📜

अनियतकण्डं

१. पठमअनियतसिक्खापदवण्णना

‘‘मातुगामेना’’ति वत्वा पुन ‘‘एकाया’’ति वुत्तत्ता ‘‘मातुगामसङ्खाताय एकाय इत्थिया’’ति वुत्तं. रहोति अप्पकासं. अप्पकासता च यो अनापत्तिं करोति, तस्स अपच्चक्खभावतोति आह ‘‘चक्खुस्स रहो’’ति. ननु ‘‘रहो नाम चक्खुस्स रहो, सोतस्स रहो. चक्खुस्स रहो नाम न सक्का होति अक्खिं वा निखणियमाने, भमुकं वा उक्खिपियमाने, सीसं वा उक्खिपियमाने पस्सितुं. सोतस्स रहो नाम न सक्का होति पकतिकथा सोतु’’न्ति पदभाजनपाळियं सोतस्स रहोति आगतं, अथ कस्मा तं अवत्वा ‘‘चक्खुस्स रहो’’ति एत्तकमेव वुत्तन्ति आह ‘‘किञ्चापी’’तिआदि. इमिना पाळियं ‘‘सोतस्स रहो’’ति इदं अत्थुद्धारवसेन वुत्तन्ति दस्सेति. अथ कथमेतं विञ्ञायति ‘‘चक्खुस्सेव रहो इध अधिप्पेतो’’ति? ‘‘पटिच्छन्ने आसने’’ति वचनतो ‘‘सक्का होति मेथुनं धम्मं पटिसेवितु’’न्ति (पारा. ४४५) च वुत्तत्ता. तेनेवाह ‘‘सचेपी’’तिआदि. ‘‘पिहितकवाटस्सा’’ति (सारत्थ. टी. २.४४४-४४५) इमिना पटिच्छन्नभावतो चक्खुस्स रहोसब्भावं दस्सेति. अपिहितकवाटस्स (पारा. अट्ठ. २.४४४-४४५) पन द्वारे निसिन्नो अनापत्तिं करोति, न केवलं अपिहितकवाटस्स गब्भस्स द्वारे निसिन्नोव अनापत्तिं करोति, अन्तोद्वादसहत्थे ओकासे निसिन्नोपीति वेदितब्बो. तेनाह ‘‘यत्थ पन सक्का दट्ठु’’न्तिआदि. यस्मा निसीदित्वा निद्दायन्तो कपिमिद्धपरेतो कञ्चि कालं चक्खूनि उम्मीलेति, कञ्चि कालं निमीलेति, न च महानिद्दं ओक्कमति, तस्मा ‘‘निद्दायन्तोपि अनापत्तिं करोती’’ति वुत्तं. निपज्जित्वा निद्दायन्तो पन तादिसो न होतीति आह ‘‘निपज्जित्वा निद्दायन्तोपि न करोती’’ति, अनापत्तिं न करोतीति अत्थो. मेथुनस्स मातुगामो दुतियो न होति. इत्थियो हि अञ्ञमञ्ञिस्सा वज्जं पटिच्छादेन्ति. तेनेव वेसालियं (पारा. ७६-७७) महावने द्वारं विवरित्वा निपन्ने भिक्खुम्हि सम्बहुला इत्थियो यावदत्थं कत्वा पक्कमिंसु. तेनाह ‘‘इत्थीनं पन सतम्पि न करोती’’ति. तं कम्मन्ति अज्झाचारकम्मं. यस्मा निसीदित्वाव निपज्जति, तस्मा निपज्जनम्पि अन्तोकत्वा ‘‘निसज्जं कप्पेय्या’’ति वुत्तन्ति दस्सेतुं ‘‘एत्थ चा’’तिआदिमाह. तिण्णं धम्मानं अञ्ञतरेन कारेतब्बोति निसज्जं पटिजानमानस्स तिण्णं धम्मानं अञ्ञतरसमायोगो होतियेवाति वुत्तं. पाराजिकेन, पन सङ्घादिसेसेन च पाचित्तियेन च तेनाकारेन निसज्जं पटिजानमानोव कारेतब्बो. न अप्पटिजानमानोति निसज्जं अप्पटिजानमानो तिण्णं धम्मानं अञ्ञतरेन न कारेतब्बोति. अलज्जीपि हि पटिजानमानोव आपत्तिया कारेतब्बो. याव न पटिजानाति, ताव ‘‘नेव सुद्धो’’ति वा ‘‘न असुद्धो’’ति वा वत्तब्बो, वत्तानुसन्धिना पन कारेतब्बोति. वुत्तञ्हेतं –

‘‘पटिञ्ञा लज्जीसु कता, अलज्जीसु एवं न विज्जति;

बहुम्पि अलज्जी भासेय्य, वत्तानुसन्धितेन कारये’’ति. (परि. ३५९);

न केवलं तिण्णं धम्मानं अञ्ञतरेन चोदनायमेव एवं पटिञ्ञाय कारेतब्बो, अथ खो निसज्जादिना आकारेन सद्धिं चोदनायपीति दस्सेतुं ‘‘येन वा सा सद्धेय्यवचसा उपासिका वदेय्य, तेन सो भिक्खु कारेतब्बो’’ति वुत्तं. तेनेवाह ‘‘निसज्जादीसु आकारेसू’’तिआदि. एत्थ च ‘‘पटिजानमानो’’ति अवुत्तेपि अधिकारत्ता ‘‘पटिजानमानोव तेन सो भिक्खु कारेतब्बो’’ति वुत्तं. तथारूपाय (सारत्थ. टी. २.४४४-४४५) उपासिकाय वचने अञ्ञथत्ताभावतो दिट्ठं नाम तथापि होति, अञ्ञथापि होतीति दस्सने अञ्ञथत्तसम्भवं दस्सेति. अनेकंसिकताय न नियतोति अनियतो. तेनाह ‘‘तिण्णं आपत्तीन’’न्तिआदि.

रहोनिसज्जस्सादेन मातुगामस्स सन्तिकं गन्तुकामो अक्खिं अञ्जेति, दुक्कटं. निवासनं निवासेति, कायबन्धनं बन्धति, चीवरं पारुपति, सब्बत्थ पयोगे पयोगे दुक्कटं. गच्छति, पदवारे पदवारे दुक्कटं. गन्त्वान निसीदति, दुक्कटमेव. तेनाह ‘‘मेथुनधम्मसन्निस्सितकिलेससङ्खातेना’’तिआदि. एत्थ च रहोनिसज्जस्सादस्स असतिपि मेथुनरागभावे तप्पटिबद्धकिलेसत्ता वुत्तं ‘‘मेथुनधम्मसन्निस्सितकिलेससङ्खातेना’’ति. तेनेव सन्निस्सितग्गहणं कतं. रहस्सादेनाति ‘‘इत्थन्नामाय सद्धिं रहो निसीदित्वा हसितलपितादिकं करेय्य’’न्ति उप्पन्नअस्सादहेतु . निसज्जाय पाचित्तियं असति उपचारगते निपज्जित्वा अनिद्दायन्ते अनन्धे विञ्ञुपुरिसेति अधिप्पायो. सचे सा इत्थी केनचि करणीयेन उट्ठायुट्ठाय पुनप्पुनं निसीदति, निसज्जाय निसज्जाय पाचित्तियं. यं सन्धाय गतो, सा न दिट्ठा, अञ्ञा आगन्त्वा निसीदति, अस्सादे उप्पन्ने पाचित्तियं. सचे सम्बहुला आगच्छन्ति, मातुगामगणनाय पाचित्तियं. सचे उट्ठायुट्ठाय पुनप्पुनं निसीदन्ति, निसज्जागणनायपि पाचित्तियानि. अनियमेत्वा ‘‘दिट्ठदिट्ठाय सद्धिं रहस्सादं कप्पिस्सामी’’ति गन्त्वा निसिन्नस्सापि आगतागतानं वसेन, पुनप्पुनं निसज्जाय वसेन च वुत्तनयेनेव आपत्तियो वेदितब्बा. वुत्तप्पकारे पुरिसेति अनन्धे विञ्ञुपुरिसे. उपचारगते सतीति द्वादसहत्थब्भन्तरगते सति. सचे सुद्धचित्तेन गन्त्वा निसिन्नस्स सन्तिकं आगन्त्वा निसिन्नाय इत्थिया रहस्सादो उप्पज्जति, एवम्पि अनापत्ति.

पठमअनियतसिक्खापदवण्णना निट्ठिता.

२. दुतियअनियतसिक्खापदवण्णना

नहेव खो पन पटिच्छन्नन्ति एत्थ पन यम्पि बहि परिक्खित्तं अन्तो विवटं परिवेणङ्गणादि, तम्पि अन्तोगधन्ति वेदितब्बं. ‘‘एवरूपञ्हि ठानं अप्पटिच्छन्नेयेव गहित’’न्ति महापच्चरियं (पारा. अट्ठ. २.४५३) वुत्तं. सङ्घादिसेसेन वाति कायसंसग्गदुट्ठुल्लोभासनसङ्खातेन सङ्घादिसेसेन वा. तेनेव हि पदभाजने ‘‘सा चे एवं वदेय्य ‘अय्यो, मया दिट्ठो निसिन्नो मातुगामेन सद्धिं कायसंसग्गं समापज्जन्तो’’’तिआदि (पारा. ४५५) वुत्तं. इदं सिक्खापदं दुट्ठुल्लवाचावसेन आगतं. दुट्ठुल्लवाचञ्च सुत्वा तं मातुगामोपि न पटिच्छादेति. तथा हि दुट्ठुल्लवाचासिक्खापदे (पारा. २८३ आदयो) या पन ता इत्थियो हिरिमना, ता निक्खमित्वा भिक्खू उज्झापेसुं, तस्मा इध इत्थीपि अनापत्तिं करोतीति आह ‘‘इत्थीपी’’ति. अथ वा इध अप्पटिच्छन्नत्ता इत्थीपि अनापत्तिं करोति, पठमे पन पटिच्छन्नत्ता इत्थिसतम्पि अनापत्तिं न करोतीति एवमेत्थ अत्थो दट्ठब्बो. अनन्धो अबधिरोति एत्थ कायसंसग्गवसेन अनन्धो वुत्तो, दुट्ठुल्लवाचावसेन अबधिरो.

समुट्ठानादीसु इदं सिक्खापदं तिसमुट्ठानं – कायचित्ततो वाचाचित्ततो कायवाचाचित्ततो समुट्ठाति, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, सुखमज्झत्तवेदनाहि द्विवेदनं. तेनाह ‘‘समुट्ठानादीनि पनेत्थ अदिन्नादानसदिसानेवा’’ति. एत्थ च कायसंसग्गं समापज्जन्तो दुट्ठुल्लम्पि भणति, दुट्ठुल्लं भणन्तो निसीदति चाति ‘‘कायवाचाचित्ततो च समुट्ठाती’’ति वुत्तं, दुट्ठुल्लमेव वा सन्धाय वुत्तन्ति गहेतब्बं.

दुतियअनियतसिक्खापदवण्णना निट्ठिता.

‘‘अनियतुद्देसो चायं दिट्ठादिसमूलकचोदनाय वत्थुं पटिजानमानोव आपत्तिया कारेतब्बो, न इतरोति आपत्तिरोपनारोपनलक्खणदस्सनत्थं वुत्तो’’ति वदन्ति.

इति कङ्खावितरणिया पातिमोक्खवण्णनाय

विनयत्थमञ्जूसायं लीनत्थप्पकासनियं

अनियतवण्णना निट्ठिता.