📜
निस्सग्गियकण्डं
१. चीवरवग्गो
१. कथिनसिक्खापदवण्णना
निट्ठितचीवरस्मिन्ति ¶ (पारा. अट्ठ. २.४६२-४६३) ¶ निट्ठितञ्च तं चीवरञ्चाति निट्ठितचीवरं, निट्ठिते आनिसंसमूलके चीवरे, पच्चासाचीवरे चाति अत्थो. यस्मा पन तं चीवरं करणेनपि निट्ठितं होति नासनादीहिपि, तस्मा ‘‘सूचिकम्मपरियोसानेन वा’’तिआदि वुत्तं. तत्थ यं किञ्चि सूचिया कत्तब्बं पासकपट्टगण्ठिकपट्टपरियोसानकम्मं, तं सूचिकम्मपरियोसानं नाम, तेन. नट्ठन्ति चोरादीहि हटं. एतम्पि हि करणपलिबोधस्स निट्ठितत्ता ‘‘निट्ठित’’न्ति वुच्चति. विनट्ठन्ति उपचिकादीहि खादितं. दड्ढन्ति अग्गिना दड्ढं. चीवरासा वा उपच्छिन्नाति ‘‘असुकस्मिं नाम कुले चीवरं लभिस्सामी’’ति या चीवरासा उप्पन्ना होति, सा उपच्छिन्ना. एतेसम्पि करणपलिबोधस्सेव निट्ठितत्ता निट्ठितभावो वेदितब्बो. तेनाह ‘‘इमेसु वा’’तिआदि. एतेन चीवरपलिबोधाभावो वुत्तो. तेनाह ‘‘चीवरस्स करणपलिबोधे उपच्छिन्नेति अत्थो’’ति. कथमेतं विञ्ञायतीति आह ‘‘अत्थतकथिनस्स ही’’तिआदि. पञ्चानिसंसे अञ्ञत्थ गन्तुं अदत्वा सङ्गण्हनट्ठेन कथिनं, थिरन्ति अत्थो, अत्थतं कथिनं येन सो अत्थतकथिनो, तस्स अत्थतकथिनस्स. हीति कारणत्थे निपातो. ताव कथिनानिसंसं लभतीति एत्थ यो अत्थतकथिनो भिक्खूति अज्झाहरितब्बं, ताव सो अत्थतकथिनो भिक्खूति वेदितब्बो, अनामन्तचारादिकं कथिनानिसंसं लभतीति अत्थो. ‘‘अत्थतकथिनस्स भिक्खुनो’’ति इदं वा ‘‘अत्थतकथिनो भिक्खू’’ति विभत्तिविपरिणामं कत्वा योजेतब्बं. इदं वुत्तं होति – चीवरपलिबोधो आवासपलिबोधोति द्वे पलिबोधा. तेसु एकपलिबोधेपि सति यस्मा अनामन्तचारादिकं आनिसंसं लभति, नासति. कस्मा? ‘‘निट्ठितचीवरस्मि’’न्ति एतस्स चीवरस्स करणपलिबोधे उपच्छिन्नेति अयमत्थो ¶ विञ्ञायतीति. सङ्घस्साति सङ्घेन. कत्तरि चेतं सामिवचनं. उब्भतेति अट्ठन्नं मातिकानमञ्ञतरेन, अन्तरुब्भारेन वा उद्धटे.
तत्राति ¶ तस्मिं कथिने. उब्भारो उद्धरणं. पुरिमवस्संवुट्ठे तिंसमत्ते पावेय्यके भिक्खू उद्दिस्स ‘‘अनुजानामि, भिक्खवे, वस्संवुट्ठानं भिक्खूनं कथिनं अत्थरितु’’न्ति कथिनक्खन्धके (महाव. ३०६) भगवता कथिनस्स अनुञ्ञातत्ता ‘‘अयञ्हि कथिनत्थारो नाम…पे… अनुञ्ञातो’’ति वुत्तं. तत्थ पुरिमवस्संवुट्ठानन्ति वस्सच्छेदं अकत्वा पुरिमवस्संवुट्ठानन्ति अत्थो. एतेन वुट्ठवस्सवसेन ताव पुरिमिकाय वस्सं उपगतायेव कथिनत्थारं लभन्ति, न पच्छिमिकाय उपगताति दस्सेति. वुट्ठवस्सवसेन ताव एवं होतु, गणनवसेन तं कित्तका लभन्तीति आह ‘‘सो’’तिआदि. सोति कथिनत्थारो. सब्बन्तिमेन परिच्छेदेनाति गणनवसेन पच्छिमकोटिया. पञ्चन्नं जनानं वट्टतीति पच्छिमकोटिया चत्तारो कथिनदुस्सस्स दायका, एको पटिग्गाहकोति पञ्चन्नं जनानं वट्टति. केचि पन ‘‘पञ्चवग्गकरणीयत्ता ‘पञ्चन्नं जनानं वट्टती’ति वुत्त’’न्ति वदन्ति, तं तेसं मतिमत्तं ‘‘तत्र, भिक्खवे, य्वायं चतुवग्गो भिक्खुसङ्घो ठपेत्वा तीणि कम्मानि उपसम्पदं पवारणं अब्भान’’न्ति चम्पेय्यक्खन्धके (महाव. ३८८) वुत्तत्ता. तस्माति यस्मा वुट्ठवस्सवसेन पुरिमवस्संवुट्ठानं अनञ्ञातो, यस्मा च सब्बन्तिमेन परिच्छेदेन पञ्चन्नं जनानं वट्टति, तस्मा. यत्थाति यस्मिं विहारे. आनिसंसेति अनामन्तचारादिके कथिनानिसंसे. अथ पन चत्तारो भिक्खू वस्सं उपगता, एको परिपुण्णवस्सो सामणेरो सचे पच्छिमिकाय उपसम्पज्जति, गणपूरको चेव होति, आनिसंसञ्च लभति. तयो भिक्खू, द्वे सामणेरा, द्वे भिक्खू, तयो सामणेरा, एको भिक्खु, चत्तारो सामणेराति एत्थापि एसेव नयो.
खन्धके वुत्ताय ञत्तिदुतियकम्मवाचायाति –
‘‘सुणातु मे, भन्ते, सङ्घो, इदं सङ्घस्स कथिनदुस्सं उप्पन्नं. यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं कथिनदुस्सं इत्थन्नामस्स भिक्खुनो ददेय्य कथिनं अत्थरितुं, एसा ञत्ति. सुणातु मे, भन्ते, सङ्घो, इदं सङ्घस्स कथिनदुस्सं उप्पन्नं, सङ्घो इमं कथिनदुस्सं इत्थन्नामस्स भिक्खुनो देति कथिनं अत्थरितुं. यस्सायस्मतो खमति इमस्स कथिनदुस्सस्स इत्थन्नामस्स भिक्खुनो दानं कथिनं अत्थरितुं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य. दिन्नं इदं सङ्घेन कथिनदुस्सं इत्थन्नामस्स ¶ भिक्खुनो कथिनं अत्थरितुं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (महाव. ३०७) –
एवं ¶ कथिनक्खन्धके वुत्ताय ञत्तिदुतियकम्मवाचाय. कथिनत्थारारहस्साति कथिनं अत्थरितुं भब्बस्स. सो च खो पुब्बकरणजाननादीहि अट्ठहि अङ्गेहि समन्नागतोति वेदितब्बो. वुत्तञ्हेतं विनयविनिच्छये ‘‘अट्ठधम्मकोविदो भिक्खु, कथिनत्थारमरहती’’ति. परिवारेपि (परि. ४०९) वुत्तं –
‘‘अट्ठहङ्गेहि समन्नागतो पुग्गलो भब्बो कथिनं अत्थरितुं. कतमेहि अट्ठहङ्गेहि समन्नागतो पुग्गलो भब्बो कथिनं अत्थरितुं? पुब्बकरणं जानाति, पच्चुद्धारं जानाति, अधिट्ठानं जानाति, अत्थारं जानाति, मातिकं जानाति, पलिबोधं जानाति, उद्धारं जानाति, आनिसंसं जानाति, इमेहि अट्ठहङ्गेहि समन्नागतो पुग्गलो भब्बो कथिनं अत्थरितु’’न्ति.
एत्थ च पुब्बकरणं नाम धोवनविचारणच्छेदनबन्धनसिब्बनरजनकप्पकरणं. पच्चुद्धारो नाम पुराणसङ्घाटिआदीनं पच्चुद्धरणं. अधिट्ठानं नाम कथिनचीवराधिट्ठानं. अत्थारो नाम कथिनत्थारो. मातिका नाम अट्ठ मातिका. पलिबोधो नाम आवासपलिबोधो चीवरपलिबोधोति द्वे पलिबोधा. उद्धारो नाम पक्कमनन्तिकादयो. आनिसंसो नाम पञ्चानिसंसा.
यं पन समन्तपासादिकायं (महाव. अट्ठ. ३०६) वुत्तं ‘‘कथिनं पन केन अत्थरितब्बं? यस्स सङ्घो कथिनचीवरं देति, सङ्घेन पन कस्स दातब्बं? यो जिण्णचीवरो होति, सचे बहू जिण्णचीवरा होन्ति, वुड्ढस्स दातब्बं. वुड्ढेसुपि यो महापरिसो तदहेव चीवरं कत्वा अत्थरितुं सक्कोति, तस्स दातब्बं. सचे वुड्ढो न सक्कोति, नवकतरो सक्कोति, तस्स दातब्बं. अपिच सङ्घेन महाथेरस्स सङ्गहं कातुं वट्टति, तस्मा ‘तुम्हे, भन्ते, गण्हथ, मयं कत्वा दस्सामा’ति वत्तब्ब’’न्ति, तम्पि कथिनत्थारारहंयेव गहेत्वाव दातब्बं. देन्तेन पन तीसु चीवरेसु यं यं जिण्णं ¶ होति, तं तदत्थाय दातब्बं. पकतिया दुपट्टचीवरस्स दुपट्टत्थायेव दातब्बं. सचेपिस्स एकपट्टचीवरं घनं होति, कथिनसाटको च पेलवो, सारुप्पत्थाय दुपट्टप्पहोनकमेव दातब्बं. ‘‘अहं अलभन्तो एकपट्टं पारुपामी’’ति वदन्तस्सापि दुपट्टं दातुं वट्टति. यो पन लोभपकतिको होति, तस्स न दातब्बं. तेनापि कथिनं अत्थरित्वा पच्छा सिब्बेत्वा ‘‘द्वे चीवरानि करिस्सामी’’ति न गहेतब्बं.
तेनाति कथिनत्थारकेन भिक्खुना. तदहेवाति तस्मिंयेव दिवसे. पञ्च वा अतिरेकानि वा ¶ खण्डानि छिन्दित्वाति यथा पञ्चखण्डिकादीनं सङ्घाटिआदीनं तिण्णं चीवरानं अञ्ञतरप्पहोनकानि महामण्डलअड्ढमण्डलादिवसेन पञ्च खण्डानि वा अतिरेकानि वा सत्तादिखण्डानि होन्ति, एवं छिन्दित्वा. तस्मिञ्च कथिनचीवरे करियमाने ‘‘अहं थेरो’’ति वा ‘‘बहुस्सुतो’’ति वा एकेनापि अकातुं न लब्भति. अनादरियेन अकरोन्तस्स दुक्कटं. तस्मा सब्बेहेव सन्निपतित्वा धोवनछेदनसिब्बनरजनानि निट्ठापेतब्बानि. तेनाह ‘‘सेसभिक्खूहिपि तस्स सहायेहि भवितब्ब’’न्ति. कतचीवरमेवाति निट्ठितपरिकम्ममेव कथिनदुस्सं. सब्बन्तिमेन परिच्छेदेन अन्तरवासकोपि छिन्दित्वाव कातब्बो अञ्ञथा अत्थारविपत्तितो. यथाह –
‘‘कथञ्च पन, भिक्खवे, अनत्थतं होति कथिनं? न उल्लिखितमत्तेन अत्थतं होति कथिनं…पे… न अञ्ञत्र पञ्चकेन वा अतिरेकपञ्चकेन वा तदहेव सञ्छिन्नेना’’ति (महाव. ३०८).
तेनेवाह ‘‘अच्छिन्नासिब्बितं पन न वट्टती’’ति. तेन भिक्खुनाति अत्थारकेन भिक्खुना. अत्थरितब्बन्ति अत्थरणं कातब्बं. तञ्च खो तथावचीभेदकरणमेवाति दट्ठब्बं. यथाह –
‘‘सचे सङ्घाटिया कथिनं अत्थरितुकामो होति, पोराणिका सङ्घाटि पच्चुद्धरितब्बा, नवा सङ्घाटि अधिट्ठातब्बा, ‘इमाय सङ्घाटिया कथिनं अत्थरामी’ति वाचा भिन्दितब्बा’’ति (परि. ४१३) –
वित्थारो. ‘‘भन्ते, आवुसो’’ति च ‘‘अनुमोदथ, अनुमोदाही’’ति च वचनभेदं सन्धाय ‘‘थेरानञ्चा’’तिआदि वुत्तं.
एवं ¶ अत्थारकेन पटिपज्जितब्बविधिं दस्सेत्वा इदानि अनुमोदकेहि पटिपज्जितब्बविधिं दस्सेतुं ‘‘तेहिपी’’तिआदि वुत्तं. ‘‘अनुमोदामा’’ति अत्तनाव अत्तनि गारववसेन वुत्तं. किञ्चापि एवं वुत्तं, तथापि एककेन ‘‘अनुमोदामा’’ति वत्तुं न वट्टति, ‘‘अनुमोदामि’’च्चेव वत्तब्बन्ति वदन्ति, वीमंसित्वा गहेतब्बं. इदानि कथिनानिसंसे दस्सेतुं भूमिं विचारयन्तो ‘‘पुरिमवस्संवुट्ठेसुपी’’तिआदिमाह. तत्थ तेसंयेवाति अत्थारकअनुमोदकानंयेव. वुत्तञ्हेतं परिवारे ‘‘द्विन्नं पुग्गलानं अत्थतं होति कथिनं अत्थारकस्स ¶ च अनुमोदकस्स चा’’ति (परि. ४०३). तेति अत्थारकअनुमोदका. ततो पट्ठायाति अत्थारानुमोदनतो पट्ठाय. याव कथिनस्सुब्भाराति न केवलं चीवरमासेयेव, अथ खो अट्ठन्नं मातिकानं अञ्ञतरेन वा अन्तरुब्भारेन वा याव कथिनस्सुब्भारा पञ्चानिसंसे लभन्ति, उद्धटे पन न लभन्तीति अत्थो.
इदानि ते पञ्चानिसंसे सरूपतो दस्सेतुं ‘‘अनामन्तचारो’’तिआदिमाह. तत्थ अनामन्तचारो नाम पञ्चन्नं भोजनानं अञ्ञतरेन निमन्तितस्स सन्तं भिक्खुं अनापुच्छा कुलेसु चारित्तापज्जनं. असमादानचारो नाम नामेनाधिट्ठितस्स चीवरस्स असमादानचरणं, नामेनाधिट्ठितानं तिण्णं चीवरानमञ्ञतरं चीवरं यत्थ कत्थचि निक्खिपित्वा अञ्ञत्थ अरुणुट्ठापनन्ति अत्थो, चीवरविप्पवासोति वुत्तं होति. यावदत्थचीवरन्ति यावता चीवरेन अत्थो होति, तावतकं अनधिट्ठितं अविकप्पितं चीवरधारणं, दसाहमतिक्कमित्वा चीवरस्स ठपनन्ति अत्थो. गणस्स भोजनं गणभोजनं. गणोति चेत्थ चत्तारो वा ततुत्तरि वा भिक्खू. तेसं विञ्ञत्तितो वा निमन्तनतो वा लद्धस्स ओदनादीनं पञ्चन्नं अञ्ञतरभोजनस्स सह गहणन्ति अत्थो. यो च तत्थ चीवरुप्पादोति तत्थ कथिनत्थतसीमाय मतकचीवरं वा होतु, सङ्घं उद्दिस्स दिन्नं वा सङ्घिकेन तत्रुप्पादेन आभतं वा येन केनचि आकारेन यं सङ्घिकं चीवरं उप्पज्जति, तं तेसं भविस्सतीति अत्थो. तेनाह ‘‘तस्मिं आवासे सङ्घस्स उप्पन्नचीवरञ्चा’’ति.
‘‘यं पन तत्थ सङ्घस्स उप्पन्नं पत्तादि वा अञ्ञं भण्डं वा, तं सब्बेसं पापुणाति. यं पन तत्रुप्पादेन तण्डुलादिना वत्थं चेतापितं, अत्थतकथिनानमेव तानि वत्थानि पापुणन्ति. वत्थेहि पन तण्डुलादीसु चेतापितेसु ¶ सब्बेसं तानि पापुणन्ती’’ति गण्ठिपदे वुत्तं, तम्पि चेतापितकालतो पट्ठाय चीवरुप्पादो न होतीति सुवुत्तन्ति दट्ठब्बं. अनत्थतकथिना पन इमेसु पञ्चसु आनिसंसेसु चीवरमासे असमादानचारं ठपेत्वा सेसानिसंसे लभन्ति. यदि असमादानचारोपि लब्भेय्य, पावेय्यका भिक्खू वस्संवुट्ठा ओकपुण्णेहि चीवरेहि न भगवन्तं उपसङ्कमेय्युं. यस्मा तं न लब्भति, तस्मा चीवरमासेपि चीवरं समादाय एव भगवन्तं उपसङ्कमिंसु.
एवं कथिनत्थारं दस्सेत्वा इदानि उब्भारं दस्सेन्तो ‘‘तं पनेतं कथिन’’न्तिआदिमाह. तत्थ मातिकाति मातरो, जनेत्तियोति अत्थो. कथिनुब्भारञ्हि एता अट्ठ जनेन्ति. तासु पक्कमनं अन्तो एतिस्साति पक्कमनन्तिका. एवं सेसापि वेदितब्बा. तत्थ यो भिक्खु अत्थतकथिनो ¶ कथिनचीवरं आदाय तस्मिं आवासे निरपेक्खो ‘‘न पच्चेस्स’’न्ति पक्कमति, तस्सेवं पक्कमतो कथिनुद्धारो अतिक्कन्तमत्ताय सीमाय होतीति पक्कमनन्तिको कथिनुद्धारोति वेदितब्बो.
यो पन आनिसंसचीवरं आदाय पक्कमति, तस्स बहिसीमागतस्स एवं होति ‘‘इधेविमं करिस्सामि, न पुन तं विहारं गच्छिस्सामी’’ति तस्मिं आवासे निरपेक्खो हुत्वा तं चीवरं कारेति, तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
यदि पन आनिसंसमूलचीवरं आदाय बहिसीमागतो ‘‘नेविमं चीवरं करिस्सामि, न च तं आवासं गच्छिस्सामी’’ति सन्निट्ठानं करोति, तदा सन्निट्ठानन्तिको कथिनुद्धारो.
तदेव आनिसंसचीवरं लद्धा तं आदाय बहिसीमं गन्त्वा ‘‘इधेविमं चीवरं करिस्सामि, न गच्छिस्सामी’’ति करोन्तस्स सचे तं चीवरं नस्सति विनस्सति डय्हति, नासनन्तिको कथिनुद्धारो होति.
सचे पन आनिसंसचीवरं लद्धा तस्मिं विहारे सापेक्खोव बहिसीमागतो ‘‘विहारे भिक्खूहि अन्तरुब्भारं कत’’न्ति सुणाति, तस्स सवनन्तिको कथिनुद्धारो होति.
आसाय अवच्छेदो एतिस्साति आसावच्छेदिका. यो पन येन केनचि ‘‘तुय्हं चीवरं दस्सामी’’ति वुत्तो तस्मिं चीवरे आसाय विहारे अपेक्खं पहाय बहिसीमागतो पुन तेन ‘‘न सक्कोमि दातु’’न्ति ¶ वुत्ते आसं छिन्दति, तस्स आसावच्छेदिको कथिनुद्धारो होति.
यो पन वस्संवुट्ठविहारतो अञ्ञं विहारं सापेक्खोव गन्त्वा आगच्छन्तो अन्तरामग्गेयेव कथिनुद्धारं वीतिनामेति, तस्स सीमातिक्कमनन्तिको कथिनुद्धारो.
सह उब्भारेनाति सहुब्भारा. आनिसंसचीवरं आदाय सापेक्खोव बहि गन्त्वा कथिनुद्धारं सम्भुणन्तस्स कथिनुद्धारो सहुब्भारोति वेदितब्बो.
‘‘एतस्मिं पन पक्कमनन्तिके कथिनुद्धारे पठमं चीवरपलिबोधो छिज्जती’’तिआदिना चीवरपलिबोधुपच्छेदादिकस्स विनिच्छयस्स वित्थारतो समन्तपासादिकायं (महाव. अट्ठ. ३११) वुत्तत्ता ¶ ८ ‘‘तत्थ वित्थारविनिच्छयो’’तिआदिमाह. अत्थारुब्भारानंयेव वा वित्थारविनिच्छयस्स तत्थागतत्ता एवं वुत्तन्ति दट्ठब्बं. सेसपलिबोधाभावन्ति अवसेसस्स पलिबोधस्स अभावं, आवासपलिबोधाभावन्ति अत्थो.
अस्साति कालस्स. दसाहपरमन्ति अच्चन्तसंयोगे उपयोगवचनन्ति आह ‘‘तं दसाहपरमं काल’’न्ति. अतिरेकन्ति अधिकं, सो च अधिकभावो अधिट्ठितविकप्पितचीवरतोति आह ‘‘अधिट्ठितविकप्पितेसू’’तिआदि. खोमन्ति (पारा. अट्ठ. २.६३६-६३८) खोमसुत्तेहि वायितं खोमपट्टचीवरं. तथा सेसानि. कम्बलं नाम मनुस्सलोमवाळलोमे ठपेत्वा सेसलोमेहि वायित्वा कतवत्थं. साणं नाम साणवाकेहि कतवत्थं. भङ्गं नाम खोमसुत्तादीहि पञ्चहि मिस्सेत्वा कतवत्थं. ‘‘पाटेक्कं वाकमयमेवा’’तिपि वदन्ति. तदनुलोमानं वाति दुकूलं पत्तुण्णं सोमारपट्टं चीनपट्टं इद्धिजं देवदिन्नन्ति तेसं खोमादीनंयेव अनुलोमानं छन्नं चीवरानं वा, तत्थ दुकूलं साणस्स अनुलोमं वाकमयत्ता. पत्तुण्णदेसे पाणकेहि सञ्जातवत्थं पत्तुण्णं. सोमारदेसे जातं वत्थं सोमारपट्टं. तथा चीनपट्टं. इमानि तीणिपि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता. इद्धिजं एहिभिक्खूनं पुञ्ञिद्धिया निब्बत्तचीवरं. तं पन खोमादीनमञ्ञतरं होतीति तेसंयेव अनुलोमं. देवेहि दिन्नं चीवरं देवदिन्नं, तं कप्परुक्खे निब्बत्तं जालिनिया देवकञ्ञाय अनुरुद्धत्थेरस्स ¶ दिन्नवत्थसदिसं, तम्पि खोमादीनंयेव अनुलोमं होति तेसु अञ्ञतरभावतो.
दीघतो वड्ढकिहत्थप्पमाणं, वित्थारतो ततो उपड्ढप्पमाणं विकप्पनुपगं पच्छिमं. अट्ठङ्गुलं सुगतङ्गुलेनाति एत्थ सुगतङ्गुलं नाम इदानि मज्झिमस्स पुरिमस्स तीणि अङ्गुलानि, तेन सुगतङ्गुलेन अट्ठङ्गुलं वड्ढकिहत्थप्पमाणन्ति अत्थो. चतुरङ्गुलवित्थतन्ति एत्थापि यथावुत्तानुसारेनेव अत्थो वेदितब्बो. येसं पन अधिट्ठानविकप्पनानं अभावतो अधिट्ठितविकप्पितेसु अपरियापन्नत्ता इदं अतिरेकचीवरं नाम होति.
तं अधिट्ठानविकप्पनं केनाकारेन जानितब्बन्ति अनुयोगं सन्धाय तं दस्सेतुं ‘‘यं पन वुत्त’’न्तिआदि आरद्धं. तत्थ यं पन वुत्तन्ति अतिरेकचीवरं दस्सेतुं ‘‘अधिट्ठितविकप्पितेसु अपरियापन्नत्ता’’ति अम्हेहि यं वुत्तन्ति अत्थो. तिचीवरं अधिट्ठातुन्ति नामं वत्वा अधिट्ठातुं. न विकप्पेतुन्ति सङ्घाटिआदिनामेन विकप्पेतुं न अनुजानामीति अत्थो. ‘‘इमं चीवरं विकप्पेमी’’ति पन विकप्पेतुं वट्टतियेव. सामञ्ञवचनं पन तिचीवरस्स कण्डुपटिच्छादिवस्सिकसाटिकानं विय कालवसेन विसेसाभावा चस्स विकप्पेतब्बताति दस्सनत्थं ¶ , न पन सब्बथा विकप्पनपटिसेधनत्थन्ति दट्ठब्बं. तथा हि पुराणचीवरं पच्चुद्धरित्वा नवस्स अधिट्ठानवचनतो, ‘‘अनापत्ति अधिट्ठेति विकप्पेती’’तिआदिवचनतो (पारा. ४६९) च तिचीवरस्सपि विकप्पनाय ओकासो दिन्नो. एस नयो सब्बत्थ. तिचीवरादीनि हि अधिट्ठहन्तेन ‘‘इमं सङ्घाटिं अधिट्ठामी’’तिआदिना तं तं नामं वत्वा अधिट्ठातब्बं. विकप्पेन्तेन पन ‘‘इमं सङ्घाटि’’न्तिआदिना तस्स तस्स चीवरस्स नामं अग्गहेत्वा ‘‘इमं चीवरं तुय्हं विकप्पेमी’’ति विकप्पेतब्बं. तिचीवरं वा होतु, अञ्ञं वा, यदि तं तं नामं गहेत्वा विकप्पेति, अविकप्पितं होति, अतिरेकचीवरट्ठानेयेव तिट्ठति. ततो परं विकप्पेतुन्ति चतुमासतो परं ‘‘इमं चीवरं विकप्पेमी’’ति विकप्पेतुं. इदञ्च परिभुञ्जितुं अनुञ्ञातं. केचि पन (सारत्थ. टी. २.४६९) ‘‘ततो परं विकप्पेत्वा याव आगामिसंवच्छरे वस्सानं चतुमासं, ताव ठपेतुं अनुञ्ञात’’न्ति वदन्ति. ततो परन्ति आबाधतो परं. ‘‘इमासञ्च पन वस्सिकसाटिककण्डुपटिच्छादीनं ततो परं विकप्पेत्वा परिभोगस्स अनुञ्ञातत्ता तथाविकप्पितं ¶ अञ्ञनामेन अधिट्ठहित्वा परिभुञ्जितब्ब’’न्ति गण्ठिपदेसु वुत्तं. अधिट्ठातब्बविकप्पेतब्बता जानितब्बाति अधिट्ठातब्बं विकप्पेतब्बन्ति एवं अधिट्ठानविकप्पना जानितब्बाति अत्थो.
पञ्चपरिमाणं अस्साति पञ्चकं, मुट्ठिस्स मुट्ठिहत्थस्स सम्बन्धं पञ्चकं मुट्ठिपञ्चकं. एस न यो मुट्ठित्तिकन्ति एत्थापि. पारुपनेनपि सक्का नाभिं पटिच्छादेतुन्ति आह ‘‘द्विहत्थोपि वट्टती’’ति. न केवलं अड्ढतेय्योव वट्टति, अथ खो द्विहत्थोपि वट्टतीति पि-सद्दस्स अत्थो दट्ठब्बो. अतिरेकञ्चाति सुगतचीवरप्पमाणम्पि ततो अधिकम्पि. पच्चुद्धरामीति ठपेमि, परिच्चजामीति वा अत्थो. ‘‘इमं चीवरं सङ्घाटिं अधिट्ठामी’’ति (सारत्थ. टी. २.४६९) एवम्पि वत्तुं वट्टति. कायविकारं करोन्तेनाति हत्थादिना चीवरं परामसन्तेन, चालेन्तेन वा. इदञ्हि अधिट्ठानं येन केनचि सरीरावयवेन अफुसन्तस्स न वट्टति. दुविधन्ति सम्मुखापरम्मुखभेदेन दुविधं. वाचा भिन्दितब्बाति वचनं निच्छारेतब्बं. अन्तोगब्भादीसूति अन्तोगब्भउपरिपासादेसु. सामन्तविहारेति यत्थ तदहेव गन्त्वा निवत्तेतुं सक्का, एवरूपे समीपविहारे. इदञ्च देसनासीसमत्तं, तस्मा दूरे ठितम्पि अधिट्ठातब्बन्ति वदन्ति. ‘‘ठपितट्ठानं सल्लक्खेत्वा’’ति इमिना चीवरसंलक्खणं वुत्तं. न हि ठपितट्ठानमत्तसल्लक्खणेन किञ्चि पयोजनं अत्थि.
अधिट्ठहित्वा ठपितवत्थेहीति पच्चत्थरणमुखपुञ्छनचोळपरिक्खारचोळवसेन अधिट्ठहित्वा ठपितवत्थेहि. अधिट्ठानतो पुब्बे सङ्घाटिआदिवोहारस्स अभावतो ‘‘इमं पच्चुद्धरामी’’ति पच्चत्थरणादीनं ¶ विसुं पच्चुद्धरणविधिं दस्सेति. पच्चत्थरणादिनामेन पन अधिट्ठातब्बत्ता ‘‘इमं पच्चत्थरणं पच्चुद्धरामी’’तिआदिना वुत्तेपि नेवत्थि दोसो. पुन अधिट्ठातब्बानीति सङ्घाटिआदिनामेन अधिट्ठातब्बानि. परिक्खारचोळकस्स पन परिक्खारचोळवसेन अधिट्ठहित्वा ठपितवत्थेहिपि सङ्घाटिआदिम्हि कते पच्चुद्धरित्वा पुन अधिट्ठातब्बन्ति नत्थि. पुब्बे कताधिट्ठानमेव अधिट्ठानं. अधिट्ठितेन पन तेन सद्धिं महन्ततरमेव दुतियं पट्टं वा खण्डं वा संसिब्बन्तेन अधिट्ठातब्बं, समे वा खुद्दके वा अधिट्ठानकिच्चं नत्थि. सुखपरिभोगत्थन्ति विप्पवासदोसाभावतो यत्थ कत्थचि ठपेत्वा धम्मस्सवनादिना किच्चेन अञ्ञत्थ अरुणं उट्ठापेत्वा आगन्त्वा निस्सज्जनं विनाव ¶ परिभुञ्जितुं सक्कुणेय्यताय सुखपरिभोगत्थं. परिक्खारचोळं अधिट्ठातुन्ति परिक्खारचोळं कत्वा अधिट्ठातुं.
अनतिरित्तपमाणाति ‘‘दीघसो छ विदत्थियो सुगतविदत्थिया, तिरियं अड्ढतेय्या’’ति (पाचि. ५४३) वुत्तप्पमाणतो अनधिकपमाणा. पच्चुद्धरित्वा विकप्पेतब्बाति वस्सिकसाटिकभावतो अपनेत्वा विकप्पेतब्बा, हेमन्तस्स पठमदिवसतो पट्ठाय अन्तोदसाहे वस्सिकसाटिकावस्सिकसाटिकभावतो अपनेत्वा ‘‘इमं चीवरं तुय्हं विकप्पेमी’’तिआदिना नयेन विकप्पेतब्बाति वुत्तं होति. अञ्ञथा हि ‘‘वस्सिकसाटिका वस्सानमासातिक्कमेनापि, कण्डुपटिच्छादि आबाधवूपसमेनापि अधिट्ठानं विजहती’’ति (कङ्खा. अट्ठ. कथिनसिक्खापदवण्णना) वक्खमानत्ता वस्सानमासतो परं असति अधिट्ठाने किं पच्चुद्धरेय्याति ‘‘पच्चुद्धरित्वा’’ति वचनमेव नोपपज्जेय्य.
केचि पन (सारत्थ. टी. २.४६९) ‘‘यथा कथिनमासब्भन्तरे उप्पन्नचीवरं कथिनमासातिक्कमे निस्सग्गियं होति, एवमयं वस्सिकसाटिकापि वस्सानमासातिक्कमे निस्सग्गिया होति. तस्मा कत्तिकपुण्णमदिवसे पच्चुद्धरित्वा ततो परं हेमन्तस्स पठमदिवसे विकप्पेतब्बाति एवमत्थो गहेतब्बो, पच्चुद्धरित्वा ततो परं विकप्पेतब्बाति पदयोजना वेदितब्बा’’ति च वदन्ति, तं न युत्तं. कथिनमासे उप्पन्नञ्हि चीवरं अतिरेकचीवरट्ठाने ठितत्ता अवसानदिवसे अनधिट्ठितं कथिनमासातिक्कमे निस्सग्गियं होति. अयं पन वस्सिकसाटिका अधिट्ठहित्वा ठपितत्ता न तेन सदिसाति वस्सानातिक्कमे कथं निस्सग्गियं होति अनधिट्ठितअविकप्पितमेव हि तं कालातिक्कमे निस्सग्गियं होति, तस्मा हेमन्तेपि वस्सिकसाटिका दसाहपरिहारं लभति. एवं कण्डुपटिच्छादिपि अधिट्ठानविजहनतो परं दसाहपरिहारं लभति. दसाहं पन अनतिक्कामेत्वा विकप्पेतब्बा. नहानत्थाय अनुञ्ञातत्ता वण्णभेदमत्तरत्तापि चेसा वट्टतीति वुत्तं. ‘‘द्वे पन न वट्टन्ती’’ति द्विन्नं अधिट्ठानाभावतो वुत्तं ¶ . ‘‘सचे वस्साने अपरा वस्सिकसाटिका उप्पन्ना होति, पुरिमवस्सिकसाटिकं पच्चुद्धरित्वा, विकप्पेत्वा च अधिट्ठातब्बा’’ति वदन्ति.
पमाणयुत्तन्ति ‘‘दीघसो सुगतविदत्थिया द्वे विदत्थियो, वित्थारतो दियड्ढं दसा विदत्थी’’ति (पाचि. ५३१ आदयो) इमिना पमाणेन युत्तं. पमाणिकाति ‘‘सुगतविदत्थिया ¶ दीघसो चतस्सो विदत्थियो, तिरियं द्वे विदत्थियो’’ति एवं वुत्तप्पमाणयुत्ता. पच्चुद्धरित्वा विकप्पेतब्बाति एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव. यस्मा भिक्खूनं तिचीवरे परिपुण्णे, अत्थे च सति परिस्सावनादीहि ‘‘अनुजानामि, भिक्खवे, परिक्खारचोळक’’न्ति (महाव. ३५७) बहूनं पत्तत्थविकपरिस्सावनादीनं सङ्गहवसेन परिक्खारचोळाधिट्ठानमनुञ्ञातं, तस्मा ‘‘परिक्खारचोळे गणना नत्थी’’तिआदि वुत्तं. भगवता हि यं यं भिक्खू लभन्ति, तं तं इमिना विधानेन अधिट्ठहित्वा पुन ‘‘येन येन परिस्सावनादिना अत्थो होति, तं तं कत्वा गण्हन्तू’’ति अनुकम्पाय अनुञ्ञातं. तेनेवाह ‘‘थविकापी’’तिआदि. आदिसद्देन ‘‘एतानि चीवरानि परिक्खारचोळानि अधिट्ठामी’’ति असम्मुखाधिट्ठानं सङ्गण्हाति. ‘‘सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणे चा’’ति इमिना अत्तनो सन्तकं पटिक्खिपति. केचि पन (सारत्थ. टी. २.४६९) ‘‘अनिवासेत्वा, अपारुपित्वा च केवलं पञ्चपीठेसुयेव अत्थरित्वा परिभुञ्जियमानं पच्चत्थरणं अत्तनो सन्तकम्पि अनधिट्ठितं वट्टती’’ति वदन्ति, तं अयुत्तं सेनासनपरिक्खारत्थाय दिन्न’’न्ति पच्चत्थरणस्स विसेसितत्ता. भिसिबिब्बोहनपावारकोजवानम्पि सेनासनपरिक्खारतोयेव अधिट्ठानकिच्चं नत्थीति वेदितब्बं.
अधिट्ठितञ्च पनेतं चीवरं परिभुञ्जतो कथं अधिट्ठानं विजहतीति आह ‘‘सब्बञ्च पनेत’’न्तिआदि. तत्थ अच्छिन्दित्वा गहणेनाति चोरादीहि अच्छिन्दित्वा गहणेन. हीनायावत्तनेनाति गिहिभावाय आवत्तनेन, विब्भमेनाति अत्थो, ‘‘सीलवन्तोव हुत्वा गिही भविस्सामी’’ति सेतवत्थनिवासनेनाति वुत्तं होति. ‘‘अन्तिमवत्थुं अज्झापन्नस्स सेतवत्थनिवासो वा कासायचजनं वा हीनायावत्तन’’न्ति केचि. ‘‘‘हीनायावत्तनेना’ति इमिना भिक्खुनिया एव अधिट्ठानविजहनं गहितं होति. सा हि यदा विब्भमति, तदा अस्समणी होति. भिक्खु पन विब्भमन्तोपि याव सिक्खं न पच्चक्खाति, ताव भिक्खुयेवाति अधिट्ठानं न विजहती’’ति अपरे. सिक्खापच्चक्खानेनाति लिङ्गे ठितस्सेव सिक्खाय पच्चक्खानेन. यो हि भिक्खुलिङ्गे ठितोव सिक्खं पच्चक्खाति, तस्स कायलग्गम्पि चीवरं अधिट्ठानं विजहतीति. कालङ्किरियायाति मरणेन. लिङ्गपरिवत्तनेनाति पुरिसलिङ्गस्स ¶ , इत्थिलिङ्गस्स वा परिवत्तनेन, पुरिसस्स इत्थिलिङ्गपातुभावेन, इत्थिया वा पुरिसलिङ्गपातुभावेनाति वुत्तं होति.
कनिट्ठङ्गुलिनखपिट्ठिप्पमाणेनाति ¶ हेट्ठिमपरिच्छेदं दस्सेति. ओरतोति अब्भन्तरतो. यो पन दुब्बलट्ठाने पठमं अग्गळं दत्वा पच्छा दुब्बलट्ठानं छिन्दित्वा अपनेति, अधिट्ठानं न भिज्जति. मण्डलपरिवत्तनेपि एसेव नयो. दुपट्टस्स पन एकस्मिं पटले छिद्दे वा जाते, गलिते वा अधिट्ठानं न भिज्जति. खुद्दकं चीवरं महन्तं करोति, महन्तं वा खुद्दकं करोति, अधिट्ठानं न भिज्जति. उभो कोटियो मज्झे करोन्तो सचे पन पठमं छिन्दित्वा पच्छा घटेति, अधिट्ठानं भिज्जति. अथ घटेत्वा छिन्दति, न भिज्जति. रजकेहि धोवापेत्वा सेतं करोन्तस्सापि अधिट्ठानं अधिट्ठानमेव. वस्सानमासातिक्कमेनापीति एत्थ पि-सद्दो सम्पिण्डनत्थो. तेन न केवलं पुब्बे वुत्तेन दानादिना अट्ठविधेनेव कारणेन वस्सिकसाटिका अधिट्ठानं विजहति, अथ खो वस्सानमासातिक्कमेनपीति एवमेत्थ अत्थो दट्ठब्बो. एस नयो आबाधवूपसमेनापीति एत्थापि. विकप्पनसिक्खापदेति (पाचि. ३७२ आदयो) पाचित्तिये सुरापानवग्गस्स नवमसिक्खापदे.
तं अतिक्कामयतोति एत्थ तन्ति चीवरं, कालं वा परामसतीति आह ‘‘तं यथावुत्तजातिप्पमाण’’न्तिआदि. अस्साति भिक्खुस्स. तस्स यो अरुणोति तस्स चीवरुप्पाददिवसस्स यो अतिक्कन्तो अरुणो. चीवरुप्पाददिवसेन सद्धिन्ति चीवरुप्पाददिवसस्स अरुणेन सद्धिं. दिवससद्देन चेत्थ तंदिवसनिस्सितो अरुणो वुत्तो. इदानि यस्स च निस्सज्जितब्बं, यथा च निस्सज्जितब्बं, तं दस्सेतुं ‘‘तं गहेत्वा’’तिआदि वुत्तं. तत्रायं नयोति तस्मिं निस्सज्जने अयं विधि. अञ्ञथापीति भासन्तरेनापि, याय कायचि भासायपीति अत्थो. पटिबलेनाति वत्तुं समत्थेन. आयतिं संवरेय्यासीति उपरि संवरमापज्जेय्यासि, संवुतकायवचीद्वारो भवेय्यासीति अत्थो. इमानि च ‘‘पस्ससी’’तिआदीनि यथाक्कमं पटिग्गाहकदेसकेहि वत्तब्बवचनानि. तथा हि ‘‘पस्ससी’’ति पटिग्गाहकेन वत्तब्बवचनं, ‘‘आम पस्सामी’’ति तदनुदेसकेन वत्तब्बवचनं. ‘‘आयतिं संवरेय्यासी’’ति तदनुप्पटिग्गाहकेन वत्तब्बवचनं, ‘‘साधु सुट्ठु संवरिस्सामी’’ति तदनुदेसकेन वत्तब्बवचनं. इमिना च अत्तनो आयतिं संवरे पतिट्ठितभावं दस्सेति. द्वीसु, पन सम्बहुलासु वाति द्वीसु वा सम्बहुलासु वा आपत्तीसु पुरिमनयेनेव वचनभेदो कातब्बो. ञत्तियं आपत्तिं सरति विवरतीति एत्थ ‘‘द्वे ¶ आपत्तियो’’ति वा ‘‘सम्बहुला आपत्तियो’’ति वा ¶ वचनभेदो कातब्बो. द्वीसु, बहूसु वा वचनभेदो कातब्बोति ‘‘सङ्घो इमानि चीवरानी’’ति वत्थुवसेन वचनभेदो कातब्बो.
एवं सङ्घस्स निस्सज्जनविधिं दस्सेत्वा गणस्स निस्सज्जनविधिं दस्सेतुं ‘‘गणस्स पन निस्सज्जन्तेना’’तिआदिमाह. तत्थ सेसं पुरिमसदिसमेवाति निस्सज्जनापत्तिप्पटिग्गहणनिस्सट्ठचीवरदानेसु ‘‘आयस्मन्तान’’न्तिआदिना वुत्तवचनभेदं विना अवसेसं सङ्घस्स निस्सज्जनादीसु वुत्तसदिसमेवाति अत्थो.
इदानि पुग्गलस्स निस्सज्जनविधिं दस्सेतुं ‘‘पुग्गलस्स पना’’तिआदि वुत्तं. तत्थ द्वीसु, तीसु वाति द्वीसु, तीसु वा आपत्तीसु चेव दातब्बचीवरेसु च. यथा च गणस्स निस्सज्जने, एवं द्विन्नं निस्सज्जनेपि पाळि वेदितब्बा. यदि हि विसेसो भवेय्य, यथेव ‘‘अनुजानामि, भिक्खवे, तिण्णं पारिसुद्धिउपोसथं कातुं, एवञ्च पन, भिक्खवे, कातब्बो – ब्यत्तेन भिक्खुना पटिबलेन ते भिक्खू ञापेतब्बा’’तिआदिना (महाव. १६८) नयेन तिण्णं पारिसुद्धिउपोसथं वत्वा ‘‘अनुजानामि, भिक्खवे, द्विन्नं पारिसुद्धिउपोसथं कातुं, एवञ्च पन, भिक्खवे, कत्तब्बो – थेरेन भिक्खुना एकंसं उत्तरासङ्ग’’न्तिआदिना नयेन विसुंयेव द्विन्नं पारिसुद्धिउपोसथो वुत्तो, एवं इधापि विसुं पाळिं वदेय्य. यस्मा पन नत्थि, तस्मा अवत्वाव गतोति गणस्स वुत्ता पाळियेवेत्थ पाळि. आपत्तिप्पटिग्गहणे पन अयं विसेसो – यथा गणस्स निस्सज्जित्वा आपत्तिया देसियमानाय आपत्तिप्पटिग्गाहको भिक्खु ञत्तिं ठपेति, एवं अट्ठपेत्वा द्वीसु अञ्ञतरेन यथा एकपुग्गलो पटिग्गण्हाति, एवं आपत्ति पटिग्गहेतब्बा. द्विन्नञ्हि ञत्तिट्ठपनं नाम नत्थि. यदि सिया, द्विन्नं पारिसुद्धिउपोसथं विसुं न वदेय्य. निस्सट्ठचीवरदानेपि यथा ‘‘इमं चीवरं आयस्मतो दम्मी’’ति एको वदति, एवं ‘‘मयं इमं चीवरं आयस्मतो देमा’’ति वत्तुं वट्टति. इतो गरुकतरानिपि हि ञत्तिदुतियकम्मानि अपलोकेत्वा कातब्बानीति वुत्तानि अत्थि, तेसं एतं अनुलोमं. तेनेवाह ‘‘द्विन्नं पना’’तिआदि. निस्सट्ठचीवरं पन दातब्बमेव, अदातुं न लब्भति. विनयकम्ममत्तमेव हेतं. न तं तेन सङ्घस्स वा गणस्स वा पुग्गलस्स वा दिन्नमेव होति. तेनाह ‘‘निस्सट्ठवत्थु’’न्तिआदि.
अनिस्सज्जित्वा ¶ परिभुञ्जन्तस्स दुक्कटन्ति सकिं निवत्थं वा सकिं पारुतं वा कायतो अमोचेत्वा दिवसम्पि चरति, एकमेव दुक्कटं. मोचेत्वा निवासेति वा पारुपति वा, पयोगे पयोगे दुक्कटं. दुन्निवत्थं वा दुप्पारुतं वा सण्ठापेन्तस्स अनापत्ति. अञ्ञस्स तं परिभुञ्जतोपि ¶ अनापत्ति. ‘‘अञ्ञेन कतं पटिलभित्वा परिभुञ्जती’’तिआदिवचनञ्चेत्थ (पारा. ५७०) साधकं. दसाहं अनतिक्कन्तेपि अतिक्कन्तसञ्ञिनो, वेमतिकस्स च दुक्कटन्ति एत्थापि ‘‘परिभुञ्जन्तस्सा’’ति आनेत्वा सम्बन्धितब्बं. अतिक्कन्ते अनतिक्कन्तसञ्ञिनोपीति दसाहं अतिक्कन्ते चीवरे ‘‘अनतिक्कन्तं इद’’न्ति एवं सञ्ञिनो, दसाहे वा अतिक्कन्ते ‘‘अनतिक्कन्तो दसाहो’’ति एवं सञ्ञिनो.
इदानि ‘‘अनधिट्ठिते अधिट्ठितसञ्ञिनो निस्सग्गिय’’न्तिआदिआपत्तिवारं सङ्गहेत्वा दस्सेन्तो ‘‘तथा’’तिआदिमाह. तथाति यथा दसाहं अतिक्कन्ते सञ्ञाभेदेन तिकपाचित्तियं, तथा अनधिट्ठितादीसु सत्तसु विकप्पेसु अधिट्ठितादिसञ्ञाभेदतोति अत्थो. तत्थ अविस्सज्जिते विस्सज्जितसञ्ञिनोति कस्सचि अदिन्ने अपरिच्चत्ते ‘‘दिन्नं परिच्चत्तं मया’’ति एवं सञ्ञिनो. अनट्ठे नट्ठसञ्ञिनोति अत्तनो चीवरेन सद्धिं बहूनि अञ्ञेसं चीवरानि एकतो ठपितानि, तानि चे चोरा हरन्ति, तत्रेस अत्तनो चीवरे अनट्ठे नट्ठसञ्ञी होति, तस्स नट्ठसञ्ञिनो. एस नयो अविनट्ठादीसुपि. अविलुत्तेति एत्थ पन गब्भं भिन्दित्वा पसय्हावहारवसेन अविलुत्तेति वेदितब्बं.
विस्सज्जितेति (पारा. अट्ठ. २.४६९) अञ्ञस्स दिन्ने. कथं पन दिन्नं होति, कथं गहितं? ‘‘इमं तुय्हं देमि, ददामि, दज्जामि, ओणोजेमि, परिच्चजामि, विस्सज्जामि, निस्सज्जामी’’ति वा वदति, ‘‘इत्थन्नामस्स देमि…पे… निस्सज्जामी’’ति वा वदति, सम्मुखापि परम्मुखापि दिन्नंयेव होति. ‘‘तुय्हं गण्हाही’’ति वुत्ते ‘‘मय्हं गण्हामी’’ति वदति, सुदिन्नं, सुग्गहितञ्च. ‘‘तव सन्तकं करोहि, तव सन्तकं होतु, तव सन्तकं करिस्ससी’’ति वुत्ते ‘‘मम सन्तकं करोमि, मम सन्तकं होतु, मम सन्तकं करिस्सामी’’ति वदति, दुद्दिन्नं, दुग्गहितञ्च. नेव दाता दातुं जानाति, न इतरो गहेतुं. सचे पन ‘‘तव सन्तकं करोही’’ति वुत्ते ‘‘साधु, भन्ते, मय्हं गण्हामी’’ति गण्हाति, सुग्गहितं, सचे पन एको ‘‘गण्हाही’’ति वदति, इतरो ‘‘न गण्हामी’’ति वदति, पुन सो ‘‘दिन्नं मया ¶ तुय्हं, गण्हाही’’ति वदति, इतरोपि ‘‘न मय्हं इमिना अत्थो’’ति वदति. ततो पुरिमोपि ‘‘मया दिन्न’’न्ति दसाहं अतिक्कामेति, पच्छिमोपि ‘‘मया पटिक्खित्त’’न्ति, कस्सापत्तीति? न कस्सचि. यस्स पन रुच्चति, तेन अधिट्ठहित्वा परिभुञ्जितब्बं. यो पन अधिट्ठाने वेमतिको, तेन किं कातब्बं? वेमतिकभावं आरोचेत्वा ‘‘सचे अनधिट्ठितं भविस्सति, एवं मे कप्पियं होती’’ति वत्वा वुत्तनयेनेव निस्सज्जितब्बं. न हि एवं जानापेत्वा विनयकम्मं करोन्तस्स मुसावादो होति.
यथा ¶ च इदं, एवं इतो परानिपीति यथा इदं अतिरेकचीवरधारणसिक्खापदं आचारविपत्ति, एवं इतो परानिपि सिक्खापदानि आचारविपत्तियेवाति अत्थो. तेनाह ‘‘उभतोपातिमोक्खेसू’’तिआदि. आजीवविपत्तिपच्चया पन ठपेत्वा दुब्भासितं छ आपत्तिक्खन्धा पञ्ञत्ताति –
‘‘आजीवहेतु आजीवकारणा पापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपति, आपत्ति पाराजिकस्स. आजीवहेतु आजीवकारणा सञ्चरित्तं समापज्जति, आपत्ति सङ्घादिसेसस्स. आजीवहेतु आजीवकारणा ‘यो ते विहारे वसति, सो भिक्खु अरहा’ति भणति, पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स. आजीवहेतु आजीवकारणा भिक्खु पणीतभोजनानि अगिलानो अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति पाचित्तियस्स. आजीवहेतु आजीवकारणा भिक्खुनी पणीतभोजनानि अगिलाना अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति पाटिदेसनीयस्स. आजीवहेतु आजीवकारणा भिक्खु सूपं वा ओदनं वा अगिलानो अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति दुक्कटस्सा’’ति (परि. २८७) –
एवं पाराजिकादिवसेन ठपेत्वा दुब्भासितं आजीवविपत्तिपच्चया छ आपत्तिक्खन्धा पञ्ञत्ता. दिट्ठिविपत्तिपच्चया पाचित्तियदुक्कटवसेन द्वे आपत्तिक्खन्धा पञ्ञत्ताति समनुभासनाय पापिकाय दिट्ठिया अप्पटिनिस्सज्जने ञत्तिया दुक्कटं, कम्मवाचापरियोसाने पाचित्तियन्ति एवं दिट्ठिविपत्तिपच्चया ¶ पाचित्तियदुक्कटवसेन द्वे आपत्तिक्खन्धा पञ्ञत्ता. एत्थाति विपत्तिकथासु.
गणनुपगताति दिवसगणनं उपगतभावो. अञ्ञेहि ‘‘इमं चीवरं इत्थन्नामस्स देमा’’ति परहत्थे दिन्नम्पि ‘‘न ताव तं गणनुपगं, याव न हत्थं गच्छती’’ति (महाव. २५९) चम्मक्खन्धके वुत्तत्ता याव आहरित्वा वा न दिन्नं, ‘‘तुम्हाकं, भन्ते, चीवरं उप्पन्न’’न्ति पहिणित्वा वा अनारोचितं, ताव दिवसगणनं न उपेति, अनधिट्ठितं वट्टति. यदा पन आनेत्वा दिन्नं होति, ‘‘उप्पन्न’’न्ति वा सुतं, ततो पट्ठाय गणनुपगं होति, अन्तोदसाहे अधिट्ठातब्बं. कथिनसञ्ञितं समुट्ठानमस्साति कथिनसमुट्ठानं, ततियछट्ठसमुट्ठानवसेन द्विसमुट्ठानन्ति अत्थो. कायवाचाहि कत्तब्बअधिट्ठानविकप्पनानं अकरणेन कायवाचतो, चित्ते पन सति कायवाचाचित्ततो च समुट्ठातीति वुत्तं होति. अनधिट्ठानाविकप्पनवसेन आपज्जनतो ¶ अकिरियं. अजानन्तोपि आपज्जतीति नोसञ्ञाविमोक्खं. कायद्वारे च वचीद्वारे च कत्तब्बाकरणतो कायकम्मं वचीकम्मं.
कथिनसिक्खापदवण्णना निट्ठिता.
२. उदोसितसिक्खापदवण्णना
भिक्खुनाति भिक्खुस्साति अत्थो, सामिअत्थे चेतं करणवचनं. तेनाह ‘‘पुरिमसिक्खापदे विया’’तिआदि. अथ कस्मा करणवसेनेव करणवचनस्स अत्थं अग्गहेत्वा सामिवसेन अत्थो वेदितब्बोति आह ‘‘करणवसेन ही’’तिआदि. हीति कारणत्थे निपातो. छिन्नपलिबोधोति छिन्नचीवरावासपलिबोधो. एकाव रत्ति एकरत्तं, समासन्तगतस्स अत्थं. तिण्णं चीवरानं समाहारोति तिचीवरं. तेन तिचीवरेन, तीहि चीवरेहीति अत्थो. एकेन विप्पवुत्थोपि (पारा. अट्ठ. २.४७५-४७६) हि तिचीवरेन विप्पवुत्थो नाम होति पटिसिद्धपरियापन्नेन विप्पवुत्थत्ता, अवयवेपि वा समुदायवोहारतो. तेनाह ‘‘तिचीवराधिट्ठाननयेना’’तिआदि.
इदानि ¶ विप्पवासलक्खणववत्थापनत्थं ‘‘गामो एकूपचारो’’तिआदिमाह. तत्थ निवेसनन्ति उदोसितादीनं वसेन अकताय पतिस्सयविकतिया अधिवचनं. उदोसितोति (पारा. अट्ठ. २.४८२-४८७) यानादीनं भण्डानं साला. यो ‘‘उदवसितो’’तिपि वुच्चति. अट्टोति पटिराजादिपटिबाहनत्थं इट्ठकाहि कतो बहलभित्तिको चतुपञ्चभूमिको पतिस्सयविसेसो. ‘‘अट्टोति बहलभित्तिकगेहं, यस्स गोपानसियो अग्गहेत्वा इट्ठकाहि एव छदनं होती’’ति अपरे. ‘‘अट्टाकारेन करीयती’’तिपि वदन्ति. माळोति एककूटसङ्गहितो चतुरस्सपासादो, एककूटसङ्गहितो वा अनेककोणवन्तो पतिस्सयविसेसो. ‘‘माळोति वट्टाकारेन कतसेनासन’’न्ति अपरे. पासादोति दीघपासादो, अड्ढयोगादिभेदो अट्टमाळहम्मियवज्जितो सब्बो वा पासादो. हम्मियन्ति मुण्डच्छदनपासादो. ‘‘चन्दियङ्गणयुत्त’’न्ति अपरे. नावाति थलट्ठउदकट्ठवसेन द्विधा नावा. सत्थोति जङ्घसत्थो, सकटसत्थो वा. धञ्ञकरणन्ति (पारा. अट्ठ. २.४९१-४९४) खलं वुच्चति. आरामोति पुप्फारामो, फलारामो वा. विहारोति सपरिक्खित्तो वा अपरिक्खित्तो वा सकलो आवासो. ‘‘गेहम्पी’’ति केचि. निवेसनादीनि चेत्थ गामतो बहि निविट्ठानि गहितानि. अन्तोगामे ठितानं पन गामग्गहणेनेव गहितत्ता गामपरिहारोयेवाति. ‘‘निवेसनादयो हम्मियपरियोसाना ¶ गामपरिक्खेपतो बहि निविट्ठा’’ति अपरे. हत्थपासातिक्कमेति एत्थ हत्थपासो नाम अड्ढतेय्यरतनप्पमाणो पदेसो, तस्स अतिक्कमो हत्थपासातिक्कमो, तस्मिं हत्थपासातिक्कमे. हत्थपासब्भन्तरे पन वत्थुं वट्टति. तं पमाणं अतिक्कमित्वा सचेपि इद्धिमा भिक्खु आकासे अरुणं उट्ठापेति, निस्सग्गियमेव होति.
अयं पनेत्थ विनिच्छयो – सचे (पारा. अट्ठ. २.४७७-४७८) गामो एकस्स रञ्ञो वा भोजकस्स वा वसेन एककुलस्स होति, पाकारादिना परिक्खित्तत्ता एकूपचारो च, एवरूपे गामे चीवरं निक्खिपित्वा तस्मिं गामब्भन्तरे यथारुचितट्ठाने वसितब्बं, सचे अपरिक्खित्तो, यस्मिं घरे चीवरं निक्खित्तं होति, तस्मिं घरे वसितब्बं, तस्स घरस्स समन्ततो हत्थपासा वा न विजहितब्बं.
सचे ¶ गामो वेसालिकुसिनारादयो विय नानाराजूनं वा भोजकानं वा होति, वुत्तप्पकारेन परिक्खित्तो च, एवरूपे गामे यस्मिं घरे चीवरं निक्खित्तं होति, तस्मिं घरे वा वत्थब्बं, तस्स घरस्स हत्थपासा वा न विजहितब्बं. यस्सा वीथिया घरं होति, तस्सा वीथिया तस्स घरस्स सम्मुखाट्ठाने सभायं वा घरद्वारे वा वत्थब्बं, तेसं सभाद्वारानं हत्थपासा वा न विजहितब्बं.
सचे सो गामो अपरिक्खित्तो, यस्मिं घरे चीवरं निक्खित्तं, तत्थ वा तस्स हत्थपासे वा वत्थब्बं. निवेसने पन सचे एककुलस्स निवेसनं होति, परिक्खित्तञ्च, अन्तोनिवेसने चीवरं निक्खिपित्वा अन्तोनिवेसने वत्थब्बं. अपरिक्खित्तं चे होति, यस्मिं गब्भे चीवरं निक्खित्तं, तस्मिं वत्थब्बं, तस्स गब्भस्स हत्थपासा वा न विजहितब्बं.
सचे नानाकुलस्स निवेसनं होति, परिक्खित्तञ्च, यस्मिं गब्भे चीवरं निक्खित्तं, तस्मिं गब्भे वत्थब्बं, सब्बेसं साधारणद्वारमूले वा तेसं गब्भद्वारमूलानं हत्थपासा वा न विजहितब्बं. अपरिक्खित्तं चे, यस्मिं गब्भे चीवरं निक्खित्तं, तस्मिं गब्भे वत्थब्बं, तस्स गब्भस्स हत्थपासा वा न विजहितब्बं. एस नयो उदोसितादीसुपि.
सत्थो पन जङ्घसत्थो वा होतु, सकटसत्थो वा. सचे एककुलस्स सत्थो होति, सत्थे चीवरं निक्खिपित्वा पुरतो वा पच्छतो वा सत्तब्भन्तरा न विजहितब्बा, पस्सतो अब्भन्तरं न विजहितब्बं. सचे (पारा. अट्ठ. २.४८९) सत्थो गच्छन्तो गामं वा नदिं वा परियादियित्वा ¶ तिट्ठति, अन्तोपविट्ठेन सद्धिं एकाबद्धो हुत्वा ओरञ्च पारञ्च फरित्वा ठितो होति, सत्थपरिहारोव लब्भति. अथ गामे वा नदिया वा परियापन्नो होति अन्तोपविट्ठो, गामपरिहारो चेव नदिपरिहारो च लब्भति. सचे विहारसीमं अतिक्कमित्वा तिट्ठति, अन्तोसीमाय च चीवरं होति, विहारं गन्त्वा वसितब्बं. सचे बहिसीमाय चीवरं होति, सत्थसमीपेयेव वसितब्बं. सचे गच्छन्तो सकटे वा भग्गे, गोणे वा नट्ठे अन्तरा छिज्जति, यस्मिं कोट्ठासे चीवरं निक्खित्तं, तत्थ वसितब्बं.
खेत्तेपि (पारा. अट्ठ. २.४९०) सचे एककुलस्स खेत्तं होति, परिक्खित्तञ्च, अन्तोखेत्ते चीवरं निक्खिपित्वा अन्तोखेत्ते वत्थब्बं. सचे अपरिक्खित्तं, हत्थपासा ¶ चीवरं न विजहितब्बं. सचे नानाकुलस्स खेत्तं होति, परिक्खित्तञ्च, अन्तोखेत्ते चीवरं निक्खिपित्वा खेत्तद्वारमूले वा वत्थब्बं, तस्स हत्थपासा वा न विजहितब्बं. सचे अपरिक्खित्तं, चीवरं हत्थपासा न विजहितब्बं. एस नयो धञ्ञकरणारामेसु द्वीसुपि. विहारे पन निवेसने वुत्तसदिसोव विनिच्छयो.
रुक्खमूले पन यं मज्झन्हिके काले समन्ता छाया फरति, तस्मिं ठाने अविरळे पदेसे तस्स छायाय फुट्ठोकासस्स अन्तोयेव निक्खिपितब्बं. सचे विरळसाखस्स रुक्खस्स आतपेन फुट्ठोकासे ठपेति, अरुणुग्गमने च सो भिक्खु तस्स हत्थपासे न होति, अञ्ञस्मिं ठाने तस्स छायायपि होति, निस्सग्गियं होति. सचे नानाकुलस्स रुक्खो होति, चीवरस्स हत्थपासा न विजहितब्बं.
अज्झोकासे पन विञ्झाटविआदीसु अरञ्ञेसुपि समुद्दमज्झे मच्छबन्धानं अगमनपथदीपकेसुपि चीवरं ठपेत्वा ततो समन्ता सत्तब्भन्तरे पदेसे यत्थ कत्थचि वसितब्बं, इतो अञ्ञत्थ वसन्तो विप्पवुत्थो नाम होतीति दट्ठब्बं.
इमस्स पन वित्थारस्स इध अवुत्तत्ता, समन्तपासादिकायञ्च वुत्तत्ता ‘‘अयमेत्थ सङ्खेपो’’तिआदि वुत्तं. एत्थाति ‘‘तिचीवरेन विप्पवसेय्या’’ति एतस्मिं पदे. सङ्खेपोति सङ्खेपवण्णना. एत्थ पन पाळियं (पारा. ४७७) ‘‘गामो एकूपचारो नानूपचारो’’तिआदिना अविसेसेन मातिकं निक्खिपित्वापि गामनिवेसनउदोसितखेत्तधञ्ञकरणआरामविहारानं एकूपचारनानूपचारता ‘‘गामो एकूपचारो नाम एककुलस्स गामो होति परिक्खित्तो च अपरिक्खित्तो चा’’तिआदिना (पारा. ४७८) परिक्खित्तापरिक्खित्तवसेन ¶ विभत्ता. अट्टमाळपासादहम्मियनावासत्थरुक्खमूलअज्झोकासानं पन एवं अवत्वा ‘‘एककुलस्स अट्टो होति, नानाकुलस्स अट्टो होती’’तिआदिना (पारा. ४८४) नयेन एककुलनानाकुलवसेन च अन्ते ‘‘अज्झोकासो एकूपचारो नाम अगामके अरञ्ञे समन्ता सत्तब्भन्तरा एकूपचारो, ततो परं नानूपचारोति (पारा. ४९४) च एवं एकूपचारनानूपचारता विभत्ता. तस्मा गामादीसु परिक्खित्तं एकूपचारं, अपरिक्खित्तं ¶ नानूपचारन्ति च, अट्टादिसु यं एककुलस्स, तं एकूपचारं, यं नानाकुलस्स, तं नानूपचारन्ति च गहेतब्बं. अज्झोकासे वुत्तनयेन गहेतब्बं. उपचारोति हि ‘‘गामो एकूपचारो नानूपचारो’’तिआदीसु द्वारं, ‘‘अज्झोकासो एकूपचारो’’ति एत्थ समन्ता सत्तब्भन्तरसङ्खातं पमाणन्ति अपरे.
अञ्ञत्र भिक्खुसम्मुतियाति भिक्खुनो सङ्घेन दिन्ना सम्मुति भिक्खुसम्मुति, तं विनाति अत्थो. तेनाह ‘‘यं सङ्घो’’तिआदि. अविप्पवाससम्मुतिं देतीति अविप्पवासा सम्मुति, अविप्पवासाय वा सम्मुति अविप्पवाससम्मुति, तं ञत्तिदुतियेन कम्मेन देतीति अत्थो.
सन्तरुत्तरेनाति ‘‘अन्तर’’न्ति अन्तरवासको वुच्चति, ‘‘उत्तर’’न्ति उत्तरासङ्गो, सह अन्तरेन उत्तरं सन्तरुत्तरं, तेन सन्तरुत्तरेन, सह अन्तरवासकेन उत्तरासङ्गेनाति अत्थो. अन्तोअरुणे पच्चुद्धटेति निवत्तित्वा सम्पापुणितुमसक्कोन्तेन तत्थेव ठत्वा अन्तो अरुणे पच्चुद्धटे. पच्चागन्तब्बन्ति यथा रोगो न कुप्पति, तथा पुन चीवरस्स ठपितट्ठानं आगन्तब्बं. यतो पट्ठाय हि सत्थं वा परियेसति, ‘‘गच्छामी’’ति आभोगं वा करोति, ततो पट्ठाय वट्टति. ‘‘न दानि गमिस्सामी’’ति एवं पन धुरनिक्खेपं करोन्तेन पच्चुद्धरितब्बं ‘‘अतिरेकचीवरट्ठाने ठस्सती’’ति. तेनाह ‘‘तत्थेव वा ठितेन पच्चुद्धरितब्ब’’न्ति. सोति यस्स सम्मुति दिन्ना, सो रोगो. लद्धकप्पियमेव पुन सम्मुतिदानकिच्चं नत्थीति अधिप्पायो.
अधिट्ठितचीवरताति तिचीवराधिट्ठाननयेन अधिट्ठितचीवरता. विप्पवासो नाम यदि बद्धसीमायं चीवरं होति, ततो बहि अरुणुट्ठापनं. अथ अबद्धसीमायं, यथावुत्तगामादीनं बहि हत्थपासातिक्कमे अरुणुट्ठापनं. बद्धसीमायं पन यत्थ कत्थचि चीवरं ठपेत्वा अन्तोसीमायमेव यत्थ कत्थचि वसितुं वट्टति. इध अपच्चुद्धरणं अकिरियाति सम्बन्धो.
उदोसितसिक्खापदवण्णना निट्ठिता.
३. अकालचीवरसिक्खापदवण्णना
पुरिमसिक्खापदे ¶ ¶ विय एत्थापि भिक्खुनाति सामिअत्थे करणवचनन्ति आह ‘‘निट्ठितचीवरस्मिं भिक्खुना’’तिआदि. ‘‘अकालचीवरं नाम अनत्थते कथिने एकादसमासे उप्पन्नं, अत्थते कथिने सत्तमासे उप्पन्नं, कालेपि आदिस्स दिन्नं, एतं अकालचीवरं नामा’’ति (पारा. ५००) पदभाजनियं वुत्तत्ता ‘‘य्वायं अनत्थते कथिने’’तिआदिमाह. य्वायं चीवरकालो वुत्तोति सम्बन्धो. वस्सानस्साति वस्सानसङ्खातस्स उतुनो. पच्छिमो मासो नाम चीवरमासो. तस्मिञ्हि अनत्थतेपि कथिने उप्पन्नं चीवरं अनधिट्ठितं, अविकप्पितं ठपेतुं वट्टति. पञ्च मासाति पच्छिमकत्तिकमासो, हेमन्तिका चत्तारो चाति पञ्च मासा. अञ्ञदाति अनत्थते कथिने एकादसमासे, अत्थते कथिने सत्तमासे. कालेपीति ‘‘अनत्थते कथिने चीवरमासो, अत्थते कथिने पञ्च मासा’’ति यथावुत्तचीवरकालेपि. ‘‘आदिना नयेना’’ति इमिना ‘‘ददामि दज्जामी’’तिआदीनं (पारा. अट्ठ. २.४६९) सङ्गहो. किञ्चापि चेतानि सब्बानि ‘‘अकालचीवर’’न्ति वुत्तानि, तथापि पिट्ठिसमयेयेव उप्पन्नानि ‘‘अकालचीवर’’न्ति इधाधिप्पेतानि.
‘‘काले सङ्घस्स इदं अकालचीवर’’न्ति दिन्नं पन अकालचीवरसामञ्ञतो अत्थुद्धारवसेन वुत्तं. यथा पिट्ठिसमये उप्पन्नं चीवरं वुट्ठवस्सेहि, सेसेहि च सम्मुखीभूतेहि भाजेतुं लब्भतीति अकालचीवरं नाम जातं, तथेविदम्पीति तदिदं अकालचीवरसामञ्ञं. यदि एवं ‘‘पुग्गलस्स वा इदं तुय्हं ‘दम्मी’तिआदिना नयेन दिन्न’’न्ति कस्मा वुत्तं, न हि पुग्गलस्स आदिस्स दिन्नं केनचि भाजनीयं होतीति? नायं विरोधो, आदिस्स दानसामञ्ञतो लब्भमानमत्थं दस्सेतुं तथा वुत्तन्ति. अत्तनो वा धनेनाति अत्तनो कप्पाससुत्तादिना धनेन. इमस्स ‘‘उप्पज्जेय्या’’ति इमिना सम्बन्धो वेदितब्बो. ‘‘सीमाय देती’’तिआदि पुग्गलाधिट्ठाननयेन वुत्तं. एत्थ पन सीमाय दानं एका मातिका, कतिकाय दानं दुतिया…पे… पुग्गलस्स दानं अट्ठमा.
‘‘परिक्खेपारहट्ठानेना’’ति इमिना अपरिक्खित्तस्स विहारस्स धुवसन्निपातट्ठानादितो पठमलेड्डुपातस्स अन्तो उपचारसीमाति दस्सेति. इदानि ¶ दुतियलेड्डुपातस्सपि अन्तो उपचारसीमायेवाति दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं. धुवसन्निपातट्ठानम्पि सीमापरियन्तगतमेव वेदितब्बं. आवासे वड्ढन्ते वड्ढतीति सचे उपचारतो अबहिभूतो हुत्वा आवासो वड्ढतीति अधिप्पायो. महापच्चरियं पन ‘‘भिक्खूसुपि वड्ढन्तेसु वड्ढती’’ति वुत्तं. ‘‘सचे ¶ विहारे सन्निपतितभिक्खूहि सद्धिं एकाबद्धा हुत्वा योजनसतम्पि पूरेत्वा निसीदन्ति, योजनसतम्पि उपचारसीमाव होति, सब्बेसं लाभो पापुणाती’’ति (महाव. अट्ठ. ३७९) समन्तपासादिकायं वुत्तं. भिक्खुनीनं आरामपवेसनसेनासनापुच्छनानीति आगन्तुकगमिकानं भिक्खुनीनं आरामपवेसनापुच्छनं, सेनासनापुच्छनञ्चाति अत्थो. तथा हि आगन्तुकाय भिक्खुनिया आरामपवेसनं आपुच्छितब्बं, गमिकाय सङ्घिकं दसविधं सेनासनं. एत्थ च किञ्चापि ‘‘भिक्खुनीन’’न्ति वुत्तं, गमिकस्स पन भिक्खुस्सापि इमिस्सायेव सीमाय वसेन सेनासनापुच्छनं वेदितब्बं.
परिवासमानत्तारोचनन्ति पारिवासिकमानत्तचारीनं परिवासारोचनं, मानत्तारोचनञ्च. वस्सच्छेदनिस्सयसेनासनग्गाहादिविधानन्ति वस्सच्छेदविधानं, निस्सयग्गाहविधानं, सेनासनग्गाहविधानन्ति अत्थो. आदिसद्देन निस्सयपटिप्पस्सद्धि, लाभग्गाहो आगन्तुकवत्तं पूरेत्वा आरामपवेसनन्ति एवमादिकं सङ्गण्हाति. इमिस्साव सीमाय वसेनाति उपचारसीमायेवाति यथासम्भवं अन्तो, बहि च इमस्स सब्बस्स लब्भनतो वुत्तं.
लाभत्थाय ठपिता सीमा लाभसीमा (महाव. ३७९), सा च खो नेव सम्मासम्बुद्धेन अनुञ्ञाता, न धम्मसङ्गाहकत्थेरेहि ठपिता, अपिच खो लाभदायकेहि. तेनाह ‘‘यं राजराजमहामत्तादयो’’तिआदि. समन्ताति विहारस्स समन्ता. यन्ति सुङ्कसस्सादि. ‘‘सीमं ठपेन्ती’’ति पाठसेसो. एकस्स रञ्ञो आणापवत्तिट्ठानन्ति चोळभोगो केरळभोगोति एवं एकेकस्स रञ्ञो आणापवत्तिट्ठानं. द्विधा आपो गतो एत्थाति दीपो, ओघेन अनज्झोत्थतो भूमिभागो, सोव सीमा दीपसीमा. तेनाह समुद्दन्तेना’’तिआदि. चक्कवाळसीमा चक्कवाळपब्बतेनेव परिच्छिन्नाति आह ‘‘एकचक्कवाळपब्बतपरिक्खेपब्भन्तरं चक्कवाळसीमा’’ति.
सेसाति ¶ खण्डसीमादयो. खण्डसीमाय देमाति दिन्नन्ति खण्डसीमाय केनचि कम्मेन सन्निपतितं सङ्घं दिस्वा ‘‘खण्डसीमायं सङ्घस्स देमा’’ति दिन्नं. खण्डसीमाय ठिते रुक्खे वा पब्बते वा ठितोपि हेट्ठा वा पथविवेमज्झगतोपि खण्डसीमायेव ठितोति वेदितब्बो. समानसंवाससीमाय दिन्नन्ति ‘‘समानसंवाससीमाय दम्मी’’ति दिन्नं. एस नयो सेसेसुपि. खण्डसीमा सीमन्तरिकट्ठानं न पापुणाति तत्थ समानसंवाससीमाय अभावतोति अधिप्पायो. समानसंवासअविप्पवाससीमासु दिन्नस्स इदं नानात्तं – ‘‘अविप्पवाससीमाय दम्मी’’ति दिन्नं गामट्ठानं न पापुणाति. कस्मा? ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति (महाव. १४४) वुत्तत्ता ¶ . ‘‘समानसंवाससीमाय दम्मी’’ति दिन्नं पन गामे ठितानम्पि पापुणातीति. अब्भन्तरसीमाउदकुक्खेपसीमासु दिन्नन्ति तत्थ उपोसथादिअत्थाय सन्निपतिते दिस्वा ‘‘इमिस्सा अब्भन्तरसीमाय देमा’’तिआदिना दिन्नं. जनपदरट्ठरज्जदीपचक्कवाळसीमासुपि गामसीमादीसु वुत्तसदिसोव विनिच्छयोति आह ‘‘जनपदसीमादीसू’’तिआदि. एकोपि गन्त्वा सब्बेसं सङ्गण्हितुं लभतीति एकोपि गन्त्वा इध वस्सग्गेन भाजेत्वा गहेत्वा आगन्तुं लभतीति अत्थो. एकोति सभागो एको भिक्खु, अयम्पि भागमेव गहेतुं लभति. तेनाह ‘‘सभागानं भागं गण्हाती’’ति.
एवं ताव यो सीमं परामसित्वा देति, तस्स दाने विनिच्छयं वत्वा इदानि यो ‘‘असुकसीमाया’’ति वत्तुं न जानाति, केवलं ‘‘सीमा’’ति वचनमत्तमेव जानन्तो विहारं आगन्त्वा ‘‘सीमाय दम्मी’’ति वा ‘‘सीमट्ठकसङ्घस्स दम्मी’’ति वा भणति, तत्थ विनिच्छयं दस्सेतुं ‘‘यो पन विहारं पविसित्वा’’तिआदिमाह. कतरन्ति कतरसीमं. अहमेतं भेदं न जानामीति अहं ‘‘असुका सीमा’’ति एतं विभागं न जानामि. उपचारसीमट्ठेहि भाजेतब्बं लाभस्स उपचारसीमाय परिच्छिन्नत्ताति अधिप्पायो. साति समानलाभकतिका.
यत्थ मय्हं धुवकारा करीयन्तीति (महाव. अट्ठ. ३७९) एत्थ यस्मिं विहारे तस्स चीवरदायकस्स सन्तकं सङ्घस्स पाकवत्तं वा वत्तति. यस्मिं विहारे भिक्खू अत्तनो भारं कत्वा सदा गेहे भोजेति, यत्थ वा अनेन आवासो वा कारितो, सलाकभत्तादीनि वा निबद्धानि, इमे धुवकारा ¶ नाम. येन पन सकलोपि विहारो पतिट्ठापितो, तत्थ वत्तब्बमेव नत्थि. तेनाह ‘‘यत्थ तस्स पाकवत्तं वा वत्तती’’तिआदि. तत्थ पाकवत्तन्ति दानवत्तं. वत्ततीति पवत्तति. यतोति यस्मा विहारा. यत्थाति यस्मिं विहारे. सब्बत्थाति सब्बेसु विहारेसु. मातिकं आरोपेत्वाति एकस्मिं विहारे भिक्खू बहुतरा, एकस्मिं थोकतरा, एकञ्च वत्थं, धुवकारट्ठानञ्च बहुकं, कत्थ देमाति पुच्छित्वा, यदि पन मञ्चो वा पीठं वा एकमेव होति, तं पुच्छित्वा यस्स वा विहारस्स, एकविहारेपि वा यस्स सेनासनस्स सो विचारेति, तत्थ दातब्बं. सचेपि ‘‘असुकभिक्खु गण्हतू’’ति वदति, वट्टति. अथ ‘‘मय्हं धुवकारे देथा’’ति वत्वा अविचारेत्वाव गच्छति, सङ्घस्सपि विचारेतुं वट्टति. एवं पन विचारेतब्बं – ‘‘सङ्घत्थेरस्स वसनट्ठाने देथा’’ति वत्तब्बं. सचे तत्थ सेनासनं परिपुण्णं होति, यत्थ नप्पहोति, तत्थ दातब्बं. सचे एको भिक्खु ‘‘मय्हं वसनट्ठाने सेनासनपरिभोगभण्डं नत्थी’’ति वदति, तत्थ दातब्बं.
सङ्घस्स ¶ दम्मीति दिन्नन्ति ‘‘इमानि चीवरानि सङ्घस्स दम्मी’’ति एवं दिन्नं. ततो बहिद्धापीति उपचारसीमातो बहिद्धापि. तेहि सद्धिन्ति उपचारसीमागतेहि सद्धिं. एकाबद्धानञ्च पापुणाति परिसावसेन वड्ढिता सीमा होतीति कत्वाति अधिप्पायो. तस्माति यस्मा उपचारसीमागतानं पापुणाति, यस्मा च ततो बहिद्धापि उपचारसीमोक्कन्तेहि एकाबद्धानं पापुणाति, तस्मा. तेसन्ति उपचारसीमागतानं, ततो बहिद्धा तेहि सद्धिं एकाबद्धानञ्च. गाहते सतीति अन्तेवासिकादिके गण्हन्ते सति. असम्पत्तानम्पीति उपचारसीमायं ठितेहि घण्टिं पहरित्वा कालं घोसेत्वा लाभभाजनट्ठानं असम्पत्तानम्पि उपचारसीमाय पविट्ठानं, तेहि वा सद्धिं एकाबद्धानं हुत्वा अत्तनो विहारद्वारे वा अन्तोविहारेयेव वा ठितानञ्चाति अत्थो. भागो दातब्बोति सङ्घनवकस्स दिन्नेपीति अधिप्पायो. दुतियभागे पन थेरासनं आरुळ्हे आगतानं पठमभागो न पापुणाति. दुतियभागतो वस्सग्गेन दातब्बं.
सचे पन ‘‘बहिउपचारसीमायं ठितानं देथा’’ति वदन्ति, न दातब्बं. यदि पन विहारो महा होति, थेरासनतो पट्ठाय वत्थेसु दीयमानेसु ¶ अलसजातिका महाथेरा पच्छा आगच्छन्ति, ‘‘भन्ते, वीसतिवस्सानं दीयति, तुम्हाकं ठितिका अतिक्कन्ता’’ति न वत्तब्बा. ठितिकं ठपेत्वा तेसं दत्वा पच्छा ठितिकाय दातब्बं.
‘‘असुकविहारे किर बहुचीवरं उप्पन्न’’न्ति सुत्वा योजनन्तरिकविहारतोपि भिक्खू आगच्छन्ति, सम्पत्तसम्पत्तानं ठितट्ठानतो पट्ठाय दातब्बं, अयमेत्थ सङ्खेपो. वित्थारो पन समन्तपासादिकाय चीवरक्खन्धकवण्णनायं (महाव. अट्ठ. ३७९) वुत्तनयेन वेदितब्बो.
एवं विहारं पविसित्वा ‘‘इमानि चीवरानि सङ्घस्स दम्मी’’ति दिन्नेसु विनिच्छयं वत्वा इदानि बहिउपचारसीमायं भिक्खुं दिस्वा ‘‘सङ्घस्स दम्मी’’ति दिन्नेसु विनिच्छयं दस्सेतुं ‘‘यं पना’’तिआदि वुत्तं. एकाबद्धपरिसाय पापुणातीति सचे योजनं फरित्वा परिसा ठिता होति, एकाबद्धा चे, सब्बेसं पापुणातीति अत्थो. एकाबद्धता चेत्थ द्वादसहत्थब्भन्तरतो परिच्छिन्दितब्बा. तेनाह ‘‘ये पना’’तिआदि.
उभतोसङ्घस्स दिन्नन्ति (महाव. अट्ठ. ३७९) ‘‘उभतोसङ्घस्स दम्मी’’ति दिन्नं. ‘‘द्वेधासङ्घस्स दम्मि, द्विन्नं सङ्घानं दम्मि, भिक्खुसङ्घस्स च भिक्खुनिसङ्घस्स च दम्मी’’ति वुत्तेपि उभतोसङ्घस्स दिन्नमेव होति. उपड्ढं भिक्खूनं, उपड्ढं भिक्खुनीनं दातब्बन्ति द्वे भागे समे ¶ कत्वा एको भागो भिक्खूनं, एको भागो भिक्खुनीनं दातब्बो. गहेतुं लभति उभतोसङ्घग्गहणेन गहितत्ताति अधिप्पायो. चेतियस्साति थूपादिनो. तञ्हि धातायतनादिभावेन चितत्ता, लोकस्स चित्तीकारट्ठानताय च ‘‘चेतिय’’न्ति वुच्चति. न कोचि विसेसोति आह ‘‘इध पन चेतियस्सा’’तिआदि.
‘‘उभतोसङ्घस्स च तुय्हञ्च चेतियस्स चा’’ति वुत्ते पन द्वावीसतिकोट्ठासे कत्वा दस भिक्खूनं, दस भिक्खुनीनं, एको पुग्गलस्स, एको चेतियस्स दातब्बो. तत्थ पुग्गलो सङ्घतोपि अत्तनो वस्सग्गेन पुन गहेतुं लभति, चेतियस्स एकोयेव. अयं पन वारो यथावुत्तेनेव नयेन ञायतीति कत्वा इध न वुत्तो. समन्तपासादिकायं (महाव. अट्ठ. ३७९) पन वुत्तोयेव.
न ¶ मज्झे भिन्दित्वा दातब्बं ‘‘भिक्खुनीन’’न्ति पुग्गलिकवसेन वुत्तत्ता. पुग्गलो विसुं न लभतीति पुब्बे विय विसुं पुग्गलिककोट्ठासं न लभति. पापुणनट्ठानतो एकमेव लभतीति अत्तनो वस्सग्गेन पत्तब्बट्ठानतो एकमेव कोट्ठासं लभति. कस्मा? भिक्खुसङ्घग्गहणेन गहितत्ता. ‘‘भिक्खुसङ्घस्स च भिक्खुनीनञ्च तुय्हञ्च चेतियस्स चा’’ति वुत्तेपि चेतियस्स एकपुग्गलपटिवीसो लब्भति, पुग्गलस्स विसुं न लब्भति. तस्मा एकं चेतियस्स दत्वा अवसेसं भिक्खू च भिक्खुनियो च गणेत्वा भाजेतब्बं. तेनाह ‘‘चेतियस्स चाति वुत्ते पना’’तिआदि.
तेहि सद्धिं पुग्गलचेतियपरामसनं अनन्तरनयसदिसमेवाति तेहि भिक्खूहि भिक्खुनीहि सद्धिं पुग्गलस्स च चेतियस्स च गहणं अनन्तरनयसदिसमेवाति अत्थो. ‘‘भिक्खूनञ्च भिक्खुनीनञ्च तुय्हञ्च, भिक्खूनञ्च भिक्खुनीनञ्च चेतियस्स च, भिक्खूनञ्च भिक्खुनीनञ्च तुय्हञ्च चेतियस्स चा’’ति वुत्तेपि चेतियस्स एकपटिवीसो लब्भति, पुग्गलस्स विसुं नत्थि, भिक्खू च भिक्खुनियो च गणेत्वाव भाजेतब्बन्ति वुत्तं होति. पुग्गलस्स विसुं न लब्भतीति पुग्गलस्स विसुं पटिवीसो न लब्भति, वस्सग्गेन एकोव लब्भतीति अत्थो. ‘‘भिक्खुसङ्घस्स च चेतियस्स चा’’ति वुत्ते पन चेतियस्स विसुं पटिवीसो लब्भतीति आह ‘‘चेतियस्स पन लब्भती’’ति. ‘‘भिक्खुसङ्घस्स च तुय्हञ्च चेतियस्स चा’’ति वुत्तेपि चेतियस्सेव विसुं लब्भति, न पुग्गलस्स. चेतियस्स पन लब्भतियेवाति ‘‘भिक्खूनञ्च चेतियस्स चा’’ति वुत्ते पन चेतियस्स विसुं पटिवीसो लब्भतीति ¶ अत्थो. ‘‘भिक्खूनञ्च तुय्हञ्च चेतियस्स चा’’ति वुत्तेपि चेतियस्सेव विसुं लब्भति, न पुग्गलस्स. भिक्खुनिसङ्घं आदिं कत्वापि एवमेव योजेतब्बं.
एत्थाह – यं पनेतरहि (महाव. अट्ठ. ३७९) पण्डितमनुस्सा सधातुकं पटिमं वा चेतियं वा ठपेत्वा बुद्धप्पमुखस्स उभतोसङ्घस्स दानं देन्ति, पटिमाय वा चेतियस्स वा पुरतो आधारके पत्तं ठपेत्वा दक्खिणोदकं दत्वा ‘‘बुद्धानं देमा’’ति, तत्थ यं पठमं खादनीयं भोजनीयं देन्ति, विहारं वा आहरित्वा ‘‘इदं चेतियस्स देमा’’ति पिण्डपातञ्च मालागन्धादीनि च देन्ति, तत्थ कथं पटिपज्जितब्बन्ति? वुच्चते – मालागन्धादीनि ताव चेतिये आरोपेतब्बानि, वत्थेहि पटाका, तेलेन ¶ पदीपा कातब्बा, पिण्डपातमधुफाणितादीनि पन यो निबद्धचेतियजग्गको होति पब्बजितो वा गहट्ठो वा, तस्स दातब्बानि. निबद्धजग्गके असति आहटभत्तं ठपेत्वा वत्तं कत्वा परिभुञ्जितुं वट्टति. उपकट्ठे काले भुञ्जित्वा पच्छापि वत्तं कातुं वट्टतियेव.
मालागन्धादीसु च यं किञ्चि ‘‘इदं हरित्वा चेतियपूजं करोथा’’ति वुत्ते दूरम्पि हरित्वा पूजेतब्बं. ‘‘भिक्खुसङ्घस्स हरा’’ति वुत्तेपि हरितब्बं. सचे पन ‘‘अहं पिण्डाय चरामि, आसनसालायं भिक्खू अत्थि, ते हरिस्सन्ती’’ति वुत्ते ‘‘भन्ते, तुय्हंयेव दम्मी’’ति वदति, भुञ्जितुं वट्टति. अथ पन ‘‘भिक्खुसङ्घस्स दस्सामी’’ति हरन्तस्स गच्छतो अन्तराव कालो उपकट्ठो होति, अत्तनो पापेत्वा भुञ्जितुं वट्टति.
वस्संवुट्ठसङ्घस्स दम्मीति वदतीति (महाव. अट्ठ. ३७९) ‘‘वस्संवुट्ठसङ्घस्स इमानि चीवरानि दम्मी’’ति वदति. तेसं बहिसीमट्ठानम्पि पापुणातीति अत्थते कथिने बहिसीमट्ठानम्पि याव कथिनस्स उब्भारा पापुणाति, तस्मा दिसापक्कन्तस्सापि सति पटिग्गाहके दातब्बं. अनत्थते पन कथिने अन्तोहेमन्ते, एवञ्च पन वत्वा दिन्नं पच्छिमवस्संवुट्ठानम्पि पापुणाति. यत्थ कत्थचीति येसु केसुचि विहारेसु. एवं वदतीति ‘‘वस्संवुट्ठसङ्घस्स दम्मी’’ति वदति. तत्र सम्मुखीभूतानं सब्बेसं पापुणाति पिट्ठिसमये उप्पन्नत्ता. सचे पन ‘‘वस्सं वसन्तानं दम्मी’’ति वदति, अन्तोवस्सेयेव वस्सं वसन्ताव लभन्ति, छिन्नवस्सा न लभन्ति. चीवरमासे पन ‘‘वस्सं वसन्तानं दम्मी’’ति वुत्ते पच्छिमिकाय वस्सूपगतानंयेव पापुणाति, पुरिमिकाय वस्सूपगतानञ्च छिन्नवस्सानञ्च न पापुणाति.
चीवरमासतो पट्ठाय याव हेमन्तस्स पच्छिमो दिवसो, ताव ‘‘वस्सावासिकं देमा’’ति वुत्ते ¶ कथिनं अत्थतं वा होतु, अनत्थतं वा, अतीतवस्संवुट्ठानंयेव पापुणाति. गिम्हानं पठमदिवसतो पट्ठाय वुत्ते पन मातिका आरोपेतब्बा ‘‘अतीतवस्सावासस्स पञ्च मासा अतिक्कन्ता, अनागतो चतुमासच्चयेन भविस्सति, कतरवस्सावासस्स देसी’’ति. सचे ‘‘अतीतवस्संवुट्ठानं दम्मी’’ति वदति, तंअन्तोवस्संवुट्ठानमेव पापुणाति, दिसा पक्कन्तानम्पि सभागा गण्हितुं लभन्ति.
सचे ¶ ‘‘अनागते वस्सावासिकं दम्मी’’ति वदति, तं ठपेत्वा वस्सूपनायिकदिवसे गहेतब्बं. अथ ‘‘अगुत्तो विहारो, चोरभयं अत्थि, न सक्का ठपेतुं, गण्हित्वा वा आहिण्डितु’’न्ति वुत्ते ‘‘सम्पत्तानं दम्मी’’ति वदति, भाजेत्वा गहेतब्बं. सचे वदति ‘‘इतो मे, भन्ते, ततिये वस्से वस्सावासिकं न दिन्नं, तं दम्मी’’ति, तस्मिं अन्तोवस्से वुट्ठभिक्खूनं पापुणाति. सचे ते दिसा पक्कन्ता, अञ्ञो विस्सासिको गण्हाति, दातब्बं. अथ एकोयेव अवसिट्ठो, सेसा कालङ्कता, सब्बं एकस्सेव पापुणाति. सचे एकोपि नत्थि, सङ्घिकं होति, सम्मुखीभूतेहि भाजितब्बं.
येहि निमन्तितेहि यागु पीताति (महाव. अट्ठ. ३७९) निमन्तितेहि येहि भिक्खूहि यागु पीता, येहि पन भिक्खाचारवत्तेन घरद्वारेन गच्छन्तेहि वा घरं पविट्ठेहि वा यागु लद्धा, येसं वा आसनसालतो पत्तं आहरित्वा मनुस्सेहि नीता, येसं वा थेरेहि पेसिता, तेसं न पापुणाति. सचे पन निमन्तितभिक्खूहि सद्धिं अञ्ञेपि बहू आगन्त्वा अन्तोगेहञ्च बहिगेहञ्च पूरेत्वा निसिन्ना, दायको च एवं वदति ‘‘निमन्तिता वा होन्तु, अनिमन्तिता वा, येसं मया यागु दिन्ना, सब्बेसं इमानि वत्थानि होन्तू’’ति, सब्बेसं पापुणाति. येहि पन थेरानं हत्थतो यागु लद्धा, तेसं न पापुणाति. अथ सो ‘‘येहि मय्हं यागु पीता, सब्बेसं होतू’’ति वदति, सब्बेसं पापुणाति. भत्तखज्जकादीहीति एत्थ आदिसद्देनपि चीवरसेनासनभेसज्जानं गहणं.
पुग्गलस्साति (महाव. अट्ठ. ३७९) सम्मुखासम्मुखभूतस्स पुग्गलस्स. तेनाह ‘‘इदं चीवर’’न्तिआदि. सचे पन ‘‘इदं तुम्हाकञ्चेव तुम्हाकं अन्तेवासिकानञ्च दम्मी’’ति एवं वदति, थेरस्स च अन्तेवासिकानञ्च पापुणाति. उद्देसं गहेतुं आगतो, गहेत्वा गच्छन्तो च अत्थि, तस्सापि पापुणाति. तुम्हेहि सद्धिं निबद्धचारिकभिक्खूनं दम्मी’’ति वुत्ते उद्देसन्तेवासिकानं वत्तं कत्वा उद्देसपरिपुच्छादीनि गहेत्वा विचरन्तानं सब्बेसं पापुणाति. एत्थाति अट्ठसु मातिकासु. यदि पन अयमेत्थ सङ्खेपकथा, वित्थारो पन कथं ञातब्बोति आह ¶ ‘‘समन्तपासादिकायं वुत्तो’’ति. समन्तपासादिकायं चीवरक्खन्धकवण्णनायं (महाव. अट्ठ. ३७९) वुत्तोति अत्थो.
‘‘ञातकेहि ¶ वा मे चीवरत्थाय पेसितं, मित्तेहि वा पेसितं, ते आभते चीवरे दस्सन्ती’’ति एवं ञातितो वा मित्ततो वा पच्चासा होतीति वेदितब्बं. कप्पियभण्डेनाति कप्पाससुत्तादिना अत्तनो धनेन. सण्हन्ति सुखुमं. अञ्ञं पच्चासाचीवरं लभित्वा एव कालब्भन्तरे कारेतब्बन्ति अञ्ञं मूलचीवरसदिसं पच्चासाचीवरं लभित्वायेव मासब्भन्तरे कारेतब्बं. तञ्च खो सतियायेव पच्चासाय, असतिया पन पच्चासाय मूलचीवरं दसाहं चे सम्पत्तं, तदहेव अधिट्ठातब्बं. तेनाह ‘‘सचे न लभती’’तिआदि. पच्चासाचीवरम्पि परिक्खारचोळं अधिट्ठातब्बन्ति पठमतरं उप्पन्नं थूलपच्चासाचीवरम्पि सन्धाय वुत्तं. पि-सद्देन न केवलं मूलचीवरमेवाति दस्सेति.
अकालचीवरसिक्खापदवण्णना निट्ठिता.
४. पुराणचीवरसिक्खापदवण्णना
‘‘अम्हाकमेव ञाती’’ति ञायतीति ञाति, साव ञातिका, न ञातिका अञ्ञातिका, ताय अञ्ञातिकाय. तेनाह ‘‘न ञातिकाया’’ति. मातितो वा पितितो वाति मातिपक्खतो वा पितिपक्खतो वा. याव सत्तमं युगन्ति (पारा. अट्ठ. २.५०३-५०५) याव सत्तमस्स पुरिसस्स, सत्तमाय वा इत्थिया आयुप्पमाणं, याव पितामहयुगं पितामहियुगं मातामहयुगं मातामहियुगन्ति वुत्तं होति. अथ वा याव सत्तमं युगन्ति याव सत्तमद्वन्दन्ति अत्थो. युगसद्दो चेत्थ एकसेसनयेन दट्ठब्बो ‘‘युगो च युगो च युगा’’ति. एवञ्हि तत्थ तत्थ द्वन्दं गहितं होति. केनचि आकारेन असम्बद्धायाति भातुभगिनिभागिनेय्यपुत्तपपुत्तादीसु येन केनचि आकारेन असम्बद्धाय. पिता, पितुपिता, तस्स पिता, तस्सापि पिताति एवं याव सत्तमा युगा, पिता, पितुमाता, तस्सा पिता च माता च भाता च भगिनी च, पुत्ता च, धीतरो चाति एवम्पि उद्धञ्च अधो च याव सत्तमा युगा, पिता, पितुभाता, पितुभगिनी, पितुपुत्ता, पितुधीतरो, तेसम्पि पुत्तधीतुपरम्पराति एवम्पि याव सत्तमा युगा, माता, मातुमाता, तस्सा माता, तस्सापि माताति एवं याव सत्तमा युगा, माता, मातुपिता, तस्स पिता च माता च भाता च भगिनी च पुत्ता च धीतरो चाति एवम्पि उद्धञ्च अधो ¶ च याव सत्तमा युगा, माता, मातुभाता, मातुभगिनी, मातुपुत्ता, मातुधीतरो ¶ , तेसम्पि पुत्तधीतुपरम्पराति एवम्पि याव सत्तमा युगा, ताव नेव मातुसम्बन्धेन, न पितुसम्बन्धेन या सम्बद्धा, सा ‘‘अञ्ञातिका नामा’’ति वुत्तं होति.
साकियानियो वियाति पञ्चसतमत्ता साकियानियो विय. निदस्सनमत्तञ्चेतं, तस्मा भिक्खुभावे ठत्वा परिवत्तलिङ्गा भिक्खुनियोपि इध सुद्धभिक्खुसङ्घे ‘‘उपसम्पन्ना’’ इच्चेव वेदितब्बा. उभतोसङ्घे वाति भिक्खुनिसङ्घे ञत्तिचतुत्थेन, भिक्खुसङ्घे ञत्तिचतुत्थेनाति एवं उभतोसङ्घे वा. पुराणचीवरन्ति एत्थ चीवरन्ति निवासनपारुपनुपगमेव अधिप्पेतन्ति आह ‘‘रजित्वा’’तिआदि. कप्पं कत्वाति कप्पबिन्दुं दत्वा. ‘‘इमिना अदिन्नकप्पं पाचित्तियवत्थु न होतीति दस्सेती’’ति (सारत्थ. टी. २.५०५) वदन्ति. परिभोगसीसेनाति कायेन फुसित्वा परिभोगसीसेन. अंसेति जत्तुम्हि. मत्थकेति सीसमत्थके. सचे पन पच्चत्थरणस्स हेट्ठा कत्वा निपज्जति, हत्थेहि वा उक्खिपित्वा आकासे वितानं कत्वा सीसेन असम्फुसन्तो गच्छति, अयं परिभोगो नाम न होति.
कायविकारं वा करोतीति यथा सा ‘‘धोवापेतुकामो अय’’न्ति जानाति, एवं कायविकारं करोति. ‘‘अन्तोद्वादसहत्थे ओकासे ठत्वा उपरि वा खिपती’’ति इमिना उपचारं मुञ्चित्वा ओरतो खिपन्तस्स अनापत्तीति दस्सेति. अञ्ञस्स वा हत्थे पेसेतीति अन्तोद्वादसहत्थे ओकासे ठत्वा सिक्खमानसामणेरसामणेरिउपासकइत्थियादीसु यस्स कस्सचि अञ्ञस्स हत्थे वा पेसेति. सोति उपासको च सामणेरो च. उपसम्पज्जित्वा धोवतीति एत्थ उपासको लिङ्गे परिवत्ते भिक्खुनीसु पब्बजित्वा उपसम्पज्जित्वा धोवति, सामणेरो लिङ्गे परिवत्ते भिक्खुनीसु उपसम्पज्जित्वा धोवतीति यथायोगं अत्थो गहेतब्बो. सचे पन भिक्खुनिया हत्थे दिन्नं होति, सचे लिङ्गे परिवत्ते धोवति, वट्टति.
एत्थ च एकस्स तिक्खत्तुं निस्सज्जनाभावतो तीणिपि कारेन्तस्स एकेन निस्सग्गियं, द्वीहि द्वे दुक्कटानि. द्वे कारेन्तस्स एकेन निस्सग्गियं, दुतियेन दुक्कटं. तेनाह ‘‘धोवनादीनि तीणी’’तिआदि. ‘‘एकेन वत्थुना’’ति ¶ पठमं कत्वा निट्ठापितं सन्धाय वुत्तं. सचे पन ‘‘इमं चीवरं रजित्वा धोवित्वा आनेही’’ति वुत्ते सा भिक्खुनी पठमं धोवित्वा पच्छा रजति, निस्सग्गियेन दुक्कटमेव, एवं सब्बेसु विपरीतवचनेसु नयो नेतब्बो. सचे पन ‘‘धोवित्वा आनेही’’ति वुत्ता धोवति चेव रजति च, धोवापनपच्चया एव आपत्ति, रजने अनापत्ति. एवं सब्बत्थ. तेनाह ‘‘सचे पन‘धोवा’ति वुत्ता’’तिआदि. भिक्खूनं वसेन एकतो उपसम्पन्नाय धोवापेन्तस्स यथावत्थुकमेवाति आह ‘‘भिक्खुनिसङ्घवसेना’’तिआदि.
अञ्ञस्स ¶ वा सन्तकन्ति अञ्ञस्स सन्तकं पुराणचीवरं धोवापेन्तस्साति अत्थो. निसीदनपच्चत्थरणन्ति अञ्ञस्स वा अत्तनो वा सन्तकं निसीदनञ्चेव पच्चत्थरणञ्च. निवासनपारुपनुपगस्सेव च इध ‘‘पुराणचीवर’’न्ति अधिप्पेतत्ता अत्तनो सन्तकम्पि निसीदनपच्चत्थरणं धोवापेन्तस्स दुक्कटमेव होति, न निस्सग्गियं. अवुत्ता वा धोवतीति उद्देसाय वा ओवादाय वा आगता किलिट्ठचीवरं दिस्वा ठपितट्ठानतो वा गहेत्वा, ‘‘देथ अय्य, धोविस्सामी’’ति आहरापेत्वा वा धोवति चेव रजति च आकोटेति च, अयं अवुत्ता धोवति नाम. यापि ‘‘इमं चीवरं धोवा’’ति दहरं वा सामणेरं वा आणापेन्तस्स भिक्खुनो वचनं सुत्वा ‘‘आहरथय्य, अहं धोविस्सामी’’ति धोवति, तावकालिकं वा गहेत्वा धोवित्वा रजित्वा देति, अयम्पि अवुत्ता धोवति नाम.
अञ्ञं वा परिक्खारन्ति उपाहनत्थविकपत्तत्थविकअंसबद्धककायबन्धनमञ्चपीठतट्टिकादिं यं किञ्चि. ‘‘उपचारे ठत्वा’’ति वचनतो पेसित्वा धोवनेपि अनापत्ति. उपचारेति अन्तोद्वादसहत्थे ओकासे.
पुराणचीवरसिक्खापदवण्णना निट्ठिता.
५. चीवरप्पटिग्गहणसिक्खापदवण्णना
छन्नन्ति खोमादीनं छन्नं चीवरानं मज्झे. उपचारं मुञ्चित्वाति द्वादसहत्थूपचारं मुञ्चित्वा. पि-सद्देन धम्मकथं कथेन्तस्स चतस्सो परिसा चीवरानि च नानाविरागवत्थानि च आहरित्वा पादमूले ठपेन्ति, उपचारे वा ठत्वा उपरि खिपन्ति, ‘‘सचे सादियति, पटिग्गहितमेवा’’ति एत्थ वत्तब्बमेव ¶ नत्थीति दस्सेति. खिपतूति दिवा वा रत्तिभागे वा खिपतु. पटिग्गहितमेव होतीति किञ्चापि ‘‘इदं भिक्खुनिया, इदं अञ्ञेस’’न्ति ञातुं न सक्का, तथापि अचित्तकभावेन गहितमेव होति. यस्स कस्सचि पन अनुपसम्पन्नस्साति सिक्खमानसामणेरसामणेरिउपासकउपासिकादीसु यस्स कस्सचि अनुपसम्पन्नस्स. ठपितन्ति भिक्खुनिया ठपितं. पंसुकूलं अधिट्ठहित्वाति ‘‘अस्सामिकं इद’’न्ति सञ्ञं उप्पादेत्वा. अस्सामिकञ्हि ‘‘पंसुकूल’’न्ति वुच्चति. इमिना ‘‘अम्हाकमत्थाय ठपित’’न्तिआदिकाय सञ्ञाय गहेतुं न वट्टतीति दस्सेति. अञ्ञत्र पारिवत्तकाति परिवत्तेतब्बं परिवत्तं, परिवत्तमेव पारिवत्तकं, परिवत्तेत्वा दिय्यमानं, तं विनाति अत्थो. तेनाह ‘‘यं अन्तमसो हरीटकक्खण्डम्पी’’तिआदि. ¶ आभोगं कत्वाति चित्तेन समन्नाहरित्वा. सचे भिक्खुनी वस्सावासिकम्पि देति, तम्पि यथावुत्तविधानं अकत्वा गहेतुं न वट्टतीति वेदितब्बं.
पटिलाभेनाति गहणेन. तिकपाचित्तियन्ति तीणि परिमाणानि अस्साति तिकं,तिकञ्च तं पाचित्तियञ्चाति तिकपाचित्तियं, अञ्ञातिकाय ञातिकसञ्ञिवेमतिकअञ्ञातिकसञ्ञीनं वसेन तीणि पाचित्तियानीति अत्थो. एकतोउपसम्पन्नायाति भिक्खुनीनं सन्तिके उपसम्पन्नाय. ताय हि हत्थतो अञ्ञत्र पारिवत्तका चीवरं पटिग्गण्हन्तस्स दुक्कटं, भिक्खूनं सन्तिके उपसम्पन्नाय पन पाचित्तियमेव. ‘‘पत्तत्थविकादिम्हि च अनधिट्ठातब्बपरिक्खारे’’ति इमिना भिसिच्छविम्पि सङ्गण्हाति. सा हि महन्तापि सेनासनसङ्गहितत्ता चीवरसङ्खं न गच्छतीति नेव अधिट्ठानुपगा, न विकप्पनुपगा च. वुत्तञ्हि समन्तपासादिकायं ‘‘सचेपि मञ्चप्पमाणा भिसिच्छवि होति, वट्टतियेवा’’ति (पारा. अट्ठ. २.५१४). ‘‘हत्थतो चीवरं पटिग्गण्हाती’’ति वचनतो पन अञ्ञातिकाय भिक्खुनिया पेसितग्गहणेपि अनापत्ति. पटिग्गहणतो, परिवत्तनाकरणतो च किरियाकिरियं.
चीवरप्पटिग्गहणसिक्खापदवण्णना निट्ठिता.
६. अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना
गेहस्स ¶ पति जेट्ठोति गहपति, तं गहपतिं, इध पन अपब्बजितो यो कोचि मनुस्सो अधिप्पेतो. तेनाह ‘‘भिक्खूसु अपब्बजितमनुस्स’’न्ति. एसेव नयो गहपतानिन्ति एत्थापि. ‘‘विञ्ञापेय्या’’ति इदं सुद्धकत्तुअत्थे च हेतुकत्तुअत्थे च वत्ततीति आह ‘‘याचेय्य वा याचापेय्य वा’’ति. याचापनञ्चेत्थ अत्तनो अत्थायेवाति दट्ठब्बं. एवञ्च पन कत्वा ‘‘अनाणत्तिक’’न्ति इदं समत्थितं होति. अञ्ञत्र समयाति समेति एत्थ, एतेन वा संगच्छति सत्तो, सभावधम्मो वा सहजातादीहि, उप्पादादीहि वाति समयो, कालो, धम्मप्पवत्तिमत्तताय अत्थतो अभूतोपि हि कालो धम्मप्पवत्तिया अधिकरणं, करणं विय च कप्पनामत्तसिद्धेन रूपेन वोहरीयति, तं समयं ठपेत्वाति अत्थो. तेनाह ‘‘यो अच्छिन्नचीवरो वा होती’’तिआदि. तत्थ राजादीसु येहि केहिचि अच्छिन्नं चीवरं एतस्साति अच्छिन्नचीवरो. यथाह ‘‘अच्छिन्नचीवरो नाम भिक्खुस्स चीवरं अच्छिन्नं होति, राजूहि वा चोरेहि वा धुत्तेहि वा येहि केहिचि वा अच्छिन्नं होती’’ति. अग्गिआदीसु येन केनचि नट्ठं चीवरमेतस्साति नट्ठचीवरो. यथाह ‘‘नट्ठचीवरो नाम भिक्खुस्स चीवरं अग्गिना वा दड्ढं होति, उदकेन वा वूळ्हं होति, उन्दूरेहि वा उपचिकाहि वा खायितं होति ¶ , परिभोगजिण्णं वा होती’’ति (पारा. ५१९). समयाति अञ्ञत्रसद्दापेक्खाय उपयोगत्थे निस्सक्कवचनन्ति आह ‘‘तं समय’’न्ति. अञ्ञस्मिन्ति अञ्ञस्मिं समये.
तिकपाचित्तियन्ति अञ्ञातके अञ्ञातकसञ्ञिवेमतिकञ्ञातकसञ्ञीनं वसेन तीणि पाचित्तियानि. समयेति यथावुत्ते अच्छिन्नचीवरकाले च नट्ठचीवरकाले च. ञातकप्पवारिते वा विञ्ञापेन्तस्साति ञातके, पवारिते च ‘‘तुम्हाकं सन्थतं देथा’’ति याचन्तस्स. एत्थ (पारा. अट्ठ. २.५२१) च सङ्घवसेन पवारिते पमाणमेव याचितुं वट्टति, पुग्गलिकवसेन पवारिते पन यं यं पवारेन्ति, तं तमेव विञ्ञापेतब्बं. यो हि चतूहि पच्चयेहि पवारेत्वा सयमेव सल्लक्खेत्वा कालानुकालं चीवरादीनि दिवसे दिवसे यागुभत्तादीनि देति, एवं येन येन अत्थो, तं तं देति, तस्स विञ्ञापनकिच्चं नत्थि. यो पन पवारेत्वा बालताय ¶ वा सतिसम्मोसेन वा न देति, सो विञ्ञापेतब्बो. यो ‘‘मय्हं गेहं पवारेमी’’ति वदति, तस्स गेहं गन्त्वा यथासुखं निसीदितब्बं निपज्जितब्बं, न किञ्चि गहेतब्बं. यो पन ‘‘यं मय्हं गेहे अत्थि, तं पवारेमी’’ति वदति, यं तत्थ कप्पियं, तं विञ्ञापेतब्बं. गेहे पन निसीदितुं वा निपज्जितुं वा न लब्भति. तस्सेवत्थायाति ‘‘अञ्ञस्सा’’ति लद्धवोहारस्स तस्सेव बुद्धरक्खितस्स वा धम्मरक्खितस्स वा अत्थाय. अत्तनो धनेन गण्हन्तस्साति अत्तनो कप्पियभण्डेन कप्पियवोहारेनेव गण्हन्तस्स चेतापेन्तस्स, परिवत्तापेन्तस्साति अत्थो.
अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.
७. ततुत्तरिसिक्खापदवण्णना
तं-सद्दो चेत्थ पकतत्थवचनो. चेति निपातमत्तं. चेति वा यदीति अत्थो, तस्स ‘‘पवारेय्या’’ति इमिना सम्बन्धो वेदितब्बो. पवारेय्य चेति यदि पवारेय्याति अत्थो. ‘‘अभीति उपसग्गो’’ति (सारत्थ. टी. २.५२३-५२४) इमिना तस्स अत्थविसेसाभावं दस्सेति. तेनाह ‘‘हरितुन्ति अत्थो’’ति. पवारसद्दस्स इच्छायं वत्तमानत्ता ‘‘इच्छापेय्या’’ति वुत्तं. इच्छं उप्पादेय्याति पच्चये इच्छं उप्पादेय्य. उपनिमन्तनायेतं अधिवचनं. तेनाह ‘‘यावत्तक’’न्तिआदि. नेक्खम्मन्ति पब्बज्जं. दट्ठूति दट्ठुं. छन्दानुरक्खणत्थञ्हेत्थ अनुनासिकलोपो. खेमतोति निब्भयतो. कायेन वा वाचाय वा अभिहरित्वा निमन्तेय्याति सम्बन्धो. यथा च कायेन अभिहरेय्य, वाचाय च, तं विधिं दस्सेतुं ‘‘उपनेत्वा’’तिआदि ¶ वुत्तं सअन्तरन्ति अन्तरवासकसहितं. उत्तरन्ति उत्तरासङ्गं. परमन्ति अवसानं. अस्स चीवरस्साति अस्स समुदायभूतस्स हरितब्बस्स चीवरस्स. तग्गुणसंविञ्ञाणो हि अयं बाहिरत्थसमासो यथा ‘‘लम्बकण्णो’’ति दट्ठब्बं. तेनाह ‘‘निवासनेना’’तिआदि. उक्कट्ठपरिच्छेदेन हि सब्बे तंपरमंयेव गहेतुं लभन्ति.
यस्मा ¶ अच्छिन्नसब्बचीवरेन तिचीवरमत्तकेनेव भिक्खुना एवं पटिपज्जितब्बं, अञ्ञेन पन अञ्ञथापि, तस्मा तं विभागं दस्सेतुं ‘‘तत्रायं विनिच्छयो’’तिआदि वुत्तं. अधिट्ठितचीवरस्साति तिचीवराधिट्ठाननयेन वा परिक्खारचोळवसेन वा येन केनचि अधिट्ठितचीवरस्स, इदञ्च येभुय्येन अधिट्ठहित्वा चीवरं परिभुञ्जतो वुत्तं, न पन अनधिट्ठितचीवरस्स चीवरे अच्छिन्ने अयं विधि न सम्भवतीति. यस्स वा तिचीवरतो अधिकम्पि चीवरं अञ्ञत्थ अत्थि, तत्थ नत्थि, तेनापि तदा तत्थ अभावतो द्वे सादितुं वट्टति. पकतियाव सन्तरुत्तरेन चरतीति (सारत्थ. टी. २.५२३-५२४) अत्थतकथिनत्ता वा सासङ्कसिक्खापदवसेन वा अविप्पवाससम्मुतिवसेन वा ततियस्स अलाभेन वा चरति. ‘‘द्वे नट्ठानी’’ति अधिकारत्ता वुत्तं ‘‘द्वे सादितब्बानी’’ति. एकं सादियन्तेनेव समो भविस्सतीति तिण्णं चीवरानं द्वीसु नट्ठेन एकं सादियन्तेन समो भविस्सति उभिन्नम्पि सन्तरुत्तरपरमताय अवट्ठानतो. यस्स एकंयेव होति अञ्ञेन केनचि कारणेन विनट्ठसेसचीवरत्ता.
पञ्चसु नट्ठेसूति तिचीवरं उदकसाटिका संकच्चिकाति इमेसु पञ्चसु चीवरेसु नट्ठेसु. ‘‘एकस्मिं वा नट्ठे’’ति वचनविपरिणामं कत्वा योजेतब्बं. ततो उत्तरीति सन्तरुत्तरपरमतो उत्तरि.
सेसकं आहरिस्सामीति द्वे चीवरानि कत्वा ‘‘सेसकं पुन आहरिस्सामी’’ति अत्थो. सेसकं तुय्हंयेव होतूति वुत्तस्साति दानसमये एवं वुत्तस्स. सचे पन ‘‘सेसकं आहरिस्सामी’’ति वत्वा गहेत्वा गमनसमयेपि ‘‘सेसकं तुय्हंयेव होतू’’ति वदन्ति, लद्धकप्पियमेव. न अच्छिन्ननट्ठकारणा दिन्नन्ति बाहुसच्चादिगुणवसेन दिन्नं. वुत्तनयेनाति ‘‘ञातकप्पवारिते वा विञ्ञापेन्तस्स, समये च अञ्ञस्स वा ञातकप्पवारिते तस्सेवत्थाय विञ्ञापेन्तस्स’’ति वुत्तनयेन.
ततुत्तरिसिक्खापदवण्णना निट्ठिता.
८. पठमउपक्खटसिक्खापदवण्णना
भिक्खुं ¶ ¶ पनेव उद्दिस्साति एत्थ पनाति निपातमत्तं, तथा एव-सद्दोपि. तेनाह ‘‘इत्थन्नामस्सा’’तिआदि. अपदिसित्वाति कथेत्वा, आरब्भाति वा अत्थो. अञ्ञातकस्स गहपतिस्साति अञ्ञातकगहपतिनाति अत्थो. करणत्थे हि इदं सामिवचनं. अट्ठकथायं पन इदं सुविञ्ञेय्यन्ति न विचारितं. चीवरं चेतापेन्ति परिवत्तेन्ति एतेनाति चीवरचेतापन्नं (सारत्थ. टी. २.५२८-५२९), चीवरमूलं, न-कारो पनेत्थ आगमो, ‘‘चीवरचेतापन’’न्तिपि पठन्ति. तं पन यस्मा हिरञ्ञादीसु अञ्ञतरं होति, तस्मा ‘‘हिरञ्ञादिक’’न्ति वुत्तं. तत्थ हिरञ्ञन्ति कहापणो वुच्चति. आदिसद्देन सुवण्णादीनं गहणं. उपक्खटन्ति उपट्ठापितं. तं उपक्खरणं तेसं तथा सज्जितन्ति आह ‘‘उपक्खटं होतीति सज्जितं होती’’ति. संहरित्वा ठपितन्ति रासिं कत्वा ठपितं. परिवत्तनञ्च अकतस्स कारापनं, कतस्स किणनन्ति आह ‘‘कारेत्वा वा किणित्वा वाति अत्थो’’ति. अच्छादेस्सामीति पारुपेस्सामीति वुत्तं होति. तेनाह ‘‘वोहारवचनमेत’’न्ति. वोहारवचनन्ति च उपचारवचनन्ति अत्थो.
‘‘तत्र चे सो भिक्खू’’तिआदीसु को पदसम्बन्धोति आह ‘‘यत्र सो गहपति वा’’तिआदि. पुब्बे अप्पवारितोति ‘‘दस्सामि, कीदिसेन ते, भन्ते, चीवरेन अत्थो, कीदिसं ते चीवरं चेतापेमी’’ति पुब्बे अवुत्तो. उपसङ्कमित्वाति गन्त्वा. पदभाजने पचुरवोहारवसेन ‘‘घरं गन्त्वा’’ति (पारा. ५२९) वुत्तं. एत्थ च पचुरवोहारवसेनाति येभुय्यवोहारवसेन. येभुय्येन हि घरसामिकं दट्ठुकामा तस्स घरं गच्छन्तीति तथेव बहुलवोहारो. विकप्पन्ति विसिट्ठो कप्पो विकप्पो, वि-सद्दो चेत्थ विसिट्ठत्थो. तेनाह ‘‘विसिट्ठकप्प’’न्ति. इमिना वचनत्थमाह. ‘‘अधिकविधान’’न्ति इमिना पन अधिप्पायत्थं. यथा पन तमापज्जतीति येनाकारेन तं विकप्पं आपज्जति. तं दस्सेतुन्ति तं आकारं दस्सेतुं.
‘‘साधू’’ति अयं सद्दो सम्पटिच्छनसम्पहंसनसुन्दरायाचनादीसु दिस्सति. तथा हेस ‘‘साधु, भन्तेति खो सो भिक्खु भगवतो भासितं ¶ अभिनन्दित्वा अनुमोदित्वा’’तिआदीसु (म. नि. ३.८६) सम्पटिच्छने दिस्सति, ‘‘साधु साधु सारिपुत्ता’’तिआदीसु (दी. नि. ३.३४९; म. नि. १.३४०) सम्पहंसने.
‘‘साधु ¶ धम्मरुचि राजा, साधु पञ्ञाणवा नरो;
साधु मित्तानमद्दुब्भो, पापस्साकरणं सुख’’न्तिआदीसु. (जा. २.१८.१०१) –
सुन्दरे, ‘‘साधु मे, भन्ते भगवा, संखित्तेन धम्मं देसेतू’’तिआदीसु (सं. नि. ३.६४-६८) आयाचने, इधापि आयाचनेयेव दट्ठब्बोति (दी. नि. अट्ठ. १.१८९; म. नि. अट्ठ. १.१ मूलपरियायसुत्तवण्णना; सु. नि. अट्ठ. १.११५ अग्गिकभारद्वाजसुत्तवण्णना; बु. वं. अट्ठ. १.४९) आह ‘‘साधूतिआयाचने निपातो’’ति. तत्थ आयाचनेति अभिमुखं याचने, अभिपत्थनायन्ति अत्थो. परिवितक्के निपातोति सम्बन्धो. आलपतीति आमन्तेति. आयतादीसूति एत्थ आदिसद्देन वित्थतअप्पितसण्हानं गहणं. यस्मा पन न इमस्स आपज्जनमत्तेनेव आपत्ति सीसं एति, तस्मा ‘‘तस्स वचनेना’’तिआदि वुत्तं. पयोगेति सुत्तपरियेसनादिपयोगे.
महग्घं चेतापेतुकामं अप्पग्घन्ति वीसतिअग्घनकं चीवरं चेतापेतुकामं ‘‘अलं मय्हं तेन, दसअग्घनकं वा अट्ठग्घनकं वा देही’’ति वदन्तस्साति अत्थो. एवरूपन्ति एवं समभागं, इमिना समकन्ति वुत्तं होति. तञ्च खो अग्घवसेनेव, न पमाणवसेन. अग्घवड्ढनकञ्हि इदं सिक्खापदं.
पठमउपक्खटसिक्खापदवण्णना निट्ठिता.
९. दुतियउपक्खटसिक्खापदवण्णना
कस्मा इमिना नयेन अत्थो वेदितब्बोति आह ‘‘इदञ्ही’’तिआदि. हीति कारणत्थे निपातो. न कोचि विसेसोति आह ‘‘केवल’’न्तिआदि.
दुतियउपक्खटसिक्खापदवण्णना निट्ठिता.
१०. राजसिक्खापदवण्णना
राजतो ¶ भोग्गन्ति राजतो लद्धभोग्गं. राजभोग्गोति राजामत्तो. राजतो भोगोति रञ्ञा ¶ दिन्नं इस्सरियं. इमिनातिआदीति ‘‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेही’’ति इदं. आगमनसुद्धिन्ति मूलसुद्धिं. यदि हि इमिना कप्पियनीहारेन अपेसेत्वा ‘‘इदं इत्थन्नामस्स भिक्खुनो देही’’ति पेसेय्य, सोपि दूतो तं भिक्खुं उपसङ्कमित्वा एवं वदेय्य ‘‘इदं खो, भन्ते, आयस्मन्तं उद्दिस्स चीवरचेतापन्नं आभतं, पटिग्गण्हातु आयस्मा चीवरचेतापन्न’’न्ति (पारा. ५३८), तदा पटिक्खिपित्वापि कप्पियकारकं पुट्ठेन तं निद्दिसितुं न वट्टति. तेनाह ‘‘सचे ही’’तिआदि. अकप्पियवत्थुं आरब्भाति हिरञ्ञादिं आरब्भ. ईदिसेन दूतवचनेनाति ‘‘पटिग्गण्हातु आयस्मा चीवरचेतापन्न’’न्ति एवरूपेन दूतवचनेन. तस्माति यस्मा सम्पटिच्छितुं अकप्पियं होति, तस्मा. सुवण्णन्ति जातरूपं. रजतन्ति रूपियं. कहापणेनाति सुवण्णमयो वा रूपियमयो वा पाकतिको वा कहापणो. मासकोति लोहमासको वा होतु, दारुमासको वा होतु, जतुमासको वा होतु, यो यो यत्थ यत्थ जनपदे यदा यदा वोहारं गच्छति, अन्तमसो अट्ठिमयोपि चम्ममयोपि रुक्खफलबीजमयोपि समुट्ठापितरूपोपि असमुट्ठापितरूपोपि सब्बो इध मासकोति वेदितब्बो. एत्थ च यं वत्तब्बं, तं रूपियसिक्खापदे वक्खाम.
मुत्ताति हत्थिकुम्भजादिका अट्ठविधा मुत्ता. तथा हि हत्थिकुम्भं वराहदाठं, भुजङ्गसीसं, वलाहकं, वेळु, मच्छसिरो, सङ्खो, सिप्पीति अट्ठ मुत्तायोनियो. तत्थ या मच्छसङ्खसिप्पिजाता, सा सामुद्दिका, भुजङ्गजापि काचि सामुद्दिका होति. इतरा असामुद्दिका. यस्मा पन बहुलं सामुद्दिकाव मुत्ता लोके दिस्सन्ति, तत्थापि सिप्पिजाव, इतरा कदाचि. तस्मा सम्मोहविनोदनियं ‘‘मुत्ताति सामुद्दिकमुत्ता’’ति (विभ. अट्ठ. १७२) वुत्तं. मणीति ठपेत्वा वेळुरियादिके अन्तमसो जातिफलिकं उपादाय सब्बोपि नीलपीतादिवण्णभेदो मणीति वेदितब्बो, पचित्वा कतो पन काचमणियेवेको पत्तादिभण्डमूलत्थं सम्पटिच्छितुं वट्टति. वेळुरियो नाम वंसवण्णमणि. सङ्खोति धमनसङ्खो धोतविद्धो रतनमिस्सो, पानीयसङ्खो ¶ पन रतनामिस्सकतो, सो च अञ्जनादिभेसज्जत्थाय, भण्डमूलत्थाय च सम्पटिच्छितुं वट्टति. सिलाति धोतविद्धा रतनसंयुत्ता मुग्गवण्णा सिला. रतनेन पन अमिस्सा सत्थकनिसानादिअत्थाय पटिग्गण्हितुं वट्टति. एत्थ च ‘‘रतनसंयुत्ताति सुवण्णेन सद्धिं योजेत्वा पचित्वा कता’’ति वदन्ति. पवाळन्ति धोतम्पि अधोतम्पि सब्बं पवाळं. लोहितङ्कोति रत्तमणि. मसारगल्लन्ति कबरमणि. यं ‘‘मरकत’’न्तिपि वुच्चति.
सत्त धञ्ञानीति सानुलोमानि सालिआदीनि सत्त धञ्ञानि. नीवारादिउपधञ्ञस्स पन सालिआदिमूलधञ्ञन्तोगधत्ता ‘‘सत्त धञ्ञानी’’ति वुत्तं. दासिदासखेत्तवत्थुपुप्फारामफलारामादयोति ¶ एत्थ दासी नाम अन्तोजातधनक्कीतकरमरानीतप्पभेदा. तथा दासो. खेत्तं नाम यस्मिं पुब्बण्णं रुहति. वत्थु नाम यस्मिं अपरण्णं रुहति. यत्थ वा उभयम्पि रुहति, तं खेत्तं. तदत्थाय अकतभूमिभागो वत्थु. खेत्तवत्थुसीसेन चेत्थ वापितळाकादीनिपि सङ्गहितानेव. वस्सिकादीनं पुप्फनको पुप्फारामो. अम्बफलादीनं फलनको फलारामो. न केवलञ्च अत्तनोयेवत्थाय सम्पटिच्छितुं न वट्टति, सचेपि कोचि जातरूपरजतं आनेत्वा ‘‘इदं सङ्घस्स दम्मि, आरामं वा करोथ, चेतियं वा भोजनसालादीनं वा अञ्ञतर’’न्ति वदति, इदम्पि सम्पटिच्छितुं न वट्टति. ‘‘यस्स कस्सचि हि अञ्ञस्स अत्थाय सम्पटिच्छन्तस्स दुक्कटं होती’’ति (पारा. अट्ठ. २.५३८-५३९) महापच्चरियं वुत्तं. तेनाह ‘‘चेतियसङ्घगणपुग्गलानं वा अत्थाय सम्पटिच्छितुं न वट्टन्ती’’ति.
सचे पन सङ्घं वा गणं वा पुग्गलं वा अनामसित्वा ‘‘इदं हिरञ्ञसुवण्णं चेतियस्स देम, विहारस्स देम, नवकम्मस्स देमा’’ति वदन्ति, पटिक्खिपितुं न वट्टति. ‘‘इमे इदं भणन्ती’’ति कप्पियकारकानं आचिक्खितब्बं. ‘‘चेतियादीनं अत्थाय तुम्हे गहेत्वा ठपेथा’’ति वुत्ते पन ‘‘अम्हाकं गहेतुं न वट्टती’’ति पटिक्खिपितब्बं.
वेय्यावच्चकरोति किच्चकरो. इध पन सब्बो किच्चकरोव ‘‘वेय्यावच्चकरो’’ति अधिप्पेतोति आह ‘‘कप्पियकारको’’ति. एसो खोति ‘‘असुकवीथियं असुकघरे असुकनामो’’ति परम्मुखं वदति. इतरम्पीति परम्मुखानिद्दिट्ठम्पि. ‘‘अत्थो मे, आवुसो, चीवरेना’’ति एतं चोदनालक्खणनिदस्सनन्ति सम्बन्धो. तत्थ चोदनालक्खणनिदस्सनन्ति वाचाय ¶ चोदनालक्खणनिदस्सनं. तेनाह ‘‘सचे ही’’तिआदि. इदं वा वचनं वत्तब्बन्ति सम्बन्धो. एतस्स वा अत्थो याय कायचि भासाय वत्तब्बोति सम्बन्धो. ‘‘देहि मे चीवरं, आहर मे चीवरं, परिवत्तेहि मे चीवरं, चेतापेहि मे चीवर’’न्ति एतानि पन वचनानि एतेसं वा अत्थो याय कायचि भासाय न वत्तब्बो. तेनाह ‘‘देहि मे’’तिआदि. साधेय्याति निप्फादेय्य. इच्चेतं कुसलन्ति एवं यावततियं चोदनेन तस्स चीवरस्स यदेतं अभिनिप्फादनं, एतं कुसलं साधु सुट्ठूति अत्थो. तेनाह ‘‘एतं सुन्दर’’न्ति.
छक्खत्तुं परमो परिच्छेदो अस्साति छक्खत्तुपरमं. इदञ्हि ‘‘ठातब्ब’’न्ति इमिस्सा किरियाय विसेसनं, छक्खत्तुपरमं ठानं कातब्बन्ति अत्थो. तेनाह ‘‘भावनपुंसकवचनमेत’’न्ति, एतं भावे ठातब्बन्ति वुत्तधात्वत्थमत्ते साधेतब्बे नपुंसकलिङ्गवचनन्ति अत्थो. न निसीदितब्बन्ति ‘‘इध, भन्ते, निसीदथा’’ति वुत्तेपि न निसीदितब्बं ¶ . न आमिसं पटिग्गहेतब्बन्ति यागुखज्जकादिभेदं किञ्चि आमिसं ‘‘गण्हथ, भन्ते’’ति याचियमानेनापि न गण्हितब्बं. न धम्मो भासितब्बोति (पारा. अट्ठ. २.५३८-५३९) ‘‘मङ्गलं वा अनुमोदनं वा भासथा’’ति याचियमानेनापि न किञ्चि भासितब्बं. ठानं भञ्जतीति ठितिं विनासेति. ठत्वा चीवरं गहेतुं आगतेन हि तं उद्दिस्स तुण्हीभूतेन ठातब्बमेव, न निसज्जादिकं कातब्बं. इमिना पन तं कतन्ति ठानं विनासितं होति. तेनाह ‘‘आगतकारणं विनासेती’’ति. ‘‘आगतकारणं नाम ठानमेव, तस्मा ‘न कातब्ब’न्ति वारितस्स कतत्ता निसज्जादीसु कतेसु छसु ठानेसु एकं ठानं भञ्जती’’ति (सारत्थ. टी. २.५३७-५३९) अयमेत्थ अधिप्पायो. छक्खत्तुपरमं तुण्हीभूतेन उद्दिस्स ठातब्बं. ‘‘न अञ्ञं किञ्चि कातब्ब’’न्ति हि इदं ठानलक्खणं. तेनेवाह ‘‘इद’’न्तिआदि. तत्थ इदन्ति ‘‘चतुक्खत्तुं पञ्चक्खत्तुं, छक्खत्तुपरमं तुण्हीभूतेन उद्दिस्स ठातब्ब’’न्ति वचनं. एत्थ च ‘‘निसीदनादिम्हि कते पुन चीवरं गहेतुं न लभती’’ति केचि. ‘‘द्वे ठानानि परिहायन्ती’’ति अञ्ञे. ‘‘एकं ठानं परिहायती’’ति अपरे. उभयं करोतीति चोदेतिपि तिट्ठतिपि.
‘‘तत्र तत्र ठाने तिट्ठती’’ति इदं चोदकस्स ठितट्ठितट्ठानतो अपक्कम्म तत्र तत्र चीवरं उद्दिस्स ठानंयेव सन्धाय वुत्तं. एत्थाति एतेसु द्वीसु चोदनाट्ठानेसु.
किं ¶ पन सब्बकप्पियकारकेसु (पारा. अट्ठ. २.५३८-५३९; वि. सङ्ग. अट्ठ. ६५) एवं पटिपज्जितब्बन्ति? न पटिपज्जितब्बं. अयञ्हि कप्पियकारको नाम सङ्खेपतो दुविधो निद्दिट्ठो च अनिद्दिट्ठो च. तत्थ च निद्दिट्ठो दुविधो भिक्खुना निद्दिट्ठो, दूतेन निद्दिट्ठोति. अनिद्दिट्ठोपि दुविधो मुखवेवटिककप्पियकारको, परम्मुखकप्पियकारकोति. तेसु भिक्खुना निद्दिट्ठो सम्मुखासम्मुखवसेन चतुब्बिधो होति, तथा दूतेन निद्दिट्ठोपि.
कथं? इधेकच्चो भिक्खुस्स चीवरत्थाय दूतेन अकप्पियवत्थुं पहिणति, दूतो च तं भिक्खुं उपसङ्कमित्वा ‘‘इदं, भन्ते, इत्थन्नामेन तुम्हाकं चीवरत्थाय पहितं, गण्हथ न’’न्ति वदति. भिक्खु ‘‘इदं न कप्पती’’ति पटिक्खिपति. दूतो ‘‘अत्थि पन ते, भन्ते, वेय्यावच्चकरो’’ति पुच्छति, पुञ्ञत्थिकेहि च उपासकेहि ‘‘भिक्खूनं वेय्यावच्चं करोथा’’ति आणत्ता वा भिक्खूनं वा सन्दिट्ठा सम्भत्ता केचि वेय्यावच्चकरा होन्ति, तेसं अञ्ञतरो तस्मिं खणे भिक्खुस्स सन्तिके निसिन्नो होति, भिक्खु तं निद्दिसति ‘‘अयं भिक्खूनं वेय्यावच्चकरो’’ति ¶ . दूतो तस्स हत्थे अकप्पियवत्थुं दत्वा ‘‘थेरस्स चीवरं किणित्वा देही’’ति गच्छति, अयं भिक्खुना सम्मुखानिद्दिट्ठो.
नो चे भिक्खुस्स (पारा. अट्ठ. २.५३७; वि. सङ्ग. अट्ठ. ६५) सन्तिके निसिन्नो होति, अपिच खो भिक्खु निद्दिसति ‘‘असुकस्मिं नाम गामे इत्थन्नामो भिक्खूनं वेय्यावच्चकरो’’ति. सो गन्त्वा तस्स हत्थे अकप्पियवत्थुं दत्वा ‘‘थेरस्स चीवरं किणित्वा ददेय्यासी’’ति आगन्त्वा भिक्खुस्स आरोचेत्वा गच्छति, अयमेको भिक्खुना असम्मुखानिद्दिट्ठो.
न हेव खो सो दूतो अत्तना आगन्त्वा आरोचेति, अपिच खो अञ्ञं पहिणति ‘‘दिन्नं मया, भन्ते, तस्स हत्थे चीवरचेतापन्नं, चीवरं गण्हेय्याथा’’ति, अयं दुतियो भिक्खुना असम्मुखानिद्दिट्ठो.
न हेव खो अञ्ञं पहिणति, अपिच खो गच्छन्तोव भिक्खुं वदति ‘‘अहं तस्स हत्थे चीवरचेतापन्नं दस्सामि, तुम्हे चीवरं गण्हेय्याथा’’ति, अयं ततियो भिक्खुना असम्मुखानिद्दिट्ठोति एवं एको सम्मुखानिद्दिट्ठो तयो असम्मुखानिद्दिट्ठाति इमे चत्तारो भिक्खुना निद्दिट्ठवेय्यावच्चकरा नाम. एतेसु इमस्मिं राजसिक्खापदे वुत्तनयेनेव पटिपज्जितब्बं.
अपरो ¶ भिक्खु पुरिमनयेनेव दूतेन पुच्छितो नत्थिताय वा अविचारेतुकामताय वा ‘‘नत्थम्हाकं कप्पियकारको’’ति वदति, तस्मिञ्च खणे कोचि मनुस्सो आगच्छति, दूतो तस्स हत्थे अकप्पियवत्थुं दत्वा ‘‘इमस्स हत्थतो चीवरं गण्हेय्याथा’’ति वत्वा गच्छति, अयं दूतेन सम्मुखानिद्दिट्ठो.
अपरो दूतो गामं पविसित्वा अत्तना अभिरुचितस्स कस्सचि हत्थे अकप्पियवत्थुं दत्वा पुरिमनयेनेव आगन्त्वा वा आरोचेति, अञ्ञं वा पहिणति, ‘‘अहं असुकस्स नाम हत्थे चीवरचेतापन्नं दस्सामि, तुम्हे चीवरं गण्हेय्याथा’’ति वत्वा वा गच्छति, अयं ततियो दूतेन असम्मुखानिद्दिट्ठोति एवं एको सम्मुखानिद्दिट्ठो, तयो असम्मुखानिद्दिट्ठाति इमे चत्तारो दूतेन निद्दिट्ठवेय्यावच्चकरा नाम. एतेसु मेण्डकसिक्खापदे वुत्तनयेनेव पटिपज्जितब्बं.
वुत्तञ्हेतं ¶ –
‘‘सन्ति, भिक्खवे, मनुस्सा सद्धा पसन्ना, ते कप्पियकारकानं हत्थे हिरञ्ञं उपनिक्खिपन्ति ‘इमिना अय्यस्स यं कप्पियं, तं देथा’ति. अनुजानामि, भिक्खवे, यं ततो कप्पियं, तं सादितुं, न त्वेवाहं, भिक्खवे, केनचि परियायेन जातरूपरजतं सादितब्बं परियेसितब्बन्ति वदामी’’ति (महाव. २९९).
एत्थ च चोदनाय परिमाणं नत्थि. मूलं असादियन्तेन सहस्सक्खत्तुम्पि चोदनाय वा ठानेन वा कप्पियभण्डं सादितुं वट्टति. नो चे देति, अञ्ञं कप्पियकारकं ठपेत्वापि आहरापेतब्बं. सचे इच्छति, मूलसामिकानम्पि कथेतब्बं. नो चे इच्छति, न कथेतब्बं.
अपरो भिक्खु पुरिमनयेनेव दूतेन पुच्छितो ‘‘नत्थम्हाकं कप्पियकारको’’ति वदति, तदञ्ञो समीपे ठितो सुत्वा ‘‘आहर, भो, अहं अय्यस्स चीवरं चेतापेत्वा दस्सामी’’ति वदति. दूतो ‘‘हन्द, भो, ददेय्यासी’’ति तस्स हत्थे दत्वा भिक्खुस्स अनारोचेत्वाव गच्छति, अयं मुखवेवटिककप्पियकारको.
अपरो (पारा. अट्ठ. २.५३८-५३९; वि. सङ्ग. अट्ठ. ६५) भिक्खुनो उपट्ठाकस्स वा अञ्ञस्स वा हत्थे अकप्पियवत्थुं दत्वा ‘‘थेरस्स चीवरं ददेय्यासी’’ति एत्तोव पक्कमति, अयं परम्मुखकप्पियकारकोति ¶ इमे द्वे अनिद्दिट्ठकप्पियकारका नाम. एतेसु अञ्ञातकअप्पवारितेसु विय पटिपज्जितब्बं.
सचे सयमेव चीवरं आनेत्वा देन्ति, गहेतब्बं. नो चे, न किञ्चि वत्तब्बा. तेनाह ‘‘सचे’’तिआदि. कप्पियकारकेति सम्मुखासम्मुखवसेन चत्तारो कप्पियकारकेति अत्थो. ‘‘दायको सयमेवा’’ति इमिना भिक्खुं पटिक्खिपति, न दूतं. तस्मा दूतेन निद्दिट्ठोपि यथारुचि चोदेतुं वट्टति. मुखं विवरित्वा सयमेव कप्पियकारकत्तं उपगतोति मुखवेवटिककप्पियकारको. एवन्ति ‘‘एसो खो’’तिआदिना यथावुत्तेन आकारेन. दस्सिता होन्ति सङ्खेपतोति अधिप्पायो.
वुत्तचोदनाट्ठानपरिमाणतोति वुत्तचोदनापरिमाणतो च वुत्तट्ठानपरिमाणतो च. सन्तिकन्ति समीपं. तत्थाति एत्थ कथमयमत्थो लब्भतीति आह ‘‘समीपत्थे हि इदं भुम्मवचन’’न्ति ¶ . इदं वुत्तं होति – ‘‘गङ्गायं गोयूथानि चरन्ति, कूपे गग्गकूल’’न्तिआदीसु विय यस्मा समीपाधारे इदं सत्तमीविभत्तिवचनं, तस्मा अयमत्थो लब्भतीति. एवं अकरोन्तोति सामं वा अगच्छन्तो, दूतं वा अपाहेन्तो.
अज्जण्हो, भन्ते, आगमेहीति, भन्ते, अज्ज एकदिवसं अम्हाकं तिट्ठ, अधिवासेहीति अत्थो. तिकपाचित्तियन्ति अतिरेकेसु चोदनाट्ठानेसु अतिरेकसञ्ञिवेमतिकऊनकसञ्ञीनं वसेन तीणि पाचित्तियानि. तिक्खत्तुं चोदनाय छक्खत्तुं ठानेन, ऊनकतिक्खत्तुं चोदनाय ऊनकच्छक्खत्तुं ठानेन लद्धेपि अनापत्ति. अप्पितताति पतिट्ठापितता, ‘‘सञ्ञत्तो सो मया’’तिआदिना (पारा. ५३८) कथितताति वुत्तं होति.
राजसिक्खापदवण्णना निट्ठिता.
चीवरवग्गो पठमो.
२. एळकलोमवग्गो
१. कोसियसिक्खापदवण्णना
कोसियमिस्सकन्ति ¶ ‘‘कोसकारका’’ति लद्धवोहारानं पाणकानं कोसतो निब्बत्तं अंसु कोसियं, तेन मिस्सं कोसियमिस्सकं. तेन पन कोसियेन अप्पकेनापि मिस्सितं कोसियमिस्सकमेव, न इदं अब्बोहारिकन्ति वत्तुं लब्भा. तेनाह ‘‘एकेनापी’’तिआदि. कोसियंसुनाति किमिकोससम्भवेन अंसुना. ‘‘अन्तमसो’’तिआदिकं पन इमस्स सिक्खापदस्स अचित्तकत्ता वुत्तं. सन्थतं नाम सन्थरित्वा कतं अवायिमं. तेनाह ‘‘समे भूमिभागे’’तिआदि. इमस्सेव वचनस्स अनुसारेनाति इमस्सेव पठमसन्थतस्स निस्सज्जनविधानवचनानुसारेन. सब्बसन्थतन्ति सब्बसन्थतनिस्सज्जनविधानं.
अञ्ञस्सत्थाय कारापने दुक्कटत्ता अत्तनो अत्थाय कारापनवसेन ‘‘साणत्तिक’’न्ति वुत्तं. अत्तना विप्पकतपरियोसापननयेनाति ‘‘अत्तना विप्पकतं अत्तना परियोसापेति, निस्सग्गियं ¶ पाचित्तियं. अत्तना विप्पकतं परेहि परियोसापेति, निस्सग्गियं पाचित्तियं. परेहि विप्पकतं अत्तना परियोसापेति, निस्सग्गियं पाचित्तियं. परेहि विप्पकतं परेहि परियोसापेति, निस्सग्गियं पाचित्तिय’’न्ति (पारा. ५४५) इमिना नयेन. वितानादिकरणेति वितानभूमत्थरणसाणिपाकारभिसिबिब्बोहनकरणे. यथा च वितानादिकरणे, एवं तेनाकारेन परिभोगेपि अनापत्ति. ‘‘अवायिम’’न्ति (पारा. ५४४) वुत्तत्ता वायित्वा करोन्तस्सापि अनापत्ति.
कोसियसिक्खापदवण्णना निट्ठिता.
२. सुद्धकाळकसिक्खापदवण्णना
काळकानन्ति सभावेन वा रजनेन वा काळकानं. यथाह ‘‘काळकं नाम द्वे काळकानि जातिया काळकं वा रजनकाळकं वा’’ति. अञ्ञेहि अमिस्सितानन्ति अञ्ञेहि अमिस्सितकाळकानन्ति अत्थो. ‘‘यथा पठमे ‘एकेनापि कोसियंसुना’ति (कङ्खा. अट्ठ. कोसियसिक्खापदवण्णना) वुत्तं, तथा इधापि ¶ ‘एकेनापि अञ्ञेन अमिस्सेत्वा’ति अवुत्तत्ता अञ्ञेन पन मिस्सकभोगेपि अपञ्ञायमानरूपकं चे ‘सुद्धकाळक’मिच्चेव वुच्चती’’ति (वजिर. टी. पाराजिक ५४७) वदन्ति.
एत्थ च ‘‘इदं मे, भन्ते, सुद्धकाळकानं एळकलोमानं सन्थत’’न्तिआदिना (पारा. ५४९) निस्सज्जनविधानं वेदितब्बं. सेसन्ति पुब्बपयोगदुक्कटचतुक्कपाचित्तियादिकं. अङ्गेसु पन ‘‘सुद्धकाळकभावो’’ति अयं विसेसो.
सुद्धकाळकसिक्खापदवण्णना निट्ठिता.
३. द्वेभागसिक्खापदवण्णना
गहेतब्बाति यथा काळका अधिका न होन्ति, तथा गहेतब्बा. ठपेत्वा चेत्थ काळकओदाते अवसेसा गोचरियेसुयेव सङ्गहं गच्छन्तीति (सारत्थ. टी. २.५५२) दट्ठब्बं. एत्थ च द्वे भागाति उक्कट्ठपरिच्छेदो काळकानं अधिकग्गहणस्स पटिक्खेपवसेन सिक्खापदस्स पञ्ञत्तत्ता. तस्मा काळकानं भागद्वयतो अधिकं न वट्टति, ऊनकं वट्टति. तेनाह ¶ ‘‘एकस्सापी’’तिआदि. एकस्सापि काळकलोमस्स अतिरेकभावेति तुलाय धारयित्वा ठपितेसु अन्तमसो वातवेगेनपि पहितस्स एकस्सापि काळकलोमस्स अधिकभावे सतीति अत्थो. ‘‘ततियं ओदातानं, चतुत्थं गोचरियान’’न्ति इदं पन हेट्ठिमपरिच्छेदो तेसं अधिकग्गहणे पटिक्खेपाभावतो. तस्मा तेसं वुत्तप्पमाणतो अधिकम्पि वट्टति.
एत्थ च ‘‘इदं मे, भन्ते, सन्थतं अनादियित्वा द्वे तुले सुद्धकाळकानं एळकलोमानं, तुलं ओदातानं, तुलं गोचरियानं सन्थतं कारापितं निस्सग्गिय’’न्ति (पारा. ५५४) इमिना नयेन निस्सज्जनविधानं वेदितब्बं. आदाय च वुत्तपरिच्छेदेन अनादाय च करणतो किरियाकिरियं. सेसन्ति पुब्बपयोगदुक्कटचतुक्कपाचित्तियादिकं. अयं पन विसेसो – तुलं ओदातानं तुलं गोचरियानं आदियित्वा करणे, बहुतरं ओदातानं बहुतरं गोचरियानं आदियित्वा करणे ¶ , सुद्धं ओदातानं सुद्धं गोचरियानं आदियित्वा करणे च अनापत्तीति.
अङ्गेसु पन पठमङ्गं काळकानं द्वेभागतो अतिरेकभावोति दट्ठब्बं. इमानि तीणि न केवलं अनिस्सट्ठानेव परिभुञ्जितुं न वट्टन्तीति आह ‘‘इमानि पना’’तिआदि. ‘‘परिभुञ्जितुं न वट्टन्ती’’ति इमिना यदि परिभुञ्जति, दुक्कटन्ति दस्सेति.
द्वेभागसिक्खापदवण्णना निट्ठिता.
४. छब्बस्ससिक्खापदवण्णना
यं सन्थतसम्मुतिं देतीति सम्बन्धो. गिलानस्स भिक्खुनोति यस्स विना सन्थता न फासु होति, न सक्कोति च सन्थतं आदाय पक्कमितुं, एवंभूतस्स गिलानस्स भिक्खुनो. सन्थतसम्मुतिं देतीति ‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु गिलानो न सक्कोति सन्थतं आदाय पक्कमितु’’न्तिआदिना (पारा. ५६०) पदभाजने वुत्ताय ञत्तिदुतियकम्मवाचाय सन्थतसम्मुतिं देति.
साति सन्थतसम्मुति. वूपसन्तो वा पुन कुप्पतीति वूपसन्तो वा सो आबाधो पुन कुप्पति, अनुवस्सम्पि कातुं वट्टति, पुन सम्मुतिदानकिच्चं नत्थीति अधिप्पायो. न केवलं तस्मिंयेव रोगे कुप्पिते, अथ खो अञ्ञस्मिं रोगे कुप्पितेपि गतगतट्ठाने अनुवस्सं कातुं लभति. तेनेव हि समन्तपासादिकायं ‘‘सचे अरोगो हुत्वा पुन मूलब्याधिनाव गिलानो होति ¶ , सोयेव परिहारो, नत्थञ्ञं ‘सम्मुतिकिच्च’न्ति फुस्सदेवत्थेरो आह. उपतिस्सत्थेरो पन सो वा ब्याधि पटिकुप्पतु, अञ्ञो वा, सकिं ‘गिलानो’ति नामं लद्धं लद्धमेव, पुन ‘सम्मुतिकिच्चं नत्थी’ति आहा’’ति (पारा. अट्ठ. २.५५७) उपतिस्सत्थेरवादो पच्छा वुत्तो.
एत्थ च ‘‘इदं मे, भन्ते, सन्थतं ऊनकछब्बस्सानि कारापितं अञ्ञत्र भिक्खुसम्मुतिया निस्सग्गिय’’न्ति (पारा. ५६२) इमिना नयेन निस्सज्जनविधानं वेदितब्बं. ‘‘सेसं पठमसदिसमेवा’’ति इमिना ‘‘अत्तना कतं परेहि परियोसापेती’’तिआदिकं अतिदिट्ठं. अयं पन विसेसो – परिपुण्णे छब्बस्से वा अतिरेकछब्बस्से ¶ वा अनापत्ति. अङ्गेसु च छब्बस्सानं अन्तोभावो नानात्तं.
छब्बस्ससिक्खापदवण्णना निट्ठिता.
५. निसीदनसिक्खापदवण्णना
निसीदनसन्थतन्ति ‘‘निसीदनं नाम सदसं वुच्चती’’ति एत्थ पदभाजनियं (पारा. ५६८) वुत्तत्ता सदसं सन्थतं, एत्थ च निसीदनग्गहणं सन्थते चीवरसञ्ञानिवारणत्थं, यतो ते भिक्खू कम्बलचीवरसञ्ञाय सन्थतं छड्डेत्वा धुतङ्गानि समादियिंसु. सयनासनप्पयोजनत्ता सन्थतस्स ‘‘पुराणसन्थतं नामा’’तिआदि वुत्तं. यत्थाति यस्मिं सन्थते. विदत्थिमत्तन्ति सुगतविदत्थिमत्तं. उक्कट्ठपरिच्छेदो चायं ‘‘अनापत्ति अलभन्तो थोकतरं आदियित्वा करोती’’ति (पारा. ५७०) पदभाजने वुत्तत्ता. एकदेसेति इदानि कत्तब्बनवसन्थतस्स एकप्पदेसे. विजटेत्वाति विद्धंसेत्वा. अनादाति य-कारलोपेनायं निद्देसोति आह ‘‘सति पुराणसन्थते अग्गहेत्वा’’ति.
एत्थ च ‘‘इदं मे, भन्ते, निसीदनसन्थतं अनादियित्वा पुराणसन्थतस्स सामन्ता सुगतविदत्थिं कारापितं निस्सग्गिय’’न्ति (पारा. ५६८) इमिना नयेन निस्सज्जनविधानं वेदितब्बं. सन्थतविस्सज्जनवत्थुस्मिं पञ्ञत्तन्ति भगवता सन्थतानि विप्पकिण्णानि दिस्वा ‘‘सद्धादेय्यविनिपातने कारणं नत्थि, परिभोगुपायं नेसं दस्सेस्सामी’’ति (पारा. अट्ठ. २.५६६) सन्थतविस्सज्जनवत्थुस्मिं पञ्ञत्तं. किरियाकिरियत्ता इमस्स सिक्खापदस्स ‘‘सेसं ततियसदिसमेवा’’ति वुत्तं, द्वेभागसिक्खापदसदिसमेवाति अत्थो. अयं पन विसेसो – पुराणसन्थतस्स ¶ सामन्ता सुगतविदत्थिया आदाय करणे, अलभन्तस्स थोकतरं आदाय करणे, सब्बथा अलभन्तस्स अनादाय करणे च अनापत्तीति. अङ्गेसु पनेत्थ पठमङ्गपुराणसन्थतस्स सामन्ता सुगतविदत्थिअनादियनाति दट्ठब्बं.
निसीदनसिक्खापदवण्णना निट्ठिता.
६. एळकलोमसिक्खापदवण्णना
अद्धानमग्गप्पटिपन्नस्साति ¶ अद्धानमेव मग्गो अद्धानमग्गो, तं पटिपन्नस्साति अत्थो. तेनाह ‘‘अद्धानसङ्खात’’न्तिआदि. अद्धानसद्देन विसेसितत्ता पन ‘‘दीघमग्ग’’न्ति वुत्तं. अद्धानगमनसमयस्स विभङ्गे ‘‘अद्धयोजनं गच्छिस्सामीति भुञ्जितब्ब’’न्तिआदिवचनतो (पाचि. २१८) अद्धयोजनम्पि अद्धानमग्गो होति. एळकलोमानि चेतानि अद्धानमग्गतो अञ्ञत्थ उप्पन्नानि पटिग्गहेतुं न वट्टन्ति, यतो ‘‘अद्धानमग्गप्पटिपन्नस्सा’’तिआदिकं वुत्तन्ति अनुयोगं सन्धायाह ‘‘सब्बञ्चेत’’न्तिआदि. तत्थ सब्बञ्चेतन्ति ‘‘भिक्खुनो पनेव अद्धानमग्गप्पटिपन्नस्स एळकलोमानि उप्पज्जेय्यु’’न्तिआदिकं एतं सब्बं. वत्थुमत्तदीपनमेवाति ‘‘तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो कोसलेसु जनपदे सावत्थिं गच्छन्तस्स अन्तरामग्गे एळकलोमानि उप्पज्जिंसू’’तिआदिकस्स (पारा. ५७१) वत्थुमत्तस्स दीपनमेव. यत्थ कत्थचीति अद्धानतो अञ्ञत्थापि यत्थ कत्थचि ठानेसु. सहत्थाति करणत्थे निस्सक्कवचनन्ति आह ‘‘सहत्थेना’’ति. लक्खणवचनञ्चेतं, तस्मा येन केनचि सरीरावयवेनाति अत्थो दट्ठब्बो. तेनाह ‘‘अत्तना हरितब्बानीति अत्थो’’ति. असन्ते हारकेति एत्थ पदानं अन्तोगधावधारणतो अवधारणत्थो लब्भतीति आह ‘‘असन्तेयेवा’’तिआदि.
एत्थ च ‘‘इमानि मे, भन्ते, एळकलोमानि तियोजनं अतिक्कामितानि निस्सग्गियानी’’तिआदिना (पारा. ५७३) निस्सज्जनविधानं वेदितब्बं. तिकपाचित्तियन्ति अतिरेकतियोजने अतिरेकतियोजनसञ्ञिवेमतिकऊनकसञ्ञीनं वसेन तीणि पाचित्तियानि. वासाधिप्पायेन गन्त्वा ततो परं हरणेति यत्थ गतो, तत्थ उद्देसपरिपुच्छादीनं वा पच्चयादीनं वा अलाभेन ततो परं अञ्ञत्थ हरणे, ततोपि अञ्ञत्थाति एवं योजनसतम्पि हरणे अनापत्ति. अच्छिन्नं वा निस्सट्ठं वाति चोरेहि अच्छिन्नं वा विनयकम्मकतं वा. कतभण्डन्ति कतं भण्डं कम्बलकोजवसन्थतादि यं किञ्चि अन्तमसो सुत्तकेन बद्धमत्तम्पि. तेनाह ‘‘अन्तमसो’’तिआदि. यो पन तनुकपत्तत्थविकन्तरे (पारा. अट्ठ. २.५७५) वा आयोगअंसबद्धककायबन्धनादीनं ¶ अन्तरेसु वा पिप्फलिकादीनं मलरक्खणत्थं सिपाटिकायं वा अन्तमसो वाताबाधिको कण्णच्छिद्देपि लोमानि पक्खिपित्वा गच्छति ¶ , आपत्तियेव. सुत्तकेन पन बन्धित्वा पक्खित्तं कतभण्डट्ठाने तिट्ठति, वेणिं कत्वा हरति, इदं निधानमुखं नाम, आपत्तियेव.
पठमप्पटिलाभोति अत्तनो अत्थाय एळकलोमानं पठमुप्पत्ति. एतेन अच्छिन्ननिस्सट्ठप्पटिलद्धानं पटिक्खेपो. अञ्ञस्स अजानन्तस्स याने पक्खिपित्वाति (पारा. अट्ठ. २.५७२) गच्छन्ते रथादिके वा हत्थिपिट्ठिआदीसु वा सामिकस्स अजानन्तस्सेव ‘‘हरिस्सती’’ति पक्खिपित्वा. अगच्छन्तेपि एसेव नयो. सचे पन अगच्छन्ते रथादिम्हि वा हत्थिपिट्ठिआदीसु वा ठपेत्वा आरोहित्वा सारेति, हेट्ठा वा गच्छन्तो चोदेति, पक्कोसन्तो वा अनुबन्धापेति, ‘‘अञ्ञं हरापेती’’ति (पारा. ५७५) वचनतो अनापत्ति. एत्थ च ‘‘अजानन्तस्स याने’’ति इमिना जानन्तस्स चे याने पक्खिपति, अञ्ञं हरापेति नामाति दस्सेति. अहरणपच्चाहरणन्ति हरणपच्चाहरणानमभावो.
एळकलोमसिक्खापदवण्णना निट्ठिता.
७. एळकलोमधोवापनसिक्खापदवण्णना
सक्केसूति ‘‘सक्या वत, भो कुमारा’’ति (दी. नि. १.२६७) उदानं पटिच्च ‘‘सक्या’’ति लद्धनामानं निवासो एकोपि जनपदो रुळ्हिसद्देन ‘‘सक्का’’ति वुच्चति, तस्मिं सक्केसु जनपदे. छब्बग्गिया नाम पण्डुकलोहितकादयो छमूलका, तेसं सिस्सा च.
एळकलोमधोवापनसिक्खापदवण्णना निट्ठिता.
८. जातरूपसिक्खापदवण्णना
रजतन्ति न केवलं रूपियमेव इधाधिप्पेतं, अथ खो यं किञ्चि वोहारगमनीयं कहापणादि च एतं अधिप्पेतन्ति आह ‘‘अपिचा’’तिआदि. तत्थ कहापणोति (पारा. अट्ठ. २.५८३-५८४) सुवण्णमयो वा रूपियमयो वा पाकतिको वा. लोहमासको नाम तम्बलोहादीहि कतमासको. दारुमासको नाम सारदारुना वा वेळुपेसिकाय वा ¶ अन्तमसो तालपण्णेनपि ¶ रूपं छिन्दित्वा कतमासको. जतुमासको नाम लाखाय वा निय्यासेन वा रूपं समुट्ठापेत्वा कतमासको. ‘‘ये वोहारं गच्छन्ती’’ति इमिना पन पदेन यो यो यत्थ यत्थ जनपदे यदा यदा वोहारं गच्छति, अन्तमसो अट्ठिमयोपि चम्ममयोपि रुक्खफलबीजमयोपि समुट्ठापितरूपोपि असमुट्ठापितरूपोपि सब्बो सङ्गहितो. तदेवाति जातरूपरजतमेव. हिरञ्ञं नाम कहापणो.
‘‘सादियती’’ति वुत्तमेवत्थं विभावेति ‘‘गण्हितुकामो होती’’ति. न केवलं कायवाचाहि पटिक्खित्तमेव पटिक्खित्तं होति, अथ खो मनसापि पटिक्खित्तं पटिक्खित्तमेव होतीति आह ‘‘कायवाचाही’’तिआदि. सचे पन कायवाचाहि अप्पटिक्खिपित्वा चित्तेन अधिवासेति, कायवाचाहि कत्तब्बस्स पटिक्खेपस्स अकरणतो अकिरियसमुट्ठानं कायवचीद्वारे आपत्तिं आपज्जति. मनोद्वारे पन आपत्ति नाम नत्थि.
एको सतं (पारा. अट्ठ. २.५८३-५८४) वा सहस्सं वा पादमूले ठपेति ‘‘तुय्हिदं होतू’’ति, भिक्खु ‘‘नयिदं कप्पती’’ति पटिक्खिपति. उपासको ‘‘परिच्चत्तं मया तुम्हाक’’न्ति गतो, अञ्ञो तत्थ आगन्त्वा पुच्छति ‘‘किं, भन्ते, इद’’न्ति. यं तेन च अत्तना च वुत्तं, तं आचिक्खितब्बं. सो चे वदति ‘‘गोपेस्सामि, भन्ते, गुत्तट्ठानं दस्सेथा’’ति, सत्तभूमिकम्पि पासादं अभिरुहित्वा ‘‘इदं गुत्तट्ठान’’न्ति आचिक्खितब्बं, ‘‘इध निक्खिपाही’’ति न वत्तब्बं. एत्तावता कप्पियञ्च अकप्पियञ्च निस्साय ठितं होति, द्वारं पिदहित्वा रक्खन्तेन वसितब्बं. सचे किञ्चि विक्कायिकभण्डं पत्तं वा चीवरं वा आगच्छति, ‘‘इदं गहेस्सथ, भन्ते’’ति वुत्ते ‘‘उपासक, अत्थि अम्हाकं इमिना अत्थो, वत्थु च एवरूपं नाम संविज्जति, कप्पियकारको नत्थी’’ति वत्तब्बं. सचे सो वदति ‘‘अहं कप्पियकारको भविस्सामि, द्वारं विवरित्वा देथा’’ति, द्वारं विवरित्वा ‘‘इमस्मिं ओकासे ठपित’’न्ति वत्तब्बं, ‘‘इमं गण्हा’’ति न वत्तब्बं. एवञ्च कप्पियञ्च अकप्पियञ्च निस्साय ठितमेव होति. सो चेतं गहेत्वा तस्स कप्पियभण्डं देति, वट्टति. सचे अधिकं गण्हाति, ‘‘न मयं तव भण्डं गण्हाम, निक्खमाही’’ति वत्तब्बो.
सङ्घमज्झेयेव ¶ निस्सज्जितब्बन्ति एत्थ यस्मा रूपियं नाम अकप्पियं, तस्मा ‘‘निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा’’ति न वुत्तं. यस्मा पन तं पटिग्गहितमत्तमेव, न तेन किञ्चि कप्पियभण्डं चेतापितं, तस्मा उपायेन परिभोगदस्सनत्थं ‘‘सङ्घमज्झेयेव निस्सज्जितब्ब’’न्ति वुत्तं. आदि-सद्देन तेलादीनं गहणं. सोति यो गहट्ठो ‘‘सप्पि ¶ वा तेलं वा वट्टति उपासका’’तिआदिना नयेन वुत्तो, सो. अञ्ञेन लभित्वाति भिक्खुना वा आरामिकेन वा अत्तनो वस्सग्गेन लभित्वा. ततो निब्बत्तरुक्खच्छायापीति निस्सग्गियवत्थुना आहटबीजतो निब्बत्तरुक्खपरिच्छेदेन ठितच्छायापि, परिच्छेदातिक्कन्ता पन आगन्तुकत्ता वट्टति. नो चे छड्डेतीति अथ नेव गहेत्वा गच्छति, न छड्डेति, ‘‘किं मय्हं इमिना ब्यापारेना’’ति येनकामं पक्कमति. पञ्चङ्गसमन्नागतो ‘‘यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, छड्डिताछड्डितञ्च जानेय्या’’ति (पारा. ५८४) एवं वुत्तपञ्चङ्गेहि समन्नागतो. सम्मन्नितब्बोति ‘‘सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं रूपियछड्डकं सम्मन्नेय्या’’तिआदिना पदभाजने वुत्ताय ञत्तिदुतियकम्मवाचाय सम्मन्नितब्बो.
अनिमित्तं कत्वा गूथं विय छड्डेतब्बन्ति पतितट्ठानं सल्लक्खणवसेन निमित्तं अकत्वा गूथं विय छड्डेतब्बं, अक्खीनि निमीलेत्वाव नदिया वा पपाते वा वनगहने वा गूथं विय अनपेक्खेन पतितोकासं असमन्नाहरन्तेन पातेतब्बन्ति वुत्तं होति. तेनाह ‘‘गूथं विय छड्डेतब्ब’’न्ति. तिकपाचित्तियन्ति रूपियसञ्ञिवेमतिकअरूपियसञ्ञीनं वसेन तीणि पाचित्तियानि. अरूपिये रूपियसञ्ञिनोति खरपत्तादीसु सुवण्णादिसञ्ञिनो. रतनसिक्खापदनयेनाति ‘‘अज्झारामे वा अज्झावसथे वा’’ति (पाचि. ५०५) एत्थ वुत्तविधिना.
जातरूपसिक्खापदवण्णना निट्ठिता.
९. रूपियसंवोहारसिक्खापदवण्णना
कतादिवसेनाति ¶ कतअकतकताकतवसेन. सुवण्णादिचतुब्बिधम्पि निस्सग्गियवत्थु इध रूपियग्गहणेन गहितन्ति आह ‘‘जातरूपरजतपरिवत्तन’’न्ति. इदञ्च उक्कट्ठपरिच्छेदेन वुत्तन्ति दट्ठब्बं. तेनाह ‘‘पुरिमसिक्खापदेन ही’’तिआदि. परिवत्तनन्ति सादितरूपियस्स परिवत्तनं. पुरिमनयानुसारेनाति ‘‘अहं, भन्ते, नानप्पकारकं रूपियसंवोहारं समापज्जिं, इदं मे निस्सग्गिय’’न्तिआदिना (पारा. ५८९).
रूपियसंवोहारवत्थुस्मिन्ति पटिग्गहणस्सेव पटिक्खित्तत्ता पटिग्गहितपरिवत्तने दोसं अदिस्वा रूपियपरिवत्तने. तस्स वाति परिवत्तितस्स वा. धनस्स वाति अत्तनो मूलधनस्स वा ¶ . अत्तनो वा हि अरूपियेन परस्स रूपियं चेतापेय्य, अत्तनो वा रूपियेन परस्स अरूपियं, उभयथापि रूपियसंवोहारो कतोव होतीति.
रूपियसंवोहारसिक्खापदवण्णना निट्ठिता.
१०. कयविक्कयसिक्खापदवण्णना
रूपियसंवोहारस्स पन हेट्ठासिक्खापदेन गहितत्ता कप्पियभण्डानमेवेत्थ गहणन्ति आह ‘‘चीवरादीन’’न्तिआदि. तत्थ चीवरादीनं कप्पियभण्डानन्ति अन्तमसो दसिकसुत्तं उपादाय चीवरपिण्डपातसेनासनगिलानपच्चयानं येसं केसञ्चि कप्पियभण्डानं. कयं नाम परभण्डस्स गहणं. विक्कयं नाम अत्तनो भण्डस्स दानं. तेनाह ‘‘इमिना इमं देही’’तिआदि. परस्साति ठपेत्वा पञ्च सहधम्मिके अञ्ञस्स. एत्थ च ‘‘अहं, भन्ते, नानप्पकारकं कयविक्कयं समापज्जिं, इदं मे निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामी’’तिआदिना (पारा. ५९५) नयेन निस्सज्जितब्बं. तेनाह ‘‘वुत्तलक्खणवसेना’’तिआदि. ननु चेत्थ चीवरधोवने वा केसच्छेदने वा भूमिसोधनादिनवकम्मे वा परभण्डं अत्तनो हत्थगतं निस्सज्जितब्बं नाम नत्थि, तत्थ किं कातब्बन्ति आह ‘‘असन्ते पाचित्तियं देसेतब्बमेवा’’ति. यथा निस्सग्गियवत्थुम्हि परिभुत्ते वा नट्ठे वा पाचित्तियं देसेति, एवं इधापि देसेतब्बमेवाति अधिप्पायो.
इदं ¶ अम्हाकं अत्थीति इदं पटिग्गहितं तेलं वा सप्पि वा अम्हाकं संविज्जति. अम्हाकञ्च इमिना च इमिना च अत्थोति अम्हाकञ्च तदञ्ञेन इमिना च इमिना च अप्पटिग्गहितकेन अत्थो. ‘‘रूपियसंवोहारे वुत्तनयमेवा’’ति इमिना ‘‘तिकपाचित्तियं अकयविक्कये कयविक्कयसञ्ञिनो च वेमतिकस्स च दुक्कट’’न्ति इमं नयमतिदिसति.
कयविक्कयसिक्खापदवण्णना निट्ठिता.
एळकलोमवग्गो दुतियो.
३. पत्तवग्गो
१. पत्तसिक्खापदवण्णना
अविकप्पितोति ¶ ‘‘इमं पत्तं तुय्हं विकप्पेमी’’तिआदिना नयेन अविकप्पितो. अड्ढाळ्हकोदनं गण्हातीति मगधनाळिया द्विन्नं तण्डुलनाळीनं ओदनं गण्हाति. ‘‘मगधनाळि नाम अड्ढतेरसपला होती’’ति अन्धकट्ठकथायं वुत्तं. ‘‘सीहळदीपे पकतिनाळि महन्ता, दमिळनाळि खुद्दका, मगधनाळि पमाणयुत्ता, ताय मगधनाळिया दियड्ढनाळि एका सीहळनाळि होती’’ति (पारा. अट्ठ. २.६०२) महाअट्ठकथायं वुत्तं. अनुत्तण्डुलन्ति पाकतो उक्कन्तं तण्डुलं उत्तण्डुलं, न उत्तण्डुलं अनुत्तण्डुलं. सब्बसम्भारसङ्खतोति जीरकादिसब्बसम्भारेहि सङ्खतो. आलोपस्स चतुत्थभागप्पमाणं ब्यञ्जनं आलोपस्स अनुरूपब्यञ्जनं.
एवं उक्कट्ठपत्तं दस्सेत्वा इदानि मज्झिमोमकानि दस्सेतुं ‘‘उक्कट्ठतो’’तिआदिमाह. तत्रायं नयो – सचे नाळिकोदनादि सब्बम्पि पक्खित्तं वुत्तनयेनेव हेट्ठिमराजिसमं तिट्ठति, अयं मज्झिमो नाम पत्तो. सचे तं राजिं अतिक्कम्म थूपीकतं तिट्ठति, अयं मज्झिमोमको नाम पत्तो. सचे तं राजिं न सम्पापुणाति, अन्तोगधमेव होति, अयं मज्झिमुक्कट्ठो नाम पत्तो. सचे पत्तोदनादि सब्बम्पि पक्खित्तं हेट्ठिमराजिसमं तिट्ठति, अयं ओमको नाम पत्तो. सचे तं राजिं अतिक्कम्म थूपीकतं तिट्ठति, अयं ओमकोमको नाम पत्तो. सचे तं राजिं ¶ न सम्पापुणाति, अन्तोगधमेव होति, अयं ओमकुक्कट्ठो नाम पत्तोति. तेनाह ‘‘तेसम्पि वुत्तनयेनेव भेदो वेदितब्बो’’ति.
इदानि तेसु अधिट्ठानविकप्पनानधिट्ठानाविकप्पनुपगे दस्सेतुं ‘‘इच्चेतेसू’’तिआदिमाह. तत्थ उक्कट्ठुक्कट्ठोति उक्कट्ठतो उक्कट्ठो. ततो हि सो ‘‘अपत्तो’’ति वुत्तो. ओमकोमकोति ओमकतो ओमको. ततो हि सो ‘‘अपत्तो’’ति वुत्तो. एते पन भाजनपरिभोगेन परिभुञ्जितब्बा, न अधिट्ठानुपगा न विकप्पनुपगा, इतरे पन सत्त अधिट्ठहित्वा वा विकप्पेत्वा वा परिभुञ्जितब्बा. तेनाह ‘‘सेसा सत्त पत्ता पमाणयुत्ता नामा’’ति.
तस्माति ¶ यस्मा सत्त पत्ता पमाणयुत्ता, तस्मा. समणसारुप्पेन पक्कन्ति एत्थ अयोपत्तो पञ्चहि पाकेहि (पारा. अट्ठ. २.६०८) पक्को समणसारुप्पेन पक्को होति, मत्तिकापत्तो द्वीहि पाकेहि. सचे एको पाको ऊनो होति, न अधिट्ठानुपगो. यथा च समणसारुप्पेन पक्कोयेव अधिट्ठानुपगो, तथा उभोपि यं मूलं दातब्बं, तस्मिं दिन्नेयेव अधिट्ठानुपगा. यदि पन अप्पकम्पि अदिन्नं होति, न अधिट्ठानुपगा. तेनाह ‘‘सचे पना’’तिआदि. ‘‘काकणिकमत्तं नाम दियड्ढवीही’’ति वदन्ति. सचेपि पत्तसामिको वदति ‘‘यदा तुम्हाकं मूलं भविस्सति, तदा दस्सथ, अधिट्ठहित्वा परिभुञ्जथा’’ति, नेव अधिट्ठानुपगो होति. पाकस्स हि ऊनत्ता पत्तसङ्खं न गच्छति. मूलस्स सकलस्स वा एकदेसस्स वा अदिन्नत्ता सकभावं न उपेति, अञ्ञस्सेव सन्तको होति. तस्मा पाके च मूले च निट्ठितेयेव अधिट्ठानुपगो होति. यो अधिट्ठानुपगो, स्वेव विकप्पनुपगो च. तेनाह ‘‘अपच्चुद्धरन्तेना’’तिआदि. अपच्चुद्धरन्तेन विकप्पेतब्बोति पुराणपत्तं अपच्चुद्धरन्तेन नवो पत्तो विकप्पेतब्बोति अत्थो, ठपेतब्बोति अधिप्पायो. कङ्गुसित्थन्ति सत्तन्नं धञ्ञानं लामकधञ्ञसित्थन्ति आह ‘‘कङ्गुसित्थनिक्खमनमत्तेन छिद्देना’’ति.
पत्तसिक्खापदवण्णना निट्ठिता.
२. ऊनपञ्चबन्धनसिक्खापदवण्णना
अस्साति ¶ इमस्स पत्तस्स. तेन ऊनपञ्चबन्धनेनाति तेन ऊनपञ्चबन्धनेन पत्तेन उपलक्खितो हुत्वाति अत्थो. ऊनपञ्चबन्धनो हि पत्तो एत्थ लक्खणभावेन गहितो. तेनेवाह ‘‘इत्थम्भूतस्स लक्खणे करणवचन’’न्ति. तत्थ इत्थम्भूतस्साति कञ्चि पकारं पत्तस्स. लक्खीयते अनेनाति लक्खणं, तस्मिं करणवचनं, ततियाविभत्तीति अत्थो. ‘‘पकारो’’ति च सामञ्ञस्स भेदको विसेसो वुच्चति. तथा हि ऊनपञ्चबन्धनेन पत्तेनाति एत्थ भिक्खुभावसामञ्ञस्स ऊनपञ्चबन्धनपत्तभावो पकारो, तं भिक्खु आपन्नो, तस्स पत्तो लक्खणं. यदि अपरिपुण्णपञ्चबन्धनो पत्तो ऊनपञ्चबन्धनो नाम होति, अथ कस्मा इमस्स पदभाजनियं अबन्धनोपि वुत्तोति आह ‘‘तत्था’’तिआदि. तत्थ तत्थाति वाक्योपञ्ञासे. बन्धनोकासे सति वा असति वा बन्धनविरहितो पत्तो अबन्धनो, पञ्चबन्धनानं ओकासो अस्साति पञ्चबन्धनोकासो. अपत्तोति पत्तो नाम न होतीति अत्थो, पाकतिकं कातुं असमत्थोति वुत्तं होति. इदञ्च अञ्ञस्स विञ्ञापने कारणवचनं. तेनाह ‘‘तस्मा अञ्ञं विञ्ञापेतुं वट्टती’’ति.
बन्धनञ्च ¶ नामेतं यस्मा बन्धनोकासे सति होति, असति न होति, तस्मा तस्स लक्खणं, बन्धनविधिञ्च दस्सेतुं ‘‘यस्मिं पना’’तिआदि वुत्तं. मुखवट्टिसमीपे पन पत्तवेधकेन विज्झियमाने कपालस्स बहलत्ता भिज्जति, तस्मा हेट्ठा विज्झितब्बो. तेनाह ‘‘हेट्ठिमपरियन्ते’’तिआदि. सुखुमं वा छिद्दं कत्वा बन्धितब्बोति सुखुमे छिद्दे तिपुपट्टादीहि पयोजनं नत्थि, सुत्तं पक्खिपित्वाव अधिट्ठातब्बोति अधिप्पायो. न केवलं तिपुसुत्तकादिनाव बन्धितब्बोति आह ‘‘फाणित’’न्तिआदि. फाणितं झापेत्वा पासाणचुण्णेनाति पासाणचुण्णेन सद्धिं फाणितं पचित्वा तथापक्केन पासाणचुण्णेनाति अत्थो. निस्सज्जितब्बोति ‘‘अयं मे, भन्ते, पत्तो ऊनपञ्चबन्धनेन पत्तेन चेतापितो निस्सग्गियो, इमाहं सङ्घस्स निस्सज्जामी’’ति (पारा. ६१३) निस्सज्जितब्बो. तेनाह ‘‘निस्सज्जन्तेना’’तिआदि. सम्मतेनाति –
‘‘सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं पत्तग्गाहापकं सम्मन्नेय्य, एसा ञत्ति ¶ . सुणातु मे, भन्ते, सङ्घो, सङ्घो इत्थन्नामं भिक्खुं पत्तग्गाहापकं सम्मन्नति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो पत्तग्गाहापकस्स सम्मुति, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य. सम्मतो सङ्घेन इत्थन्नामो भिक्खु पत्तग्गाहापको, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (पारा. ६१४) –
एवं पदभाजने वुत्ताय ञत्तिदुतियकम्मवाचाय सम्मतेन. पत्तस्स विज्जमानगुणं वत्वाति ‘‘अयं, भन्ते, पत्तो पमाणयुत्तो सुन्दरो थेरानुरूपो’’तिआदिना (पारा. अट्ठ. २.६१५) विज्जमानानिसंसं वत्वा. पत्तपरियन्तोति परियन्ते ठितपत्तो. अदेसेति मञ्चपीठच्छत्तनागदन्तकादिके अदेसे. पत्तस्स हि निक्खिपनदेसो ‘‘अनुजानामि, भिक्खवे, आधारक’’न्तिआदिना नयेन खन्धके वुत्तोयेव. अपरिभोगेनाति यागुरन्धनरजनपचनादिना अयुत्तपरिभोगेन. अन्तरामग्गे पन ब्याधिम्हि उप्पन्ने अञ्ञस्मिं भाजने असति मत्तिकाय लिम्पित्वा यागुं पचितुं, उदकं वा तापेतुं वट्टति. विस्सज्जेतीति अञ्ञस्स देति. सचे पन सद्धिविहारिको वा अन्तेवासिको वा अञ्ञं वरपत्तं ठपेत्वा ‘‘अयं मय्हं सारुप्पो, अयं थेरस्सा’’ति गण्हाति, वट्टति. अञ्ञो वा तं गहेत्वा अत्तनो पत्तं देति, वट्टति. ‘‘मय्हमेव पत्तं आहरा’’ति वत्तब्बकिच्चं नत्थि.
ञातकप्पवारितेति एत्थ सङ्घवसेन पवारितट्ठाने पञ्चबन्धनेनेव वट्टति, पुग्गलवसेन पन पवारितट्ठाने ¶ ऊनपञ्चबन्धनेनापि. अकतविञ्ञत्ति नाम ‘‘वद, भन्ते, पच्चयेना’’ति एवं अकतट्ठाने विञ्ञत्ति.
ऊनपञ्चबन्धनसिक्खापदवण्णना निट्ठिता.
३. भेसज्जसिक्खापदवण्णना
उग्गहेत्वाति उग्गहितकं कत्वा, अप्पटिग्गहितं सयमेव गहेत्वाति अत्थो. सत्ताहातिक्कमेपि अनापत्तिकता चेत्थ अनज्झोहरणीयतं आपन्नत्ताति वेदितब्बं. कस्मा एतेन इदं दस्सितं होतीति आह ‘‘तानि ही’’तिआदि. भिसक्कस्स इमानि तेन अनुञ्ञातत्ताति भेसज्जानि, येसं ¶ केसञ्चि सप्पायानमेतं अधिवचनं. तेनाह ‘‘भेसज्जकिच्चं करोन्तु वा, मा वा, एवं लद्धवोहारानी’’ति. इदानि सत्ताहकालिकं निस्सग्गियवत्थुभूतं सप्पिनवनीतं दस्सेतुं ‘‘सप्पि नाम गवादीन’’न्तिआदि वुत्तं. आदिसद्देन अजिकादीनं गहणं. ‘‘येसं मंसं कप्पती’’ति इमिना पाकटेहि गोअजिकादीहि अञ्ञानिपि मिगरोहितादीनि सङ्गण्हाति. येसञ्हि खीरं अत्थि, सप्पिपि तेसं अत्थियेव. तं पन सुलभं वा होतु, दुल्लभं वा, असंमोहत्थं वुत्तं. मक्खिकामधुमेवाति खुद्दकभमरमधुकरीहि तीहि मक्खिकाहि कतं मधुमेव. उच्छुरसन्ति सुद्धोदकसम्भिन्नानं वसेन दुविधम्पि उच्छुरसं. ‘‘अगिलानस्स गुळोदक’’न्ति (महाव. २८४) पन उद्दिस्स अनुञ्ञातत्ता उदकसम्भिन्नो अगिलानस्स वट्टति. ‘‘अवत्थुकपक्का वा’’ति इमिना सवत्थुकपक्का न वट्टतीति दस्सेति. महापच्चरियं पन ‘‘एतं सवत्थुकपक्कं वट्टति, नो वट्टतीति पुच्छं कत्वा उच्छुफाणितं पच्छाभत्तं नोवट्टनकं नाम नत्थी’’ति वुत्तं, तं युत्तन्ति समन्तपासादिकायं (पारा. अट्ठ. २.६२३) वुत्तं. उच्छुविकतीति उच्छुम्हा निब्बत्ता रसलसिकादिका. पकतत्तानं पटिनिद्देसत्ता तं-सद्दस्स तेन पकतानं भेसज्जानं एव गहणं, न तेसं वत्थूनन्ति आह ‘‘तानि भेसज्जानी’’तिआदि. न तेसं वत्थूनीति तेसं सप्पिआदीनं कारणानि खीरादीनि अप्पटिग्गहेत्वाति अत्थो.
वसातेलन्ति (पारा. अट्ठ. २.६२३) ‘‘अनुजानामि, भिक्खवे, वसानि भेसज्जानि अच्छवसं मच्छवसं सुसुकावसं सूकरवसं गद्रभवस’’न्ति (महाव. २६२) एवं अनुञ्ञातवसानं तेलं. यानीति यानि भेसज्जानि. ‘‘अनुजानामि, भिक्खवे, वसानि भेसज्जानि अच्छवसं मच्छवसं सुसुकावसं सूकरवसं गद्रभवसं काले पटिग्गहितं काले निप्पक्कं ¶ काले संसट्ठं तेलपरिभोगेन परिभुञ्जितु’’न्ति एवं तेलत्थं वसापटिग्गहणस्स अनुञ्ञातत्ता ‘‘वसातेलं पना’’तिआदि वुत्तं. कालेति पुरेभत्तं. संसट्ठन्ति परिस्सावितं. तस्माति यस्मा अनुञ्ञातं, तस्मा. ‘‘अच्छवस’’न्ति वचनेन ठपेत्वा मनुस्सवसं सब्बेसं अकप्पियमंसानं वसाय अनुञ्ञातत्ता ‘‘ठपेत्वा मनुस्सवस’’न्ति वुत्तं.
सामं पचित्वाति कालेयेव सामं पचित्वा. निब्बत्तिततेलम्पीति कालेयेव अत्तना विवेचिततेलम्पि. तिविधम्पि चेतं कालेयेव वट्टति. वुत्तम्पि चेतं ‘‘काले चे, भिक्खवे, पटिग्गहितं काले निप्पक्कं काले ¶ संसट्ठं, तं चे परिभुञ्जेय्य, अनापत्ती’’ति. पच्छाभत्तं पन पटिग्गहेतुं वा कातुं वा न वट्टतियेव. वुत्तम्पि चेतं ‘‘विकाले चे, भिक्खवे, पटिग्गहितं विकाले निप्पक्कं विकाले संसट्ठं, तं चे परिभुञ्जेय्य, आपत्ति तिण्णं दुक्कटानं. काले चे, भिक्खवे, पटिग्गहितं विकाले निप्पक्कं विकाले संसट्ठं, तं चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. काले चे, भिक्खवे, पटिग्गहितं काले निप्पक्कं विकाले संसट्ठं, तं चे परिभुञ्जेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. २६२). ‘‘सत्ताहं निरामिसपरिभोगेन वट्टती’’ति इमिना पन ‘‘काले पटिग्गहितं काले निप्पक्कं काले संसट्ठं तेलपरिभोगेन परिभुञ्जितु’’न्ति इदं निरामिसपरिभोगं सन्धाय वुत्तन्ति दस्सेति.
यं पनेत्थ (पारा. अट्ठ. २.६२३) सुखुमरजसदिसं मंसं वा न्हारु वा अट्ठि वा लोहितं वा होति, तं अब्बोहारिकं. सचे पन अनुपसम्पन्नो ताय पटिग्गहितवसाय तेलं कत्वा देति, तं कथन्ति आह ‘‘अनुपसम्पन्नेना’’तिआदि. तदहूति यस्मिं अहनि पटिग्गहितं, तदहु. पच्छाभत्ततो पट्ठाय पन सत्ताहं निरामिसमेव वट्टति. तत्रापि अब्बोहारिकं अब्बोहारिकमेव. यावकालिकवत्थूनं अञ्ञेसं वत्थुं पचितुं न वट्टतीति सम्बन्धो. तत्थ यावकालिकवत्थूनन्ति यावकालिकं वत्थु एतेसन्ति यावकालिकवत्थूनि, तेसं, यावकालिकवत्थुमन्तानन्ति अत्थो. अञ्ञेसन्ति वसातेलतो अञ्ञेसं सप्पिआदीनं. वत्थुन्ति खीरादिकं यावकालिकभूतं वत्थुं, पचितुं न वट्टतियेव, सामंपाकत्ताति अधिप्पायो.
निब्बत्तितसप्पिं वाति यावकालिकवत्थुतो विवेचितसप्पिं वा. यथा तत्थ दधिगतं वा तक्कगतं वा खयं गमिस्सति, एवं झापितं वाति अत्थो. नवनीतं वाति तक्कबिन्दूनिपि दधिगुळिकायोपि अपनेत्वा सुधोतनवनीतं पचितुं वट्टति सामंपक्काभावतोति अधिप्पायो. यदि सयंपचितसत्ताहकालिकेन सद्धिं आमिसं भुञ्जति, तं आमिसं सयंपचितसत्ताहकालिकेन मिस्सितं अत्तनो यावकालिकभावं सत्ताहकालिकेन गण्हापेति. तथा ¶ च यावकालिकं अपक्कम्पि सयंपक्कभावं उपगच्छतीति ‘‘तं पन तदहुपुरेभत्तम्पि सामिसं परिभुञ्जितुं न वट्टती’’ति वुत्तं. यथा सयंपक्कसत्ताहकालिकं वसातेलं, सयंभज्जितसासपादियावजीविकवत्थूनं तेलञ्च सामिसं तदहुपुरेभत्तम्पि न वट्टति, तथा नवनीतसप्पीति वेदितब्बं. वुत्तञ्च –
‘‘यावकालिकआदीनि ¶ , संसट्ठानि सहत्तना;
गाहापयन्ति सब्भाव’’न्ति च;
‘‘तेहेव भिक्खुना पत्तं, कप्पते यावजीविकं;
निरामिसंव सत्ताहं, सामिसे सामपाकता’’ति च.
खीरादितोति एत्थ आदिसद्देन तिलादीनं गहणं. सामिसानिपीति न केवलं निरामिसानेवाति अत्थो. पच्छाभत्ततो पन पट्ठाय न वट्टन्तियेव. सत्ताहातिक्कमेपि अनापत्ति सवत्थुकानं पटिग्गहितत्ता. ‘‘तानि पटिग्गहेत्वा’’ति (पारा. ६२२) हि वुत्तं. तेनाह ‘‘पच्छाभत्ततो पट्ठाया’’तिआदि. पच्छाभत्तं पटिग्गहितकेहि कतं पन अब्भञ्जनादीसु उपनेतब्बं, पुरेभत्तम्पि च उग्गहितकेहि कतं. उभयेसम्पि सत्ताहातिक्कमेपि अनापत्ति. अन्तोसत्ताहेति सत्ताहब्भन्तरे. अब्भञ्जनादीनन्ति एत्थ आदिसद्देन मुद्धनितेलअरुमक्खनघरधूपनादीनं गहणं. अधिट्ठहित्वाति ‘‘इदानि न मय्हं अज्झोहरणत्थाय भविस्सति, इदं सप्पि च तेलञ्च वसा च मुद्धनितेलत्थं वा अब्भञ्जनत्थं वा भविस्सति, मधु अरुमक्खनत्थं वा फाणितं घरधूपनत्थं वा भविस्सती’’ति एवं चित्तं उप्पादेत्वा.
को पनेत्थ यावकालिकयावजीविकवत्थूसु विसेसोति आह ‘‘यावजीविकानी’’तिआदि. याव अरुणस्स उग्गमना तिट्ठतीति सत्तमदिवसे कततेलं सचे याव अरुणुग्गमना तिट्ठतीति अत्थो. पाळियं अनागतसप्पिआदीनन्ति एत्थ ताव मिगरोहितादीनं सप्पि पाळियं अनागतसप्पि, तथा नवनीतं, नाळिकेरनिम्बकोसम्बकरमन्दसासपआदीनं तेलं पन पाळियं अनागततेलं, तथा मधुकपुप्फफाणितं पाळियं अनागतफाणितन्ति वेदितब्बं. न सब्बं मधुकपुप्फफाणितं फाणितगतिकन्ति आह ‘‘सीतुदकेना’’तिआदि. सीतुदकेन कतन्ति मधुकपुप्फानि सीतुदके पक्खिपित्वा अमद्दित्वा पुप्फरसे उदकगते सति तं उदकं गहेत्वा पचित्वा कतं. ‘‘फाणितगतिकमेवा’’ति इमिना सत्ताहकालिकन्ति दस्सेति, न पन निस्सग्गियवत्थुन्ति. तस्मा सत्ताहं अतिक्कामयतो दुक्कटन्ति वेदितब्बं. वुत्तम्पि चेतं समन्तपासादिकायं सीतुदकेन कतं मधुकपुप्फफाणितं पुरेभत्तं सामिसं वट्टति ¶ , पच्छाभत्ततो पट्ठाय ¶ सत्ताहं निरामिसमेव, सत्ताहातिक्कमे वत्थुगणनाय दुक्कट’’न्ति. सचे पन खीरं पक्खिपित्वा कतं, यावकालिकं. खण्डसक्खरं पन खीरजल्लिकं अपनेत्वा सोधेन्ति, तस्मा वट्टति, अम्बजम्बुपनसकदलिखज्जुरिचिञ्चादीनं सब्बेसं यावकालिकफलानं फाणितं यावकालिकमेवाति आह ‘‘अम्बफाणितादीनि यावकालिकानी’’ति.
कायिकपरिभोगं वट्टतीति कायस्स वा काये अरुनो वा मक्खनं वट्टति, अज्झोहरितुं पन न वट्टति. यन्ति सत्ताहातिक्कन्तं भेसज्जं. निरपेक्खो परिच्चजित्वाति अनपेक्खो सामणेरस्स दत्वा. तन्ति एवं परिच्चजित्वा पुन लद्धभेसज्जं. एवञ्हि दिन्नं भेसज्जं सचे सो सामणेरो अभिसङ्खरित्वा वा अनभिसङ्खरित्वा वा तस्स भिक्खुनो ददेय्य, गहेत्वा नत्थुकम्मं वा कातब्बं, अञ्ञं वा कञ्चि परिभोगं. तेनाह ‘‘अज्झोहरितुम्पि वट्टती’’ति. सचे सो बालो होति, दातुं न जानाति, अञ्ञेन भिक्खुना वत्तब्बो ‘‘अत्थि ते, सामणेर, भेसज्ज’’न्ति, ‘‘आम, भन्ते, अत्थी’’ति. ‘‘आहर, थेरस्स भेसज्जं करिस्सामा’’ति, एवम्पि वट्टति. वत्थुगणनायाति सप्पिआदिवत्थुगणनाय चेव सप्पिपिण्डादिवत्थुगणनाय च. मिस्सितेसु पन एकं निस्सग्गियं पाचित्तियं. एत्थ च ‘‘इदं मे, भन्ते, भेसज्जं सत्ताहातिक्कन्तं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामी’’ति (पारा. ६२३) निस्सज्जनविधानं वेदितब्बं.
साधारणपञ्ञत्ति. सत्ताहं अनतिक्कन्तेपि अतिक्कन्तसञ्ञिनो चेव वेमतिकस्स च दुक्कटं. अतिक्कन्ते अनतिक्कन्तसञ्ञिनोपि वेमतिकस्सपि निस्सग्गियं पाचित्तियमेव, तथा अनधिट्ठिताविस्सज्जितानट्ठाविनट्ठादड्ढाविलुत्तेसु अधिट्ठितादिसञ्ञिनो. अन्तोसत्ताहं अधिट्ठिते, विस्सज्जिते, नट्ठे, विनट्ठे, दड्ढे, अच्छिन्ने, विस्सासेन गहिते उम्मत्तकादीनञ्च अनापत्ति. आचारविपत्ति. सप्पिआदीनं अत्तनो सन्तकता, गणनुपगता, सत्ताहातिक्कमोति इमानेत्थ तीणि अङ्गानि. कथिनसमुट्ठानं, अकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनं. तेनाह ‘‘सेसं चीवरवग्गस्स पठमसिक्खापदे वुत्तनयेनेव वेदितब्ब’’न्ति (कङ्खा. अट्ठ. कथिनसिक्खापदवण्णना).
भेसज्जसिक्खापदवण्णना निट्ठिता.
४. वस्सिकसाटिकसिक्खापदवण्णना
पच्छिममासस्स ¶ ¶ पठमदिवसतो पट्ठायाति जेट्ठमूलपुण्णमासिया पच्छिमपाटिपददिवसतो पट्ठाय. तावाति ताव परिमाणे काले. जेट्ठमूलपुण्णमासिया पच्छिमपाटिपददिवसतो पट्ठाय याव कत्तिकपुण्णमा, इमस्मिं पञ्चमासेति अत्थो. कालो वस्सिकसाटिकायातिआदिनाति एत्थ आदिसद्देन ‘‘समयो वस्सिकसाटिकाय, अञ्ञेपि मनुस्सा वस्सिकसाटिकचीवरं देन्ती’’ति (पारा. ६२८) इमेसं गहणं. देथ मे वस्सिकसाटिकचीवरन्तिआदिकायाति एत्थ आदिसद्देन पन ‘‘आहरथ मे वस्सिकसाटिकचीवरं, परिवत्तेथ मे वस्सिकसाटिकचीवरं, चेतापेथ मे वस्सिकसाटिकचीवर’’न्ति इमेसं गहणं. अत्तनो अञ्ञातकअप्पवारितेसु तदुभयं करोन्तस्स किं होतीति आह ‘‘अञ्ञातकअप्पवारितट्ठाने’’तिआदि. ‘‘वत्तभेदे दुक्कट’’न्ति इदं वस्सिकसाटिकं पुब्बे अदेन्ते सन्धाय वुत्तं. ये पन पुब्बेपि देन्ति, तेसु वत्तभेदो नत्थि. वुत्तञ्हि समन्तपासादिकायं ‘‘ये मनुस्सा पुब्बेपि वस्सिकसाटिकचीवरं देन्ति, इमे पन सचेपि अत्तनो अञ्ञातकअप्पवारिता होन्ति, वत्तभेदो नत्थि तेसु सतुप्पादकरणस्स अनुञ्ञातत्ता’’ति (पारा. अट्ठ. २.६२८). अञ्ञातकविञ्ञत्तिसिक्खापदेन निस्सग्गियं पाचित्तियन्ति ‘‘यो पन भिक्खु अञ्ञातकं गहपतिं वा गहपतानिं वा चीवरं विञ्ञापेय्य अञ्ञत्र समया, निस्सग्गियं पाचित्तिय’’न्ति (पारा. ५१८) इमिना सिक्खापदेन निस्सग्गियं पाचित्तियं. इदं पन पकतिया वस्सिकसाटिकदायकेसुपि होतियेव.
गिम्हानं पच्छिमद्धमासस्स पठमदिवसतो पट्ठायाति एत्थ जेट्ठमूलकाळपक्खूपोसथस्स पच्छिमपाटिपददिवसतो पट्ठाय याव आसाळ्हिपुण्णमा, अयमद्धमासो गिम्हानं पच्छिमद्धमासो नाम, तस्स पठमदिवसतो पट्ठायाति अत्थो, अद्धमासस्स पठमपाटिपददिवसतो पट्ठायाति वुत्तं होति. कत्तिकमासस्स पच्छिमदिवसो नाम पच्छिमकत्तिकमासस्स पुण्णमा. एत्तावताति ‘‘मासो सेसो गिम्हानन्ति भिक्खुना वस्सिकसाटिकचीवरं परियेसितब्बं, अद्धमासो सेसो गिम्हानन्ति कत्वा निवासेतब्ब’’न्ति एत्तकेन गणनेन. परियेसनक्खेत्तन्ति परियेसनस्स खेत्तं. एतस्मिञ्हि मासे वस्सिकसाटिकं अलद्धं परियेसितुं वट्टति. करणनिवासनक्खेत्तम्पीति करणक्खेत्तञ्चेव निवासनक्खेत्तञ्च. पि-सद्देन परियेसनक्खेत्तं ¶ सम्पिण्डेति. एतस्मिञ्हि अद्धमासे परियेसितुं, कातुं, निवासेतुञ्च वट्टति, अधिट्ठातुंयेव न वट्टति. यं पन समन्तपासादिकायं कत्थचि पोत्थके ‘‘जेट्ठमूलपुण्णमासिया पच्छिमपाटिपददिवसतो पट्ठाय याव कालपक्खुपोसथो, अयमेको अद्धमासो परियेसनक्खेत्तञ्चेव करणक्खेत्तञ्च. एतस्मिञ्हि अन्तरे वस्सिकसाटिकं अलद्धं परियेसितुं ¶ , लद्धं कातुञ्च वट्टति, निवासेतुं, अधिट्ठातुञ्च न वट्टती’’ति (पारा. अट्ठ. २.६२८) वचनं दिस्सति, तं पमादलिखितं मातिकाय विरोधतोति दट्ठब्बं. ‘‘अद्धमासो सेसो गिम्हानन्ति कत्वा निवासेतब्ब’’न्ति (पारा. ६२७) हि पाळि. सब्बम्पीति परियेसनं, करणं, निवासनं, अधिट्ठानञ्चाति सब्बम्पि. इमिना इमे चत्तारो मासा परियेसनकरणनिवासनाधिट्ठानानं चतुन्नम्पि खेत्तन्ति दस्सेति. एतेसु हि चतूसु मासेसु अलद्धं परियेसितुं, लद्धं कातुं, निवासेतुं, अधिट्ठातुञ्च वट्टति.
वस्सं उक्कड्ढीयतीति संवच्छरं उद्धं कड्ढीयति वड्ढीयति, आरुय्हतीति अत्थो, वस्सानस्स पठममासं उक्कड्ढित्वा गिम्हानं पच्छिममासमेव करोन्तीति वुत्तं होति. वस्सूपनायिकदिवसे अधिट्ठातब्बाति वस्सानतो पुब्बेयेव दसाहस्स अतिक्कन्तत्ता वस्सूपनायिकदिवसेयेव अधिट्ठातब्बा. तञ्हि दिवसं अतिक्कामेतुं न वट्टति. अन्तोवस्से पन लद्धा चेव निट्ठिता च तस्मिंयेव अन्तोवस्से लद्धदिवसतो पट्ठाय दसाहं नातिक्कामेतब्बा, दसाहातिक्कमे निट्ठिता पन तदहेव अधिट्ठातब्बा. दसाहे अप्पहोन्ते चीवरकालं नातिक्कामेतब्बा. अयं ताव कताय परिहारो. अकताय पन को परिहारोति आह ‘‘सचे’’तिआदि. एकाहम्पि न लभति इतो अञ्ञस्स परिहारस्साभावतोति अधिप्पायो.
सो कुतो होतीति आह ‘‘याव हेमन्तस्स पठमदिवसो’’ति, जेट्ठमूलपुण्णमासितो पट्ठाय याव कत्तिकपुण्णमासिया पच्छिमपाटिपददिवसो, तावाति अत्थो. एतेसु सत्तसु पिट्ठिसमयमासेसूति पटिलोमक्कमेन वुत्तेसु कत्तिकपुण्णमासिया पच्छिमपाटिपदादीसु जेट्ठमूलपुण्णमासावसानेसु एतेसु सत्तसु पिट्ठिसमयनामकेसु मासेसु. सतुप्पादकरणेनाति ‘‘कालो वस्सिकसाटिकाया’’तिआदिना नयेन सतुप्पादकरणेन. विञ्ञापेन्तस्साति ‘‘देथ ¶ मे वस्सिकसाटिकचीवर’’न्तिआदिना (पारा. ६२८) नयेन विञ्ञत्तिं करोन्तस्स. तेन सिक्खापदेन अनापत्तीति अञ्ञातकविञ्ञत्तिसिक्खापदेन अनापत्ति, इमिना पन सिक्खापदेन आपत्तियेव असमयत्ता. वुत्तञ्हेतं भदन्तबुद्धदत्ताचरियेन –
‘‘कत्वा पन सतुप्पादं, वस्ससाटिकचीवरं;
निप्फादेन्तस्स भिक्खुस्स, समये पिट्ठिसम्मते.
‘‘होति ¶ निस्सग्गियापत्ति, ञातकाञ्ञातकादिनो;
तेसुयेव च विञ्ञत्तिं, कत्वा निप्फादने तथा’’ति.
एत्थ च ‘‘इदं मे, भन्ते, वस्सिकसाटिकचीवरं अतिरेकमासे सेसे गिम्हाने परियिट्ठं अतिरेकद्धमासे सेसे गिम्हाने कत्वा परिदहितं निस्सग्गिय’’न्ति इमिना (पारा. ६२८) नयेन निस्सज्जनविधानं वेदितब्बं.
वस्सिकसाटिकपरियेसनवत्थुस्मिन्ति पटिकच्चेव वस्सिकसाटिकपरियेसनवत्थुस्मिं. तिकपाचित्तियन्ति अतिरेकमासद्धमासेसु अतिरेकसञ्ञिवेमतिकऊनकसञ्ञीनं परियेसननिवासनवसेन तीणि पाचित्तियानि, एकसेसनिद्देसो चायं, सामञ्ञनिद्देसो वा. ऊनकमासद्धमासेसूति ऊनकमासे चेव ऊनकद्धमासे च. अतिरेकसञ्ञिनो, वेमतिकस्स वा दुक्कटन्ति एत्थ ‘‘परियेसननिवासनं करोन्तस्सा’’ति पाठसेसो. इदं वुत्तं होति – ‘‘ऊनकमासे सेसे गिम्हाने अतिरेकसञ्ञिनो, वेमतिकस्स वा परियेसन्तस्स दुक्कटं, ऊनकद्धमासे सेसे गिम्हाने च अतिरेकसञ्ञिनो, वेमतिकस्स वा निवासेन्तस्स दुक्कट’’न्ति. ‘‘तथा’’ति इमिना दुक्कटं अतिदिसति, तञ्च दुक्कटं उदकफुसितगणनाय अकत्वा न्हानपरियोसानवसेन पयोगे पयोगे कारेतब्बं, तञ्च खो विवटङ्गणे आकासतो पतितउदकेनेव न्हायन्तस्स, न न्हानकोट्ठकवापिआदीसु घटेहि आसित्तूदकेन न्हायन्तस्स. तेनेवाह ‘‘सतिया वस्सिकसाटिकाया’’तिआदि. पोक्खरणियादीसु पन नग्गस्स न्हायन्तस्स अनापत्तीति सम्बन्धो, पोक्खरणियादीसु पन सतियापि वस्सिकसाटिकाय नग्गस्स न्हायन्तस्स नत्थि दुक्कटापत्तीति अत्थो.
एवं ¶ अन्तरापत्तिया अनापत्तिं दस्सेत्वा इदानि निस्सग्गियेन अनापत्तिं दस्सेतुं ‘‘अच्छिन्नचीवरस्सा’’तिआदि वुत्तं. तत्थ अच्छिन्नचीवरस्साति अच्छिन्नसेसचीवरस्स. तस्सापि असमये निवासतो अनापत्ति. एस नयो नट्ठचीवरस्स वाति एत्थापि. यथा चेत्थ निवासेन्तानं तेसं अनापत्ति, एवं तत्थ परियेसन्तानम्पीति दट्ठब्बं. एत्थ पन महग्घवस्सिकसाटिकं ठपेत्वा न्हायन्तस्स चोरूपद्दवो आपदा नामाति आह ‘‘अनिवत्थ’’न्तिआदि. आपदासु वा निवासयतोति आपदासु विज्जमानासु असमये निवासेन्तस्स. यं पन समन्तपासादिकायं ‘‘अच्छिन्नचीवरस्साति एतं वस्सिकसाटिकंयेव सन्धाय वुत्तं. तेसञ्हि नग्गानं कायोवस्सापने अनापत्ति. एत्थ च महग्घवस्सिकसाटिकं निवासेत्वा न्हायन्तस्स चोरूपद्दवो आपदा नामा’’ति अच्छिन्नचीवरादिनो निस्सग्गियेन अनापत्तिं ¶ अदस्सेत्वा नग्गस्स न्हायतो दुक्कटेनेव अनापत्तिदस्सनं, तं युत्तं विय न दिस्सति. सब्बसिक्खापदेसु हि मूलापत्तिया एव आपत्तिप्पसङ्गे अनापत्तिदस्सनत्थं अनापत्तिवारो आरभीयति, न अन्तरापत्तियाति, तस्मा उपपरिक्खितब्बं. सचीवरताति अन्तरवासकउत्तरासङ्गेहि सचीवरता.
वस्सिकसाटिकसिक्खापदवण्णना निट्ठिता.
५. चीवरअच्छिन्दनसिक्खापदवण्णना
‘‘दत्वा’’ति यं किञ्चि पच्चासीसमानस्सेव दानमिह अधिप्पेतं, न निस्सट्ठदानन्ति आह ‘‘वेय्यावच्चादीनी’’तिआदि. सकसञ्ञायाति ‘‘सक’’न्ति सञ्ञाय. इमिना पाराजिकाभावं दस्सेति. चजित्वा दिन्नम्पि हि सकसञ्ञाय गण्हतो नत्थि पाराजिकं. अच्छिन्दन्तस्साति एकतो अबद्धानि, विसुं ठपितानि च बहूनि अच्छिन्दतो, ‘‘सङ्घाटिं आहर, उत्तरासङ्गं आहरा’’ति एवं आहरापयतो च. तेनाह ‘‘वत्थुगणनाय आपत्तियो’’ति. ‘‘मया दिन्नानि सब्बानि आहरा’’ति वदतोपि एकवचनेनेव सम्बहुला आपत्तियो. एकं चीवरं पन एकाबद्धानि च बहूनि अच्छिन्दतो एका आपत्ति. ‘‘अच्छिन्दा’’ति आणत्तिया दुक्कटन्ति ‘‘मया दिन्नानि सब्बानि गण्हा’’ति आणत्तिया एकं दुक्कटं, अच्छिन्नेसु पन ¶ एकवचनेनेव सम्बहुला पाचित्तियो. तेनाह ‘‘अच्छिन्नेसु वत्थुगणनाय आपत्तियो’’ति. अच्छिन्नेसूति तेनाणत्तेन अच्छिन्नेसु चीवरेसु. यत्थ पन पोत्थकेसु ‘‘अच्छिन्नेसु यत्तकानि आणत्तानि, तेसं गणनाय आपत्तियो’’ति पाठो, तत्थ यत्तकानि आणत्तानीति यत्तकानि चीवरानि गण्हितुं आणत्तानीति अत्थो. यं पन समन्तपासादिकायं ‘‘चीवरं ‘गण्हा’ति आणापेति, एकं दुक्कटं. आणत्तो बहूनि गण्हाति, एकं पाचित्तिय’’न्ति (पारा. अट्ठ. २.६३३) वुत्तं, तं एकाबद्धं सन्धाय. एवञ्च कत्वा समन्तपासादिकाय सद्धिं इमाय अट्ठकथाय न कोचि विरोधो. सचे पन ‘‘सङ्घाटिं गण्ह, उत्तरासङ्गं गण्हा’’ति आणापेति, वाचाय वाचाय दुक्कटं. अच्छिन्नेसु वत्थुगणनाय आपत्तियो. एत्थ च ‘‘इदं मे, भन्ते, चीवरं भिक्खुस्स सामं दत्वा अच्छिन्नं निस्सग्गिय’’न्ति (पारा. ६३३) इमिना नयेन निस्सज्जनविधानं वेदितब्बं.
तिकपाचित्तियन्ति उपसम्पन्ने उपसम्पन्नसञ्ञिवेमतिकअनुपसम्पन्नसञ्ञीनं वसेन तीणि पाचित्तियानि. अञ्ञं परिक्खारन्ति पत्तादिं अञ्ञं परिक्खारं, अन्तमसो सूचिम्पीति अत्थो. न ¶ केवलं अनुपसम्पन्नस्स चीवरंयेव अच्छिन्दतो दुक्कटन्ति आह ‘‘अनुपसम्पन्नस्स चा’’तिआदि. तत्थ यं किञ्चीति चीवरं वा होतु, पत्तादि, यं किञ्चि परिक्खारं वा. तस्स विस्सासं गण्हन्तस्साति यस्स दिन्नं, तस्स विस्सासेन गण्हन्तस्स, ततियत्थे चेतं उपयोगवचनं. उपसम्पन्नताति अच्छिन्दनसमये उपसम्पन्नभावो. किञ्चापि उपसम्पन्नभावो पाळियं, मातिकट्ठकथायञ्च दानग्गहणेसु दिस्सति, तथापि अनुपसम्पन्नकाले चीवरं दत्वा उपसम्पन्नकाले अच्छिन्दन्तस्स आपत्तितो अच्छिन्दनकालेयेव उपसम्पन्नता अङ्गन्ति वेदितब्बं.
चीवरअच्छिन्दनसिक्खापदवण्णना निट्ठिता.
६. सुत्तविञ्ञत्तिसिक्खापदवण्णना
छब्बिधं खोमसुत्तादिन्ति ‘‘सुत्तं नाम छ सुत्तानि खोमं कप्पासिकं कोसेय्यं कम्बलं साणं भङ्ग’’न्ति (पारा. ६३८) एवं वुत्तं छब्बिधं खोमसुत्तादिं. तत्थ ¶ खोमन्ति (पारा. अट्ठ. २.६३६-३८) खोमवाकेहि कतसुत्तं. कप्पासिकन्ति कप्पासतो निब्बत्तं. कोसेय्यन्ति कोसियंसूहि कन्तित्वा कतसुत्तं. कम्बलन्ति एळकलोमसुत्तं. साणन्ति साणवाकेन कतसुत्तं. भङ्गन्ति पाटेक्कं वाकसुत्तमेवाति एके. पञ्चहिपि मिस्सेत्वा कतसुत्तं पन ‘‘भङ्ग’’न्ति वेदितब्बं. तेसं अनुलोमन्ति तेसं खोमादीनं अनुलोमं दुकूलं पत्तुण्णं सोमारपट्टं चीनपट्टं इद्धिजं देवदिन्नन्ति छब्बिधं सुत्तं.
तुरीति वायनूपकरणो एको दण्डो, वीतवीतट्ठानं यत्थ संहरित्वा ठपेन्ति. वेमन्ति वायनूपकरणो एको दण्डो, सुत्तं पवेसेत्वा येन आकोटेन्तो घनभावं सम्पादेन्ति. तस्स सब्बप्पयोगेसु दुक्कटन्ति तन्तवायस्स ये ते तुरिवेमसज्जनादिका पयोगा, तेसु सब्बेसु पयोगेसु भिक्खुस्स दुक्कटं, तस्स तन्तवायस्स पयोगे पयोगे भिक्खुस्स दुक्कटन्ति वुत्तं होति. तुरिआदीनं अभावे तेसं करणत्थं वासिफरसुआदीनं मग्गननिसानरुक्खच्छेदनादिसब्बप्पयोगेपि एसेव नयो. तन्तूनं अत्तनो सन्तकत्ता वीतवीतट्ठानं पटिलद्धमेव होतीति आह ‘‘पटिलाभेन निस्सग्गियं होती’’ति, विकप्पनुपगपच्छिमचीवरप्पमाणे वीते निस्सग्गियं होतीति वुत्तं होति. तेनेव वक्खति ‘‘दीघतो विदत्थिमत्ते, तिरियञ्च हत्थमत्ते वीते निस्सग्गियं पाचित्तिय’’न्ति. एत्थ च ‘‘इदं मे, भन्ते, चीवरं सामं सुत्तं विञ्ञापेत्वा तन्तवायेहि वायापितं निस्सग्गिय’’न्ति इमिना नयेन निस्सज्जनविधानं वेदितब्बं.
तेनेवाति ¶ विञ्ञापिततन्तवायेनेव. एवं इध दुक्कटन्ति इधापि तन्तवायेनेव दीघतो विदत्थिमत्ते, तिरियं हत्थमत्ते वीते दुक्कटन्ति अत्थो. अकप्पियसुत्तमयेति विञ्ञापितसुत्तमये. इतरस्मिन्ति अविञ्ञत्तिसुत्तमये परिच्छेदे. ततो चे ऊनतराति वुत्तप्पमाणतो चे ऊनतरा, अन्तमसो (पारा. अट्ठ. २.६३६-६३८) अच्छिमण्डलप्पमाणापीति अधिप्पायो. कप्पियतन्तवायेनपि अकप्पियसुत्तं वायापेन्तस्स यथा पुब्बे निस्सग्गियं, एवमिध दुक्कटं. तेनेव कप्पियञ्च अकप्पियञ्च सुत्तं वायापेन्तस्स सचे पच्छिमचीवरप्पमाणा वा ऊनका वा अकप्पियसुत्तपरिच्छेदा होन्ति, तेसु परिच्छेदगणनाय दुक्कटं. कप्पियसुत्तपरिच्छेदेसु अनापत्ति. अथ एकन्तरिकेन वा सुत्तेन, दीघतो वा कप्पियं तिरियं अकप्पियं कत्वा वीतं होति, पमाणयुत्ते परिच्छेदे परिच्छेदे दुक्कटं.
यदि ¶ पन (पारा. अट्ठ. २.६३६-६३८) द्वे तन्तवाया होन्ति एको कप्पियो एको अकप्पियो, सुत्तञ्च अकप्पियं, ते चे वारेन विनन्ति, अकप्पियतन्तवायेन वीते पमाणयुत्ते परिच्छेदे परिच्छेदे पाचित्तियं, ऊनतरे दुक्कटं. इतरेन वीते उभयत्थ दुक्कटं. सचे द्वेपि वेमं गहेत्वा एकतो विनन्ति, पमाणयुत्ते परिच्छेदे परिच्छेदे पाचित्तियं. अथ सुत्तं कप्पियं, चीवरञ्च केदारबद्धादीहि सपरिच्छेदं, अकप्पियतन्तवायेन वीते परिच्छेदे परिच्छेदे दुक्कटं, इतरेन वीते अनापत्ति. सचे द्वेपि एकतो विनन्ति, पमाणयुत्ते परिच्छेदे परिच्छेदे दुक्कटं. अथ सुत्तम्पि कप्पियञ्च अकप्पियञ्च, ते चे वारेन विनन्ति, अकप्पियतन्तवायेन अकप्पियसुत्तमयेसु पच्छिमचीवरप्पमाणेसु परिच्छेदेसु वीतेसु परिच्छेदगणनाय पाचित्तियं, ऊनतरेसु कप्पियसुत्तमयेसु च दुक्कटं. कप्पियतन्तवायेन अकप्पियसुत्तमयेसु पमाणयुत्तेसु वा ऊनकेसु वा दुक्कटमेव, कप्पियसुत्तमयेसु अनापत्ति.
अथ एकन्तरिकेन वा सुत्तेन, दीघतो वा अकप्पियं तिरियं अकप्पियं कत्वा विनन्ति, उभोपि वा ते वेमं गहेत्वा एकतो विनन्ति, अपरिच्छेदे चीवरे पमाणयुत्ते परिच्छेदे परिच्छेदे दुक्कटं, सपरिच्छेदे परिच्छेदवसेन दुक्कटानि. तेनाह ‘‘एतेनेव उपायेना’’तिआदि.
एत्थ च तन्तवायो ताव अञ्ञातकअप्पवारिततो विञ्ञत्तिया लद्धो अकप्पियो, सेसो कप्पियो. सुत्तम्पि सामं विञ्ञापितं अकप्पियं, सेसं, ञातकादिवसेन उप्पन्नञ्च कप्पियन्ति वेदितब्बं. तिकपाचित्तियन्ति वायापिते वायापितसञ्ञिवेमतिकअवायापितसञ्ञीनं वसेन तीणि पाचित्तियानि. चीवरत्थाय विञ्ञापितसुत्तन्ति सामं वा अञ्ञेन वा चीवरत्थाय विञ्ञापितसुत्तं ¶ . किञ्चापि पाळियं ‘‘सामं सुत्तं विञ्ञापेत्वा’’ति वुत्तं, तथापि इध ‘‘चीवरत्थाय सामं विञ्ञापितसुत्त’’न्ति अवत्वा केवलं ‘‘चीवरत्थाय विञ्ञापितसुत्त’’न्ति अङ्गेसु वुत्तत्ता अञ्ञेन चीवरत्थाय विञ्ञापितसुत्तम्पि सङ्गहं गच्छतीति वेदितब्बं. अकप्पियविञ्ञत्तियाति ‘‘चीवरं मे, आवुसो, वायथा’’ति एवंभूताय अकप्पियविञ्ञत्तिया.
सुत्तविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.
७. महापेसकारसिक्खापदवण्णना
चीवरसामिकेहि ¶ पुब्बे अप्पवारितो हुत्वाति ‘‘कीदिसेन ते, भन्ते, चीवरेन अत्थो, कीदिसं ते चीवरं वायापेमि, वद, भन्ते, यदिच्छसी’’ति चीवरसामिकेहि पुब्बे अवुत्तो हुत्वा. एत्थ च आयतादीहि तीहि सुत्तवड्ढनाकारेन सह वायनाकारं दस्सेति, सुवीतादीहि चतूहि वायनाकारमेव. ‘‘किञ्चिमत्तं अनुपदज्जेय्यामा’’तिआदि तस्स कत्तब्बाकारमत्तदस्सनं, न पन अङ्गदस्सनं सुत्तवड्ढनवसेनेव आपज्जितब्बत्ताति आह ‘‘न भिक्खुनो पिण्डपातदानमत्तेना’’तिआदि. एत्थ च ‘‘इदं मे, भन्ते, चीवरं पुब्बे अप्पवारितेन अञ्ञातकस्स गहपतिकस्स तन्तवाये उपसङ्कमित्वा चीवरे विकप्पं आपन्नं निस्सग्गिय’’न्ति (पारा. ६४३) इमिना नयेन निस्सज्जनविधानं वेदितब्बं. तिकपाचित्तियन्ति अञ्ञातके अञ्ञातकसञ्ञिवेमतिकञातकसञ्ञीनं वसेन तीणि पाचित्तियानि.
महापेसकारसिक्खापदवण्णना निट्ठिता.
८. अच्चेकचीवरसिक्खापदवण्णना
पठमपदस्साति ‘‘दसाहानागत’’न्ति पदस्स. पुरिमनयेनेवाति अच्चन्तसंयोगवसेनेव. तानि दिवसानीति तेसु दिवसेसु. अच्चन्तमेवाति निरन्तरमेव, तेसु दसाहेसु यत्थ कत्थचि दिवसेति वुत्तं होति. पवारणामासस्साति पुब्बकत्तिकमासस्स. सो हि इध पठमपवारणायोगतो ‘‘पवारणामासो’’ति वुत्तो. जुण्हपक्खपञ्चमितो पट्ठायाति सुक्कपक्खपञ्चमिं आदिं कत्वा. पवारणामासस्स जुण्हपक्खपञ्चमितोति वा पवारणामासस्स पकासनतो पुरिमस्स जुण्हपक्खस्स पञ्चमितो पट्ठायाति अत्थो. यो पनेत्थ ‘‘कामञ्चेस (सारत्थ. टी. २.६५०) ‘दसाहपरमं अतिरेकचीवरं धारेतब्ब’न्ति (पारा. ४६३) इमिनाव ¶ सिद्धो, अट्ठुप्पत्तिवसेन पन अपुब्बं विय अत्थं दस्सेत्वा सिक्खापदं ठपित’’न्ति पाठो दिस्सति, सो पमादपाठो ‘‘दसाहानागत’’न्ति इमिना विरोधतोति दट्ठब्बं. किञ्च ‘‘जुण्हपक्खपञ्चमितो पट्ठाया’’ति वुत्तत्ता अट्ठकथायेव पुब्बापरविरोधोपि सिया.
अच्चेकचीवरन्ति ¶ अच्चायिकचीवरं वुच्चति, सो च अच्चायिकभावो दायकस्स गमिकादिभावेनाति दस्सेतुं ‘‘गमिकगिलानगब्भिनिअभिनवुप्पन्नसद्धानं पुग्गलान’’न्तिआदि वुत्तं. तत्थ गमिको नाम ‘‘सेनाय वा गन्तुकामो होति, पवासं वा गन्तुकामो होती’’ति (पारा. ६४९) वुत्तो. अञ्ञतरेन ‘‘वस्सावासिकं दस्सामी’’ति एवं आरोचेत्वा दिन्नन्ति गमिकादीनं अञ्ञतरेन गमनादीहि कारणेहि दातुकामेन दूतं वा पेसेत्वा, सयं वा आगन्त्वा ‘‘वस्सावासिकं दस्सामी’’ति एवं आरोचेत्वा दिन्नं चीवरं. एत्थ च ‘‘इदं मे, भन्ते, अच्चेकचीवरं चीवरकालसमयं अतिक्कामितं निस्सग्गिय’’न्ति (पारा. ६४९) इमिना नयेन निस्सज्जनविधानं वेदितब्बं.
सेसन्ति ‘‘साधारणपञ्ञत्ती’’तिआदिकं. अयं पन विसेसो – तत्थ अतिरेकचीवरे अतिरेकचीवरसञ्ञिआदिनो दसाहातिक्कमो, इध अच्चेकचीवरे अच्चेकचीवरसञ्ञिआदिनो चीवरकालातिक्कमो. तथा अनच्चेकचीवरे अच्चेकचीवरसञ्ञिनो, वेमतिकस्स च दुक्कटं. जातिप्पमाणसम्पन्नस्स अच्चेकचीवरस्स अत्तनो सन्तकता, दसाहानागताय कत्तिकतेमासिकपुण्णमाय उप्पन्नभावो, अनधिट्ठितअविकप्पितता, चीवरकालातिक्कमोति चतुरङ्गभावोव एत्थ विसेसो.
अच्चेकचीवरसिक्खापदवण्णना निट्ठिता.
९. सासङ्कसिक्खापदवण्णना
उपसम्पज्जन्तिआदीसु वियाति ‘‘पठमं झानं उपसम्पज्ज विहरती’’ति (विभ. ५०८) इमस्स विभङ्गे ‘‘उपसम्पज्जा’’ति उद्धरितब्बे ‘‘उपसम्पज्ज’’न्ति उद्धटं. तदिह निदस्सनं कतं. आदिसद्देन पन ‘‘अनापुच्छं वा गच्छेय्या’’तिआदीनं (पाचि. १११, ११५) सङ्गहो दट्ठब्बो. उपगन्त्वाति उपसद्दस्सत्थमाह. वसित्वाति अक्खण्डं वसित्वा. ‘‘येन यस्स हि सम्बन्धो, दूरट्ठम्पि च तस्स त’’न्ति वचनतो ‘‘इमस्स…पे… इमिना सम्बन्धो’’ति वुत्तं. तत्थ इमस्साति ‘‘उपवस्स’’न्ति पदस्स. विनयपरियायेन अरञ्ञलक्खणं अदिन्नादानपाराजिके ¶ आगतं. तत्थ हि ‘‘गामा वा अरञ्ञा वा’’ति अनवसेसतो अवहारट्ठानपरिग्गहेन ¶ तदुभयं असङ्करतो दस्सेतुं ‘‘ठपेत्वा गामञ्चा’’तिआदि वुत्तं. गामूपचारो हि लोके गामसङ्खमेव गच्छतीति. इध पन सुत्तन्तपरियायेन ‘‘पञ्चधनुसतिकं पच्छिम’’न्ति (पारा. ६५४) आगतं आरञ्ञकं भिक्खुं सन्धाय. न हि सो विनयपरियायिके अरञ्ञे वसन्तो ‘‘आरञ्ञको पन्थसेनासनो’’ति (म. नि. १.६१) सुत्ते वुत्तो, तस्मा तत्थ आगतमेव लक्खणं गहेतब्बन्ति दस्सेन्तो ‘‘सब्बपच्छिमानि आरोपितेन आचरियधनुना’’तिआदिमाह. तत्थ ‘‘आचरियधनु नाम पकतिहत्थेन नवविदत्थिपमाणं. जियाय पन आरोपिताय चतुहत्थपमाण’’न्ति वदन्ति. गामस्साति परिक्खित्तस्स गामस्स. इन्दखीलतोति उम्मारतो. परिक्खेपारहट्ठानतोति परियन्ते ठितघरस्स उपचारे ठितस्स मज्झिमस्स पुरिसस्स पठमलेड्डुपाततो. कित्तकेन मग्गेन मिनितब्बन्ति आह ‘‘सचे’’तिआदि. मज्झिमट्ठकथायं पन ‘‘विहारस्सापि गामस्सेव उपचारं नीहरित्वा उभिन्नं लेड्डुपातानं अन्तरा मिनितब्ब’’न्ति वुत्तं. चोरानं निविट्ठोकासादिदस्सनेनाति आरामे, आरामूपचारे च चोरानं निविट्ठोकासादिदस्सनेन कारणेन. आदिसद्देन भुत्तोकासट्ठितोकासनिसिन्नोकासनिपन्नोकासानं गहणं. चोरेहि मनुस्सानं हतविलुत्ताकोटितभावदस्सनतोति आरामे, आरामूपचारे च हतविलुत्ताकोटितभावदस्सनतो.
अन्तरघरे निक्खिपेय्याति अन्तरे अन्तरे घरानि एत्थ, एतस्साति वा अन्तरघरं, गामो, तस्मिं ठपेय्याति अत्थो. तेनाह ‘‘आरञ्ञकस्सा’’तिआदि. तञ्चाति निक्खिपनञ्च. ‘‘महापवारणाय पवारितो होती’’ति इदं वस्सच्छेदं अकत्वा वुट्ठभावं दस्सेतुं वुत्तं, न पन पवारणाय अङ्गभावं. तेनेव हि ब्यतिरेकं दस्सेन्तेन समन्तपासादिकायं (पारा. अट्ठ. २.६५३-६५४) वुत्तं ‘‘सचे पच्छिमिकाय वा उपगतो होति छिन्नवस्सो वा, निक्खिपितुं न लभती’’ति. कत्तिकमासो नाम पुब्बकत्तिकमासस्स काळपक्खपाटिपदतो पट्ठाय याव अपरकत्तिकपुण्णमा, ताव एकूनत्तिंस रत्तिन्दिवा. एव-सद्देन कत्तिकमासतो परं न लभतीति दस्सेति. ऊनप्पमाणे ताव अरञ्ञलक्खणायोगतो न लभतु, कस्मा गावुततो अतिरेकप्पमाणे न लभतीति आह ‘‘यत्र ¶ ही’’तिआदि. निमन्तितो पन अद्धयोजनम्पि योजनम्पि गन्त्वा वसितुं पच्चेति, इदमप्पमाणं. सासङ्कसप्पटिभयमेव होतीति सासङ्कञ्चेव सप्पटिभयञ्च होति. एव-सद्देन अनासङ्कअप्पटिभयेहि अङ्गयुत्तेपि सेनासने वसन्तो निक्खिपितुं न लभतीति दस्सेति. एत्तावता पुरिमिकाय उपगन्त्वा अक्खण्डं कत्वा वुट्ठवस्सो यं गामं गोचरगामं कत्वा पञ्चधनुसतिकपच्छिमे आरञ्ञकसेनासने विहरति, तस्मिं गामे चीवरं ठपेत्वा सकलकत्तिकमासं तस्मिंयेव सेनासने तेन चीवरेन विना वत्थुं अनुजानित्वा ¶ इदानि विहारतो अञ्ञत्थ वसन्तस्स छारत्तं विप्पवासं अनुजानन्तो ‘‘सिया च तस्स भिक्खुनो’’तिआदिमाह. असमादानचारञ्हि अत्थतकथिना एव लभन्ति, नेतरेति एत्थ इदम्पि कारणं दट्ठब्बं. तत्थ छारत्तपरमं तेन भिक्खुना तेन चीवरेन विप्पवसितब्बन्ति यो भिक्खु विहारे वसन्तो ततो अञ्ञत्थ गमनकिच्चे सति अन्तरघरे चीवरं निक्खिपति, तेन भिक्खुना तेन चीवरेन छारत्तपरमं विप्पवसितब्बं, छ रत्तियो तम्हा विहारा अञ्ञत्थ वसितब्बाति वुत्तं होति. वुत्तञ्हि भदन्तेन बुद्धदत्ताचरियेन –
‘‘यं गामं गोचरं कत्वा, भिक्खु आरञ्ञके वसे;
तस्मिं गामे ठपेतुं तं, मासमेकं तु वट्टति.
‘‘अञ्ञत्थेव वसन्तस्स, छारत्तपरमं मतं;
अयमस्स अधिप्पायो, पटिच्छन्नो पकासितो’’ति.
तेनेवाह ‘‘ततो चे उत्तरि विप्पवसेय्याति छारत्ततो उत्तरि तस्मिं सेनासने सत्तमं अरुणं उट्ठापेय्या’’तिआदि. तथा असक्कोन्तेनाति गतट्ठानस्स दूरताय सेनासनं आगन्त्वा सत्तमं अरुणं उट्ठापेतुं असक्कोन्तेन. एवम्पि असक्कोन्तेन तत्रेव ठितेन पच्चुद्धरितब्बं ‘‘अतिरेकचीवरट्ठाने ठस्सती’’ति. वसित्वाति अरुणं उट्ठापेत्वा. भिक्खुसम्मुति उदोसितसिक्खापदे वुत्ताव.
सेसन्ति ‘‘अञ्ञत्र भिक्खुसम्मुतियाति अयमेत्थ अनुपञ्ञत्ती’’तिआदिकं. तत्थ हि अङ्गेसु यं रत्तिविप्पवासो चतुत्थमङ्गं, तं इध छारत्ततो उत्तरि विप्पवासो होतीति अयमेव विसेसो.
सासङ्कसिक्खापदवण्णना निट्ठिता.
१०. परिणतसिक्खापदवण्णना
ननु ¶ चायं सङ्घस्स परिणतो, न परिच्चत्तो, अथ कथं सङ्घसन्तको होतीति आह ‘‘सो ही’’तिआदि. तत्थ सोति लाभो. एकेन परियायेनाति परिणतभावसङ्खातेन एकेन परियायेन. ‘‘लभितब्ब’’न्ति इमिना लाभसद्दस्स कम्मसाधनमाह. चीवरादिवत्थुन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं ¶ अन्तमसो चुण्णपिण्डम्पि दन्तकट्ठम्पि दसिकसुत्तम्पि. परिणतन्ति सङ्घस्स निन्नं सङ्घस्स पोणं सङ्घस्स पब्भारं हुत्वा ठितन्ति अत्थो. येन पन कारणेन सो परिणतो होति, तं दस्सेत्वा तस्स अत्थं दस्सेतुं ‘‘दस्साम करिस्सामा’’तिआदि वुत्तं. अत्तनो परिणामेन्तस्साति ‘‘इदं मय्हं देही’’ति सङ्घस्स परिणतभावं ञत्वा अत्तनो परिणामेत्वा गण्हन्तस्स. पयोगेति परिणामनप्पयोगे. एत्थ च ‘‘इदं मे, भन्ते, जानं सङ्घिकं लाभं परिणतं अत्तनो परिणामिकं निस्सग्गिय’’न्ति इमिना नयेन निस्सज्जनविधानं वेदितब्बं.
सङ्घचेतियपुग्गलेसूति एत्थ च अन्तमसो सुनखं उपादाय यो कोचि सत्तो ‘‘पुग्गलो’’ति वेदितब्बो. अञ्ञसङ्घादीनन्ति अञ्ञसङ्घचेतियपुग्गलानं. इदं वुत्तं होति – ‘‘सङ्घस्स परिणतं अञ्ञस्स सङ्घस्स वा चेतियस्स वा पुग्गलस्स वा, चेतियस्स परिणतं अञ्ञस्स चेतियस्स वा सङ्घस्स वा पुग्गलस्स वा, पुग्गलस्स परिणतं अञ्ञस्स पुग्गलस्स वा सङ्घस्स वा चेतियस्स वा परिणामेन्तस्स दुक्कट’’न्ति.
इदानि अनापत्तिं दस्सेतुं ‘‘अपरिणतसञ्ञिनो’’तिआदिमाह. परिणते, अपरिणते च अपरिणतसञ्ञिनो चाति सम्बन्धो, परिणते, अपरिणते चाति उभयत्थापि अनापत्तीति अत्थो. वुत्तञ्हेतं ‘‘परिणते अपरिणतसञ्ञी अत्तनो परिणामेति, अनापत्ति. अपरिणते अपरिणतसञ्ञी अनापत्ती’’ति (पारा. ६६०). देय्यधम्मोति चत्तारो पच्चया. आदिसद्देन ‘‘पटिसङ्खारं वा लभेय्य, चिरट्ठितिको वा अस्स, यत्थ वा पन तुम्हाकं चित्तं पसीदति, तत्थ देथा’’ति (पारा. ६६१) वचनानं गहणं. सचे पन दायका ‘‘मयं ¶ सङ्घभत्तं कत्तुकामा, चेतियपूजं कत्तुकामा, एकस्स भिक्खुनो परिक्खारं दातुकामा, तुम्हाकं रुचिया दस्साम. भणथ, कत्थ देमा’’ति (पारा. अट्ठ. २.६६०) वदन्ति, एवं वुत्ते तेन भिक्खुना ‘‘यत्थ इच्छथ, तत्थ देथा’’ति वत्तब्बा.
परिणतसिक्खापदवण्णना निट्ठिता.
पत्तवग्गो ततियो.
इति कङ्खावितरणिया पातिमोक्खवण्णनाय
विनयत्थमञ्जूसायं लीनत्थप्पकासनियं
निस्सग्गियवण्णना निट्ठिता.