातं जननं एतिस्साति तदहुजाता, तस्मिं अहनि जाताति वा तदहुजाता, ताय, तं दिवसं जातायपीति अत्थो, जातमत्ताय अल्लमंसपेसिवण्णायपीति वुत्तं होति.

अस्साति ‘‘कायसंसग्गं समापज्जेय्या’’ति पदस्स. इदानि हत्थादीनं विभागदस्सनत्थं ‘‘तत्थ हत्थो नाम कप्परतो पट्ठाया’’तिआदिमाह. कप्परतो पट्ठायाति दुतियमहासन्धिं उपादाय. अञ्ञत्थ पन मणिबन्धतो पट्ठाय याव अग्गनखा हत्थो. विनन्धित्वा वा अविनन्धित्वा वा कतकेसकलापस्सेतं अधिवचनन्ति सम्बन्धो. तत्थ विनन्धित्वाति तीहि केसवट्टीहि गन्थित्वा. सुवण्णचीरकन्ति सुवण्णपाळिं. हत्थञ्च वेणिञ्च ठपेत्वा अवसेससरीरं अङ्गन्ति आह ‘‘अवसेसस्स सरीरस्सा’’तिआदि.

यो हि सेवनाधिप्पायोपि निच्चलेन कायेन केवलं फस्सं पटिविजानाति सादियति अनुभोति, तस्स चित्तुप्पादमत्ते आपत्तिया अभावतो अनापत्तीति आह ‘‘कायेन अवायमित्वा’’तिआदि. मोक्खाधिप्पायेनाति इत्थितो मुच्चितुकामताधिप्पायेन. असञ्चिच्चाति ‘‘इमिना उपायेन इमं फुसिस्सामी’’ति अचेतेत्वा. एवञ्हि अचेतेत्वा पत्तप्पटिग्गहणादीसु मातुगामस्स अङ्गे फुट्ठेपि अनापत्ति. असतियाति अञ्ञविहितो होति, ‘‘मातुगामं फुसिस्सामी’’ति सति नत्थि, एवं असतिया हत्थपादपसारणादिकाले फुसन्तस्स अनापत्ति. अजानन्तस्साति दारकवेसेन ठितं दारिकं ‘‘इत्थी’’ति अजानन्तो केनचिदेव करणीयेन फुसति, एवं ‘‘इत्थी’’ति अजानन्तस्स फुसतो अनापत्ति. असादियन्तस्साति कायसंसग्गं असादियन्तस्स बाहापरम्पराय नीतभिक्खुस्स विय अनापत्ति. इध पन उदायित्थेरो आदिकम्मिको. तस्स अनापत्ति आदिकम्मिकस्साति.

कायसंसग्गसिक्खापदवण्णना निट्ठिता.

३. दुट्ठुल्लवाचासिक्खापदवण्णना

दुट्ठुल्लवाचस्सादरागवसेनाति दुट्ठुल्ला वाचा दुट्ठुल्लवाचा, ताय अस्सादचेतना दुट्ठुल्लवाचस्सादो, तेन सम्पयुत्तरागवसेन. एत्थाधिप्पेतं मातुगामं दस्सेतुं ‘‘मातुगाम’’न्तिआदिमाह. दुट्ठुल्लादुट्ठुल्लसंलक्खणसमत्थन्ति असद्धम्मसद्धम्मप्पटिसंयुत्तं कथं जानितुं समत्थं. या पन महल्लिकापि बाला एळमूगा, अयं इधानधिप्पेता. वण्णो नाम द्वे मग्गे उद्दिस्स ‘‘इत्थिलक्खणेन सुभलक्खणेन समन्नागतासी’’तिआदिना (पारा. अट्ठ. २.२८५) थोमना. अवण्णो नाम द्वे मग्गे उद्दिस्स वुत्तविपरियायेन गरहना, ‘‘इत्थिलक्खणेन सुभलक्खणेन असमन्नागतासी’’तिआदीहि खुंसनाति वुत्तं होति. याचना नाम ‘‘देहि मे, अरहसि मे दातु’’न्ति (पारा. २८५) वचनं. आयाचना नाम ‘‘कदा ते माता पसीदिस्सति, कदा ते पिता पसीदिस्सति, कदा ते देवतायो पसीदिस्सन्ति, कदा ते सुखणो सुलयो सुमुहुत्तो भविस्सति, कदा ते मेथुनं धम्मं लभिस्सामी’’ति (पारा. २८५) वचनं . पुच्छनं नाम ‘‘कथं त्वं सामिकस्स देसि, कथं जारस्स देसी’’ति (पारा. २८५) वचनं. पटिपुच्छनं नाम ‘‘एवं किर त्वं सामिकस्स देति, एवं जारस्स देसी’’ति (पारा. २८५) वचनं. आचिक्खनं नाम पुट्ठस्स ‘‘एवं देहि, एवं देन्ता सामिकस्स पिया भविस्ससि, मनापा चा’’ति (पारा. २८५) भणनं. अनुसासनं नाम अपुट्ठस्स ‘‘एवं देहि, एवं देन्ता सामिकस्स पिया भविस्ससि, मनापा चा’’ति (पारा. २८५) भवनं. अक्कोसनं (पारा. २८५) नाम ‘‘अनिमित्तासि, निमित्तमत्तासि, अलोहितासि, धुवलोहितासि, धुवचोळासि, पग्घरन्तीसि, सिखरणीसि, इत्थिपण्डकासि, वेपुरिसिकासि, सम्भिन्नासि, उभतोब्यञ्जनकासी’’ति (पारा. २८५) वचनं. यस्मा मेथुनुपसंहिताय वाचाय अधिकं दुट्ठुल्लं नाम नत्थि, तस्मा ‘‘मेथुनुपसंहिताही’’ति इदं दुट्ठुल्लवाचाय सिखापत्तलक्खणदस्सनन्ति वुत्तं, न पन मेथुनुपसंहितायेव दुट्ठुल्लवाचत्ता. सिखरणीसीति (पारा. अट्ठ. २.२८५) बहिनिक्खन्तआणिमंसा. सम्भिन्नासीति सम्भिन्नवच्चमग्गपस्सावमग्गा. उभतोब्यञ्जनकासीति पुरिसनिमित्तेन, इत्थिनिमित्तेन चाति उभतोब्यञ्जनेहि समन्नागता.

एत्थ च वण्णभणने ताव ‘‘इत्थिलक्खणेन सुभलक्खणेन समन्नागतासी’’ति वदति, न ताव सीसं एति. ‘‘तव वच्चमग्गो च पस्सावमग्गो च सुभो सुभसण्ठानो दस्सनीयो, ईदिसेन नाम इत्थिलक्खणेन सुभलक्खणेन समन्नागतासी’’ति वदति, सीसं एति, सङ्घादिसेसो होतीति अत्थो.

अवण्णभणने पन ‘‘अनिमित्तासी’’तिआदीहि एकादसहि पदेहि अवण्णे अघटिते सीसं न एति, घटितेपि तेसु ‘‘सिखरणीसि सम्भिन्नासि उभतोब्यञ्जनकासी’’ति इमेहि तीहि घटितेयेव सङ्घादिसेसो.

याचनायपि ‘‘देहि मे’’ति एत्तकेनेव सीसं न एति, ‘‘मेथुनं धम्मं देही’’ति एवं मेथुनधम्मेन घटिते एव सङ्घादिसेसो.

‘‘कदा ते माता पसीदिस्सती’’तिआदीसु आयाचनवचनेसुपि एत्तकेनेव सीसं न एति, ‘‘कदा ते माता पसीदिस्सति, कदा ते मेथुनं धम्मं लभिस्सामी’’ति वा ‘‘तव मातरि पसन्नाय वा मेथुनं धम्मं लभिस्सामी’’तिआदिना पन नयेन मेथुनधम्मेन घटितेयेव सङ्घादिसेसो.

‘‘कथं त्वं सामिकस्स देसी’’तिआदीसु (पारा. २८५) पुच्छावचनेसुपि ‘‘मेथुनं धम्म’’न्ति वुत्तेयेव सङ्घादिसेसो. ‘‘एवं किर त्वं सामिकस्स देसी’’ति (पारा. २८५) पटिपुच्छावचनेसुपि एसेव नयो.

आचिक्खनाय च ‘‘एवं देही’’ति, ‘‘एवं ददमाना’’ति वुत्तेपि सीसं न एति, ‘‘मेथुनं धम्मं एवं देहि, एवं उपनेहि, एवं मेथुनं धम्मं ददमाना उपनयमाना सामिकस्स पिया होती’’तिआदिना पन नयेन मेथुनधम्मेन घटितेयेव सङ्घादिसेसो. अनुसासनिवचनेसुपि एसेव नयो.

अक्कोसवचनेसु पन एकादससु ‘‘सिखरणीसि सम्भिन्नासि उभतोब्यञ्जनकासी’’ति इमानि तीणियेव पदानि सुद्धानि सीसं एन्ति, इति इमानि च तीणि, पुरिमानि च वच्चमग्गपस्सावमग्गमेथुनधम्मपदानि तीणीति छ पदानि सुद्धानि आपत्तिकरानि, सेसानि ‘‘अनिमित्तासी’’तिआदीनि अनिमित्ते ‘‘मेथुनं धम्मं मे देही’’ति वा ‘‘अनिमित्तासि, मेथुनं धम्मं मे देही’’ति वा आदिना नयेन मेथुनधम्मेन घटितानेव आपत्तिकरानि होन्तीति वेदितब्बानि.

अधक्खकन्ति अक्खकतो पट्ठाय अधो. उब्भजाणुमण्डलन्ति जाणुमण्डलतो पट्ठाय उद्धं. उब्भक्खकन्ति अक्खकतो पट्ठाय उद्धं. अधोजाणुमण्डलन्ति जाणुमण्डलतो पट्ठाय अधो. अक्खकं, पन जाणुमण्डलञ्च एत्थेव दुक्कटखेत्ते सङ्गहं गच्छति भिक्खुनिया कायसंसग्गे विय . न हि बुद्धा गरुकापत्तिं सावसेसं पञ्ञापेन्तीति. कायप्पटिबद्धन्ति वत्थं वा पुप्फं वा आभरणं वा.

अत्थधम्मअनुसासनिपुरेक्खारानन्ति (पारा. अट्ठ. २.२८७) एत्थ ‘‘अनिमित्ता’’तिआदीनं पदानं अत्थं कथेन्तो, अट्ठकथं वा सज्झायं करोन्तो अत्थपुरेक्खारो नाम, पाळिं वाचेन्तो, सज्झायं वा करोन्तो धम्मपुरेक्खारो नाम, ‘‘इदानिपि अनिमित्तासि, उभतोब्यञ्जनकासि, अप्पमादं दानि करेय्यासि, यथा आयतिम्पि एवरूपा मा होहिसी’’ति भणन्तो अनुसासनिपुरेक्खारो नाम. इति अत्थञ्च धम्मञ्च अनुसासनिञ्च पुरक्खित्वा भणन्तानं अनापत्ति. यो पन भिक्खुनीनं पाळिं वाचेन्तो पकतिवाचनामग्गं पहाय हसन्तो हसन्तो ‘‘सिखरणीसि, सम्भिन्नासि, उभतोब्यञ्जनकासी’’ति पुनप्पुनं भणति, तस्स आपत्तियेव. इध आदिकम्मिको उदायित्थेरो, तस्स अनापत्ति आदिकम्मिकस्स. ननु ‘‘सिखरणी’’तिआदीहि अक्कोसन्तस्स पटिघचित्तं उप्पज्जतीति दुक्खवेदनायपि भवितब्बं, अथ कस्मा द्विवेदनन्ति? नायं दोसो. रागवसेन हि अयं आपत्ति, न पटिघवसेन, तस्मा रागवसेनेव पवत्तो अक्कोसो इधाधिप्पेतो, न पटिघवसेनापीति.

दुट्ठुल्लवाचासिक्खापदवण्णना निट्ठिता.

४. अत्तकामसिक्खापदवण्णना

अत्तकामपारिचरियावसेनाति अत्तकामपारिचरियाय रागवसेन. इधापि दुट्ठुल्लादुट्ठुल्लजाननसमत्थाव इत्थी अधिप्पेताति आह ‘‘दुट्ठुल्लोभासेन वुत्तप्पकाराय इत्थिया’’ति. समीपेति सवनूपचारे. ‘‘ठत्वा’’ति पाठसेसो. अत्तकामपारिचरियाति कामीयतीति कामो, मेथुनधम्मो, परिचरणं उपट्ठानं परिचरिया, साव पारिचरिया, कामेन पारिचरिया कामपारिचरिया, अत्तनो कामपारिचरिया अत्तकामपारिचरिया, अत्तनो अत्थाय मेथुनधम्मेन उपट्ठानन्ति अत्थो. अथ वा कामिताति कामा, पारिचरिया, अत्तनो कामा अत्तकामा, अत्तकामा च सा पारिचरिया चाति अत्तकामपारिचरिया, सयं मेथुनरागवसेन पत्थितउपट्ठानन्ति अत्थो. तेनाह ‘‘मेथुनधम्मसङ्खातेना’’तिआदि. एत्थ च पठमेन अत्थविकप्पेन कामहेतुपारिचरियासङ्खातं अत्थत्तयं दस्सेति, दुतियेन अधिप्पायपारिचरियासङ्खातं अत्थद्वयं. ब्यञ्जने (पारा. अट्ठ. २.२९१) पन आदरं अकत्वा अत्थमत्तमेव दस्सेतुं ‘‘अत्तनो कामं अत्तनो हेतुं अत्तनो अधिप्पायं अत्तनो पारिचरिय’’न्ति (पारा. २९२) पदभाजनं वुत्तं. ‘‘अत्तनो कामं अत्तनो हेतुं अत्तनो पारिचरिय’’न्ति हि वुत्ते जानिस्सन्ति पण्डिता ‘‘एत्तावता अत्तनो अत्थाय कामपारिचरिया वुत्ता’’ति, ‘‘अत्तनो अधिप्पायं अत्तनो पारिचरिय’’न्ति (पारा. २९२) वुत्तेपि जानिस्सन्ति ‘‘एत्तावता अत्तना इच्छितकामितट्ठेन अत्तकामपारिचरिया वुत्ता’’ति.

कल्याणेन भद्दकेन गुणेन समन्नागतत्ता कल्याणधम्मं. तेनाह ‘‘तदुभयेनापी’’तिआदि. अभिरमेय्याति तोसेय्य. एतदग्गन्ति एसा अग्गा. पारिचरियानन्ति पारिचरियानं मज्झे, निद्धारणे चेतं सामिवचनं. ननु दुट्ठल्लवाचासिक्खापदे (पारा. २८५) मेथुनयाचनं आगतं, अथ कस्मा इदं वुत्तं? नायं दोसो. तत्थ (सारत्थ. टी. २.२९१) हि दुट्ठुल्लवाचस्सादरागवसेन वुत्तं, इध पन अत्तनो मेथुनस्सादरागवसेनाति.

तस्मिंयेव खणेति भणितक्खणे. उभतोब्यञ्जनको पन पण्डकगतिकत्ता विसुं न वुत्तो . ‘‘इमस्मिं सिक्खापदद्वये कायसंसग्गे विय यक्खिपेतीसुपि दुट्ठुल्लत्तकामवचने थुल्लच्चय’’न्ति (वजिर. टी. पाराजिक २९५) वदन्ति. तस्मिंयेवाति पण्डकेयेव इत्थिसञ्ञिनो अत्तकामपारिचरियाय वण्णभणनेपि दुक्कटं. ‘‘यो ते विहारे वसति, तस्स अग्गदानं मेथुनं धम्मं देही’’ति परियायवचनेपि दुक्कटं. ‘‘अत्तकामपारिचरियाय वण्णं भासेय्य या मादिसं ‘सीलवन्त’न्ति वुत्तत्ता’’ति (वजिर. टी. पाराजिक २९५) एके. ‘‘पञ्चसु अङ्गेसु सब्भावा सङ्घादिसेसोवा’’ति अपरे. ‘‘मेथुनुपसंहितेना’’ति वुत्तत्ता ‘‘चीवरादीहि…पे… भासन्तस्स अनापत्ती’’ति वुत्तं.

अत्तकामसिक्खापदवण्णना निट्ठिता.

५. सञ्चरित्तसिक्खापदवण्णना

सञ्चरणं सञ्चरो, सो एतस्स अत्थीति सञ्चरी, सञ्चरणसीलोति वा सञ्चरी, तस्स भावो सञ्चरित्तं, सञ्चरणन्ति अत्थो. तञ्च परतो ‘‘इत्थिया वा पुरिसमति’’न्तिआदिवचनतो इत्थिपुरिसानं वेमज्झेति आह ‘‘इत्थिपुरिसानं अन्तरे सञ्चरणभाव’’न्ति. पटिग्गण्हनवीमंसनपच्चाहरणानीति एत्थ पटिग्गण्हनं नाम पुरिसेन वा इत्थिया वा उभिन्नं मातादीहि वा ‘‘भन्ते, इत्थन्नामं इत्थिं वा पुरिसं वा एवं भणाही’’ति वुत्ते तेसं वचनं ‘‘साधू’’ति वा ‘‘होतू’’ति वा ‘‘भणामी’’ति वा येन केनचि आकारेन वचीभेदं कत्वा, सीसकम्पनादीहि वा सम्पटिच्छनं. वीमंसनं नाम वुत्तप्पकारेन सासनं गहेत्वा तस्सा इत्थिया वा पुरिसस्स वा तेसं अवस्सं आरोचनकानं मातापितुभाताभगिनिआदीनं वा सन्तिकं गन्त्वा तस्स सासनस्स आरोचनं. पच्चाहरणं नाम तेन गन्त्वा आरोचिते सा इत्थी वा पुरिसो वा ‘‘साधू’’ति सम्पटिच्छतु वा, मा वा, लज्जाय वा तुण्ही होतु, पुन आगन्त्वा तस्सा इत्थिया वा पुरिसस्स वा तस्सा पवत्तिया आरोचनं. आपज्जेय्याति पटिपज्जेय्य.

इत्थिया वा पुरिसमतिं पुरिसस्स वा इत्थिमतिन्ति एत्थ ‘‘आरोचेय्या’’ति पाठसेसो दट्ठब्बो. तेनेवाह ‘‘तत्था’’तिआदि. जायाभावेति भरियाभावे. जारभावेति पतिभावे, निमित्तत्थे चेतं भुम्मवचनं. तस्मा भरियाभावनिमित्तं पतिभावनिमित्तं, भरियाभावहेतु पतिभावहेतु, भरियाभावपच्चया पतिभावपच्चया आरोचेतीति अत्थो. एस नयो ‘‘जायत्तने आरोचेती’’तिआदीसुपि. ‘‘जायत्तने वा जारत्तने वा’’ति हि इदं यदत्थं तं तेसं मतिं आरोचेति , तं दस्सनत्थं वुत्तं. इदानि पन पदभाजनियं (पारा. ३०२) वुत्तनयेनापि अत्थं दस्सेतुं ‘‘अपिचा’’तिआदिमाह. किञ्चापि इत्थिलिङ्गवसेन पदभाजनियं वुत्तं, ‘‘जायत्तने वा जारत्तने वा’’ति पन निद्देसस्स उभयलिङ्गसाधारणत्ता पुरिसलिङ्गवसेनापि योजेत्वा वत्तब्बन्ति आह ‘‘एतेनेव उपायेना’’तिआदि. मुहुत्तिकाति गणिका. ‘‘अन्तमसो तङ्खणिकायपी’’ति इदं निदस्सनमत्तन्ति आह ‘‘एतेनेव उपायेना’’तिआदि.

अञ्ञत्रनालंवचनीयायाति (सारत्थ. टी. २.३३९-३४०) देसचारित्तवसेन पण्णदानादिना अपरिच्चत्तं ठपेत्वा. सञ्चरित्तवसेन भिक्खुना वचनीया न होतीति नालंवचनीया, तं ठपेत्वाति केचि. अप्पेन वा बहुना वा धनेन कीता धनक्कीता. यस्मा पन सा न कीतमत्तायेव भरिया, संवासत्थाय पन कीतत्ता भरिया, तस्मास्स निद्देसे ‘‘धनेन किणित्वा वासेती’’ति (पारा. ३०४) वुत्तं. छन्दवासिनीति छन्देन अत्तनो रुचिया वसतीति छन्दवासिनी. यस्मा पन सा न अत्तनो छन्दमत्तेनेव भरिया होति, पुरिसेन पन सम्पटिच्छितत्ता, तस्मास्स निद्देसे ‘‘पियो पियं वासेती’’ति (पारा. ३०४) वुत्तं. आदिसद्देन ‘‘भोगवासिनी, पटवासिनी, ओदपत्तकिनी, ओभटचुम्बटा, दासी च भरिया च, कम्मकारी च भरिया च, धजाहटा, मुहुत्तिका’’ति (पारा. ३०४) इमेसं अट्ठन्नं आकारानं गहणं. यथा च ‘‘छन्दवासिनी’’तिआदीसु अञ्ञतरवसेन वदतो विसङ्केतो नत्थि, एवं पाळियं अवुत्तेसुपि ‘‘होहि किर इत्थन्नामस्स भरिया, जाया, पजापति, पुत्तमाता, घरणी, घरसामिनी, भत्तरन्धिका, सुस्सूसिका, परिचारिका’’ति (पारा. अट्ठ. २.३०५) एवमादीसु संवासपरिदीपकेसु वचनेसु अञ्ञतरवसेन वदन्तस्सापि विसङ्केतो नत्थि, तिवङ्गसम्पत्तिया आपत्तियेव.

मातुरक्खितं ब्रूहीति एत्थ मातुरक्खिता नाम मातरा रक्खिता, यथा पुरिसेन सह संवासं न कप्पेति, एवं मातरा रक्खिताति अत्थो. तेनेवस्स पदभाजनेपि ‘‘माता रक्खति गोपेति, इस्सरियं कारेति, वसं वत्तेती’’ति (पारा. ३०४) वुत्तं. पितुरक्खितादीसूति ‘‘पितुरक्खिता, मातापितुरक्खिता, भातुरक्खिता, भगिनिरक्खिता, ञातिरक्खिता, गोत्तरक्खिता, धम्मरक्खिता, सारक्खा, सपरिदण्डा’’ति (पारा. ३०३) एवं वुत्तेसु पितुरक्खितादीसु. यथा च एत्थ, एवं ‘‘पितुरक्खितं ब्रूही’’तिआदीसुपि नयो वेदितब्बो.

सङ्घस्स वा चेतियस्स वा गिलानस्स वा किच्चेन गच्छन्तस्साति (पारा. अट्ठ. २.३४०) एत्थ भिक्खुसङ्घस्स उपोसथागारं वा किञ्चि वा विप्पकतं होति. तत्थ कारुकानं भत्तवेतनत्थाय उपासको वा उपासिकाय सन्तिकं भिक्खुं पहिणेय्य, उपासिका वा उपासकस्स, एवरूपेन सङ्घकिच्चेन गच्छन्तस्स अनापत्ति. चेतियकम्मे करियमानेपि एसेव नयो. गिलानस्स भेसज्जत्थायपि उपासकेन वा उपासिकाय सन्तिकं, उपासिकाय वा उपासकस्स सन्तिकं पहितस्स गच्छतो अनापत्ति.

किञ्चापि एत्थ ‘‘इत्थी नाम मनुस्सित्थी, न यक्खी न पेती न तिरच्छानगता. पुरिसो नाम मनुस्सपुरिसो, न यक्खो’’तिआदि (सारत्थ. टी. २.३४१) नत्थि, तथापि मनुस्सजातिकाव इत्थिपुरिसा इध अधिप्पेताति आह ‘‘तेसं मनुस्सजातिकता’’ति. ननालंवचनीयताति यथावुत्तनयेन परिच्चत्ता अलंवचनीया. निवारणत्थो हि एत्थ अलं-सद्दो. न अलंवचनीया नालंवचनीया, न नालंवचनीया, तस्सा भावो ननालंवचनीयता, ‘‘अलंवचनीयता’’इच्चेव वुत्तं होति.

पण्णत्तिन्ति, इमं सिक्खापदं. कायविकारेनाति सीसुक्खिपनादिकायविकारेन. तथेव वीमंसित्वा तथेव पच्चाहरन्तस्साति हत्थमुद्दादिना कायविकारेन वीमंसित्वा पुन आगन्त्वा तथेव आरोचेन्तस्स. आगमिस्सतीति तव सन्तिके धम्मस्सवनादिअत्थं आगमिस्सति. केनचि वुत्तेति आसनसालादीसु निसिन्नस्स केनचि पुरिसेन वुत्ते. सचे हि खीणासवस्स मातापितरो कुज्झित्वा अलंवचनीया होन्ति, तञ्च भिक्खुं घरं उपगतं पिता वदति ‘‘माता ते, तात, मं महल्लकं छड्डेत्वा ञातिकुलं गता, गच्छ नं मं उपट्ठातुं पेसेही’’ति. सो चे गन्त्वा तं वत्वा पुन पितुनो तस्सा आगमनं वा अनागमनं वा आरोचेति, एवं आरोचेन्तस्स तस्सपि कायवाचतो समुट्ठाति. तेनाह ‘‘पण्णत्तिं अजानन्तस्स पना’’तिआदि. खीणासवस्सपीति एत्थ पि-सद्देन सेक्खपुथुज्जनानं वत्तब्बमेव नत्थीति दीपेति. पितुवचनेनाति अत्तनो पितुवचनेन. गन्त्वाति तस्सा समीपं गन्त्वा. पण्णत्तिं, अलंवचनीयभावञ्चाति उभयं अजानन्तस्सपि कायवाचतो समुट्ठाति. तदुभयन्ति पण्णत्तिं, अलंवचनीयभावञ्च. यं पन पण्णत्तिं जानित्वा एतेहेव तीहि नयेहि सञ्चरित्तं समापज्जतो कायचित्ततो, वाचाचित्ततो, कायवाचाचित्ततो च समुट्ठाति. इमानि तीणि पण्णत्तिजाननचित्तेन ‘‘सचित्तकसमुट्ठानानी’’ति वुत्तं, तं अयुत्तं. न हि पण्णत्तिं जानित्वापि ‘‘नालंवचनीया’’ति मञ्ञमानस्स सचित्तकेहि समुट्ठानेहि आपत्ति समुट्ठातीति वत्तुं युज्जति वीतिक्कमचेतनाय असम्भवतो.

सञ्चरित्तसिक्खापदवण्णना निट्ठिता.

६. कुटिकारसिक्खापदवण्णना

सञ्ञाचिकायपनाति एत्थ न्ति अत्तवाचको ततियत्थे निपातो, याचिकाति भावसाधनो, तेसञ्च मज्झेपदलोपसमासो. पनाति निपातमत्तमेव. तेनाह ‘‘सयं पवत्तितयाचना वुच्चती’’ति. या हि अत्तना पवत्तिता, सा अत्तनो नाम होतीति आह ‘‘तस्मा’’तिआदि. ननु न सक्का याचनायेव कुटिं कातुन्ति अनुयोगं सन्धाय तस्साधिप्पायत्थं दस्सेतुं ‘‘सयं याचितकेही’’तिआदिमाह. तत्थ सयं याचितकेहीति ‘‘वासिं देथ, फरसुं देथा’’तिआदिना (पारा. ३४२) सयं याचितकेहि. उपकरणेहीति वासियादीहि. परेन भण्डसामिकेन ‘‘मम इद’’न्ति अपरिच्चागारक्खणगोपनवसेन परिग्गहितं परपरिग्गहितकं, परसन्तकन्ति वुत्तं होति. मूलच्छेदवसेनाति मूलस्स छिन्दनवसेन, परसन्तकभावतो मोचेत्वा अत्तनो सन्तकं कत्वाति वुत्तं होति. एवञ्हि अञ्ञातकअप्पवारितट्ठानतो याचन्तस्स अञ्ञातकविञ्ञत्तिया दुक्कटं. तावकालिकं पन वट्टतीति तावकालिकं कत्वा याचितुं वट्टति. सककम्मं न याचितब्बाति पाणातिपातसिक्खापदरक्खणत्थं वुत्तं. ‘‘हत्थकम्मं देथा’’ति अनियमेत्वापि न याचितब्बा. एवं याचिता हि ते ‘‘साधु, भन्ते’’ति भिक्खुं उय्योजेत्वा मिगेपि मारेत्वा आहरेय्युं. नियमेत्वा पन ‘‘विहारे किञ्चि कत्तब्बं अत्थि, तत्थ हत्थकम्मं देथा’’ति याचितब्बा. ‘‘कुटि नाम उल्लित्ता वा होति, अवलित्ता वा उल्लित्तावलित्ता वा’’ति (पारा. ३४५) पदभाजने वुत्तत्ता ‘‘कुटिन्ति उल्लित्तादीसु अञ्ञतर’’न्ति वुत्तं. तत्थ उद्धं मुखं लित्ता उल्लित्ता. अन्तो लिम्पन्ता हि एवं लिम्पन्ति. अधो मुखं लित्ता अवलित्ता. बहि लिम्पन्ता हि एवं लिम्पन्ति. तेनाह ‘‘तत्थ उल्लित्ता नामा’’तिआदि. पिट्ठसङ्घाटोति द्वारबाहा. ‘‘सुधाय वा मत्तिकाय वा’’ति एतेन ठपेत्वा इमे द्वे लेपे अवसेसो भस्मागोमयादिभेदो अलेपोति दस्सेति.

यस्मा पन सञ्ञाचिकाय कुटिं करोन्तेनापि इध वुत्तनयेनेव पटिपज्जितब्बं, तस्मा ‘‘सयं वा करोन्तेन आणत्तिया वा कारापेन्तेना’’ति वुत्तं. एत्थ च ‘‘सयं वा करोन्तेना’’ति इमिना सामत्थियतो लब्भमानमत्थमाह, न तु पदत्थतो. ‘‘आणत्तिया वा कारापेन्तेना’’ति (पारा. अट्ठ. २.३४८-३४९) पन पदत्थतो. एवञ्च कत्वा यदि पन ‘‘करोन्तेन वा कारापेन्तेन वा’’ति वदेय्य, ब्यञ्जनं विलोमितं भवेय्य. न हि कारापेन्तो करोन्तो नाम होतीति एदिसी चोदना अनवकासाति दट्ठब्बं. नत्थि सामी पति एतिस्साति असामिका, तं असामिकं, अनिस्सरन्ति अत्थो. अनिस्सरता चेत्थ कारापनेनाति आह ‘‘कारेता दायकेन विरहित’’न्ति. उद्देसोति उद्दिसितब्बो.

तत्राति सामिस्मिं भुम्मवचनन्ति आह ‘‘तस्सा कुटिया’’ति. दीघसोति निस्सक्कवचनन्ति आह ‘‘दीघतो’’ति. बहिकुट्टेति कुट्टस्स बहि, थुसेन मिस्सको पिण्डो थुसपिण्डो, तस्स परियन्तो थुसपिण्डपरियन्तो, तेन, थुसमिस्सकमत्तिकापिण्डपरियन्तेनाति वुत्तं होति. थुसपिण्डस्सूपरि सेतकम्मं पन अब्बोहारिकं. अब्भन्तरे भवो अब्भन्तरिमो, तेन. यत्थाति यस्सं कुटियं. पमाणयुत्तोति पकतिविदत्थिया नवविदत्थिपमाणो. ‘‘तिरियं सत्तन्तरा’’ति (पारा. ३४८) उक्कंसतो पमाणस्स वुत्तत्ता ‘‘हेट्ठिमकोटिया चतुहत्थवित्थारा न होती’’ति वुत्तं.

सोधेत्वाति समतलसीममण्डलसदिसं कत्वा. पदभाजने वुत्तनयेन सङ्घं तिक्खत्तुं याचित्वाति ‘‘सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो ‘अहं, भन्ते, सञ्ञाचिकाय कुटिं कत्तुकामो असामिकं अत्तुद्देसं, सोहं, भन्ते, सङ्घं कुटिवत्थुओलोकनं याचामी’’’ति (पारा. ३४९) पदभाजने वुत्तनयेन तिक्खत्तुं याचित्वा. सङ्घेन वा सम्मताति पदभाजनियं (पारा. ३५०) वुत्तेन ञत्तिदुतियकम्मेन, अपलोकनकम्मवसेन वा सङ्घेन सम्मता. वत्थूति कुटिवत्थु. अनारम्भन्ति अनुपद्दवं. परितो कमति गच्छति एत्थाति परिक्कमनं, तेन सह वत्ततीति सपरिक्कमनं, सउपचारन्ति अत्थो. तेनाह ‘‘तेहि भिक्खूही’’तिआदि.

किपिल्लिकादीनन्ति एत्थ किपिल्लिका (पारा. अट्ठ. २.३५३) नाम रत्तकाळपिङ्गलादिभेदा या काचि, ता आदि येसं तानि किपिल्लिकादीनि, तेसं. आदिसद्देन उपचिकादीनं सङ्गहणं. आसयोति निबद्धवसनट्ठानं, सो आदि येसं ते आसयादयो, तेहि. आदिसद्देन चेत्थ निस्सितस्स गहणं. सोळसहि उपद्दवेहीति ‘‘किपिल्लिकानं वा आसयो होति, उपचिकानं वा उन्दूरानं वा अहीनं वा विच्छिकानं वा सतपदीनं वा हत्थीनं वा अस्सानं वा सीहानं वा ब्यग्घानं वा दीपीनं वा अच्छानं वा तरच्छानं वा येसं केसञ्चि तिरच्छानगतानं पाणानं वा आसयो होति, पुब्बण्णनिस्सितं वा होति, अपरण्णअब्भाघातआघातनसुसानउय्यानराजवत्थुहत्थिसालाअस्ससालाबन्धनागारपानागारसूनरच्छाचच्चरसभासंसरणनिस्सितं वा होती’’ति (पारा. ३५३) एवं वुत्तेहि सोळसहि उपद्दवेहि. तत्थ अब्भाघातं (पारा. अट्ठ. २.३५३) नाम कारणाघरं. आघातनं नाम धम्मगन्धिका. सुसानन्ति महासुसानं. संसरणं नाम अनिब्बिज्झगमनीयो गतपच्चागतमग्गो.

आविज्झितुं सक्कुणेय्यतायाति छिन्नतटादीनमभावतो अनुपरियायितुं सक्कुणेय्यताय. तेन भिक्खुनाति कुटिकारकेन भिक्खुना. याचितेहीति ‘‘एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो ‘अहं, भन्ते, सञ्ञाचिकाय कुटिं कत्तुकामो असामिकं अत्तुद्देसं, सोहं, भन्ते, सङ्घं कुटिवत्थुदेसनं याचामी’’’ति (पारा. ३५१) तिक्खत्तुं याचितेहि. ञत्तिदुतियेन कम्मेनाति –

‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सञ्ञाचिकाय कुटिं कत्तुकामो असामिकं अत्तुद्देसं, सो सङ्घं कुटिवत्थुदेसनं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो कुटिवत्थुं देसेय्य. एसा ञत्ति. सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सञ्ञाचिकाय कुटिं कत्तुकामो असामिकं अत्तुद्देसं, सो सङ्घं कुटिवत्थुदेसनं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो कुटिवत्थुं देसेति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो कुटिवत्थुस्स देसना, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य. देसितं सङ्घेन इत्थन्नामस्स भिक्खुनो कुटिवत्थु, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –

एवं पदभाजने वुत्तेन ञत्तिदुतियेन कम्मेन. आळविका नाम आळविरट्ठे जाता दारका, ते पब्बजितकालेपि ‘‘आळविका’’त्वेव पञ्ञायिंसु. ते सन्धाय वुत्तं आळविके भिक्खू’’ति. लेपे घटितेति (पारा. अट्ठ. २.३५३) अन्तोलेपे वा अन्तोलेपेन सद्धिं भित्तिञ्च छदनञ्च एकाबद्धं कत्वा घटिते, बहिलेपे वा बहिलेपेन सद्धिं घटिते. द्वे च दुक्कटानि सारम्भअपरिक्कमनवसेन. उभयविपन्नाति उभयेहि देसनापमाणेहि विपन्ना विरहिता उभयविपन्ना, अदेसितवत्थुका पमाणातिक्कन्ताति अत्थो. तस्मिन्ति द्वारबन्धे वा वातपाने वा. लेपो न घटियतीति पुब्बे दिन्नलेपो द्वारबन्धेन वा वातपानेन वा सद्धिं न घटियति, एकाबद्धं हुत्वा न तिट्ठतीति वुत्तं होति. न्ति द्वारबन्धं वा वातपानं वा परामसति. पठममेवाति लेपकिच्चस्स निट्ठितत्ता द्वारबन्धवातपानानं ठपनतो पुब्बेयेव, लेपस्स निट्ठितक्खणेयेवाति अधिप्पायो. ‘‘भिक्खु कुटिं करोति देसितवत्थुकं पमाणिकं सारम्भं सपरिक्कमनं, आपत्ति दुक्कटस्स. भिक्खु कुटिं करोति देसितवत्थुकं पमाणिकं अनारम्भं अपरिक्कमनं, आपत्ति दुक्कटस्सा’’ति (पारा. ३५५) पदभाजनियं वुत्तत्ता ‘‘केवलं सारम्भाया’’तिआदि वुत्तं. विप्पकतन्ति अनिट्ठितं. अञ्ञस्स ददतो चाति अञ्ञस्स पुग्गलस्स वा सङ्घस्स वा ददतो च. गुहा नाम इट्ठकगुहा वा सिलागुहा वा दारुगुहा वा भूमिगुहा वा. तिणकुटि नाम सत्तभूमिकोपि पासादो तिणच्छदनो ‘‘तिणकुटिका’’ति वुच्चति. अञ्ञस्साति आचरियस्स वा उपज्झायस्स वा सङ्घस्स वा. वासागारं ठपेत्वाति (पारा. अट्ठ. २.३६४) अत्तनो वसनत्थाय वासागारं ठपेत्वा. उपोसथागारादीसूति एत्थ आदिसद्देन जन्ताघरभोजनसालाअग्गिसालानं गहणं. हेट्ठिमपमाणसम्भवोति चतुहत्थवित्थिण्णता. अदेसापेत्वा करोतोति वत्थुं अदेसापेत्वा पमाणातिक्कन्तं, पमाणयुत्तं वा करोतो. एत्थ च वत्थुनो अदेसापनं अकिरिया. कुटिकरणं किरिया.

कुटिकारसिक्खापदवण्णना निट्ठिता.

७. विहारकारसिक्खापदवण्णना

महन्तं लाति गण्हातीति महल्लको, तं महल्लकं. यो च यं गण्हाति, सो तस्स अत्थीति आह ‘‘महन्तभावो एतस्स अत्थीति महल्लको’’ति. सो च महन्तभावो केन, कुतो चाति आह ‘‘ससामिकभावेना’’तिआदि. न केवलं ससामिकभावेनेवाति आह ‘‘यस्मा वा’’तिआदि. यदि एवं अथ कस्मा ‘‘महल्लको नाम विहारो ससामिको वुच्चती’’ति (पारा. ३६७) एत्तकमेव पदभाजने वुत्तन्ति आह ‘‘यस्मा पना’’तिआदि. विहरन्ति एत्थाति विहारो, आवासो. मातिकायं भिक्खू वा अनभिनेय्याति एत्थ वा-सद्दो ‘‘अयं वा सो महानागो’’तिआदीसु विय अवधारणत्थो.

कोसम्बियन्ति (सारत्थ. टी. २.३६५) एवंनामके नगरे. तस्स किर नगरस्स आरामपोक्खरणिआदीसु तेसु तेसु ठानेसु कोसम्बरुक्खाव उस्सन्ना अहेसुं, तस्मा तं ‘‘कोसम्बी’’ति सङ्खं गच्छति. ‘‘कुसुम्बस्स नाम इसिनो अस्समतो अविदूरे मापितत्ता’’ति एके. छन्नत्थेरं आरब्भाति यो अभिनिक्खमनकाले सद्धिं निक्खन्तो, यस्स च सत्थारा परिनिब्बानकाले ब्रह्मदण्डो (चूळव. ४४५) आणत्तो, तं छन्नत्थेरं आरब्भ. चेतियरुक्खन्ति चित्तीकतट्ठेन चेतियं, पूजारहानं देवट्ठानानमेतं अधिवचनं, ‘‘चेतिय’’न्ति सम्मतं रुक्खं चेतियरुक्खं. वत्थुनो अदेसनाय आपज्जनतो ‘‘अकिरियमत्ततो समुट्ठानभावो’’ति वुत्तं. मत्त-सद्देन किरियतो समुट्ठानतं पटिक्खिपति. केचि पन ‘‘वत्थुअदेसनाय, कुटिकरणेन च समुट्ठानतो किरियाकिरियतो समुट्ठाती’’ति वदन्ति. पमाणनियमाभावोव विसेसो.

विहारकारसिक्खापदवण्णना निट्ठिता.

८. दुट्ठदोससिक्खापदवण्णना

दूसीयतीति दुट्ठो, दूसेति परं विनासेतीति दोसो. तेनाह ‘‘दूसितो चेवा’’तिआदि. इदानि ‘‘दूसितो चेव दूसको चा’’ति इमिना सङ्खेपेन वुत्तमेवत्थं वित्थारेत्वा दस्सेतुं ‘‘उप्पन्ने हि दोसे’’तिआदिमाह. पकतिभावं जहापितोति (सारत्थ. टी. २.३८५-३८६) सोम्मभावं जहापितोति अत्थो, विकारमापादितोति वुत्तं होति. आकारनानात्तेनाति दूसिताकारस्स चेव दूसकाकारस्स चाति इमेसं द्विन्नं आकारानं नानाभावेन. नप्पतितोति पीतिसुखादीहि न अभिगतो अनुपगतो, न उपगतोति अत्थो. यो च पीतिसुखादीहि अनुपगतो, सो तेहि वज्जितो नाम होतीति आह ‘‘पीतिसुखादीहि विवज्जितो’’ति. यो च तेहि वज्जितो, न सो तेहि अभिसटो नाम होतीति आह ‘‘न अभिसटो’’ति, पीतिसुखादीहि न पत्थटोति अत्थो. नास्स मूलन्ति अमूलकं. तं पन अमूलकत्तं यस्मा चोदकवसेन अधिप्पेतं, न चुदितकवसेन, तस्मा तदत्थं दस्सेतुं ‘‘यं चोदकेना’’तिआदि वुत्तं. तत्थ न्ति पाराजिकं. एतन्ति चुदितकस्स आपन्नानापन्नत्तं. इधाति इमस्मिं सिक्खापदे.

इदानि अत्तना वुत्तमेव दिट्ठादिं विवरितुं ‘‘एत्थ चा’’तिआदि वुत्तं. तथेवाति ‘‘पसादसोतेन वा दिब्बसोतेन वा’’ति इममत्थं अतिदिसति. परिसङ्कितं (पारा. अट्ठ. २.३८५-३८६) पन तिविधं दिट्ठपरिसङ्कितं, सुतपरिसङ्कितं, मुतपरिसङ्कितन्ति. तत्थ भिक्खुञ्च मातुगामञ्च तथारूपे ठाने दिस्वा ‘‘अद्धा इमेहि कत’’न्ति वा ‘‘करिस्सन्ती’’ति वा परिसङ्कितं, इदं दिट्ठपरिसङ्कितं नाम. अन्धकारे वा पटिच्छन्नोकासे वा भिक्खुस्स च मातुगामस्स च वचनं सुत्वा दुतियस्स अत्थिभावं अजानतो पुब्बे वुत्तनयेन परिसङ्कितं, इदं सुतपरिसङ्कितं नाम. धुत्तेहि इत्थीहि सद्धिं पच्चन्तविहारे मण्डपे वा सालादीसु वा पुप्फगन्धमंससुरादीनि अनुभवित्वा गतट्ठानं दिस्वा ‘‘केन नु खो इदं कत’’न्ति वीमंसन्तेन तत्र केनचि भिक्खुना गन्धादीहि पूजा कता होति, भेसज्जत्थाय अरिट्ठं वा पीतं, सो तस्स गन्धं घायित्वा ‘‘अयं सो भविस्सती’’ति परिसङ्कितं, इदं मुतपरिसङ्कितं नाम. एवं तिविधस्स परिसङ्कितस्स अभावो अपरिसङ्कितं. तेनाह ‘‘दिट्ठसुतमुतवसेन चेतसा अपरिसङ्कित’’न्ति. तञ्च पनेतं दिट्ठादिकं न केवलं अत्तनो वाति आह ‘‘अत्तनो वा परस्स वा’’ति. यस्मा ‘‘त्वं पण्डको’’तिआदिवचनेनापि चोदयतो आपत्तियेव, तस्मा ‘‘भिक्खुनो अनुरूपेसु एकूनवीसतिया अञ्ञतरेना’’ति वुत्तं. यदि एवं अथ कस्मा पदभाजने ‘‘पाराजिकेन धम्मेनाति चतुन्नं अञ्ञतरेना’’ति (पारा. ३८६) वुत्तन्ति आह ‘‘पदभाजनेपना’’तिआदि. उपसग्गनिपातानं वाचकसद्दसन्निट्ठाने तदत्थजोतनभावेन पवत्तनतो ‘‘धंसेय्या’’ति वुत्तं. धंसनञ्चेत्थ अभिभवनं. तेनाह ‘‘अभिभवेय्या’’ति. ‘‘त्वं मेथुनं धम्मं पटिसेवी’’तिआदिना नयेन पवत्ताति ‘‘त्वं मेथुनं धम्मं पटिसेवि, अदिन्नं आदियि, मनुस्सं घातयित्थ, अभूतं आरोचयित्था’’ति एवं पवत्ता. एत्थ च ‘‘अस्समणोसी’ति अवन्दनकारणस्स अवुत्तत्ता अन्तिमवत्थुं अज्झापन्नो न वन्दितब्बो’’ति वदन्ति, तं न गहेतब्बं अवन्दियेसु अन्तिमवत्थुं अज्झापन्नस्स अवुत्तत्ता, ‘‘पच्छा उपसम्पन्नेन पुरे उपसम्पन्नो वन्दियो’’ति (परि. ४६८) वुत्तत्ता च. इदं पन अत्तना वत्तब्बं दस्सेतुं वुत्तं.

समीपेति द्वादसहत्थपमाणे पदेसे. सिक्खापच्चक्खानमेव हि हत्थमुद्दाय सीसं न एति, इदं पन अनुद्धंसनं, अभूतरोचनञ्च एतियेव. तेनाह ‘‘हत्थमुद्दाय एव वा’’ति. ब्रह्मचरियाति ब्रह्मं सेट्ठं पसत्थं चरियन्ति ब्रह्मचरियं, ब्रह्मूनं वा सेट्ठानं बुद्धपच्चेकबुद्धअरियसावकानं, ब्रह्मानञ्च चरियन्ति ब्रह्मचरियं, तम्हा ब्रह्मचरिया. तेनाह ‘‘सेट्ठचरिया’’ति. साधु वतस्स एकन्तेन भद्दकं भवेय्य. ‘‘तज्जनीयकम्मादिसत्तविधम्पि कम्मं करिस्सामा’’ति आपत्तिया चोदेन्तस्स अधिप्पायो कम्माधिप्पायो. ‘‘आपत्तितो वुट्ठापेस्सामा’’ति अधिप्पायो वुट्ठानाधिप्पायो. अनुविज्जनाधिप्पायोति वीमंसनाधिप्पायो, उपपरिक्खाधिप्पायो. अनुविज्जकेनाति सङ्घमज्झे ओतिण्णं अधिकरणं विनिच्छिनितुं निसिन्नेन विनयधरेन. किं ते दिट्ठन्ति तया किं दिट्ठं, पठमं पाराजिकं अज्झापज्जन्तो दिट्ठो, दुतियं ततियं चतुत्थं पाराजिकं आपज्जन्तो दिट्ठोति वुत्तं होति. आदिसद्देन ‘‘किन्ति ते दिट्ठं, कदा ते दिट्ठं, कत्थ ते दिट्ठ’’न्ति इमं नयं सङ्गण्हाति.

समनत्थाय पवत्तमानेहि समथेहि अधिकातब्बन्ति अधिकरणं. यथा हि समनवसेन समथानं विवादादीसु अधिकतभावो, एवं विवादादीनं तेहि अधिकत्तब्बताति. तेनाह ‘‘समथेहि अधिकरणीयभावेना’’तिआदि. इमिना हि अधिकरणसद्दस्स कम्मसाधनता वुत्ता. अधिकरणन्ति विवादाधिकरणं अनुवादाधिकरणं आपत्ताधिकरणं किच्चाधिकरणन्ति चतुब्बिधं अधिकरणं. विवादादीनि अधिकरणानि समेन्ति वूपसमेन्तीति समथा, सम्मुखाविनयादयो. अथ वा अधिकरीयन्ति एत्थाति अधिकरणं. के अधिकरीयन्ति? समथा. कथं अधिकरीयन्ति? समनवसेन. अधिकरणं समेन्ति वूपसमेन्तीतिपि समथाति एवम्पेत्थ अत्थो दट्ठब्बो. आपत्ताधिकरणं ठपेत्वा सेसाधिकरणेहि चोदनाय अभावतो ‘‘इदं पन पाराजिकसङ्खातंआपत्ताधिकरणमेव अधिप्पेत’’न्ति वुत्तं. आपत्तियेव अधिकरणं आपत्ताधिकरणं. अनुद्धंसितक्खणेयेव सङ्घादिसेसो, सो चे तङ्खणेयेव जानातीति अधिप्पायो.

मेत्तियभूमजकेति मेत्तियञ्च भूमजकञ्च. छब्बग्गियानं अग्गपुरिसा एते. सुद्धं वाति पाराजिकमनापन्नं वा. ‘‘सचे सो तङ्खणेयेव जानाती’’ति इमिना आवज्जनसमयमाह. तङ्खणेयेव जाननं नाम दुक्करं, समयेन आवज्जित्वा ञाते पन ञातमेव होति. पच्छा चे जानाति, सीसं न एति. सिक्खापच्चक्खानअभूतारोचनदुट्ठुल्लवाचाअत्तकामदुट्ठदोसभूतारोचनसिक्खापदानीति सब्बानेव हि इमानि एकपरिच्छेदानि. यस्मा पन परम्मुखा सत्तहिपि आपत्तिक्खन्धेहि वदतो दुक्कटमेव, तस्मा ‘‘परम्मुखा चोदेन्तस्स पन सीसं न एती’’ति वुत्तं. वुत्तनयापत्तियोति ‘‘वाचाय वाचाया’’तिआदिना वुत्तनया सङ्घादिसेसदुक्कटापत्तियो. तथेवाति वाचाय वाचायेव. वदन्तस्साति सत्तहिपि आपत्तिक्खन्धेहि उपसम्पन्नं सम्मुखा वदन्तस्स. वुत्तनयेनेवाति वाचाय वाचायेव. ओकासं कारेत्वा उपसम्पन्नं सम्मुखा वदन्तस्स वाचाय वाचाय पाचित्तियन्ति आह ‘‘ओकासं कारेत्वा वदन्तस्स पाचित्तियमेवा’’ति. एवसद्देन दुक्कटं निवत्तीयति. असम्मुखा सत्तहिपि आपत्तिक्खन्धेहि वदन्तस्स दुक्कटं. सत्तविधम्पि कम्मन्ति तज्जनीयं, नियसं, पब्बाजनीयं, पटिसारणीयं, तिविधञ्च उक्खेपनीयन्ति सत्तविधम्पि कम्मं.

उपोसथं वा पवारणं वा ठपेन्तस्स च ओकासकम्मं नत्थीति एत्थ उपोसथतो पुरे वा पच्छा वा ठपितोपि अट्ठपितो होति. खेत्ते ठपितो पन ठपितो होति, तस्मा ‘‘सुणातु मे, भन्ते, सङ्घो, अज्जुपोसथो पन्नरसो, यदि सङ्घस्स पत्तकल्लं, सङ्घो उपोसथं करेय्या’’ति एत्थ याव रे-कारं भणति, ताव ठपेतब्बो, इदं खेत्तं. य्य-कारे पन वुत्ते ठपेन्तेन पच्छा ठपितो नाम होति . ‘‘सुणातु मे’’ति अनारद्धे ठपेन्तेन पुरे ठपितो होति. पवारणाट्ठपनं पन सब्बसङ्गाहिकं, पुग्गलिकञ्चाति दुविधं. तत्थ सब्बसङ्गाहिके ‘‘सुणातु मे, भन्ते, सङ्घो…पे… सङ्घो तेवाचिकं पवारेय्या’’ति सु-कारतो याव रे-कारो, ताव अपरियोसिताव होति पवारणा, एत्थन्तरे एकपदेपि ठपेन्तेन ठपिता होति पवारणा. य्य-कारे पन पत्ते परियोसिताव होति, तस्मा ततो पट्ठाय ठपेन्तेन अट्ठपिता होति. पुग्गलिकट्ठपने पन ‘‘सङ्घं, भन्ते, पवारेमि…पे… ततियम्पि भन्ते सङ्घं पवारेमि दिट्ठेन वा…पे… पस्सन्तो पटी’’ति (महाव. २१०) सं-कारतो याव अयं सब्बपच्छिमो टि-कारो, ताव अपरियोसिताव होति पवारणा, एत्थन्तरे एकपदेपि ठपेन्तेन ठपिता होति पवारणा. ‘‘करिस्सामी’’ति वुत्ते पन परियोसिता होति, तस्मा ‘‘करिस्सामी’’ति एतस्मिं पदे सम्पत्ते ठपितापि अट्ठपिता होति. एसेव नयो द्वेवाचिकएकवाचिकसमानवस्सिकासु. एतासुपि हि टि-कारावसानंयेव ठपनक्खेत्तन्ति. तेनाह ‘‘ठपनक्खेत्तं पन जानितब्ब’’न्ति. ओसटे वत्थुस्मिन्ति चोदकेन अत्तना वत्तब्बे सङ्घमज्झे उदाहटे. इदञ्च इदञ्च करोतीति पाणातिपातं, अदिन्नादानञ्च करोति, जातरूपरजतञ्च पटिग्गण्हाति. असुको च असुको च अस्समणो, अनुपासकोति अक्कोसाधिप्पायेन परम्मुखा वदन्तस्स दुक्कटं, सम्मुखा वदन्तस्स पन पाचित्तियमेव. तेनाह ‘‘सचे पन ओदिस्स नियमेत्वा’’तिआदि. सङ्ख्युपगमनन्ति वोहारूपगमनं.

दुट्ठदोससिक्खापदवण्णना निट्ठिता.

९. अञ्ञभागियसिक्खापदवण्णना

अञ्ञभागस्साति अञ्ञकोट्ठासस्स, यं चोदेतुकामो, तस्स जातिआदितो अञ्ञस्स तिरच्छानजातिआदिकोट्ठासस्साति वुत्तं होति. इदन्ति नपुंसकनिद्देसेन छगलकादिं निद्दिसति, अयं छगलकादिकोति अत्थो, अधिकरणसद्दापेक्खाय वा नपुंसकनिद्देसो, इदं छगलकादिसङ्खातं अधिकरणन्ति वुत्तं होति. अञ्ञभागो वाति तिरच्छानजातिआदिभेदो अञ्ञो कोट्ठासो वा. अस्साति छगलकादिकस्स . अञ्ञभागियं छगलकादि. एत्थ च ‘‘अञ्ञभागसम्बन्धि अञ्ञभागिय’’न्ति पठमविग्गहस्स अत्थो, ‘‘अञ्ञभागवन्तं अञ्ञभागिय’’न्ति दुतियविग्गहस्स. ठपेत्वा पन तिरच्छानजातिआदिकं परमत्थतो विसुं छगलकादिके असतिपि ‘‘पटिमाय सरीर’’न्तिआदीसु विय अभेदेपि भेदकप्पनाय पवत्तलोकवोहारवसेन ‘‘अञ्ञभागस्स इदं, अञ्ञभागो वा अस्स अत्थी’’ति वुत्तन्ति दट्ठब्बं. अधिकरीयति एत्थाति अधिकरणं. तेनाह ‘‘आधारो वेदितब्बो’’ति. आधरीयति अस्मिन्ति आधारो, पतिट्ठानं. तेनाह ‘‘वत्थु अधिट्ठानन्ति वुत्तं होती’’ति.

इदानि ‘‘अञ्ञभागस्स इद’’न्तिआदिना सङ्खेपेन वुत्तमेवत्थं केवलं नयदस्सनत्थं अट्ठुप्पत्तियं आगतमेव गहेत्वा विभजन्तो ‘‘यो हि सो’’तिआदिमाह. तेन ननु अनागते एवं चोदेन्तानं पापभिक्खूनं लेसोकासपिदहनत्थं इदं सिक्खापदं पञ्ञत्तं, न पन मेत्तियभूमजकानं. तेसञ्हि आदिकम्मिकत्ता अनापत्ति, तस्मा सामञ्ञेन अत्थो विभजितब्बो. न पन ‘‘यो हि सो अट्ठुप्पत्तियं दब्बो मल्लपुत्तो’’तिआदिना विसेसेनाति एदिसी चोदना अनवकासाति दट्ठब्बं. हीति कारणत्थे निपातो, यस्माति वुत्तं होति. अट्ठुप्पत्तियन्ति अत्थस्स उप्पत्ति अत्थुप्पत्ति, अत्थुप्पत्तियेव अट्ठुप्पत्ति, तस्सं अट्ठुप्पत्तियं, सिक्खापदस्स निदानेति वुत्तं होति. छगलकोति सेतछगलको. सोति छगलको. इमस्स पन ‘‘होती’’ति इमिना सम्बन्धो. अञ्ञस्स…पे… छगलकभावस्स चाति ‘‘तिरच्छानजातिया चेव छगलकभावस्स चा’’ति सङ्खातस्स अञ्ञस्स भागस्स कोट्ठासस्स, पक्खस्साति अत्थो.

कुतोयमञ्ञो, यतो ‘‘अञ्ञस्स भागस्सा’’ति वुत्तन्ति आह ‘‘य्वायं…पे… ततो’’ति. तत्थ मनुस्सजाति चेव भिक्खुभावो चाति यो अयं भागो कोट्ठासो पक्खोति सम्बन्धो, ‘‘मनुस्सजाति चेव भिक्खुभावो चा’’ति सङ्खातो यो अयं भागो कोट्ठासो पक्खोति अत्थो. ततोति ‘‘मनुस्सजाति चेव भिक्खुभावो चा’’ति भागतो. सो वा अञ्ञभागोति यथावुत्ततिरच्छानजातिछगलकभावसङ्खातो सो अञ्ञभागो वा. अस्साति छगलकस्स. अत्थीति उपलब्भति. तस्माति यस्मा अञ्ञभागस्स छगलको होति, यस्मा च सो वा अञ्ञभागो अस्स अत्थि, तस्मा. अञ्ञभागियसङ्ख्यं लभतीति एत्थ ‘‘सो य्वाय’’न्ति इध सो-सद्दमेव आनेत्वा सो अञ्ञभागियसङ्खं लभतीति योजेतब्बं, ‘‘सो’’ति वा पाठसेसो दट्ठब्बो. -सद्दो समुच्चयत्थो. सो पन अधिकरणसद्दतो परं दट्ठब्बो, ‘‘अधिकरण’’न्ति च वेदितब्बोति. तेसन्ति मेत्तियभूमजकानं. इमं मयं दब्बं मल्लपुत्तं नाम करोमाति छगलकं अजिकाय विप्पटिपज्जन्तं दिस्वा ‘‘मयं, आवुसो, इमं छगलकं दब्बं मल्लपुत्तं नाम करोमा’’ति वदन्तानं. नामकरणसञ्ञायाति नामकरणसङ्खाताय सञ्ञाय. एत्थापि ‘‘यो सो’’तिआदिकं आनेत्वा तस्सा नामकरणसञ्ञाय यो सो अट्ठुप्पत्तियं ‘‘दब्बो मल्लपुत्तो नामा’’ति छगलको वुत्तो, सो यस्मा आधारो वत्थु अधिट्ठानन्ति योजेतब्बं.

इदानि कथमेतं विञ्ञायति ‘‘अधिकरण’’न्ति चेत्थ आधारो वेदितब्बो, न विवादाधिकरणादीसु अञ्ञतरन्ति अनुयोगं सन्धायाह ‘‘तञ्हि सन्धाया’’तिआदि. तत्थ न्ति तस्सा नामकरणसञ्ञाय अधिट्ठानभूतं छगलकं पच्चामसति. विवादाधिकरणादीसु अञ्ञतरं सन्धाय न वुत्तन्ति सम्बन्धो. तत्थ कारणं पुच्छति ‘‘कस्मा’’ति. कारणमाह ‘‘असम्भवतो’’ति. इदानि तमेव असम्भवं पाकटं कत्वा दस्सेतुं ‘‘न ही’’तिआदि वुत्तं. न हि उपादियिंसूति सम्बन्धो. उपादियिंसूति गण्हिंसु. किं चतुन्नं अधिकरणानम्पि लेसो अत्थि, येनेवं वुत्तन्ति आह ‘‘न च चतुन्नं अधिकरणान’’न्तिआदि. इदानि तमेव समत्थेतुं ‘‘जातिलेसादयो ही’’तिआदि वुत्तं. तत्थ जातियेव लेसो जातिलेसो. आदिसद्देन नामलेसादीनं गहणं. होति चेत्थ –

‘‘लेसा जातिनामगोत्त-लिङ्गापत्तिवसापि च;

पत्तचीवरुपज्झाया-चरियावासवसा दसा’’ति.

आपत्तिलेसो नाम लहुकं आपत्तिं आपज्जन्तो दिट्ठो होति. तञ्चे पाराजिकेन चोदेति ‘‘अस्समणोसि, असक्यपुत्तियोसी’’ति, आपत्ति वाचाय वाचाय सङ्घादिसेसस्साति (पारा. ३९६) एवं आपत्तिलेसम्पि पुग्गलस्मिंयेव आरोपेत्वा वुत्तत्ता ‘‘पुग्गलानंयेव लेसा वुत्ता’’ति वुत्तं . तञ्च ‘‘दब्बो मल्लपुत्तो’’ति नामन्ति मेत्तियभूमजकेहि छगलकस्स कतं तं ‘‘दब्बो मल्लपुत्तो’’ति नामञ्च. एवं असम्भवं दस्सेत्वा इदानि इमिनाव पसङ्गेन देसलेससद्दानं अत्थं संवण्णेतुं ‘‘एत्थ चा’’तिआदिमाह. एत्थाति एतेसु द्वीसु देसलेसेसु. देसो नाम जातिआदिभेदो वोहारो. तेनाह ‘‘जातिआदीसू’’तिआदि. अञ्ञम्पि वत्थुन्ति यस्मिं वत्थुस्मिं पतिट्ठितं, तं मुञ्चित्वा अञ्ञम्पि वत्थुं. कथं सिलिस्सतीति आह ‘‘वोहारमत्तेनेवा’’तिआदि, वोहारमत्तेनेव, न तु अत्थतोति अधिप्पायो. ‘‘ईसकं अल्लीयती’’ति इमिना ‘‘लेसो’’ति लिस अल्लीभावेति इमस्स रूपन्ति दस्सेति. किञ्चापि देसलेसानं वुत्तनयेन ब्यञ्जनतो नानाकरणं अत्थि, अत्थतो पन नत्थीति आह ‘‘जातिआदीनंयेव अञ्ञतरकोट्ठासस्सेतं अधिवचन’’न्ति.

यदि पन नामकरणसञ्ञाय आधारभूतं छगलकं सन्धाय ‘‘अञ्ञभागियस्स अधिकरणस्सा’’ति वुत्तं, अथ कस्मा पदभाजने तं अविभजित्वा ‘‘अञ्ञभागियस्स अधिकरणस्साति आपत्तञ्ञभागियं वा होति अधिकरणञ्ञभागियं वा’’तिआदि (पारा. ३९३) वुत्तन्ति आह ‘‘पदभाजने पना’’तिआदि. न्ति आधारसङ्खातं अधिकरणं. आविभूतं पाकटं. अत्थुद्धारवसेनाति तेन वत्तब्बअत्थानं उद्धरणवसेन. ननु च ‘‘अत्थमत्तं पति सद्दा अभिनिविसन्ती’’ति न एकेन सद्देन अनेकत्था अभिधीयन्तीति? सच्चमेतं सद्दविसेसे अपेक्खिते, तेसं तेसं पन अत्थानं अधिकरणसद्दवचनीयतासामञ्ञं उपादाय वुच्चमानो अयं विचारो अधिकरणसद्दस्स अत्थुद्धारोति वुत्तो. तेनेवाह ‘‘अधिकरणन्ति वचनसामञ्ञतो अत्थुद्धारवसेन पवत्तानि चत्तारि अधिकरणानी’’ति. अञ्ञभागियताति अञ्ञपक्खियता. तब्भागियताति तप्पक्खियता. अपाकटा पदभाजनतो अञ्ञत्र दस्सितट्ठानाभावतो. अवसाने आपत्तञ्ञभागियेन चोदनञ्चाति ‘‘भिक्खु सङ्घादिसेसं अज्झापज्जन्तो दिट्ठो होति, सङ्घादिसेसे सङ्घादिसेसदिट्ठि होति, तञ्चे पाराजिकेन चोदेती’’तिआदिचोदनं सन्धाय वुत्तं ‘‘अधिकरणञ्ञभागिय’’न्ति. एकमेकञ्हि अधिकरणं इतरेसं तिण्णं तिण्णं अञ्ञभागियं अञ्ञपक्खियं अञ्ञकोट्ठासियं होति वत्थुविसभागत्ता. आदिसद्देन ‘‘कथं अधिकरणं अधिकरणस्स अञ्ञभागिय’’न्तिआदिको पदविभागो सङ्गहितो.

किञ्चि देसं लेसमत्तं उपादायाति एत्थ यं वत्तब्बं, तस्सापि असम्भवदस्सनप्पसङ्गेन हेट्ठा वुत्तत्ता ‘‘सेसा विनिच्छयकथा अट्ठमे वुत्तसदिसायेवा’’ति वुत्तं. तत्थ सेसा विनिच्छयकथाति ‘‘पाराजिकेनाति भिक्खुनो अनुरूपेसु एकूनविसतिया अञ्ञतरेना’’तिआदिका (कङ्खा. अट्ठ. दुट्ठदोससिक्खापदवण्णना) विनिच्छयकथा. वुत्तसदिसायेवाति एत्थ इमस्मिं सिक्खापदे या वत्तब्बा, तेन सिक्खापदेन साधारणभूता सा वुत्तसदिसायेवाति अधिप्पेता, न असाधारणभूता अपुब्बवण्णनाय अधिप्पेतत्ता. तेनेवाह ‘‘अयं पना’’तिआदि. पुरिमस्मिं सिक्खापदेपि तथासञ्ञिनो अनापत्तिकत्ता ‘‘इध चा’’ति वुत्तं. तथासञ्ञिनोपीति ‘‘पाराजिकंयेव अयं आपन्नो’’ति एवंसञ्ञिनोपि. इतिसद्दो आदिअत्थो वा पकारत्थो वा. तेन केनचि भिक्खुना अञ्ञो कोचि खत्तियजातिको पाराजिकं धम्मं अज्झापज्जन्तो दिट्ठो होति, अथ सो अञ्ञं अत्तनो वेरिं खत्तियजातिकं भिक्खुं पस्सित्वा तं खत्तियजातिलेसं गहेत्वा एवं चोदेति ‘‘खत्तियो मया दिट्ठो पाराजिकं धम्मं अज्झापज्जन्तो, त्वं खत्तियो पाराजिकं धम्मं अज्झापन्नोसि, अथ वा त्वं खो खत्तियो, न अञ्ञो, पाराजिकं धम्मं अज्झापन्नोसि, अस्समणोसि, असक्यपुत्तियोसि, नत्थि तया सद्धिं उपोसथो वा पवारणा वा सङ्घकम्मं वा’’ति, आपत्ति वाचाय वाचाय सङ्घादिसेसस्स. एत्थ च तेसं खत्तियानं अञ्ञमञ्ञं असदिसस्स तस्स तस्स दीघादिनो वा दिट्ठादिनो वा वसेन अञ्ञभागियता, खत्तियजातिपञ्ञत्तिया आधारवसेन अधिकरणता च वेदितब्बा. एस नयो नामलेसादीसुपि.

आपत्तिलेसे पन केनचि भिक्खुना कोचि भिक्खु लहुकं आपत्तिं आपज्जन्तो दिट्ठो होति, सो चेतं भिक्खुं पाराजिकेन चोदेति, आपत्ति वाचाय वाचाय सङ्घादिसेसस्स. यदि एवं कथं अञ्ञभागियं अधिकरणं होतीति? यञ्हि सो लहुकं आपत्तिं आपन्नो, तं पाराजिकस्स अञ्ञभागियं अधिकरणं, तस्स पन अञ्ञभागियस्स अधिकरणस्स लेसो नाम. यो सो सब्बखत्तियानं साधारणो खत्तियभावो विय सब्बापत्तीनं साधारणो आपत्तिभावो. एतेनेव उपायेन ‘‘केनचि भिक्खुना कोचि भिक्खु सङ्घादिसेसं अज्झापज्जन्तो दिट्ठो होती’’तिआदिकं विसेसं सङ्गण्हाति.

अञ्ञभागियसिक्खं यो, नेव सिक्खति युत्तितो;

गच्छे विनयविञ्ञूहि, अञ्ञभागियतंव सो. (वजिर. टी. पाराजिक ४०८);

अञ्ञभागियसिक्खापदवण्णना निट्ठिता.

१०. सङ्घभेदसिक्खापदवण्णना

सहितस्साति कायचित्तेहि एकीभूतस्स. तेनाह ‘‘चित्तेन च सरीरेन च अवियुत्तस्साति अत्थो’’ति. अस्साति ‘‘समग्गस्सा’’ति पदस्स. समानसंवासकोति समानो एकूपोसथादिभेदो संवासो अस्साति समानसंवासको, लद्धिनानासंवासकेन वा कम्मनानासंवासकेन वा विरहितो. कायसामग्गिदानतोति कायेन, कायस्स वा सामग्गिया सहितभावस्स दानतो, तेसु तेसु सङ्घकम्मेसु हत्थपासूपगमनतोति वुत्तं होति. कथं नामायं भिज्जेय्याति अयं सङ्घो केन नु खो उपायेन वग्गो भवेय्य. वायामेय्याति उस्साहं करेय्य, पक्खं परियेसेय्य, गणं बन्धेय्याति वुत्तं होति. अत्तनो फलं करोतीति करणं, यं किञ्चि कारणं, अधिकं करणन्ति अधिकरणं, विसेसकारणं, विसेसकारणञ्च सङ्घभेदस्साति वुत्तं ‘‘भेदनस्सा’’तिआदि. भेदकरवत्थुवसेन अट्ठारसविधन्ति –

‘‘इधुपालि भिक्खू अधम्मं ‘धम्मो’ति दीपेन्ति, धम्मं ‘अधम्मो’ति दीपेन्ति. अविनयं ‘विनयो’ति दीपेन्ति, विनयं ‘अविनयो’ति दीपेन्ति. अभासितं अलपितं तथागतेन ‘भासितं लपितं तथागतेना’ति दीपेन्ति, भासितं लपितं तथागतेन ‘अभासितं अलपितं तथागतेना’ति दीपेन्ति. अनाचिण्णं तथागतेन ‘आचिण्णं तथागतेना’ति दीपेन्ति, आचिण्णं तथागतेन ‘अनाचिण्णं तथागतेना’ति दीपेन्ति. अपञ्ञत्तं तथागतेन ‘पञ्ञत्तं तथागतेना’ति दीपेन्ति, पञ्ञत्तं तथागतेन ‘अपञ्ञत्तं तथागतेना’ति दीपेन्ति. अनापत्तिं ‘आपत्ती’ति दीपेन्ति, आपत्तिं ‘अनापत्ती’ति दीपेन्ति. लहुकं आपत्तिं ‘गरुका आपत्ती’ति दीपेन्ति, गरुकं आपत्तिं ‘लहुका आपत्ती’ति दीपेन्ति. सावसेसं आपत्तिं ‘अनवसेसा आपत्ती’ति दीपेन्ति, अनवसेसं आपत्तिं ‘सावसेसा आपत्ती’ति दीपेन्ति. दुट्ठुल्लं आपत्तिं ‘अदुट्ठुल्ला आपत्ती’ति दीपेन्ति, अदुट्ठुल्लं आपत्तिं ‘दुट्ठुल्ला आपत्ती’ति दीपेन्ती’’ति (चूळव. ३५२) –

एवं कम्मक्खन्धके वुत्तानं अट्ठारसन्नं भेदकरणानं वसेन अट्ठारसविधं. कारणञ्हि तदायत्तवुत्तिताय फलं एत्थ वसतीति ‘‘वत्थू’’ति वुच्चति. होन्ति चेत्थ –

‘‘धम्मविनयभासिता-चिण्णपञ्ञत्तिका दुका;

आपत्तिलहुदुट्ठुल्ल-सावसेसदुकानि च.

‘‘एतानट्ठारस ‘भेद-करवत्थू’ति वुच्चरे;

विपल्लासगहितानि, वादमूलूपनिस्सया’’ति.

पग्गय्हाति पग्गहितं अब्भुस्सितं पाकटं कत्वा. तिट्ठेय्याति यथासमादिन्नं, यथापग्गहितमेव च कत्वा अच्छेय्य. यस्मा पन एवं पग्गण्हता, तिट्ठता च तं दीपितञ्चेव अविनिस्सट्ठञ्च होति, तस्मा ‘‘दीपेय्य चेव नप्पटिनिस्सज्जेय्य चा’’ति वुत्तं. कीव दूरे सुत्वा गन्त्वा अवदन्तानं दुक्कटन्ति आह ‘‘सब्बन्तिमेन परिच्छेदेना’’तिआदि. पि-सद्दो चेत्थ अट्ठानप्पयुत्तो, तस्स ‘‘अड्ढयोजनमत्त’’न्ति इमिना सम्बन्धो वेदितब्बो. तत्थ ‘‘अड्ढयोजनमत्त’’न्ति इमिना एकविहारे वत्तब्बमेव नत्थीति दीपेति. ‘‘गन्त्वा’’ति इमिना दूतं वा पण्णं वा पेसेत्वा वदतोपि आपत्तिमोक्खो नत्थि, सयमेव पन गन्त्वा ‘‘गरुको खो, आवुसो, सङ्घभेदो, मा सङ्घभेदाय परक्कमी’’ति (पारा. अट्ठ. २.४११) निवारेतब्बोति दीपेति.

समागच्छतूति एकीभवतु. एकीभावो च समानलद्धिवसेन होतीति आह ‘‘एकलद्धिको होतू’’ति. एका लद्धि गहणं अस्साति एकलद्धिको, एकदिट्ठिकोति अत्थो. अञ्ञमञ्ञसम्पत्तियाति अञ्ञमञ्ञस्स समानदिट्ठिचित्ततासङ्खाताय सम्पत्तिया. ‘‘अञ्ञमञ्ञस्स गुणलाभादिकाय सम्पत्तिया’’ति केचि. असमग्गो हि विसुं पातिमोक्खं उद्दिसति, बहिसीमायं वा अनुपरिवेणियं वाति न एकुद्देसो. तेनाह ‘‘एकतो पवत्तपातिमोक्खुद्देसोति अत्थो’’ति. अप्पटिनिस्सज्जतो दुक्कटन्ति विसुं विसुं वदन्तानं गणनाय दुक्कटं. समनुभासनकम्मं कातब्बन्ति यावततियं समनुभासनकम्मं कातब्बं, ‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु समग्गस्स सङ्घस्स भेदाय परक्कमती’’तिआदिना (पारा. ४१३) पदभाजने वुत्ताहि ञत्तिचतुत्थाहि तीहि समनुभासनकम्मवाचाहि कम्मं कातब्बन्ति वुत्तं होति. ‘‘भेदाय परक्कमेय्या’’ति विसुं वुत्तत्ता भेदनसंवत्तनिकस्स अधिकरणस्स समादाय पग्गण्हनतो पुब्बेपि पक्खपरियेसनादिवसेन सङ्घभेदाय परक्कमन्तस्स समनुभासनकम्मं कातब्बन्ति वेदितब्बं. पटिनिस्सज्जन्तस्स अनापत्तिभावतो ‘‘सोत्थिभावो तस्स भिक्खुनो’’ति वुत्तं.

किञ्चापि भिक्खुनी सङ्घं न भिन्दति, अपिच खो भेदाय परक्कमतीति ‘‘साधारणपञ्ञत्ती’’ति वुत्तं. सङ्घादिसेसं अज्झापज्जन्तस्स ञत्तिया दुक्कटं, द्वीहि कम्मवाचाहि थुल्लच्चया च पटिप्पस्सम्भन्तीति आह ‘‘समनुभासनकम्मे’’तिआदि. तञ्च दुक्कटं ते च थुल्लच्चया पटिप्पस्सम्भन्तीति यञ्च ञत्तिपरियोसाने दुक्कटं आपन्नो, ये च द्वीहि कम्मवाचाहि थुल्लच्चये, ता तिस्सोपि आपत्तियो लिङ्गपरिवत्तेन असाधारणापत्तियो विय पटिप्पस्सम्भन्ति. सचे पनस्स ञत्तिपरियोसाने लज्जिधम्मो ओक्कमति, संवरो उप्पज्जति, तं पटिनिस्सज्जति, ञत्तिया दुक्कटं देसेत्वा मुच्चति. अथ तं न पटिनिस्सज्जति, भेदाय परक्कमति चेव भेदनसंवत्तनिकं अधिकरणं समादाय पग्गय्ह तिट्ठति च, ञत्तिदुक्कटं पटिप्पस्सम्भति, पठमकम्मवाचाय थुल्लच्चये पतिट्ठाति. एस नयो इतरकम्मवाचायम्पि. असमनुभासियमानस्स अप्पटिनिस्सज्जन्तस्सापि सङ्घादिसेसेन अनापत्ति. पटिनिस्सज्जन्तस्सापि ञत्तितो पुब्बे वा ञत्तिक्खणे वा ञत्तिपरियोसाने वा पठमाय वा अनुस्सावनाय दुतियाय वा ततियाय वा याव य्य-कारं न सम्पापुणाति, ताव पटिनिस्सज्जन्तस्स सङ्घादिसेसेन अनापत्ति. तेनाह ‘‘असमनुभासियमानस्स चा’’तिआदि.

एत्थ पन (पारा. अट्ठ. २.४१६) ‘‘देवदत्तो समग्गस्स सङ्घस्स भेदाय परक्कमि, तस्मिं वत्थुस्मि’’न्ति (परि. १७) परिवारे आगतत्ता देवदत्तो आदिकम्मिको, सो च खो सङ्घभेदाय परक्कमनस्सेव, न अप्पटिनिस्सज्जनस्स. न हि तस्स तं कम्मं कतं. कथमिदं जानितब्बन्ति चे? सुत्ततो. तथा हि ‘‘अरिट्ठो भिक्खु गद्धबाधिपुब्बो पापिकाय दिट्ठिया यावततियं समनुभासनाय न पटिनिस्सज्जि, तस्मिं वत्थुस्मि’’न्ति परिवारे आगतत्ता अरिट्ठस्स कम्मं कतन्ति पञ्ञायति, न तथा देवदत्तस्स. अथापिस्स कतेन भवितब्बन्ति कोचि अत्तनो रुचिमत्तेन वदेय्य, तथापि अप्पटिनिस्सज्जने आदिकम्मिकस्स अनापत्ति नाम नत्थि. न हि पञ्ञत्तं सिक्खापदं वीतिक्कमन्तस्स अञ्ञत्र ओदिस्स अनुञ्ञाततो अनापत्ति नाम दिस्सति. यम्पि अरिट्ठसिक्खापदस्स पदभाजने अनापत्तियं ‘‘आदिकम्मिकस्सा’’ति पोत्थकेसु लिखितं, तं पमादलिखितं, पमादलिखितभावो च तस्स ‘‘पठमं अरिट्ठो भिक्खु चोदेतब्बो, चोदेत्वा सारेतब्बो, सारेत्वा आपत्तिं आरोपेतब्बो’’ति (चूळव. ६५) एवं कम्मक्खन्धके आपत्तिरोपनतो वेदितब्बो.

इध भेदाय परक्कमने आदिकम्मिकस्स देवदत्तस्स यस्मा तं कम्मं न कतं (पारा. अट्ठ. २.४१६), तस्मास्स आपत्तियेव न जाता. सिक्खापदं पन तं आरब्भ पञ्ञत्तन्ति कत्वा ‘‘आदिकम्मिको’’ति वुत्तो. इति आपत्तिया अभावतोयेवस्स अनापत्ति वुत्ता. सा पनेसा किञ्चापि ‘‘असमनुभासियमानस्सा’’ति इमिनाव सिद्धा. यस्मा पन असमनुभासियमानो नाम यस्स केवलं समनुभासनं न करोन्ति, सो वुच्चति, न आदिकम्मिको. अयञ्च देवदत्तो आदिकम्मिकोयेव. तस्मा ‘‘आदिकम्मिकस्सा’’ति (पारा. ४१६) वुत्तं. एतेनेव उपायेन ठपेत्वा अरिट्ठसिक्खापदं सब्बसमनुभासनासु विनिच्छयो वेदितब्बो. कायवाचाचित्ततो समुट्ठानतो समनुभासनसमुट्ठानं. ‘‘पटिनिस्सज्जामी’’ति कायविकारं वा वचीभेदं वा अकरोन्तस्सेव पन आपज्जनतो अकिरियं. ‘‘नप्पटिनिस्सज्जामी’’ति सञ्ञाय अभावेन मुच्चनतो सञ्ञाविमोक्खं. ‘‘नप्पटिनिस्सज्जामी’’ति जाननचित्तेनेव सचित्तकं.

सङ्घभेदसिक्खापदवण्णना निट्ठिता.

११. भेदानुवत्तकसिक्खापदवण्णना

तस्सेवाति भेदाय परक्कमन्तस्सेव. खोति निपातमत्तं. पनाति विसेसे निपातो. यं वचनं समग्गेपि वग्गे अवयवभूते करोति भिन्दति, तं कलहकारकवचनं इध ‘‘वग्ग’’न्ति वुच्चतीति आह ‘‘वग्गं असामग्गिपक्खियवचनं वदन्ती’’ति. असामग्गिपक्खे भवा असामग्गिपक्खिया, कलहकारका, तेसं वचनं असामग्गिपक्खियवचनं, असामग्गिपक्खे वा भवं वचनं असामग्गिपक्खियवचनं. ‘‘न हि सङ्घो सङ्घस्स कम्मं करोती’’ति इदं निग्गहवसेन कत्तब्बं कम्मं सन्धाय वुत्तं, उब्बाहिकादिकम्मं पन बहूनम्पि कातुं वट्टतियेव. धम्मवादीति भूतवादी. विनयवादीति वूपसमवादी. जानाति नोति एत्थापि ‘‘छन्दञ्च रुचिञ्चा’’ति इदं आनेत्वा सम्बन्धितब्बं. तेनाह ‘‘अम्हाकं छन्दादीनि जानाती’’ति. भासतीति एत्थ ‘‘नो’’ति इदं विभत्तिविपरिणामेन युज्जति. तेनाह ‘‘एवं करोमाति अम्हेहि सद्धिं भासती’’ति. ‘‘एत’’न्ति इमिना तस्स कम्मं पच्चामट्ठन्ति आह ‘‘यं सो करोती’’तिआदि. सोति सङ्घभेदाय परक्कमन्तो. समेतायस्मन्तानन्ति एत्थ ‘‘चित्त’’न्ति अज्झाहरितब्बन्ति आह ‘‘आयस्मन्तानं चित्त’’न्ति. वुत्तसदिसायेवाति एत्थ यं वत्तब्बं, तं हेट्ठा अञ्ञभागियसिक्खापदट्ठकथाय वण्णनायं (कङ्खा. अट्ठ. अञ्ञभागियसिक्खापदवण्णना) वुत्तमेव.

भेदानुवत्तकसिक्खापदवण्णना निट्ठिता.

१२. दुब्बचसिक्खापदवण्णना

दुक्खेन वत्तब्बो अनुसासितुं असक्कुणेय्यो सभावो अस्साति दुब्बचजातिको, विलोमभावी. तेनाह ‘‘दुब्बचसभावो’’तिआदि. वत्तुं असक्कुणेय्योति किस्मिञ्चि वुच्चमाने असहनतो ओवदितुं असक्कुणेय्यो. उद्दिसीयतीति उद्देसो, पातिमोक्खो, तस्मिं परियापन्ना अन्तोगधा उद्देसपरियापन्ना, तेसु उद्देसपरियापन्नेसु. तेनाह ‘‘उद्देसे’’तिआदि. अथ सब्बानेव सिक्खापदानि कथं पातिमोक्खुद्देसपरियापन्नानीति आह ‘‘यस्स सिया आपत्ति, सो ‘आविकरेय्या’ति एवं सङ्गहितत्ता’’ति. ‘‘यस्स सिया आपत्ती’’ति इमिना सब्बापि आपत्तियो निदानुद्देसे सङ्गहिता एव होन्ति. सिक्खापदेसूति अधिसीलसिक्खाय अधिगमूपायभूतेसु विनयपञ्ञत्तीसूति अत्थो. सो पन पाकटोयेवाति अट्ठकथायं न वुत्तो. पञ्चहि सहधम्मिकेहीति भिक्खुभिक्खुनिसामणेरसामणेरिसिक्खमानाहि. सिक्खितब्बत्ताति लब्भमानवसेन सिक्खितब्बत्ता. तथा हि तेहि यथासकं सिक्खा सिक्खीयति, न सब्बा. बुद्धपञ्ञत्तेनाति बुद्धेन ठपितेन, विहितेनाति अत्थो. अथ वा सहधम्मिकेन सकारणेन वुच्चमानोति एवमेत्थ अत्थो दट्ठब्बो. वचनायाति निस्सक्के सम्पदानवचनन्ति आह ‘‘ततो मम वचनतो’’ति.

दुब्बचसिक्खापदवण्णना निट्ठिता.

१३. कुलदूसकसिक्खापदवण्णना

नगरस्सापि गामविसेसत्ता इध गामग्गहणेनेव नगरम्पि गहितन्ति आह ‘‘नगरम्पि गामे अन्तोगधमेवा’’ति, वा-सद्देन वा अनुत्तविकप्पत्थेन गहणन्ति एवं वुत्तं. एत्थ च अपाकारपरिक्खेपो सापणो निगमो, सपाकारापणं नगरं, तंतंविपरीतो गामोति इमेसं तिण्णं विसेसो दट्ठब्बो. कुलानि दूसेतीति खत्तियब्राह्मणवेस्ससुद्दवसेन चत्तारि कुलानि विकारं आपादेति. दूसेन्तो च न असुचिकद्दमादीहि दूसेति, अथ खो अत्तनो दुप्पटिपत्तिया तेसं पसादं विनासेति. तेनाह ‘‘पुप्फदानादीही’’तिआदि. तत्थ हरित्वा वा हरापेत्वा वा पक्कोसित्वा वा पक्कोसापेत्वा वा सयं वा उपगतानं (पारा. अट्ठ. २.४३६-४३७) यस्स कस्सचि अत्तनो सन्तकस्स पुप्फस्स कुलसङ्गहत्थाय दानं पुप्फदानं, तं आदि येसं ते पुप्फदानादयो, तेहि पुप्फदानादीहि. आदिसद्देन (पारा. ४३७) फलदानचुण्णमत्तिकादन्तकट्ठवेळुवेज्जिकाजङ्घपेसनिकानं गहणं. सद्धं विनासेन्तोति तथा अकरोन्तेसु अञ्ञेसु पेसलेसु भिक्खूसु अप्पसादं अदस्सनं गमेन्तो. पुप्फदानादीहि च तेहि कतसङ्गहेहि अञ्ञे पेसले तथा अकरोन्ते ते मनुस्सा इस्सन्ति न अल्लीयन्तीति सो तेसं पसादं विनासेति नामाति दट्ठब्बं. पापका समाचाराति बुद्धप्पटिकुट्ठत्ता लामका समाचारा . ते पन यस्मा कुलसङ्गहत्थं मालावच्छरोपनादयो इध अधिप्पेता, तस्मा ‘‘मालावच्छरोपनादयो’’ति वुत्तं. आरामादीनमत्थाय पन कप्पियवोहारादीहि रोपापनादिकं वट्टति. तत्थ मालावच्छन्ति तरुणपुप्फरुक्खं. तरुणका हि पुप्फरुक्खापि पुप्फगच्छापि ‘‘मालावच्छा’’त्वेव वुच्चन्ति, तस्स रोपनं मालावच्छरोपनं, तं आदि येसं ते मालावच्छरोपनादयो. आदिसद्देन चेत्थ रोपापनसिञ्चनसिञ्चापनओचिननओचिनापनगन्थनगन्थापनानं गहणं.

मातिकायं दिस्सन्तीति ये पच्चक्खतो पस्सन्ति, तेहि दिस्सन्ति. सुय्यन्तीति ये परतो सुणन्ति, तेहि सोतद्वारेन सुत्वा उपधारीयन्ति. दुट्ठानीति दूसितानि. अलं ते इध वासेनाति तव इध वासेन अलं, मा इध तव वासो होतूति अत्थो. वारणत्थो हि इध अलं-सद्दो. पब्बाजनीयकम्मकतोति चोदेत्वा सारेत्वा आपत्तिं आरोपेत्वा ‘‘सुणातु मे, भन्ते, सङ्घो, इमे अस्सजिपुनब्बसुका’’तिआदिना (पारा. ४३४) पदभाजने वुत्ताय ञत्तिचतुत्थकम्मवाचाय कतपब्बाजनीयकम्मो. यस्मिञ्च विहारे वसतीति गामतो बहिविहारमाह. नेव तस्मिं गामे…पे… चरितुं लभतीति सचेपि गामो वा निगमो वा द्वादसयोजनपरमो होति, तियोजनपरमो च विहारो होति, नेव तस्मिं गामे वा निगमे वा पिण्डाय चरितुं लभति, न विहारे वसितुं. तस्मिं विहारे वसन्तेन सामन्तगामेपि पिण्डाय न चरितब्बं, सामन्तविहारेपि वसन्तेन तस्मिं गामे पिण्डाय न चरितब्बं. सामन्तविहारे वसन्तेन पन सामन्तगामे चरितुं वट्टति. आपज्जितब्बा आपत्तियोति कुलसङ्गहत्थं अत्तनो सन्तकदाने दुक्कटं, इस्सरवताय सङ्घसन्तकदाने थुल्लच्चयं, पसय्ह दाने पाराजिकन्ति इमा आपत्तियो. मातिकायं ‘‘पक्कमता यस्मा’’ति पब्बाजनीयकम्मकतस्स वत्तवसेन वुत्तं. आदिम्हि पन पब्बाजनीयकम्मवसेन दट्ठब्बं. अस्सजिपुनब्बसुकेति अस्सजिञ्चेव पुनब्बसुकञ्च.

कुलदूसकसिक्खापदवण्णना निट्ठिता.

सङ्घादिसेसनिगमनवण्णना

पठमापत्तिकाति अवयवेन विग्गहो समुदायो समासत्थोति आह ‘‘पठमं आपत्ति एतेसन्ति पठमापत्तिका’’ति. वीतिक्कमनक्खणेयेवाति वत्थुवीतिक्कमनक्खणेयेव. एव-कारेन समनुभासनकम्मक्खणं पटिक्खिपति. अहस्स यत्तको परिच्छेदो यावतीहं. तेनाह ‘‘यत्तकानि अहानी’’ति. अहानीति च दिवसानीति अत्थो.

वत्थुवसेन वाति असुचिमोचनादिवीतिक्कममत्तवसेन वा. इदन्ति इदं वीतिक्कमं. नाममत्तवसेन वा अयं इत्थन्नामा आपत्तीति ‘‘अयं सङ्घादिसेसो नाम आपत्ती’’ति एवं विना वत्थुं नामवसेन वा. मत्तसद्देन चेत्थ वत्थुं पटिक्खिपति. पोत्थकेसु पन कत्थचि ‘‘नामगोत्तवसेन वा’’ति लिखन्ति, तं न सुन्दरं ‘‘अयं इत्थन्नामा आपत्ती’’ति वुत्तत्ता. इदानि नं कस्सचि न आरोचेस्सामीति सम्बन्धो. धुरं निक्खिपित्वाति आरोचने उस्साहं ठपेत्वा. न केवलं वत्थुनामवसेनेव आपत्तिसञ्ञी हुत्वा छादेन्तस्सेव, अथ खो योपि एवं अजानन्तो केवलं ‘‘आपत्तिं छादेमी’’ति आपत्तिसञ्ञाय छादेति, तस्सपि छन्ना होतीति वेदितब्बं. सचे पनेत्थ अनापत्तिसञ्ञी वा होति, अञ्ञापत्तिक्खन्धसञ्ञी वा वेमतिको वा हुत्वा ‘‘न दानि नं कस्सचि आरोचेस्सामी’’ति एवं छादेतुकामोव धुरं निक्खिपित्वा अरुणं उट्ठापेति, अच्छन्नाव होतीति आनेत्वा योजेतब्बं. अनापत्ति पन आपत्तिसञ्ञायपि अनापत्तिसञ्ञायपि छादेन्तेन अच्छादिताव होति. लहुकं वा ‘‘गरुका’’ति गरुकं वा ‘‘लहुका’’ति छादेति, अलज्जिपक्खे तिट्ठति, आपत्ति पन अच्छन्ना होति. गरुकं ‘‘लहुका’’ति मञ्ञमानो देसेति, नेव देसिता होति नच्छन्ना.

पकतो सभावभूतो अत्ता अस्साति पकतत्तो, न कम्मेहि विकतत्तोति अत्थो. तेनाह ‘‘अनुक्खित्तो समानसंवासको’’ति. वुत्तनयेनेवाति ‘‘न दानि नं कस्सचि आरोचेस्सामी’’तिआदिना वुत्तनेव नयेन. अथ ‘‘मय्हं सङ्घेन कम्मं कत’’न्ति (चूळव. अट्ठ. १०२) अपकतत्तसञ्ञी हुत्वा छादेति, अच्छन्नाव होति. अपकतत्तेन पन पकतत्तसञ्ञिना वा पकतत्तेन अपकतत्तसञ्ञिना वा छादितापि अच्छन्नाव होति. वुत्तम्पि चेतं –

‘‘आपज्जति गरुकं सावसेसं;

छादेति अनादरियं पटिच्च;

भिक्खुनी नो च फुसेय्य वज्जं;

पञ्हामेसा कुसलेहि चिन्तिता’’ति. (परि. ४८१);

अयञ्हि पञ्हो उक्खित्तकेन कथितो.

दससु अन्तरायेसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव. सचे पन यो भीरुकजातिकताय अन्धकारे अमनुस्सचण्डमिगभयेन अन्तरायिकसञ्ञी हुत्वा छादेति, अच्छन्नाव होति. यस्सपि पब्बतविहारे वसन्तस्स कन्दरं वा नदिं वा अतिक्कमित्वा आरोचेतब्बं होति, अन्तरामग्गे च चण्डवाळअमनुस्सादिभयं अत्थि, मग्गे अजगरा निपज्जन्ति, नदी पूरा होति, एतस्मिं सतियेव अन्तराये अन्तरायिकसञ्ञी हुत्वा छादेति, अच्छन्नाव होति. अन्तरायिकस्स पन अन्तरायिकसञ्ञाय वा अनन्तरायिकसञ्ञाय वा छादयतो अच्छन्नाव.

भिक्खुनोति सभागस्स भिक्खुनो. सचस्स मुखे अप्पमत्तको गण्डो वा होति, हनुकवातो वा विज्झति, दन्तो वा रुज्जति, भिक्खा वा मन्दा लद्धा होति, तावतकेन पन नेव वत्तुं न सक्कोति, न गन्तुं. अपिच खो ‘‘न सक्कोमी’’ति सञ्ञी होति, अयं पहु हुत्वा अप्पहुसञ्ञी नाम. इमिना छादितापि अच्छादिता. अप्पहुना पन वत्तुं वा गन्तुं वा असमत्थेन पहुसञ्ञिना वा अप्पहुसञ्ञिना वा छादितापि अच्छादिताव.

इदं उत्तानमेवाति इदं अङ्गद्वयं उत्तानत्थमेव. सचे पन ‘‘छादेस्सामी’’ति धुरनिक्खेपं कत्वा पुरेभत्ते वा पच्छाभत्ते वा पठमयामादीसु वा लज्जिधम्मं ओक्कमति, अन्तोअरुणेयेव आरोचेति, अयं छादेतुकामो न छादेति नाम.

यस्स पन अभिक्खुके ठाने वसन्तस्स आपत्तिं आपज्जित्वा सभागस्स भिक्खुनो आगमनं आगमेन्तस्स वा, सभागस्स सन्तिकं वा गच्छन्तस्स अड्ढमासोपि मासोपि अतिक्कमति, अयं नच्छादेतुकामो छादेति नाम. अयम्पि अच्छन्नाव होति.

यो पन आपन्नमत्तोव अग्गिं अक्कन्तपुरिसो विय सहसा अपक्कमित्वा सभागट्ठानं गन्त्वा आवि करोति, अयं नच्छादेतुकामोव न छादेति नाम. सभागमत्तमेव पमाणन्ति अवेरिसभागमत्तमेव पमाणं. अवेरिसभागस्स हि सन्तिके आरोचेतब्बं. यो पन विसभागो होति सुत्वा पकासेतुकामो, एवरूपस्स उपज्झायस्सपि सन्तिके न आरोचेतब्बा. तत्थ पुरेभत्तं आपत्तिं आपन्नो होतु, पच्छाभत्तं वा दिवा वा रत्तिं वा, याव अरुणं न उग्गच्छति, ताव आरोचेतब्बं. उद्धस्ते अरुणे पटिच्छन्ना होति, पटिच्छादनपच्चया च दुक्कटं आपज्जति. सङ्खेपतोति समासतो. वित्थारतो पन समन्तपासादिकायं वुत्तोति अधिप्पायो.

अकामा परिवत्थब्बन्ति अप्पटिकम्मकताय आपत्तिया सग्गमोक्खावरणभावतो अनिच्छन्तेनापि परिवसितब्बन्ति अत्थो. तेनाह ‘‘न कामेना’’तिआदि. परिवासं समादायाति परिवासवत्तं सङ्घमज्झे समादियित्वा. यदिपि चतुब्बिधो परिवासो अप्पटिच्छन्नपरिवासो, पटिच्छन्नपरिवासो, सुद्धन्तपरिवासो, समोधानपरिवासोति, तथापि अप्पटिच्छन्नपरिवासो इध न अधिप्पेतोति आह ‘‘तत्थ पटिच्छन्न…पे… तिविधो परिवासो’’ति. तत्थाति तस्मिं वाक्ये. पटिच्छन्नाय आपत्तिया सति दातब्बो परिवासो पटिच्छन्नविसयताय पटिच्छन्नपरिवासो. सुद्धन्ततो पट्ठाय दातब्बो परिवासो सुद्धन्तपरिवासो. समोदहित्वा दातब्बो परिवासो समोधानपरिवासो.

इदानि ते तिविधेयेव परिवासे सरूपतो दस्सेतुं ‘‘तत्था’’तिआदिमाह. हीति यस्मा. एकाहं पटिच्छन्ना एकाहप्पटिच्छन्ना. वुत्तनयेनाति ‘‘आपत्ति च होती’’तिआदिना वुत्तेन नयेन. एकाहप्पटिच्छन्नन्ति एत्थ इतिसद्दो ‘‘इति वा, इति एवरूपा विसूकदस्सना पटिविरतो’’तिआदीसु (दी. नि. १.१३, १९७) विय आदिअत्थो. तेन ‘‘सोहं, भन्ते, सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविसट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचामी’’ति इमं पाळिसेसं (चूळव. १०२) सङ्गण्हाति. एवं परिवासं याचापेत्वाति एवं यावततियं याचापेत्वा. खन्धके आगतनयेनाति समुच्चयक्खन्धके (चूळव. ९७ आदयो) आगतनयेन. ततोति पक्खतो पट्ठाय. अतिरेकपक्खप्पटिच्छन्नन्ति पक्खस्स अतिरेको अतिरेकपक्खो, तं पटिच्छन्नन्ति अत्थो. ततोति तिंसतिमदिवसतो पट्ठाय. मासप्पटिच्छन्नन्ति सत्तानं आयुं मिनन्तो विय सियति अन्तं करोतीति मासो, तिंसरत्तिन्दिवो, तं पटिच्छन्नन्ति अत्थो. संवच्छरे पुण्णेति तं तं सत्तं, धम्मप्पवत्तिञ्च सङ्गम्म वदन्तो विय सरति पवत्ततीति संवच्छरो, द्वादस मासा, तस्मिं परिपुण्णे.

वत्थुकित्तनवसेन वाति नामेन सह वत्थुकित्तनवसेन वाति अत्थो. तेनेव हि उपरि ‘‘नाममत्तवसेन वा’’ति मत्तग्गहणं कतन्ति दट्ठब्बं. नाममत्तवसेनाति वत्थुकित्तनं विना केवलं नामस्सेव वसेन. तस्माति यस्मा दुविधे नामे ‘‘आपत्ती’’ति सब्बसाधारणं नामं, तस्मा . सुक्कविस्सट्ठीति सुक्कविस्सट्ठि नामायं. इतिसद्दो हेत्थ वचनीयत्थं निदस्सेति. निदस्सनमत्तञ्चेतं ‘‘सुक्कविस्सट्ठी’’ति कायसंसग्गादीनम्पि वत्थुआदिभावेन इच्छितब्बत्ता. वत्थु चेव गोत्तञ्चाति वीतिक्कमत्ता वत्थु चेव अनञ्ञसाधारणत्ता गोत्तञ्च. गं तायतीति गोत्तं, सजातितो अञ्ञत्थ कायसंसग्गादीसु गन्तुं अदत्वा बुद्धिं, वचनञ्च रक्खतीति अत्थो. सङ्घादिसेसोति सङ्घादिसेसो नामायं. एत्थ पन इतिसद्दो वचनवचनीयसमुदायं निदस्सेति. तेनाह ‘‘नामञ्चेव आपत्ति चा’’ति, सजातिसाधारणनामत्ता नामञ्चेव तेन तेन वीतिक्कमेनापज्जितब्बत्ता आपत्ति चाति अत्थो. इदम्पि निदस्सनमत्तमेव ‘‘आपत्तियो’’ति इमस्सापि नामादिभावेन इच्छितब्बत्ता. इतिसद्दो वा आदिअत्थो. एवञ्च कत्वा ‘‘कायसंसग्गन्तिआदिवचनेनापी’’तिआदिकम्पि समत्थितं होति.

तयिदं कम्मवाचाय केन वचनेन गहितन्ति अनुयोगं सन्धाय ‘‘तत्था’’तिआदिमाह. ‘‘आपत्ती’’ति सब्बसाधारणनामत्ता, वीतिक्कमेन आपज्जितब्बत्ता च नामञ्चेव आपत्ति च होतीति आह ‘‘आपत्तियोति वचनेनापी’’ति. तस्माति यस्मा इदं परिवासादिविनयकम्मं वत्थुवसेन, गोत्तवसेन, नामवसेन, आपत्तिवसेन च कातुं वट्टतियेव, तस्मा. एतेसूति वत्थुआदीसु, सुक्कविस्सट्ठिआदीसु वा. वत्तं समादातब्बन्ति यथावुत्तेसु द्वीसु पदेसु एकेनपि समादातब्बं. द्वीहि पन सुसमादिन्नंयेव. तेनेव वक्खति ‘‘समादानेपि एसेव नयो’’ति (कङ्खा. अट्ठ. निदानवण्णना).

आरोचेत्वाति

‘‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं, सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचिं, तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं अदासि, सोहं परिवसामि, वेदयामहं, भन्ते, ‘वेदयती’ति मं सङ्घो धारेतू’’ति (चूळव. अट्ठ. १०२) –

एवमादिना तं तं योजनानुरूपं आरोचेत्वा. इमञ्च पनत्थं गहेत्वा याय कायचि भासाय आरोचेतुं वट्टतियेव (चूळव. अट्ठ. १०२). ‘‘पुन आगतागतानं भिक्खूनं आरोचेन्तेना’’ति इदं आगन्तुकं भिक्खुं सन्धाय वुत्तं. एत्थ च एकस्स आरोचेन्तेन अवसाने ‘‘वेदयतीति मं आयस्मा धारेतु’’, द्विन्नं ‘‘आयस्मन्ता धारेन्तु’’, तिण्णं ‘‘आयस्मन्तो धारेन्तू’’ति वत्तब्बं. वत्तभेदञ्च रत्तिच्छेदञ्च अकत्वाति ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सादितब्बं पकतत्तानं भिक्खूनं अभिवादनं पच्चुपट्ठान’’न्तिआदिना (चूळव. ७५) पारिवासिकक्खन्धके यानि चतुनवुति वत्तानि वुत्तानि, तेसं भेदञ्च, यो च ‘‘तयो खो, उपालि, पारिवासिकस्स भिक्खुनो रत्तिच्छेदा सहवासो विप्पवासो अनारोचना’’ति (चूळव. ८३) रत्तिच्छेदो वुत्तो, तञ्च अकत्वा.

अयं हेत्थ विनिच्छयो – सचे (चूळव. अट्ठ. ७६) आगन्तुका मुहुत्तं विस्समित्वा वा अविस्समित्वा एव वा विहारमज्झेन गच्छन्ति, तेसम्पि आरोचेतब्बं. सचे तस्स अजानन्तस्सेव गच्छन्ति, अयञ्च गतकाले जानाति, गन्त्वा आरोचेतब्बं. सम्पापुणितुं असक्कोन्तस्स रत्तिच्छेदोव होति, न वत्तभेददुक्कटं. येपि अन्तोविहारं अप्पविसित्वा उपचारसीमं ओक्कमित्वा गच्छन्ति, अयञ्च नेसं छत्तसद्दं वा उक्कासितसद्दं वा खिपितसद्दं वा सुत्वाव आगन्तुकभावं जानाति, गन्त्वा आरोचेतब्बं. गतकाले जानन्तेनापि अनुबन्धित्वा आरोचेतब्बमेव. सम्पापुणितुं असक्कोन्तस्स रत्तिच्छेदोव होति, न वत्तभेददुक्कटं. योपि रत्तिंयेव आगन्त्वा रत्तिंयेव गच्छति, सोपिस्स रत्तिच्छेदं करोति. अञ्ञातत्ता पन वत्तभेददुक्कटं नत्थि. सचे अजानित्वाव अब्भानं करोति, अकतमेव होतीति कुरुन्दियं (चूळव. अट्ठ. ७६) वुत्तं. तस्मा अधिका रत्तियो गहेत्वा कातब्बं. अयं अपण्णकप्पटिपदा.

नदिआदीसु नावाय गच्छन्तम्पि परतीरे ठितम्पि आकासे गच्छन्तम्पि पब्बततलअरञ्ञादीसु दूरे ठितम्पि भिक्खुं दिस्वा सचे ‘‘भिक्खू’’ति ववत्थानं अत्थि, नावादीहि वा गन्त्वा, महासद्दं कत्वा वा वेगेन अनुबन्धित्वा वा आरोचेतब्बं, अनारोचेन्तस्स रत्तिच्छेदो चेव वत्तभेददुक्कटञ्च. सचे वायमन्तोपि सम्पापुणितुं वा सावेतुं वा न सक्कोति, रत्तिच्छेदोव होति, न वत्तभेददुक्कटं.

अञ्ञं कञ्चि विहारं गतेनपि भिक्खूनं आरोचेतब्बमेव (चूळव. अट्ठ. ७६). सचे सब्बे एकट्ठाने ठिते पस्सति, एकट्ठाने ठितेनेव आरोचेतब्बं. अथ रुक्खमूलादीसु विसुं विसुं ठिता होन्ति, तत्थ तत्थ गन्त्वा आरोचेतब्बं. सञ्चिच्च अनारोचेन्तस्स रत्तिच्छेदो च होति, वत्तभेदे च दुक्कटं. अथ विचिनन्तो एकच्चे न पस्सति, रत्तिच्छेदोव होति , न च वत्तभेददुक्कटं. सञ्चिच्च अनारोचेन्तस्स पन रत्तिच्छेदो चेव होति, वत्तभेदे च दुक्कटं.

तत्थेवाति माळकसीमायमेव. माळकतो पन भिक्खूसु निक्खन्तेसु एकस्सपि सन्तिके निक्खिपितुं वट्टति (चूळव. अट्ठ. ९७). माळकतो निक्खमित्वा सतिं पटिलभन्तेन सह गच्छन्तस्स सन्तिके निक्खिपितब्बं. तेनाह ‘‘एकपुग्गलस्स वा सन्तिके’’ति. सचे सोपि पक्कन्तो, अञ्ञस्स यस्स माळके नारोचितं, तस्स आरोचेत्वा निक्खिपितब्बं. पकतत्तट्ठानेति सङ्घकम्मानं अरहट्ठाने. द्वे लेड्डुपाते अतिक्कमित्वाति (सारत्थ. टी. चूळवग्ग ३.९७) भिक्खूनं सज्झायनसद्दसवनूपचारविजहनत्थं वुत्तं. महामग्गतो ओक्कम्माति मग्गप्पटिपन्नभिक्खूनं उपचारविजहनत्थं वुत्तं. गुम्बेन वा वतिया वा पटिच्छन्नट्ठानेति दस्सनूपचारविजहनत्थं वुत्तं. वत्तं समादियित्वा आरोचेतब्बन्ति वुत्तनयेनेव वत्तं समादियित्वा परिवासो आरोचेतब्बो. ‘‘आरोचेतब्ब’’न्ति पन सामञ्ञेन वुत्तं. आरोचेन्तेन च सचे नवकतरो होति, ‘‘आवुसो’’ति वत्तब्बं. सचे वुड्ढतरो, ‘‘भन्ते’’ति वत्तब्बं. सचे अञ्ञो कोचि भिक्खु केनचिदेव करणीयेन तं ठानं आगच्छति. सचे एस नं पस्सति, सद्दं वा तस्स सुणाति, आरोचेतब्बं. अनारोचेन्तस्स रत्तिच्छेदो चेव वत्तभेदो च. तेनाह ‘‘यम्पि अञ्ञं भिक्खुं पस्सति, तस्सापि आरोचेतब्बमेवा’’ति. अथ द्वादसहत्थं उपचारं ओक्कमित्वा अजानन्तस्सेव गच्छति, रत्तिच्छेदो होतियेव, वत्तभेदो पन नत्थि. उट्ठितेति उग्गते. यं सब्बपठमं भिक्खुन्ति विहारतो निक्खमन्तं वा आगन्तुकं वा सब्बपठमं यं अञ्ञं भिक्खुं पस्सति. तस्स आरोचेत्वा निक्खिपितब्बन्ति अनारोचेन्तस्स दुक्कटं सिया, तं सन्धाय वुत्तं, न तु रत्तिच्छेदं सन्धाय. इतरथा हि ‘‘विहारसीमापरियापन्नानं सब्बेसं आरोचेत्वा’’ति वदेय्य. याव रत्तियो पूरेन्तीति यत्तका रत्तियो आपत्ति पटिच्छन्ना होति, तत्तका रत्तियो याव पूरेन्ति, ताव परिवत्थब्बं. समन्तपासादिकायं पन ‘‘एवं यत्तकानि दिवसानि आपत्ति पटिच्छन्ना होति, तत्तकानि, ततो अधिकतरानि वा कुक्कुच्चविनोदनत्थाय परिवसित्वा’’ति वुत्तं. वित्थारोति पपञ्चो.

इतरेसु पन द्वीसूति सुद्धन्तपरिवासो, समोधानपरिवासोति द्विन्नं मज्झे. खन्धकेति समुच्चयक्खन्धके (चूळव. १५६ आदयो). चूळसुद्धन्तो महासुद्धन्तोति एत्थ यो उपसम्पदतो (चूळव. अट्ठ. १०२; वि. सङ्ग. अट्ठ. २४२) पट्ठाय अनुलोमक्कमेन वा आरोचितदिवसतो पट्ठाय पटिलोमक्कमेन वा ‘‘असुकञ्च असुकञ्च दिवसं वा पक्खं वा मासं वा संवच्छरं वा तव सुद्धभावं जानासी’’ति पुच्छियमानो ‘‘आम, भन्ते, जानामि , एत्तकं नाम कालं अहं सुद्धो’’ति वदति, तस्स दिन्नो सुद्धन्तपरिवासो ‘‘चूळसुद्धन्तो’’ति वुच्चति.

तं गहेत्वा परिवसन्तेन यत्तकं कालं अत्तनो सुद्धभावं जानाति, तत्तकं अपनेत्वा अवसेसं मासं वा द्वेमासं वा परिवसितब्बं. सचे ‘‘मासमत्तं असुद्धोम्ही’’ति सल्लक्खेत्वा परिवासं अग्गहेसि, परिवसन्तो च पुन अञ्ञं मासं सरति, तम्पि मासं परिवसितब्बमेव, पुन परिवासदानकिच्चं नत्थि. अथ ‘‘द्वेमासं असुद्धोम्ही’’ति सल्लक्खेत्वा अग्गहेसि, परिवसन्तो च ‘‘मासमत्तमेवाहं असुद्धोम्ही’’ति सन्निट्ठानं करोति, मासमेव परिवसितब्बं, पुन परिवासदानकिच्चं नत्थि. अयञ्हि सुद्धन्तपरिवासो उद्धम्पि आरोहति, हेट्ठापि ओरोहति, इदमस्स लक्खणं.

यो पन यथावुत्तेन अनुलोमप्पटिलोमवसेन पुच्छियमानोपि रत्तिपरियन्तं (चूळव. अट्ठ. १०२) न जानाति नस्सरति, रत्तिपरियन्ते वेमतिको वा होति, तस्स दिन्नो सुद्धन्तपरिवासो ‘‘महासुद्धन्तो’’ति वुच्चति. तं गहेत्वा गहितदिवसतो याव उपसम्पददिवसो, ताव रत्तियो गणेत्वा परिवसितब्बं. अयं उद्धं नारोहति, हेट्ठा पन ओरोहति. तस्मा सचे परिवसन्तो रत्तिपरिच्छेदे सन्निट्ठानं करोति ‘‘मासो वा संवच्छरो वा मय्हं आपन्नस्सा’’ति, मासं वा संवच्छरं वा परिवसितब्बं. एत्थ च किञ्चापि ‘‘एत्तकं कालं अहं सुद्धो’’ति वदन्तस्स चूळसुद्धन्तो दीयति, तथापि नियमेनेव जाननाभावा ‘‘दुविधोपि चेस…पे… दातब्बो’’ति वुत्तं. तस्स दानविधि खन्धके आगतोति तस्स दुविधस्सापि सुद्धन्तस्स दानविधि ‘‘तेन, भिक्खवे, भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो’’तिआदिना समुच्चयक्खन्धके (चूळव. १५६) आगतो. तस्मा तत्थ वुत्तनयेनेव वेदितब्बोति अधिप्पायो. एस नयो विनिच्छयकथा पन वित्थारतो समन्तपासादिकायं वुत्ताति एत्थापि.

ओधुनित्वा अवधुय पहाय समोधानो ओधानसमोधानो. चिरप्पटिच्छन्नानं अग्घेन समोधानो अग्घसमोधानो. मिस्सकानं समोधानो मिस्सकसमोधानो. इदानि तं तिविधम्पि समोधानपरिवासं सङ्खेपतो दस्सेतुं ‘‘तत्था’’तिआदिमाह. अन्तरापत्तिं आपज्जित्वा पटिच्छादेन्तस्साति यो परिवासं गहेत्वा अनिक्खित्तवत्तो हुत्वा परिवसन्तो अपरिनिट्ठितेयेव परिवासे अन्तरा वेमज्झे सङ्घादिसेसापत्तिं आपज्जित्वा पटिच्छादेति, तस्स. परिवुत्थदिवसेति लक्खणवचनमेतं, तेन ‘‘मानत्तचिण्णदिवसे चा’’तिपि वुत्तमेव होति. मक्खेत्वाति ञत्तिचतुत्थेन कम्मेन मूलाय पटिकस्सनवसेन मक्खेत्वा. समोदहित्वाति मूलापत्तिट्ठाने ठपेत्वा, पक्खिपित्वाति अत्थो. दातब्बपरिवासोति ‘‘सुणातु मे, भन्ते, सङ्घो’’तिआदिना ञत्तिचतुत्थेन कम्मेन दातब्बपरिवासो. इदं वुत्तं होति – यो पटिच्छन्नाय आपत्तिया परिवासं गहेत्वा परिवसन्तो (चूळव. अट्ठ. १०२; वि. सङ्ग. अट्ठ. २४३) वा मानत्तारहो वा मानत्तं चरन्तो वा अब्भानारहो वा अनिक्खित्तवत्तो अञ्ञं आपत्तिं आपज्जित्वा पुरिमापत्तिया समा वा ऊनतरा वा रत्तियो पटिच्छादेति, तस्स मूलाय पटिकस्सनेन ते परिवुत्थदिवसे च मानत्तचिण्णदिवसे च सब्बे ओधुनित्वा अदिवसे कत्वा पच्छा आपन्नापत्तिं मूलापत्तियं समोधाय परिवासो दातब्बोति.

सचे पन अन्तरापत्ति मूलापत्तितो अतिरेकप्पटिच्छन्ना होति (चूळव. अट्ठ. १०२), तं मूलापत्तिं कत्वा तत्थ इतरं समोधाय परिवासो दातब्बो. सचे पन अन्तरापत्ति अप्पटिच्छन्ना होति, मूलाय पटिकस्सनं अकत्वा पुब्बे गहितपरिवासेनेव परिवसितब्बं.

या एका वा…पे… सब्बचिरप्पटिच्छन्नायोति या एका वा आपत्ति सब्बचिरप्पटिच्छन्ना, या द्वे वा तिस्सो वा सम्बहुला वा आपत्तियो सब्बचिरप्पटिच्छन्नायोति अत्थो. तासन्ति सब्बचिरप्पटिच्छन्नानं आपत्तीनं. दानविधि पनस्स खन्धके वुत्तनयेनेव वेदितब्बो.

यस्स पन सतं आपत्तियो दसाहपटिच्छन्ना, अपरम्पि सतं आपत्तियो दसाहपटिच्छन्ना, अपरम्पि सतं आपत्तियो दसाहपटिच्छन्नाति एवं दसक्खत्तुं कत्वा आपत्तिसहस्सं दिवससतपटिच्छन्नं होति, तेन किं कातब्बन्ति? सब्बं समोदहित्वा दस दिवसे परिवसितब्बं. एवं एकेनेव दसाहेन दिवससतम्पि परिवसितमेव होति. वुत्तम्पि चेतं –

‘‘दससतं रत्तिसतं, आपत्तियो छादयित्वान;

दस रत्तियो वसित्वान, मुच्चेय्य पारिवासिको’’ति. (परि. ४७७);

अयं अग्घसमोधानो नाम.

इदानि मिस्सकसमोधानं निद्दिसितुं ‘‘मिस्सकसमोधानो नामा’’तिआदिमाह. तत्रायं नयो –

‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं एकं सुक्कविस्सट्ठिं, एकं कायसंसग्गं, एकं दुट्ठुल्लवाचं, एकं अत्तकामं, एकं सञ्चरित्तं, एकं कुटिकारकं, एकं विहारकारकं, एकं दुट्ठदोसं, एकं अञ्ञभागियं, एकं सङ्घभेदं, एकं भेदानुवत्तकं, एकं दुब्बचं, एकं कुलदूसकं, सोहं, भन्ते, सङ्घं तासं आपत्तीनं समोधानपरिवासं याचामी’’ति –

तिक्खत्तुं याचापेत्वा तदनुरूपाय कम्मवाचाय परिवासो दातब्बो. एत्थ च ‘‘सङ्घादिसेसा आपत्तियो आपज्जिं नानावत्थुकायो’’तिपि ‘‘सङ्घादिसेसा आपत्तियो आपज्जि’’न्तिपि एवं पुब्बे वुत्तनयेन वत्थुवसेनपि गोत्तवसेनपि नामवसेनपि आपत्तिवसेनपि योजेत्वा कम्मवाचं कातुं वट्ठतियेवाति. अयं मिस्सकसमोधानो. सब्बपरिवासकम्मवाचावसाने पन निक्खित्तानिक्खित्तवत्तादिकथा पुरिमनयेनेव वेदितब्बा. तिविधेपि समोधानपरिवासे अत्थमत्तस्सेव वुत्तत्ता, विनिच्छयादीनं वा अनामट्ठत्ता ‘‘अयं तिविधेपि समोधानपरिवासे सङ्खेपकथा’’ति वुत्तं. महाविसयत्ता समोधानविचारणाय सा निरवसेसा कुतो लद्धब्बाति आह ‘‘वित्थारो’’तिआदि.

छारत्तन्ति रा सद्दो तीयति छिज्जति एत्थाति रत्ति, सत्तानं सद्दस्स वूपसमनकालोति अत्थो, छ रत्तियो समाहटा, छन्नं रत्तीनं वा समाहारो छरत्तं, छरत्तमेव छारत्तं, अवयवब्यतिरेकेन समुदायस्साभावतो छ रत्तियोति अत्थो वुत्तो.

परिवासं अदत्वा मानत्तमेव दातब्बन्ति यस्मा आपत्ति अप्पटिच्छन्ना, यस्मा च आपन्नभावेनेव मानत्तारहो होति, तस्मा परिवासं अदत्वा केवलं मानत्तमेव दातब्बं. यं पटिच्छन्नाय आपत्तिया परिवुत्थपरिवासस्स दीयति, इदं पटिच्छन्नमानत्तं नामाति आह ‘‘यस्स पटिच्छन्ना होती’’तिआदि. इदन्ति पटिच्छन्नमानत्तं. इधाति इमस्मिं वाक्ये. कथं पन तेसं द्विन्नं मानत्तानं दानविधि च विनिच्छयकथा च वेदितब्बाति आह ‘‘उभिन्नम्पि पना’’तिआदि.

अयन्ति वक्खमानं सन्धायाह. परिवासे वुत्तप्पकारं पदेसन्ति परिक्खित्तस्स विहारस्स परिक्खेपतो , अपरिक्खित्तस्स परिक्खेपारहट्ठानतो द्वे लेड्डुपाते अतिक्कमित्वा महामग्गतो ओक्कम्म गुम्बेन वा वतिया वा पटिच्छन्नट्ठानं. समादियित्वाति अन्तोअरुणेयेव समादियित्वा. आरोचेत्वाति –

‘‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं, सोहं, भन्ते, सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचिं , तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि, सोहं मानत्तं चरामि, वेदयामहं, भन्ते, वेदयती’ति मं सङ्घो धारेतू’’तिआदिना (चूळव. अट्ठ. ९७) –

आपत्तिदिवसानुरूपं आरोचेत्वा. इमञ्च पन अत्थं गहेत्वा (चूळव. अट्ठ. ९७) याय कायचि भासाय आरोचेतुं वट्टतियेव. आरोचितकालतो पट्ठाय च एकं भिक्खुं ठपेत्वा सेसेहि सति करणीये गन्तुम्पि वट्टति. अरुणे उट्ठिते तस्स भिक्खुस्स सन्तिके वत्तं निक्खिपितब्बं. सचे सोपि केनचि कम्मेन पुरे अरुणेयेव गच्छति, अञ्ञं विहारतो निक्खन्तं वा आगन्तुकं वा यं पठमं पस्सति, तस्स सन्तिके आरोचेत्वा निक्खिपितब्बं. अयञ्च यस्मा गणस्स आरोचेत्वा, भिक्खूनञ्च अत्थिभावं सल्लक्खेत्वाव वसि, तेनस्स ऊने गणे चरणदोसो वा विप्पवासो वा न होति. सचे पन कञ्चि न पस्सति, विहारं गन्त्वा यं पठमं पस्सति, तस्स आरोचेत्वा निक्खिपितब्बं. तेनाह ‘‘ततो तेसु गतेसु वा अगतेसु वा पुरिमनयेन पटिपज्जितब्ब’’न्ति.

यत्थ सियाति यस्सं समानसंवासकसीमायं वीसतिगणो भिक्खुसङ्घो अत्थि. अव्हातब्बोति अब्भानकम्मवसेन पक्कोसितब्बो. अब्भानकम्मं पन कथन्ति आह ‘‘अब्भानकम्मं पना’’तिआदि. पाळिवसेनाति ‘‘सुणातु मे, भन्ते, सङ्घो’’तिआदिना (चूळव. १०१) पाळिवसेन. विनिच्छयवसेनाति ‘‘अब्भन्तेहि च पठमं अब्भानारहो कातब्बो. अयञ्हि निक्खित्तवत्तत्ता पकतत्तट्ठाने ठितो, पकतत्तस्स च अब्भानं कातुं न वट्टति, तस्मा वत्तं समादपेतब्बो. वत्ते समादिन्ने अब्भानारहो होति. तेनापि वत्तं समादियित्वा आरोचेत्वा अब्भानं याचितब्बं. अनिक्खित्तवत्तस्स पन वत्तसमानकिच्चं नत्थि. सो हि छारत्तातिक्कमेनेव अब्भानारहो होती’’तिआदिना (चूळव. अट्ठ. ९७) विनिच्छयवसेन. तं पनेतं सब्बं परिवासादिकम्मं पाळिवसेन (चूळव. ७५) च अट्ठकथावसेन (चूळव. अट्ठ. ७५, ९७) च सुविञ्ञेय्यत्ता अतिवित्थारभयेन न वित्थारयिम्ह, अत्थिकेहि पन ततोव गहेतब्बं. इमस्स पन कम्मस्स वीसतिवग्गकरणीयत्ता ततो ऊनतरेन कतं कुप्पति. तेनाह ‘‘एकेनापि चे…पे… अनब्भितो’’ति. अयन्ति अयं यथावुत्ता. सामीचीति वत्तं.

इति कङ्खावितरणिया पातिमोक्खवण्णनाय

विनयत्थमञ्जूसायं लीनत्थप्पकासनियं

सङ्घादिसेसवण्णना निट्ठिता.