📜

पाचित्तियकण्डं

१. मुसावादवग्गो

१. मुसावादसिक्खापदवण्णना

सम्पजानमुसावादेति एत्थ मुसाति अभूतं अतच्छं वत्थु, वादोति तस्स भूततो तच्छतो विञ्ञापनं, सम्पजानस्स मुसावादो सम्पजानमुसावादो, तस्मिं सम्पजानमुसावादेति अत्थो. तेनाह ‘‘पुब्बे’’तिआदि. सो च पन मुसावादो पुब्बभागक्खणे, तङ्खणे च विजानन्तस्स होति ‘‘पुब्बेवस्स होति ‘मुसा भणिस्स’न्ति, भणन्तस्स होति ‘मुसा भणामी’’’ति (पाचि. ४) वुत्तत्ताति आह ‘‘पुब्बेपि जानित्वा वचनक्खणेपि जानन्तस्सा’’ति. एतञ्हि द्वयं अङ्गभूतं, इतरं पन होतु वा, मा वा, अकारणमेतं. ननु चेतं भणनमेव ञायतीति आह ‘‘भणनञ्च नामा’’तिआदि. अभूतस्साति अतच्छस्स.

हत्थकं सक्यपुत्तन्ति एत्थ हत्थकोति तस्स थेरस्स नामं. सक्यानं पुत्तोति सक्यपुत्तो. बुद्धकाले किर सक्यकुलतो असीति पुरिससहस्सानि पब्बजिंसु, तेसं सो अञ्ञतरो. अवजानित्वा पटिजाननादिवत्थुस्मिन्ति एत्थ अवजानित्वा पटिजाननं नाम तित्थियेहि सद्धिं कथेन्तो अत्तनो वादे कञ्चि दोसं सल्लक्खेन्तो ‘‘नायं मम वादो’’ति अवजानित्वा पुन कथेन्तो कथेन्तो निद्दोसतं सल्लक्खेत्वा ‘‘ममेव अयं वादो’’ति पटिजानाति. आदिसद्देन पटिजानित्वा अवजाननं, अञ्ञेनञ्ञं पटिचरणं, सम्पजानमुसाभासनं, सङ्केतं कत्वा विसंवादकरणञ्च सङ्गण्हाति. इदानि आपत्तिभेददस्सनत्थं ‘‘उत्तरिमनुस्सधम्मारोचनत्थ’’न्तिआदि वुत्तं.

अनुपधारेत्वा सहसा भणन्तस्साति अवीमंसित्वा वेगेन दिट्ठम्पि ‘‘अदिट्ठं मे’’तिआदिना भणन्तस्स . ‘‘अञ्ञं भणिस्सामी’’ति अञ्ञं भणन्तस्साति यो मन्दत्ता मोमूहत्ता पक्खलन्तो ‘‘चीवर’’न्ति वत्तब्बे ‘‘चीर’’न्तिआदीनि भणति, अयं ‘‘अञ्ञं भणिस्सामी’’ति अञ्ञं भणति नाम. यो पन सामणेरेन ‘‘अपि, भन्ते, मय्हं उपज्झायं पस्सित्था’’ति वुत्तो केळिं कुरुमानो ‘‘तव उपज्झायो दारुसकटं योजेत्वा गतो भविस्सती’’ति वा सिङ्गालसद्दं सुत्वा ‘‘कस्सायं सद्दो’’ति वुत्तो ‘‘मातुया ते यानेन गच्छन्तिया कद्दमे लग्गचक्कं उद्धरन्तानं अयं सद्दो’’ति वा एवं नेव दवा, न रवा अञ्ञं भणति, सो आपत्तिं आपज्जतियेव. अञ्ञा पूरणकथा नाम होति – एको गामे थोकं तेलं लभित्वा विहारं आगतो सामणेरं भणति ‘‘त्वं अज्ज कुहिं गतो, गामो एकतेलो अहोसी’’ति वा, पच्छिकाय ठपितं पूवखण्डं लभित्वा ‘‘अज्ज गामे पच्छिकाहि पूवे चारेसु’’न्ति वा, अयं मुसावादोव होति. विसंवादनपुरेक्खारताति विसं वादेन्ति एतेनाति विसंवादनं, वञ्चनाधिप्पायवसप्पवत्तं चित्तं, तस्स पुरेक्खारता विसंवादनपुरेक्खारता, विसंवादनचित्तस्स पुरतो करणन्ति अत्थो.

मुसावादसिक्खापदवण्णना निट्ठिता.

२. ओमसवादसिक्खापदवण्णना

ओमसवादेति खुंसनगरहणवचने. यस्मा पन तं नेव कण्णसुखं, न हदयसुखं, तस्मा तेन कण्णञ्चेव हदयञ्च विज्झतीति आह ‘‘ओविज्झनवचने’’ति, जातिआदीहि घटेत्वा वचनेति वुत्तं होति. तेनाह ‘‘जातिनामा’’तिआदि. तत्थ जाति नाम ब्राह्मणादि उक्कट्ठा चेव चण्डालादि हीना च जाति. नामं नाम अवकण्णकादि हीनञ्चेव बुद्धरक्खितादि उक्कट्ठञ्च नामं. गोत्तं नाम कोसियादि हीनञ्चेव गोतमादि उक्कट्ठञ्च गोत्तं. कम्मं नाम पुप्फछड्डकादि हीनञ्चेव कसिवणिज्जादि उक्कट्ठञ्च कम्मं. सिप्पं नाम नळकारादि हीनञ्चेव मुद्दागणनादि उक्कट्ठञ्च सिप्पं. आबाधो नाम सब्बोपि रोगो हीनोयेव. अथ वा मधुमेहो उक्कट्ठो, सेसो हीनोति वेदितब्बो. लिङ्गं नाम अतिदीघादि हीनञ्चेव नातिदीघादि उक्कट्ठञ्च लिङ्गं. किलेसो नाम रागादिको सब्बोपि किलेसो. आपत्ति नाम सोतापत्तादिका उक्कट्ठा चेव पाराजिकादि अनुक्कट्ठा च आपत्ति. अक्कोसो नाम ‘‘ओट्ठोसी’’तिआदिको हीनो चेव ‘‘पण्डितोसी’’तिआदिको (पाचि. १५) उक्कट्ठो च अक्कोसो.

यथातथाति पाळिआगतानागतपदानं येन केनचि आकारेन. इमस्मिं सिक्खापदे ठपेत्वा भिक्खुं भिक्खुनिआदयो सब्बे सत्ता अनुपसम्पन्नट्ठाने ठिताति आह ‘‘इध चा’’तिआदि. दवकम्यता नाम केळिहसाधिप्पायता. सब्बत्थाति उपसम्पन्नानुपसम्पन्नेसु चेव पाळिआगतानागतपदेसु चाति सब्बत्थ. अत्थधम्मअनुसासनिपुरेक्खारानन्ति एत्थ ‘‘चण्डालोसी’’तिआदिकाय पाळिया अत्थं वण्णेन्तो अत्थपुरेक्खारो नाम. पाळिं वाचेन्तो धम्मपुरेक्खारो नाम. अनुसिट्ठियं ठत्वा ‘‘इदानिपि चण्डालोसि, पापं मा अकासि. मा तमोतमपरायणो अहोसी’’तिआदिना (पाचि. अट्ठ. ३५) नयेन कथेन्तो अनुसासनिपुरेक्खारो नामाति वेदितब्बो.

ओमसवादसिक्खापदवण्णना निट्ठिता.

३. पेसुञ्ञसिक्खापदवण्णना

भिक्खुपेसुञ्ञेति पिसतीति पिसुणा, याय वाचाय समग्गे सत्ते अवयवभूते वग्गे भिन्ने करोति, सा वाचा पिसुणा, पिसुणा एव पेसुञ्ञं, ताय वाचाय समन्नागतो पिसुणो, तस्स कम्मं पेसुञ्ञं, भिक्खुस्स पेसुञ्ञं भिक्खुपेसुञ्ञं, तस्मिं भिक्खुपेसुञ्ञे, भिक्खुतो सुत्वा भिक्खुना, भिक्खुस्स वा उपसंहटपेसुञ्ञेति अत्थो. तेनाह ‘‘जातिआदीही’’तिआदि. तञ्च खो द्वीहि कारणेहि उपसंहरतीति आह ‘‘भिक्खुनो पियकम्यताय वा’’तिआदि. तत्थ भिक्खुनो पियकम्यतायाति यस्स तं भासति, तस्स भिक्खुनो ‘‘एवमहं एतस्स पियो भविस्सामी’’ति अत्तनो पियभावं पत्थयमानताय. भेदाधिप्पायेनाति ‘‘एवमयं तेन सद्धिं भिज्जिस्सती’’ति परस्स परेन भेदं इच्छन्तेन. अथ वा पियसुञ्ञकरणतो पेसुञ्ञं (सारत्थ. टी. पाचित्तिय ३.३६) निरुत्तिनयेन, याय वाचाय यस्स तं भासति, तस्स हदये अत्तनो पियभावं, परस्स च सुञ्ञभावं करोति, सा वाचा, ‘‘भिक्खुस्स पेसुञ्ञं भिक्खुपेसुञ्ञ’’न्तिआदिना एवम्पेत्थ अत्थो दट्ठब्बो. ‘‘वुत्तनयेनेवाति ‘‘जातिआदीहि अक्कोसवत्थूही’’तिआदिना वुत्तनयेन.

पाळिमुत्तकअक्कोसूपसंहारेति ‘‘चोरोसी’’तिआदिना अक्कोसस्स उपसंहारे. ‘‘अनक्कोसवत्थुभूतं पन पेसुञ्ञकरं तस्स किरियं, वचनं वा पियकम्यताय उपसंहरन्तस्स किञ्चापि इमिना सिक्खापदेन आपत्ति न दिस्सति, तथापि दुक्कटेन भवितब्ब’’न्ति (सारत्थ. टी. पाचित्तिय ३.३६) वदन्ति. पापगरहिताय वदन्तस्साति एकं अक्कोसन्तं, एकञ्च खमन्तं दिस्वा ‘‘अहो निल्लज्जो, ईदिसम्पि नाम भवन्तं पुन वत्तब्बं मञ्ञिस्सती’’ति एवं केवलं पापगरहिताय भणन्तस्स.

पेसुञ्ञसिक्खापदवण्णना निट्ठिता.

४. पदसोधम्मसिक्खापदवण्णना

पदसो धम्मं वाचेय्याति एकतो पदं पदं धम्मं वाचेय्य, कोट्ठासं कोट्ठासं वाचेय्याति अत्थो. यस्मा न केवलं तिस्सो सङ्गीतियो आरुळ्हधम्मंयेव पदसो वाचेन्तस्स आपत्ति, तस्मा ‘‘सङ्गीतित्तयं अनारुळ्हम्पी’’तिआदि वुत्तं. आदि-सद्देन (पाचि. अट्ठ. ४५) सीलूपदेस धुतङ्गपञ्हआरम्मणकथा बुद्धिकदण्डकञ्ञाणवत्थुअसुभकथादीनं गहणं. मेण्डकमिलिन्दपञ्हेसु थेरस्स सकप्पटिभाने अनापत्ति. यं रञ्ञो सञ्ञापनत्थं आहरित्वा वुत्तं, तत्थ आपत्ति. वण्णपिटकअङ्गुलिमालपिटकरट्ठपालगज्जितआळवकगज्जितगूळ्हमग्गगूळ्हवेस्सन्तरगूळ्हविनयवेदल्लपिटकादीनि पन अबुद्धवचनानियेव.

यस्मा पन तं पदं चतुब्बिधं होति, तस्मा तं दस्सेतुं ‘‘पदानुपदअन्वक्खरानुब्यञ्जनेसू’’ति वुत्तं. तत्थ पदन्ति एको गाथापादो अधिप्पेतो. अनुपदन्ति दुतियपादो. अन्वक्खरन्ति एकेकं अक्खरं. अनुब्यञ्जनन्ति पुरिमब्यञ्जनेन सदिसं पच्छाब्यञ्जनं. यं किञ्चि वा एकं अक्खरं अन्वक्खरं. अक्खरसमूहो अनुब्यञ्जनं. अक्खरानुब्यञ्जनसमूहो पदं. पठमं पदं पदमेव, दुतियं अनुपदन्ति एवमेत्थ नानाकरणं वेदितब्बं. एतेसु पदादीसु यं कञ्चि कोट्ठासं भिक्खुञ्च भिक्खुनिञ्च ठपेत्वा अवसेसपुग्गलेहि सद्धिं एकतो भणन्तस्स पदादिगणनाय पाचित्तियन्ति सम्बन्धो.

एत्थ गाथाबन्धेसु (पाचि. अट्ठ. ४५) ताव ‘‘मनोपुब्बङ्गमा धम्मा’’ति (ध. प. १, २) एकमेकं पदं सामणेरेन सद्धिं एकतो आरभित्वा एकतोयेव निट्ठापेन्तस्स पदगणनाय पाचित्तियं. थेरेन ‘‘मनोपुब्बङ्गमा धम्मा’’ति वुत्ते तं पदं अपापुणित्वा ‘‘मनोसेट्ठा मनोमया’’ति वचनकाले पत्तेन सामणेरेन एकतो भणन्तस्स अनुपदगणनाय. ‘‘रूपं अनिच्च’’न्तिआदि (म. नि. १.३५३, ३५६) वचनकाले तेन सद्धिं ‘‘रू’’ कारमत्तमेव वाचेन्तस्स अन्वक्खरगणनाय. एस नयो गाथाबन्धेपि. ‘‘रूपं, भिक्खवे, अनिच्चं, वेदना अनिच्चा’’ति (म. नि. १.३५३, ३५६) इमं सुत्तं वाचयमानो थेरेन ‘‘रूपं अनिच्च’’न्ति वुच्चमाने सामणेरो सीघपञ्ञताय ‘‘वेदना अनिच्चा’’ति इमं अनिच्चपदं थेरस्स ‘‘रूपं अनिच्च’’न्ति एतेन अनिच्चपदेन सद्धिं एकतो भणन्तो वाचं निच्छारेति, एवं वाचेन्तस्स अनुब्यञ्जनगणनाय पाचित्तियन्ति वेदितब्बं.

तिकपाचित्तियन्ति अनुपसम्पन्ने अनुपसम्पन्नसञ्ञिवेमतिकउपसम्पन्नसञ्ञीनं वसेन तीणि पाचित्तियानि. अनुपसम्पन्नेन सद्धिं एकतो उद्देसग्गहणे एकतो भणन्तस्स अनापत्तीति सम्बन्धो. एस नयो ‘‘सज्झायकरणे, तस्स सन्तिके उद्देसग्गहणे’’ति एत्थापि. तत्रायं विनिच्छयो – उपसम्पन्नो च अनुपसम्पन्नो च निसीदित्वा उद्दिसापेन्ति. आचरियो ‘‘निसिन्नानं भणामी’’ति तेहि सद्धिं एकतो वदति, आचरियस्सेव आपत्ति. अनुपसम्पन्नेन सद्धिं गण्हन्तस्स अनापत्ति. द्वेपि ठिता गण्हन्ति, एसेव नयो. दहरभिक्खु निसिन्नो, सामणेरो ठितो, ‘‘निसिन्नस्स भणामी’’ति भणतो अनापत्ति. सचे दहरो तिट्ठति, इतरो निसीदति, ‘‘ठितस्स भणामी’’ति भणतोपि अनापत्ति. सचे बहूनं भिक्खूनं अन्तरे एको सामणेरो निसिन्नो होति, तस्मिं निसिन्ने पदसो धम्मं वाचेन्तस्स अचित्तका आपत्ति. सचे सामणेरो उपचारं मुञ्चित्वा ठितो वा निसिन्नो वा होति, येसं वाचेति, तेसु अपरियापन्नत्ता एकेन दिसाभागेन पलायनकगन्थं नाम गण्हातीति सङ्खं गच्छति, तस्मा अनापत्ति.

सज्झायकरणेति अनुपसम्पन्नेन सद्धिं एकतो सज्झायकरणे. तस्स सन्तिके उद्देसग्गहणेति अनुपसम्पन्नस्स सन्तिके उद्देसग्गहणे. येभुय्येन पगुणगन्थं भणन्तस्साति सचे एकगाथाय एको पादो नागच्छति, अवसेसा आगच्छन्ति, अयं येभुय्येन पगुणगन्थो नाम. एतेन नयेन सुत्तेपि वेदितब्बो, तं भणन्तस्स. ओसारेन्तस्स चाति परिसामज्झे सुत्तं उच्चारेन्तस्स च.

पदसोधम्मसिक्खापदवण्णना निट्ठिता.

५. पठमसहसेय्यसिक्खापदवण्णना

इध ‘‘भिक्खुं ठपेत्वा अवसेसो अनुपसम्पन्नो नामा’’ति (पाचि. ५२) वचनतो तिरच्छानगतोपि अनुपसम्पन्नोयेव, सो च खो न सब्बो, मेथुनधम्मापत्तिया वत्थुभूतोवाति आह ‘‘अन्तमसो’’तिआदि. तस्स च परिच्छेदो मेथुनधम्मापत्तिया वुत्तनयेनेव वेदितब्बो. दिरत्ततिरत्तन्ति एत्थ दिरत्तवचनेन न कोचि विसेसत्थो लब्भति, केवलं लोकवोहारवसेन ब्यञ्जनसिलिट्ठताय, मुखारुळ्हताय एवं वुत्तन्ति वेदितब्बं. द्विन्नं वा तिण्णं वा रत्तीनन्ति पन वचनत्थमत्तदस्सनत्थं वुत्तं, निरन्तरतिरत्तदस्सनत्थं वा दिरत्तग्गहणं कतन्ति दट्ठब्बं. सहसेय्यन्ति एकतो सेय्यं. सेय्याति च कायप्पसारणसङ्खातं सयनम्पि वुच्चति ‘‘सयनं सेय्या’’ति कत्वा, यस्मिं सेनासने सयन्ति, तम्पि ‘‘सयन्ति एत्थाति सेय्या’’ति कत्वा. तदुभयम्पि इध सामञ्ञेन, एकसेसनयेन वा गहितन्ति आह ‘‘सब्बच्छन्नपरिच्छन्ने’’तिआदि.

तत्थ यं सेनासनं उपरि पञ्चहि छदनेहि (पाचि. अट्ठ. ५१), अञ्ञेन वा केनचि अन्तमसो वत्थेनापि सब्बमेव परिच्छन्नं, भूमितो पट्ठाय याव छदनं आहच्च, अनाहच्चापि वा सब्बन्तिमेन परियायेन दियड्ढहत्थुब्बेधेन पाकारेन वा अञ्ञेन वा केनचि अन्तमसो वत्थेनापि परिक्खित्तं, इदं सब्बच्छन्नसब्बपरिच्छन्नं नाम. यस्स पन उपरि बहुतरं ठानं छन्नं, अप्पं अच्छन्नं, समन्ततो च बहुतरं परिक्खित्तं, अप्पं अपरिक्खित्तं, इदं येभुय्येन छन्नं येभुय्येन परिच्छन्नं नाम. तस्मिं सब्बच्छन्नपरिच्छन्ने, येभुय्येन छन्नपरिच्छन्ने वा.

विदहेय्याति करेय्य, तञ्च खो अत्थतो सम्पादनन्ति आह ‘‘सम्पादेय्या’’ति. अयञ्हेत्थ सङ्खेपत्थो ‘‘सेनासनसङ्खातं सेय्यं पविसित्वा कायप्पसारणसङ्खातं सेय्यं कप्पेय्य विदहेय्य सम्पादेय्या’’ति. दियड्ढहत्थुब्बेधो वड्ढकिहत्थेन गहेतब्बो. एकूपचारोति वलञ्जनद्वारस्स एकत्तं सन्धाय वुत्तं. सतगब्भं वा चतुसालं एकूपचारं होतीति सम्बन्धो. तत्थ वाति पुरिमपुरिमदिवसे यत्थ वुट्ठं, तस्मिंयेव सेनासने वा. अञ्ञत्थ वा तादिसेति यथावुत्तलक्खणेन समन्नागते अञ्ञस्मिं पुब्बे अवुट्ठसेनासने वा. तेन वाति येन सह पुरिमपुरिमदिवसे वुट्ठं, तेन वा. अञ्ञेन वाति येन सह पुरिमपुरिमस्मिं दिवसे वुट्ठं, ततो अञ्ञेन वा. सङ्खेपोति सङ्खेपवण्णना. यदि एवं वित्थारो कथं वेदितब्बोति आह ‘‘वित्थारो पना’’तिआदि.

उपड्ढच्छन्नपरिच्छन्नादीसूति आदिसद्देन ‘‘सब्बच्छन्ने चूळकपरिच्छन्ने दुक्कटं, येभुय्येन छन्ने चूळकपरिच्छन्ने दुक्कटं, सब्बपरिच्छन्ने चूळकच्छन्ने दुक्कटं, येभुय्येन परिच्छन्ने चूळकच्छन्ने दुक्कट’’न्ति (पाचि. अट्ठ. ५३) अट्ठकथायं वुत्तानं गहणं. ततियाय रत्तिया पुरारुणा निक्खमित्वा पुन वसन्तस्साति ततियाय रत्तिया अरुणतो पुरेतरमेव निक्खमित्वा अरुणं बहि उट्ठापेत्वा चतुत्थदिवसे अत्थङ्गते सूरिये पुन वसन्तस्स. सब्बच्छन्नसब्बापरिच्छन्नादीसूति एत्थ पन आदिसद्देन ‘‘सब्बपरिच्छन्ने सब्बअच्छन्ने, येभुय्येन अच्छन्ने येभुय्येन अपरिच्छन्ने’’ति (पाचि. ५४) पाळियं आगतानं, ‘‘उपड्ढच्छन्ने चूळकपरिच्छन्ने अनापत्ति, उपड्ढपरिच्छन्ने चूळकच्छन्ने अनापत्ति, चूळकच्छन्ने चूळकपरिच्छन्ने अनापत्ती’’ति (पाचि. अट्ठ. ५३) अट्ठकथायं आगतानञ्च गहणं.

पठमसहसेय्यसिक्खापदवण्णना निट्ठिता.

६. दुतियसहसेय्यसिक्खापदवण्णना

मनुस्सित्थियाति जीवमानकमनुस्सित्थिया. ‘‘मतित्थी पन किञ्चापि पाराजिकवत्थुभूता, अनुपादिन्नपक्खे पन ठितत्ता सहसेय्यापत्तिं न करोती’’ति (वजिर. टी. पाचित्तिय ५५) वदन्ति. अदिस्समानरूपाहि पन यक्खिपेतीहि, मेथुनस्स अवत्थुभूताय च तिरच्छानगतित्थिया अनापत्ति. पठमदिवसेपीति पठमस्मिं विय सिक्खापदे न चतुत्थेयेव दिवसे, अथ खो इध पठमदिवसेपीति अत्थो. इमिना इध दिवसपरिच्छेदो नत्थीति दस्सेति. अङ्गेसु पन पाचित्तियवत्थुकसेनासनं, तत्थ मातुगामेन सह निपज्जनं, सूरियत्थङ्गमनन्ति तीणि अङ्गानीति अयम्पि विसेसो दट्ठब्बो.

दुतियसहसेय्यसिक्खापदवण्णना निट्ठिता.

७. धम्मदेसनासिक्खापदवण्णना

छप्पञ्चवाचाहीति छहि पञ्चहि वाचाहि. वाचापरिच्छेदो पनेत्थ कथं वेदितब्बोति आह ‘‘उत्तरि छप्पञ्चवाचाही’’तिआदि. सब्बत्थाति सुत्ते, अट्ठकथायञ्च. सचे अट्ठकथं, धम्मपदं, जातकादिवत्थुं वा कथेतुकामो होति, छप्पदमत्तमेव कथेतुं वट्टति. पाळिया सद्धिं कथेन्तेन एकं पदं पाळितो, पञ्च अट्ठकथातोति एवं छ पदानि अनतिक्कमित्वाव कथेतब्बो. पुरिसेनाति मनुस्सपुरिसेन. तेनाह ‘‘मनुस्सविग्गहं गहेत्वा पना’’तिआदि.

तिकपाचित्तियन्ति मातुगामे मातुगामसञ्ञिवेमतिकअमातुगामसञ्ञीनं वसेन तीणि पाचित्तियानि. अञ्ञस्स वा मातुगामस्साति एकस्स मातुगामस्स देसेत्वा निसिन्ने पुन आगतस्स अञ्ञस्स मातुगामस्स, एवं पन एकासने निसिन्नेन मातुगामसतस्सापि देसेतुं वट्टति . ‘‘विञ्ञुमनुस्सित्थिया’’ति वचनतो अविञ्ञित्थियापि देसयतो अनापत्ति. इरियापथपरिवत्ताभावोति अत्तनो वा मातुगामस्स वा इरियापथपरिवत्ताभावो. कप्पियकारकस्साभावोति विञ्ञुस्स कप्पियकारकस्साभावो, दुतियानियते वुत्तलक्खणस्स मनुस्सस्स अभावोति वुत्तं होति. किरियाकिरियन्ति एत्थ उत्तरि छप्पञ्चवाचाहि धम्मदेसना किरिया, कप्पियकारकस्स अग्गहणं अकिरियाति दट्ठब्बं.

धम्मदेसनासिक्खापदवण्णना निट्ठिता.

८. भूतारोचनसिक्खापदवण्णना

निप्परियायेनाति ‘‘पठमं झानं समापज्जि’’न्तिआदिना (पाचि. ७१) उजुकमेव. परियायेन आरोचितन्ति ‘‘यो ते विहारे वसि, सो भिक्खु पठमं झानं समापज्जि, समापज्जति, समापन्नो’’तिआदिना (पाचि. ७५) अञ्ञापदेसेन भणितं. परिनिब्बानकाले (पाचि. अट्ठ. ७७), पन अन्तरा वा अतिकड्ढियमानेन उपसम्पन्नस्स भूतं आरोचेतुं वट्टति. अनतिकड्ढियमानेनापि (सारत्थ. टी. पाचित्तिय ३.७७) तथारूपे कारणे सति आरोचेतुं वट्टतियेव. तेनेव अञ्ञतरेन दहरभिक्खुना उपवदितो अञ्ञतरो थेरो ‘‘आवुसो, उपरिमग्गत्थाय वायामं मा अकासि, खीणासवो तया उपवदितो’’ति आह. थेरेन च ‘‘अत्थि ते, आवुसो, इमस्मिं सासने पतिट्ठा’’ति पुट्ठो दहरभिक्खु ‘‘आम, भन्ते, सोतापन्नो आह’’न्ति अवोच. ‘‘कारको अय’’न्ति ञत्वापि पटिपत्तिया अमोघभावदस्सनेन समुत्तेजनाय, सम्पहंसनाय च अरिया अत्तानं पकासेन्तियेव. तेनाह ‘‘तथारूपे कारणे सति उपसम्पन्नस्स आरोचयतो’’ति. सुतपरियत्तिसीलगुणं पन अनुपसम्पन्नस्सपि आरोचेतुं वट्टति. कस्मा न इध उम्मत्तकादयो गहिताति आह ‘‘यस्मा पना’’तिआदि. आदिसद्देन खित्तचित्तवेदनाट्टानं गहणं. तस्मिं सतीति उम्मत्तकादिभावे सति. इध न गहिताति इमस्मिं सिक्खापदे पदभाजनियं न गहिता. अचित्तकन्ति पण्णत्तिजाननचित्ताभावेन अचित्तकं. कुसलाब्याकतचित्तेहि द्विचित्त’’न्ति इदं उक्कट्ठपरिच्छेदेन अरियपुग्गलेयेव सन्धाय वुत्तं. न हि पण्णत्तिं अजानन्ता झानलाभिनो पुथुज्जना वत्थुम्हि लोभवसेन अकुसलचित्तेनापि न आरोचेन्तीति. दुक्खवेदनाय वा अभावतो ‘‘द्विवेदन’’न्ति इमस्स अनुरूपं कत्वा एवं वुत्तन्ति दट्ठब्बं.

भूतारोचनसिक्खापदवण्णना निट्ठिता.

९. दुट्ठुल्लारोचनसिक्खापदवण्णना

द्विन्नं‘आपत्तिक्खन्धानन्ति पाराजिकसङ्घादिसेससङ्खातानं द्विन्नं आपत्तिक्खन्धानं. आयतिं संवरत्थायाति ‘‘एवमेस परेसु हिरोत्तप्पेनापि आयतिं संवरं आपज्जिस्सती’’ति आयतिं संवरत्थाय. आपत्तीनञ्च कुलानञ्च परियन्तं कत्वा वा अकत्वा वाति ‘‘एत्तका आपत्तियो आरोचेतब्बा, एत्तकेसु कुलेसु आरोचेतब्बा’’ति एवं आपत्तीनञ्च कुलानञ्च परियन्तं कत्वा वा अकत्वा वा.

अदुट्ठुल्लायाति पाराजिकसङ्घादिसेसं ठपेत्वा अवसेसपञ्चापत्तिक्खन्धसङ्खाताय अदुट्ठुल्लाय आपत्तिया. अवसेसे छ आपत्तिक्खन्धेति सङ्घादिसेसवज्जिते सेसे छ आपत्तिक्खन्धे. पुरिमपञ्चसिक्खापदवीतिक्कमसङ्खातं दुट्ठुल्लन्ति पाणातिपातवेरमणिआदिकस्स आदितो पञ्चसिक्खापदस्स वीतिक्कमसङ्खातं दुट्ठुल्लं. इतरं अदुट्ठुल्लं वा अज्झाचारन्ति ततो अञ्ञं विकालभोजनादिकपञ्चकं, सुक्कविसट्ठिकायसंसग्गदुट्ठुल्लअत्तकामञ्चेति अदुट्ठुल्लं वा अज्झाचारं. वत्थुमत्तन्ति ‘‘अयं सुक्कविस्सट्ठिं आपन्नो, दुट्ठुल्लं, अत्तकामं, कायसंसग्गं आपन्नो’’ति एवं वत्थुमत्तं वा आरोचेन्तस्स. आपत्तिमत्तन्ति ‘‘अयं पाराजिकं आपन्नो, सङ्घादिसेसं, थुल्लच्चयं, पाचित्तियं, पाटिदेसनीयं, दुक्कटं, दुब्भासितं आपन्नो’’ति एवं आपत्तिमत्तं वा आरोचेन्तस्स. वुत्तलक्खणस्साति ‘‘पाराजिकं अनज्झापन्नस्सा’’ति कङ्खा. अट्ठ. दुट्ठुल्लारोचनसिक्खापदवण्णना) एवं वुत्तलक्खणस्स. सवत्थुकोति वत्थुना सह घटितो.

दुट्ठुल्लारोचनसिक्खापदवण्णना निट्ठिता.

१०. पथवीखणनसिक्खापदवण्णना

पासाणसक्खरकथलमरुम्बवालुकादीसूति एत्थ मुट्ठिप्पमाणतो उपरि पासाणाति वेदितब्बा. मुट्ठिप्पमाणा सक्खरा. कथलाति कपालखण्डानि. मरुम्बाति कटसक्खरा. वालुका वालिकायेव. अञ्ञतरस्स ततियभागो होतीति ततियो भागो होति. इदं वुत्तं होति – यतो पंसुं वा मत्तिकं वा आहरापेत्वा विसुं विसुं कते द्वे कोट्ठासा पंसु वा मत्तिका वा एको पासाणादीसु अञ्ञतरो होति, अयं मिस्सकपथवी नामाति. ओवट्ठो नाम देवेन ओवट्ठो (पाचि. ८६). वुत्तन्ति पदभाजनियं, सीहळट्ठकथायमेव वा वुत्तं . अधिकतरपासाणादिमिस्साति अधिकतरपासाणादीहि मिस्सा, अदड्ढापि वुत्तप्पमाणतो अधिकतरपासाणादिमिस्साति अधिप्पायो. वा-सद्दो अवुत्तविकप्पत्थो, तेन ऊनकचतुमासोवट्ठपथविं सङ्गण्हाति. सुद्धपासाणादिभेदायाति सुद्धा पासाणा एत्थाति सुद्धपासाणा, सा आदि यस्स भेदस्स सो सुद्धपासाणादि. आदि-सद्देन सुद्धसक्खरादीनं गहणं. सुद्धपासाणादिभेदो यस्सा सा सुद्धपासाणादिभेदा, ताय सुद्धपासाणादिभेदाय, सुद्धपासाणादिप्पकारायाति अत्थो.

सयं खणतीति एत्थ यो अन्तमसो पादङ्गुट्ठकेनपि खणति, उदकम्पि छड्डेन्तो भिन्दति, पादङ्गुट्ठकेनपि विलिखति, पत्तम्पि पचन्तो दहति, सो सब्बो खणतियेवाति वेदितब्बो. तेनाह ‘‘खणनभेदनविलेखनपचनादीहि विकोपेतीति. पत्तं पचन्तेन (पाचि. अट्ठ. ८७) हि पुब्बे पक्कट्ठानेयेव पचितब्बो. अदड्ढाय पथविया अग्गिं ठपेतुं न वट्टति. पत्तपचनकपालस्स पन उपरि अग्गिं ठपेतुं वट्टति. दारूनं उपरि ठपेति, सो अग्गि तानि दहन्तो गन्त्वा पथविं दहति, न वट्टति. इट्ठकपासाणादीसुपि एसेव नयो. तत्रापि हि इट्ठकादीनंयेव उपरि ठपेतुं वट्टति. कस्मा? तेसं अनुपादानत्ता. न हि तानि अग्गिस्स उपादानसङ्खं गच्छन्ति. सुक्खखाणुरुक्खादीसुपि अग्गिं दातुं न वट्टति. सचे पन ‘‘पथविं अपत्तमेव निब्बापेत्वा गमिस्सामी’’ति देति, वट्टति. पच्छा निब्बापेतुं न सक्कोति, अविसयत्ता अनापत्ति. वुत्तनयेनेवाति ‘‘खणनभेदनविलिखनपचनादीही’’ति वुत्तेनेव नयेन. नियमेत्वाति सन्निट्ठानं कत्वा. इतरोति आणापको.

‘‘पोक्खरणिं खणा’’ति (पाचि. अट्ठ. ८६) वदति, वट्टति. खतायेव पोक्खरणी नाम होति, तस्मा अयं कप्पियवोहारो. एस नयो ‘‘वापिं, तळाकं, आवाटं खणा’’तिआदीसुपि. ‘‘इमं ओकासं खण, इमस्मिं ओकासे पोक्खरणिं खणा’’ति पन वत्तुं न वट्टति. ‘‘कन्दं खण मूलं खणा’’ति अनियमेत्वा वत्तुं वट्टति. ‘‘इमं वल्लिं खण, इमस्मिं ओकासे कन्दं वा मूलं वा खणा’’ति वत्तुं न वट्टति. तेनाह ‘‘ओकासं अनियमेत्वा…पे… भणन्तस्सा’’ति. आतपेन सुक्खकद्दमो च फलति, तत्र यो हेट्ठा पथविया असम्बद्धो, तमेव अपनेतुं वट्टति. एस नयो गोकण्टकेपि . तेनाह ‘‘आतपेन…पे… असम्बद्ध’’न्ति. तत्थ गोकण्टको (पाचि. अट्ठ. ८६) नाम गावीनं खुरच्छिन्नकद्दमो वुच्चति. सचे पन हेट्ठिमतलेन भूमिसम्बन्धो, विकोपेतुं न वट्टति. भिज्जित्वा पतितनदितटन्ति भिज्जित्वा नदिसामन्ता पतितं ओमकचातुमासं ओवट्ठं नदितटं. सचे पन भिज्जित्वा उदकेयेव पकति, देवे अतिरेकचातुमासं ओवट्ठेपि उदकेयेव उदकस्स पतितत्ता वट्टति. महन्तम्पि नङ्गलच्छिन्नमत्तिकापिण्डन्ति महन्तम्पि कसितट्ठाने हेट्ठा पथविया असम्बद्धं नङ्गलच्छिन्नमत्तिकापिण्डं. एवमादिसद्देन कूटासिञ्चनयोग्गतनुककद्दमादीनं गहणं. असञ्चिच्च रुक्खादिपवट्टनेन भिन्दन्तस्साति पासाणरुक्खादीनि वा पवट्टेन्तस्स, कत्तरदण्डेन वा आहच्च आहच्च गच्छन्तस्स पथवी भिज्जति, सा ‘‘तेन भिन्दिस्सामी’’ति एवं सञ्चिच्च अभिन्नत्ता असञ्चिच्च भिन्ना नाम होति, इति असञ्चिच्च रुक्खादिप्पवट्टनेन भिन्दन्तस्स अनापत्ति. असतिया पादङ्गुट्ठकादीहि विलिखन्तस्साति यो अञ्ञविहितो केनचि सद्धिं किञ्चि कथेन्तो पादङ्गुट्ठकेन वा कत्तरयट्ठिया वा पथविं विलिखन्तो तिट्ठति, तस्स एवं असतिया पादङ्गुट्ठकादीहि विलिखन्तस्स अनापत्ति.

पथवीखणनसिक्खापदवण्णना निट्ठिता.

मुसावादवग्गो पठमो.

२. भूतगामवग्गो

१. भूतगामसिक्खापदवण्णना

‘‘भवन्ती’’ति (सारत्थ. टी. पाचित्तिय ३.९०) इमिना विरुळ्हमूले नीलभावं आपज्जित्वा वड्ढमानके तरुणगच्छे दस्सेति. ‘‘अहेसु’’न्ति इमिना पन वड्ढित्वा ठिते महन्ते रुक्खगच्छादिके दस्सेति. तेनाह ‘‘जायन्ती’’तिआदि. एत्थ च ‘‘भवन्ती’’ति इमस्स विवरणं ‘‘जायन्ति वड्ढन्ती’’ति, ‘‘अहेसु’’न्ति इमस्स ‘‘जाता वड्ढिता’’ति. गामोति समूहो. पतिट्ठितहरिततिणरुक्खादीनन्ति भूमियं पतिट्ठितस्स हरिततिणस्स चेव हरितरुक्खादीनञ्च. आदिसद्देन ओसधिगच्छलतादयो वेदितब्बा. निमित्तत्थे च भुम्मं. यो अत्थो सम्पज्जति, तमाह ‘‘भूतगामपातब्यताया’’तिआदिना.

ननु च रुक्खादयो चित्तरहितताय न जीवा, चित्तरहितता च परिफन्दाभावतो, छिन्नेपि विरुहनतो, विसदिसजातिकभावतो, चतुयोनियं अपरियापन्नतो च वेदितब्बा, वुड्ढि पन पवाळसिलालवणानम्पि विज्जतीति न तेसं जीवभावे कारणं, विसयग्गहणञ्च नेसं परिकप्पनामत्तं सुपनं विय चिञ्चादीनं, तथा दोहळादयो, अथ कस्मा भूतगामस्स पातब्यताय पाचित्तियं इच्छितन्ति? समणअसारुप्पतो, तन्निस्सितसत्तानुरक्खणतो च. तेनेवाह ‘‘जीवसञ्ञिनो हि मोघपुरिसा मनुस्सा रुक्खस्मि’’न्तिआदि (पाचि. ८९). सासपबीजकसेवालम्पीति सासपबीजकसङ्खातं सेवालम्पि, सासपसेवालं, बीजकसेवालम्पीति अत्थो. तत्थ सासपसेवालो नाम सासपमत्तो खुद्दकसेवालो. बीजकसेवालो नाम उपरि खुद्दकपत्तो हेट्ठा खुद्दकमूलो सेवालो.

मूलबीजखन्धबीजफळुबीजअग्गबीजबीजबीजानन्ति एत्थ मूलमेव बीजं मूलबीजं. एवं सेसेसुपि. तत्थ मूलबीजं हलिद्दिआदिकं. खन्धबीजं अस्सत्थादिकं. फळुबीजं उच्छुआदिकं. अग्गबीजं हिरिवेरादिकं. बीजंबीजं पुब्बण्णादिकं. भाजनगतन्ति सरावादिभाजनगतं. निक्खन्तं मूलमत्तं एतस्माति निक्खन्तमूलमत्तं. मत्त सद्देन चेत्थ पण्णस्स निक्खमनं पटिक्खिपति. एस नयो निक्खन्तअङ्कुरमत्तन्ति एत्थापि. सचे पन मूलञ्च पण्णञ्च निग्गतं, भूतगामसङ्खं गच्छति. विदत्थिमत्ता पत्तवट्टि निग्गच्छतीति विदत्थिमत्ता अनीलवण्णा पत्तवट्टि निक्खमति. तेनाह ‘‘निक्खन्ते’’तिआदि. हरितो न होतीति नीलवण्णो न होति. मुग्गादीनं पन पण्णेसु उट्ठितेसु, वीहिआदीनं वा अङ्कुरे हरिते भूतगामसङ्गहं गच्छन्ति. एस नयो अम्बट्ठिआदीसु.

भूतगामबीजगामेति एत्थ भूतगामतो वियोजितं विरुहनसमत्थमेव मूलबीजादिकं बीजगामो नामाति वेदितब्बं. उभयत्थाति भूतगामबीजगामेसु. अतथासञ्ञिस्साति अभूतगामाबीजगामसञ्ञिस्स. को पन वादो अभूतगामाबीजगामेसु अभूतगामाबीजगामसञ्ञिस्स. असञ्चिच्चाति पासाणरुक्खादीनि वा पवट्टेन्तस्स, साखं वा कड्ढन्तस्स, कत्तरदण्डेन वा भूमिं पहरित्वा गच्छन्तस्स तिणानि कुप्पन्ति. तानि तेन ‘‘विकोपेस्सामी’’ति एवं सञ्चिच्च अविकोपितत्ता असञ्चिच्च विकोपितानि नाम होन्ति. इति असञ्चिच्च विकोपेन्तस्स अनापत्ति.

असतियाति अञ्ञविहितो केनचि सद्धिं किञ्चि कथेन्तो पादङ्गुट्ठकेन वा हत्थेन वा तिणं वा लतं वा विकोपेन्तो तिट्ठति, एवं असतिया विकोपेन्तस्स अनापत्ति.

अजानित्वाति एत्थ अब्भन्तरे ‘‘बीजगामो’’ति वा ‘‘भूतगामो’’ति वा न जानाति, ‘‘विकोपेमी’’ति पन जानाति. एवं तिणे वा पलालपुञ्जे वा खणित्तिं वा कुदालं वा सङ्गोपनत्थाय ठपेति, डय्हमानहत्थो वा अग्गिं पातेति. तत्र चे तिणानि छिज्जन्ति वा डय्हन्ति वा, एवं अजानित्वा विकोपेन्तस्स अनापत्ति.

येन केनचि अग्गिनाति कट्ठग्गिगोमयग्गिआदीसु येन केनचि अग्गिना, अन्तमसो लोहखण्डेनपि आदित्तेन. ‘‘कप्पिय’’न्ति वत्वावाति याय कायचि भासाय ‘‘कप्पिय’’न्ति वत्वाव. एव-सद्देन पठमं अग्गिना फुसित्वा पच्छा ‘‘कप्पिय’’न्ति वत्तुं न वट्टती’’ति दस्सेति. ‘‘पठमं अग्गिं निक्खिपित्वा तं अनुद्धरित्वाव ‘कप्पिय’न्ति वुत्ते पन वट्टती’’ति (सारत्थ. टी. पाचित्तिय ३.९३) वदन्ति. एस नयो सेसेसुपि. तथेवाति ‘कप्पिय’न्ति वत्वाव. अस्समहिंससूकरमिगगोरूपानं पन खुरा अतिखिणा, तस्मा तेहि न कातब्बं, कतम्पि अकतं होतीति आह ‘‘ठपेत्वा गोमहिंसादीनं खुरे’’ति. हत्थिनखा पन खुरा न होन्ति, तस्मा तेहि वट्टति. तिरच्छानानन्ति सीहब्यग्घदीपिमक्कटानं, सकुन्तानञ्च. तेसञ्हि नखा तिखिणा होन्ति, तस्मा तेहि कातब्बं. ‘‘अन्तमसो छिन्दित्वा आहटेनपी’’ति इमिना येहि कातुं वट्टति, तेहि तत्थजातकेहि कातब्बन्ति एत्थ वत्तब्बमेव नत्थीति दस्सेति. ‘‘सत्थे वुत्तनयेनेवा’’ति इमिना छेदं वा वेधं वा दस्सेन्तेन ‘‘कप्पियन्ति वत्वावा’’ति वुत्तमतिदिसति. एत्थ च किञ्चापि ‘‘कप्पियन्ति वत्वाव कातब्ब’’न्तिआदिना कप्पियं करोन्तेन कत्तब्बाकारमेव दस्सितं, तथापि भिक्खुना ‘‘कप्पियं करोही’’ति वुत्तेयेव अनुपसम्पन्नेन ‘‘कप्पिय’’न्ति वत्वा अग्गिपरिजितादि कातब्बन्ति गहेतब्बं. अवचनं पन ‘‘पुनपि कप्पियं करोहीति कारेत्वाव परिभुञ्जितब्ब’’न्ति पठममेव वुत्तत्ता.

एकस्मिं…पे… कप्पिये कते सब्बं कतं होतीति एकंयेव ‘‘कप्पियं करोमी’’ति अधिप्पायेनपि कप्पिये कते एकाबद्धत्ता सब्बं कतं होति. दारुकं विज्झतीति जानित्वा वा अजानित्वा वा विज्झति वा विज्झापेति वा, वट्टतियेव. भत्तसित्थे विज्झतीति एत्थापि एसेव नयो. तं विज्झति, न वट्टतीति वल्लिआदीनं भाजनगतिकत्ताति अधिप्पायो. भिन्दापेत्वा कप्पियं कारेतब्बन्ति बीजतो मुत्तस्स कटाहस्स भाजनगतिकत्ता वुत्तं. अबीजन्ति अङ्कुरजननसमत्थबीजरहिततरुणम्बफलादि. तेनाह ‘‘यं पन फलं तरुणं होति, अबीज’’न्ति. निब्बत्तबीजं नाम बीजं निब्बत्तेत्वा विसुं कत्वा परिभुञ्जितुं सक्कुणेय्यं अम्बपनसादिफलं. तेनाह ‘‘बीजं अपनेत्वा परिभुञ्जितब्ब’’न्ति. तत्थ कप्पियकरणकिच्चं नत्थि, सयमेव कप्पियानीति अधिप्पायो.

भूतगामसिक्खापदवण्णना निट्ठिता.

२. अञ्ञवादकसिक्खापदवण्णना

यमत्थन्ति ‘‘त्वं किर दुक्कटापत्तिं आपन्नो’’तिआदिकं यं किञ्चि अत्थं. ततो अञ्ञन्ति पुच्छितत्थतो अञ्ञमत्थं. अञ्ञेनञ्ञं पटिचरणस्साति विनयधरेन यं वचनं दोसपुच्छनत्थं वुत्तं, ततो अञ्ञेन वचनेन पटिच्छादनस्स. पटिच्छादनत्थोपि हि चरसद्दो होति अनेकत्थत्ता धातूनं. वुत्तन्ति पाळियं वुत्तं.

सावसेसं आपत्तिं आपन्नोति एत्थ ठपेत्वा पाराजिकं सेसा सावसेसापत्ति नाम, तं आपन्नो. अनुयुञ्जियमानोति ‘‘किं, आवुसो, इत्थन्नामं आपत्तिं आपन्नोसी’’ति पुच्छियमानो. अञ्ञेन वचनेनाति ‘‘को आपन्नो? किं आपन्नो? किस्मिं आपन्नो? कथं आपन्नो? कं भणथ? किं भणथा’’ति अञ्ञेन वचनेन. अञ्ञन्ति ‘‘किं त्वं इत्थन्नामं आपत्तिं आपन्नोसी’’तिआदिकं अनुयुञ्जकवचनं. तथा तथा विक्खिपतीति तेन तेन पकारेन विक्खिपति. किं वुत्तं होति? सो (पाचि. अट्ठ. ९४) किञ्चि वीतिक्कमं दिस्वा ‘‘आवुसो, आपत्तिं आपन्नोसी’’ति सङ्घमज्झे आपत्तिया अनुयुञ्जियमानो ‘‘को आपन्नो’’ति वदति. ततो ‘‘त्व’’न्ति वुत्ते ‘‘अहं किं आपन्नो’’ति वदति. अथ ‘‘पाचित्तियं वा दुक्कटं वा’’ति वुत्ते ‘‘अहं किस्मिं आपन्नो’’ति वदति. ततो ‘‘अमुकस्मिं नाम वत्थुस्मि’’न्ति वुत्ते ‘‘अहं कथं आपन्नो, किं करोन्तो आपन्नोम्ही’’ति पुच्छति. अथ ‘‘इदं नाम करोन्तो आपन्नो’’ति वुत्ते ‘‘कं भणथा’’ति वदति. ततो ‘‘तं भणामा’’ति वुत्ते ‘‘किं भणथा’’ति एवमनेकेहि पकारेहि विक्खिपतीति वुत्तं होति.

यो पन भिक्खु सावसेसं आपत्तिं आपन्नो, तं न कथेतुकामो तुण्हीभावेन विहेसेतीति सम्बन्धो. विहेसेतीति चिरनिसज्जाचिरभासनेहि पिट्ठिआगिलायनतालुसोसादिवसेन सङ्घं विहेसेति, परिस्समं तेसं करोतीति अत्थो. परिस्समो हि विहेसा नाम. अञ्ञवादककम्मन्ति अञ्ञवादकस्स भिक्खुनो अञ्ञवादकारोपनत्थं कातब्बं ञत्तिदुतियकम्मं. विहेसककम्मन्ति एत्थापि एसेव नयो. तस्मिं सङ्घेन कतेति तस्मिं अञ्ञवादककम्मे च विहेसककम्मे च सङ्घेन ञत्तिदुतियकम्मवाचाय कते. तथा करोन्तानन्ति तं पकारं करोन्तानं, अञ्ञवादकञ्च विहेसकञ्च करोन्तानन्ति अत्थो.

‘‘विहेसकेति अयमेत्थ अनुपञ्ञत्ती’’ति अवचनञ्चेत्थ ‘‘आपत्तिकरा च होति अञ्ञवादकसिक्खापदादीसु विया’’ति (कङ्खा. अट्ठ. पठमपाराजिकवण्णना) वुत्तत्तायेव पञ्ञायतीति कत्वा. एस नयो उपरि सिक्खापदेसु. धम्मकम्मे तिकपाचित्तियन्ति धम्मकम्मे धम्मकम्मसञ्ञिवेमतिकअधम्मकम्मसञ्ञीनं वसेन तीणि पाचित्तियानि. अधम्मकम्मे तिकदुक्कटन्ति एत्थापि एसेव नयो. अनारोपितेति कम्मवाचाय अनारोपिते, अप्पतिट्ठापितेति अत्थो. गेलञ्ञेनाति येन कथेतुं न सक्कोति, मुखे तादिसेन ब्याधिना. सङ्घस्स भण्डनादीनि भविस्सन्तीति सङ्घमज्झे कथिते तप्पच्चया सङ्घस्स भण्डनं वा कलहो वा विग्गहो वा विवादो वा सङ्घभेदो वा सङ्घराजि वा भविस्सन्तीति इमिना वा अधिप्पायेन न कथेन्तस्स. एत्थ च अधम्मेनाति अभूतेन वत्थुना.

‘‘समुट्ठानादीनि अदिन्नादानसदिसानी’’ति अविसेसं अतिदिसित्वा विसेसं दस्सेतुं ‘‘इदं पना’’तिआदि वुत्तं. सिया किरियं अञ्ञेनञ्ञं पटिचरन्तस्स. सिया अकिरियं तुण्हीभावेन विहेसेन्तस्स.

अञ्ञवादकसिक्खापदवण्णना निट्ठिता.

३. उज्झापनकसिक्खापदवण्णना

येनवचनेनाति ‘‘छन्दाय इत्थन्नामो इदं नाम करोती’’तिआदिकेन येन वचनेन. तेनाह ‘‘छन्दाया’’तिआदि. तत्थ छन्दायाति छन्देन पक्खपातेन. ‘‘अक्खराय वाचेती’’तिआदीसु (पाचि. ४६) विय लिङ्गविपल्लासो एस. इदं नाम करोतीति अत्तनो सन्दिट्ठसम्भत्तानं पणीतं सेनासनं वा पञ्ञपेति, भत्तादिकं वाति अधिप्पायो. सेनासनपञ्ञापकादिभेदन्ति एत्थ आदिसद्देन भत्तुद्देसकयागुभाजकफलभाजकादीनं गहणं. अनेकत्थत्ता धातूनं झे-सद्दो ओलोकनत्थोपि होतीति आह ‘‘अवञ्ञाय ओलोकापेन्ती’’ति. चिन्तनत्थोयेव वा गहेतब्बोति आह ‘‘लामकतो वा चिन्तापेन्ती’’ति. तथेव वदन्ताति ‘‘छन्दाय इत्थन्नामो इदं नाम करोती’’तिआदीनि वदन्ता. वुत्तन्ति पाळियं वुत्तं. ‘‘खिय्यनके’’ति (पाचि. अट्ठ. १०५) अयमेत्थ अनुपञ्ञत्ति.

असम्मतस्साति सङ्घेन कम्मवाचाय असम्मतस्स. केवलं ‘‘तवेसो भारो’’ति सङ्घेन आरोपितभारस्स, भिक्खूनं वा फासुविहारत्थाय सयमेव भारं वहन्तस्स, यत्र वा द्वे तयो भिक्खू विहरन्ति, तत्र तादिसं कम्मं करोन्तस्साति अधिप्पायो. यस्स कस्सचीति उपसम्पन्नस्स वा अनुपसम्पन्नस्स वा यस्स कस्सचि. अनुपसम्पन्नस्स पन सम्मतस्स वा असम्मतस्सवाति एत्थ पन (पाचि. अट्ठ. १०६) किञ्चापि अनुपसम्पन्नस्स तेरस सम्मतियो दातुं न वट्टन्ति, तथापि यो उपसम्पन्नकाले लद्धसम्मुतिको पच्छा अनुपसम्पन्नभावे ठितो, तं सन्धाय ‘‘सम्मतस्स वा’’ति वुत्तं. यस्स पन ब्यत्तस्स सामणेरस्स केवलं सङ्घेन वा सम्मतेन वा भिक्खुना ‘‘त्वं इदं कम्मं करोही’’ति भारो कतो, तं सन्धाय ‘‘असम्मतस्स वा’’ति वुत्तं. यस्मा उज्झापनञ्च खिय्यनञ्च मुसावादवसेन पवत्तं, तस्मा आदिकम्मिकस्स इमिनाव अनापत्ति, मुसावादेन पन आपत्तियेवाति गहेतब्बं.

उज्झापनकसिक्खापदवण्णना निट्ठिता.

४. पठमसेनासनसिक्खापदवण्णना

मञ्चंवाति मसारको, बुन्दिकाबद्धो, कुळीरपादको, आहच्चपादकोति इमेसु चतूसु यं कञ्चि मञ्चं वा. पीठं वाति एत्थापि एसेव नयो. भिसिं वाति उण्णभिसि, चोळभिसि, वाकभिसि, तिणभिसि, पण्णभिसीति इमासु पञ्चसु भिसीसु यं कञ्चि भिसिं वा. तेनाह ‘‘मञ्चादीसू’’तिआदि. तत्थ ‘‘मञ्चसङ्खेपेना’’ति इमिना पीठसङ्खेपं पटिक्खिपति. कप्पियचम्मेनाति मिगाजेळकचम्मेन. एत्थ पन मिगचम्मे एणिमिगो, वातमिगो, पसदमिगो, कुरुङ्गमिगो, मिगमातुको, रोहितमिगोति एतेसंयेव चम्मानि वट्टन्ति, अञ्ञेसं पन –

मक्कटो काळसीहो च, सरभो कदलीमिगो;

ये च वाळमिगा केचि, तेसं चम्मं न वट्टतीति. (महाव. अट्ठ. २५९);

तत्थ वाळमिगाति सीहब्यग्घअच्छतरच्छा. न केवलञ्च एतेयेव, येसं पन चम्मं वट्टतीति वुत्तं, ते ठपेत्वा अवसेसा अन्तमसो गोमहिंसससबिळारादयोपि सब्बे इमस्मिं अत्थे ‘‘वाळमिगा’’त्वेव वेदितब्बा. एतेसञ्हि सब्बेसं चम्मं न वट्टति. तालीसपत्तन्ति सुद्धं तमालपत्तं, अञ्ञेन मिस्सं पन वट्टति. तिणवाकचोळेसु अकप्पियं नाम नत्थि. किं पनेत्थ बिब्बोहने विय निसीदितुञ्च निपज्जितुञ्च न वट्टतीति आह ‘‘तत्था’’तिआदि. न केवलञ्चेदमेवाति आह ‘‘पमाणपरिच्छेदोपि चेत्थ नत्थी’’ति, ‘‘एत्तकमेव कातब्ब’’न्ति भिसिया पमाणनियमोपि नत्थीति अत्थो. मञ्चभिसिपीठभिसिभूमत्थरणभिसिचङ्कमनभिसिपादपुञ्छनभिसीति एतासं पन अनुरूपतो सल्लक्खेत्वा अत्तनो रुचिवसेन पमाणं कातब्बं. अन्तो संवेल्लित्वा बद्धन्ति यथा वेमज्झं संखित्तं होति, एवं मज्झे सुट्ठु वेठेत्वा बद्धं.

ये अट्ठ मासाति सम्बन्धो. ‘‘अवस्सिकसङ्केता’’ति एतस्सेव विवरणं ‘‘वस्सानमासाति एवं अपञ्ञाता’’ति, अप्पतिता अप्पसिद्धाति अत्थो. ‘‘असञ्ञिता’’तिपि पाठो, तत्थ अविञ्ञाताति अत्थो. अट्ठ मासाति चत्तारो हेमन्तिका, चत्तारो गिम्हिका मासाति अट्ठ मासा. ओवस्सकमण्डपेति साखामण्डपपदरमण्डपानं यत्थ कत्थचि ओवस्सके मण्डपे. यत्थाति येसु जनपदेसु. सब्बत्थाति सब्बेसु जनपदेसु . काकादीनं निबद्धवासरुक्खमूलेति यत्थ धुवनिवासेन काका वा कुलाला वा अञ्ञे वा सकुन्ता कुलावके कत्वा वसन्ति, तादिसस्स काकादीनं निबद्धवासस्स यस्स कस्सचि रुक्खस्स हेट्ठा. यत्थ पन गोचरप्पसुता सकुन्ता विस्समित्वा गच्छन्ति, तस्स रुक्खस्स मूले निक्खिपितुं वट्टति. ‘‘कदाचिपी’’ति इमिना न केवलं वस्सिकसङ्केतेयेवाति दस्सेति. यत्थाति यस्मिं पदेसे. यदाति यस्मिं काले.

सोति यस्सत्थाय सन्थतो, सो. पकतिसन्थतेति पकतियाव सन्थते, यं नेवत्तना सन्थतं, न परेन सन्थरापितं, तस्मिन्ति वुत्तं होति. लज्जी होतीति लज्जनसीलो होति, परिक्खारविनासने भीतोति अत्थो. तेनाह ‘‘अत्तनो पलिबोधं विय मञ्ञती’’ति, इमिना अलज्जिं आपुच्छित्वा गन्तुं न वट्टतीति दस्सेति. निरपेक्खोति ‘‘आगन्त्वा उद्धरिस्सामी’’ति अपेक्खारहितो, इमिना सापेक्खो चे गच्छति, अनापत्तीति दस्सेति. तेनेव हि अनापत्तिवारे ‘‘ओतापेन्तो गच्छती’’ति (पाचि. ११३) वुत्तं. अञ्ञत्थ गच्छन्तोति तं मग्गं अतिक्कमित्वा अञ्ञत्थ गच्छन्तो. लेड्डुपातूपचारतो बहि ठितत्ता ‘‘पादुद्धारेन कारेतब्बो’’ति वुत्तं, अञ्ञत्थ गच्छन्तस्स पठमपादुद्धारे दुक्कटं, दुतियपादुद्धारे पाचित्तियन्ति अत्थो.

तिकपाचित्तियं सङ्घिके सङ्घिकसञ्ञिवेमतिकपुग्गलिकसञ्ञीनं वसेन. इमिनाव नयेन तिकदुक्कटम्पि वेदितब्बं. चिमिलिकादीनं अत्थो दुतियसिक्खापदे दस्सितोव. पादपुञ्छनी (पाचि. अट्ठ. ११२) नाम रज्जुकेहि वा पिलोतिकाहि वा पादपुञ्छनत्थं कता. फलकपीठं नाम फलकमयं पीठं. न केवलं चिमिलिकादीनियेव अज्झोकासे ठपेत्वा गच्छन्तस्स दुक्कटन्ति आह ‘‘यं वा पना’’तिआदि. यं किञ्चि दारुभण्डं, यं किञ्चि मत्तिकाभण्डन्ति सम्बन्धो. ‘‘अन्तमसो पत्ताधारकम्पी’’ति इमिना तालवण्टबीजनिपत्तपानीयउळउङ्कपानीयसङ्खादीसु वत्तब्बमेव नत्थीति दस्सेति.

अरञ्ञे (पाचि. अट्ठ. ११०) पण्णकुटीसु वसन्तानं सीलसम्पदाय पसन्नचित्ता मनुस्सा मञ्चपीठादीनि देन्ति ‘‘सङ्घिकपरिभोगेन परिभुञ्जथा’’ति, तत्थ किं कातब्बन्ति आह ‘‘आरञ्ञकेन पना’’तिआदि. तत्थ असति अनोवस्सकेति पब्भारादिअनोवस्सकट्ठाने असति. इदञ्च लक्खणवचनं ‘‘सभागानं अभावे’’ति च इच्छितब्बत्ता. आरञ्ञकेन हि भिक्खुना तत्थ वसित्वा अञ्ञत्थ गच्छन्तेन सामन्तविहारे भिक्खूनं पेसेत्वा गन्तब्बं. सभागानं अभावे अनोवस्सके निक्खिपित्वा गन्तब्बं. अनोवस्सके असति रुक्खे लग्गेत्वा गन्तब्बं.

न केवलं इदंयेव कत्वा गन्तुं वट्टतीति आह ‘‘यथा वा’’तिआदि. यथा वा उपचिकाहि न खज्जतीति यथा ठपिते उपचिकाहि सेनासनं न खज्जति, एवं तथा पासाणानं उपरि ठपनं कत्वाति अत्थो. इदं वुत्तं होति – चतूसु (पाचि. अट्ठ. ११६) पासाणेसु मञ्चं ठपेत्वा मञ्चे अवसेसमञ्चपीठानि आरोपेत्वा उपरि भिसिआदिकं रासिं कत्वा दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा गमिकवत्तं पूरेत्वा गन्तब्बन्ति.

अब्भोकासिकेनापि ‘‘अहं उक्कट्ठअब्भोकासिको’’ति चीवरकुटिम्पि अकत्वा असमये अज्झोकासे पञ्ञपेत्वा निसीदितुं वा निपज्जितुं वा न वट्टतीति दस्सेन्तो आह ‘‘अब्भोकासिकेना’’तिआदि. सचे पन चतुग्गुणेनपि चीवरेन कतकुटि अतेमेन्तं रक्खितुं नेव सक्कोति, सत्ताहवद्दलिकादीनि भवन्ति, भिक्खुनो कायानुगतिकत्ता वट्टति. रुक्खमूलिकस्सापि एसेव नयो.

यस्मिं विस्सासग्गाहो रुहति, तस्स सन्तकं अत्तनो पुग्गलिकमिव होतीति आह ‘‘विस्सासिकपुग्गलिके’’ति. यस्मिं पन विस्सासो न रुहति, तस्स सन्तके दुक्कटमेव. अमनुस्सोति यक्खो वा पेतो वा. पलिबुद्धं होतीति उपद्दुतं होति.

पठमसेनासनसिक्खापदवण्णना निट्ठिता.

५. दुतियसेनासनसिक्खापदवण्णना

यंकिञ्चि चम्मन्ति कप्पियाकप्पियं यं किञ्चि चम्मं. ननु ‘‘न, भिक्खवे, महाचम्मानि धारेतब्बानि सीहचम्मं ब्यग्घचम्मं दीपिचम्मं, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. २५५) खन्धके सीहचम्मादीनं पटिक्खेपो कतोति आह ‘‘सीहचम्मादीनञ्ही’’तिआदि. परिहरणेयेव पटिक्खेपोति अत्तनो सन्तकं कत्वा तं तं विहारं हरित्वा मञ्चपीठादीसु अत्थरित्वा परिभोगेयेव पटिक्खेपो, सेनासनसन्तकं कत्वा भूमत्थरणवसेन पन परिभोगे नेवत्थि दोसो. तेनाह ‘‘सेनासनपरिभोगे पन अकप्पियचम्मं नाम नत्थी’’ति. पावारेन्ति सञ्छादेन्ति सरीरं एतेनाति पावारो. कोजवोति उद्दलोमिएकन्तलोमिआदिकोजवत्थरणं. सेसन्ति भिसि निसीदनं तिणसन्थारो पण्णसन्थारोति अवसिट्ठं सेनासनं. तत्थ भिसीति मञ्चकभिसि वा पीठकभिसि वा. निसीदनन्ति सदसं वेदितब्बं. तिणसन्थारोति येसं केसञ्चि तिणानं सन्थारो. एस नयो पण्णसन्थारे. एत्थ च भिसि हेट्ठा वुत्तत्ता पाकटा. निसीदनं निसीदनसिक्खापदेनेव (पाचि. ५३१ आदयो) पाकटं. तिणसन्थारपण्णसन्थारानि पन लोकपसिद्धानियेव. तेनेवाह ‘‘पाकटमेवा’’ति.

नेव उद्धरेय्य, न उद्धरापेय्याति अत्तना वा उद्धरित्वा पतिरूपे ठाने न ठपेय्य, परेन वा तथा न कारेय्य. तेनाह ‘‘यथा ठपित’’न्तिआदि. तं ठपेन्तेन च ‘‘चतूसु पासाणेसू’’तिआदिना (पाचि. अट्ठ. ११६) पुब्बे वुत्तनयेनेव अन्तोगेहे अनोवस्सके निक्खिपितब्बं. सचे पन सेनासनं ओवस्सति, छदनत्थञ्च तिणं वा इट्ठका वा आनीता होन्ति. सचे उस्सहति, छादेतब्बं. नो चे सक्कोति, यो ओकासो अनोवस्सको, तत्थ निक्खिपितब्बं. सचे सब्बम्पि ओवस्सति, उस्सहन्तेन अन्तोगामे उपासकानं घरे ठपेतब्बं. सचे तेपि ‘‘सङ्घिकं नाम, भन्ते, भारियं, अग्गिदाहादीनं भायामा’’ति न सम्पटिच्छन्ति, अज्झोकासे पासाणानं उपरि मञ्चं ठपेत्वा सेसं पुब्बे वुत्तनयेनेव निक्खिपित्वा तिणेहि च पण्णेहि च पटिच्छादेतब्बं. यञ्हि तत्थ अङ्गमत्तम्पि अवसिस्सति, तं अञ्ञेसं तत्थ आगतानं भिक्खूनं उपकारं भविस्सतीति. उपचारन्ति सब्बपच्छिमसेनासनतो द्वे लेड्डुपाता.

अयमेत्थ आपुच्छितब्बानापुच्छितब्बविनिच्छयो – (पाचि. अट्ठ. ११८) या ताव भूमियं दीघसाला वा पण्णसाला वा होति, यं वा रुक्खत्थम्भेसु कतगेहं उपचिकानं उट्ठानट्ठानं होति, ततो पक्कमन्तेन आपुच्छित्वाव पक्कमितब्बं. तस्मिञ्हि कतिपयानि दिवसानि अजग्गियमाने वम्मिकाव सन्तिट्ठन्ति. यं पन पासाणपिट्ठियं वा पासाणत्थम्भेसु वा कतसेनासनं सिलुच्चयलेणं वा सुधालित्तसेनासनं वा, यत्थ उपचिकासङ्का नत्थि, ततो पक्कमन्तस्स आपुच्छित्वापि अनापुच्छित्वापि गन्तुं वट्टति. तेनाह ‘‘यत्थ पना’’तिआदि. सचे तादिसेपि सेनासने एकेन पस्सेन उपचिका आरोहन्ति, आपुच्छित्वाव गन्तब्बं. आपुच्छनं पन वत्तन्ति आपुच्छनं गमिकवत्तं. इदञ्च इतिकत्तब्बतादस्सनत्थं वुत्तं, न पन वत्तभेददुक्कटन्ति (सारत्थ. टी. पाचित्तिय ३.११८) दस्सनत्थं. केचि पन ‘‘दुक्कटन्ति दस्सनत्थ’’न्ति वदन्ति, तं न युज्जति वत्तक्खन्धकट्ठकथाय ‘‘यं पासाणपिट्ठियं वा पासाणत्थम्भेसु वा कतसेनासनं, यत्थ उपचिकानारोहन्ति, तं अनापुच्छन्तस्सापि अनापत्ती’’ति (चूळव. अट्ठ. ३६०) वुत्तत्ता. आपुच्छन्तेन पन भिक्खुम्हि (पाचि. अट्ठ. ११६) सति भिक्खु आपुच्छितब्बो, तस्मिं असति सामणेरो, तस्मिं असति आरामिको, तस्मिम्पि असति येन विहारो कारापितो, सो विहारसामिको, तस्स वा कुले यो कोचि आपुच्छितब्बो.

‘‘उपचारे’’ति एतस्सेव विवरणं ‘‘बहि आसन्ने’’ति, विहारस्स बहि आसन्नट्ठानेति अत्थो. उपट्ठानसालाय वाति भोजनसालायं वा. दुक्कटमेवाति वुत्तप्पकारञ्हि दसविधं सेय्यं अन्तोगब्भादिम्हि गुत्तट्ठाने पञ्ञपेत्वा गच्छन्तस्स यस्मा सेय्यापि सेनासनम्पि उपचिकाहि पलुज्जति, वम्मिकरासियेव होति, तस्मा पाचित्तियं वुत्तं. बहि पन उपट्ठानसालादीसु पञ्ञपेत्वा गच्छन्तस्स सेय्यामत्तमेव नस्सेय्य ठानस्स अगुत्तताय, न सेनासनं, तस्मा एत्थ दुक्कटं वुत्तं. मञ्चपीठं पन यस्मा न सक्का सहसा उपचिकाहि खायितुं, तस्मा तं विहारेपि सन्थरित्वा गच्छन्तस्स दुक्कटं वुत्तं. विहारूपचारे पन तं विहारचारिकं आहिण्डन्ता दिस्वाव पटिसामेन्ति.

उद्धरणानि कत्वाति एत्थ उद्धरित्वा गच्छन्तेन मञ्चपीठकवानं सब्बं अपनेत्वा (पाचि. अट्ठ. ११८) संहरित्वा चीवरवंसे लग्गेत्वा गन्तब्बं. पच्छा आगन्त्वा वसनकभिक्खुनापि पुन मञ्चपीठं वा पञ्ञपेत्वा सयित्वा गच्छन्तेन तथेव कातब्बं. अन्तोकुट्टतो सेय्यं बहिकुट्टे पञ्ञपेत्वा वसन्तेन गमनकाले पुन गहितट्ठानेयेव पटिसामेतब्बं. उपरिपासादतो ओरोपेत्वा हेट्ठापासादे वसन्तस्सापि एसेव नयो. रत्तिट्ठानदिवाट्ठानेसु मञ्चपीठं पञ्ञपेत्वापि गमनकाले पुन गहितट्ठानेयेव ठपेतब्बं. उद्धरापेत्वा गमनेपि एसेव नयो. आपुच्छित्वा गच्छन्तेन पन ‘‘भिक्खुम्हि सति भिक्खु आपुच्छितब्बो’’तिआदिना (पाचि. अट्ठ. ११६) हेट्ठा वुत्तनयेनेव आपुच्छित्वा गन्तब्बं.

दुतियसेनासनसिक्खापदवण्णना निट्ठिता.

६. अनुपखज्जसिक्खापदवण्णना

‘‘जान’’न्ति वुत्ते ‘‘अनुट्ठापनीयो ‘अय’न्ति जानन्तो’’ति अयं विसेसो कुतो लब्भतीति आह ‘‘तेनेवस्सा’’तिआदि. ननु पदभाजनेपि वुड्ढभावादिजाननमेव वुत्तं, न तु अनुट्ठापनीयभावन्ति अनुयोगं सन्धायाह ‘‘वुड्ढो ही’’तिआदि. बहूपकारतन्ति ‘‘भण्डागारिकत्तादिबहुउपकारभावं’’. न केवलं इदमेवाति आह ‘‘गुणविसिट्ठतञ्चा’’तिआदि, तेन बहूपकारत्तेपि गुणविसिट्ठत्ताभावे, गुणविसिट्ठत्तेपि बहूपकारत्ताभावे दातुं न वट्टतीति दस्सेति. ‘‘भण्डागारिकस्स बहूपकारतं, धम्मकथिकादीनं गुणविसिट्ठतञ्च सल्लक्खेत्वा’’ति (सारत्थ. टी. पाचित्तिय ३.११९-१२१) केचि. धुववासत्थायाति निच्चवासत्थाय. सम्मन्नित्वाति अपलोकनेन कम्मेन सम्मन्नित्वा. कामञ्चेत्थ गिलानस्सापि सङ्घोयेव अनुच्छविकं सेनासनं देति, गिलानो पन अपलोकेत्वा सङ्घेन अदिन्नसेनासनोपि न पीळेतब्बो अनुकम्पितब्बोति दस्सेतुं विसुं वुत्तो.

समन्ता दियड्ढो हत्थोति मज्झे पञ्ञत्तं मञ्चपीठं सन्धाय वुत्तं. एकपस्सेन चे पहोनकदिसा दिस्सति, ततो गहेतब्बं. पादधोवनपासाणतोति द्वारे निक्खित्तपादधोवनपासाणतो. निसीदन्तस्स वा निपज्जन्तस्स वा पाचित्तियन्ति एत्थ निसीदनमत्तेन, निपज्जनमत्तेनेव वा पाचित्तियं. पुनप्पुनं करोन्तस्साति उट्ठायुट्ठाय निसीदतो वा निपज्जतो वा.

सङ्घिके सङ्घिकसञ्ञिवेमतिकपुग्गलिकसञ्ञीनं वसेन तिकपाचित्तियं वेदितब्बं. तिकदुक्कटं पन पुग्गलिके सङ्घिकसञ्ञिवेमतिकअञ्ञपुग्गलिकसञ्ञीनं वसेन. विहारस्स उपचारेति तस्स बहि आसन्नप्पदेसे.

अनुपखज्जसिक्खापदवण्णना निट्ठिता.

७. निक्कड्ढनसिक्खापदवण्णना

अनेककोट्ठकानीति अनेकद्वारकोट्ठकानि. ‘‘निक्खमाति वचनं सुत्वा अत्तनो रुचिया चे निक्खमति, अनापत्ती’’ति (सारत्थ. टी. पाचित्तिय १२६) वदन्ति.

तस्सपरिक्खारनिक्कड्ढनेति तस्स सन्तकं यं किञ्चि पत्तचीवरपरिस्सावनधम्मकरणमञ्चपीठभिसिबिब्बोहनादिभेदं अन्तमसो रजनछल्लिपि अत्थि, तस्स परिक्खारस्स निक्कड्ढने. तञ्चाति दुक्कटं परामसति. निक्कड्ढापनेपि एसेव नयो. गाळ्हं बन्धित्वा ठपितेसु पन एकाव आपत्ति.

भण्डनकारककलहकारकमेव सकलसङ्घारामतो निक्कड्ढितुं लभति. सो हि पक्खं लभित्वा सङ्घम्पि भिन्देय्य. अलज्जिआदयो पन अत्तनो वसनट्ठानतोयेव निक्कड्ढितब्बा. सकलसङ्घारामतो निक्कड्ढितुं न वट्टति. तेनाह ‘‘सकलसङ्घारामतोपी’’तिआदि.

निक्कड्ढनसिक्खापदवण्णना निट्ठिता.

८. वेहासकुटिसिक्खापदवण्णना

उपरिवेहासकुटियाति उपरिमतले असन्थतपदराय कुटिया. तेनाह ‘‘उपरि अच्छन्नतलाया’’तिआदि. या हि काचि उपरि अच्छन्नतला द्विभूमिककुटिका वा तिभूमिकादिकुटिका वा, सा ‘‘वेहासकुटी’’ति वुच्चति. इदञ्हि वेहासकुटिलक्खणं. यदि एवं कस्मा पदभाजने ‘‘मज्झिमस्स पुरिसस्स असीसघट्टा’’ति (पाचि. १३१) वुत्तन्ति आह ‘‘पदभाजने पना’’तिआदि. इध अधिप्पेतं कुटिं दस्सेतुन्ति इमस्मिं सिक्खापदे अधिप्पेतं वेहासकुटिं दस्सेतुं. मज्झिमस्स पुरिसस्साति पमाणमज्झिमस्स पुरिसस्स. सब्बहेट्ठिमाहि तुलाहि सीसं न घट्टेतीति असीसघट्टा. अङ्गे विज्झित्वाति अटनियो विज्झित्वा. पवेसितपादकन्ति पवेसितपादसिखं. तस्माति ‘‘भूमत्थे वा’’तिआदिना वुत्तमेवत्थं कारणभावेन पच्चामसति. यस्मा आहच्चपादकादीसु यथावुत्तो अत्थो होति, तस्माति वुत्तं होति.

सहसाति अभिभवित्वा अज्झोत्थरित्वा. अवेहासकुटिकायाति भूमियं कतपण्णसालादीसु, तत्थ अनापत्ति. न हि सक्का तत्थ परस्स पीळा कातुं. सीसघट्टायाति या सीसं घट्टा होति, तत्थापि अनापत्ति. न हि सक्का तत्थ हेट्ठापासादे अनोणतेन विचरितुं, तस्मा असञ्चरणट्ठानत्ता परपीळा न भविस्सति. उपरितलं वा पदरसञ्चितन्ति उपरिमतलं दारुफलकेहि घनसन्थतं. किञ्चि गण्हाति वाति उपरि नागदन्तकादीसु लग्गितं चीवरादिं यं किञ्चि गण्हाति वा. लग्गति वाति एत्थापि एसेव नयो. पटिपक्खभूता आणि पटाणि. यस्सा दिन्नाय निसीदन्तेपि पादा न निपतन्ति, एवंभूता आणि मञ्चपीठानं पादसिखासु दिन्ना होतीति अत्थो. तेनाह ‘‘पादसीसान’’न्तिआदि.

वेहासकुटिसिक्खापदवण्णना निट्ठिता.

९. महल्लकविहारसिक्खापदवण्णना

पिट्ठसङ्घाटस्साति द्वारबन्धस्स. सामन्ता अड्ढतेय्यहत्थो पदेसोति यस्स (पाचि. अट्ठ. १३५) वेमज्झे द्वारं होति, उपरिभागे च उच्चा भित्ति, तस्स तीसु दिसासु सामन्ता अड्ढतेय्यहत्थो पदेसो. खुद्दकस्स पन विहारस्स द्वीसु दिसासु. तत्रापि यं भित्तिं विवरियमानं कवाटं आहनति, सा अपरिपुण्णूपचारापि होति. सचे पन द्वारस्स अधोभागेपि लेपोकासो अत्थि, तम्पि लिम्पितुं वट्टति. अग्गळट्ठपनायाति एत्थ अग्गळसद्देन तंसम्बन्धतो द्वारफलकसहितं द्वारबन्धनं अधिप्पेतं. तेनाह ‘‘सकवाटकस्सा’’तिआदि. ‘‘निच्चलभावत्थाया’’ति इमिना तञ्च खो ठपनं इध निच्चलभावेनाति दस्सेति. को पनेत्थ अधिप्पायोति आह ‘‘कवाटञ्ही’’तिआदि. कम्पतीति चलति. याव द्वारकोसा अग्गळट्ठपनाय पुनप्पुनं लिम्पितब्बो वा लेपापेतब्बो वाति अग्गळट्ठपनत्थाय याव द्वारकोसा पुनप्पुनं अत्तना लिम्पितब्बो वा, परेहि लेपापेतब्बो वाति अत्थो.

ननु चायमत्थो नेव मातिकायं, न पदभाजने वुत्तो, अथ कुतो दट्ठब्बोति आह ‘‘तत्था’’तिआदि. किञ्चापीति यदिपि. अट्ठुप्पत्तियन्ति सिक्खापदस्स निदाने. अधिकारतोति अनुवत्तनतो. आलोकं सन्धेति पिधेतीति आलोकसन्धि. तेनाह ‘‘आलोकसन्धीति वातपानकवाटका वुच्चन्ती’’ति. तत्थ वातपानकवाटकाति वातपानफलका. अनुञ्ञातप्पदेसतो पन अञ्ञत्थ पुनप्पुनं विलिम्पितुं वा विलिम्पापेतुं वा न वट्टति. ‘‘मत्तिकाय कत्तब्बकिच्चं निट्ठापेत्वा पुन चतुत्थलेपे दिन्ने पाचित्तिय’’न्ति (सारत्थ. टी. पाचित्तिय ३.१३५) केचि. ‘‘पुनप्पुनं लेपदानस्स वुत्तप्पमाणतो अञ्ञत्थ पटिक्खित्तमत्तं ठपेत्वा पाचित्तियस्स अवुत्तत्ता दुक्कट’’न्ति अपरे.

अधिट्ठातब्बन्ति संविधातब्बं. अप्पहरितेति एत्थ अप्पसद्दो ‘‘अप्पिच्छो’’तिआदीसु (म. नि. १.२५२, ३३६; सं. नि. २.१४८) विय अभावत्थोति आह ‘‘अहरिते’’ति. सालिवीहिआदि (सारत्थ. टी. २.३०) पुब्बण्णं ‘‘पुरक्खतं सस्सफल’’न्ति कत्वा, तब्बिपरियायतो मुग्गमासादि अपरण्णं. वुत्तन्ति वपितं. ‘‘तस्मिं ठत्वा अधिट्ठहन्तो दुक्कटं आपज्जती’’ति इमिना यस्मिं पदेसे समन्ता वुत्तप्पमाणे परिच्छेदे पुब्बण्णादीनि न सन्ति, तत्थ विहारो कारेतब्बो. यत्थ पन सन्ति, तत्थ कारापेतुं न वट्टतीति दस्सेति. तथेवाति मुखवट्टिअन्तेन. तस्मिं ठातब्बं पतन्तस्स विहारस्स अपतनोकासत्ता, तस्स भिक्खुनो उपरि न पतेय्याति अधिप्पायो. यथापरिच्छिन्नस्स पन ओकासस्स अब्भन्तरं विहारस्स पतन्तस्स ओकासो होतीति अप्पहरितेपि तस्मिं ठत्वा अधिट्ठातुं न लभति. तेनाह ‘‘तस्स अन्तो अहरितेपि ठातुं न लभती’’ति.

ततो चे उत्तरीति तिण्णं मग्गानं वा परियायानं वा उपरि चतुत्थे मग्गे वा परियाये वाति अत्थो. तेनाह ‘‘मग्गेन छादियमाने’’तिआदि. तत्थ मग्गेन छादियमानेति अपरिक्खिपित्वा उजुकमेव छादियमाने. परियायेनाति परिक्खेपेन. तत्थ मग्गेन छादनं इट्ठकसिलासुधाहि लब्भति, परियायेन छादनं तिणपण्णेहीति आह ‘‘इट्ठकसिलासुधाही’’तिआदि. तस्मा यथा इच्छति, तथा द्वे मग्गे वा द्वे परियाये वा अधिट्ठहित्वा ततियं मग्गं वा परियायं वा ‘‘एवं छादेही’’ति आणापेत्वा पक्कमितब्बं. सचे न पक्कमति, तुण्हीभावेन ठातब्बं. सब्बम्पि चेतं छदनं छदनूपरि वेदितब्बं. उपरूपरिछन्नो हि विहारो चिरं अनोवस्सको होतीति मञ्ञमाना एवं छादेन्ति. तिणमुट्ठिगणनायाति तिणकरळगणनाय.

तिकपाचित्तियन्ति अतिरेकद्वत्तिपरियाये अतिरेकसञ्ञिवेमतिकऊनकसञ्ञीनं वसेन तीणि पाचित्तियानि. सेतवण्णादिकरणेति सेतवण्णकाळवण्णगेरुकपरिकम्ममालाकम्मलताकम्ममकरदन्तकपञ्चपटिकानं करणे. लेणगुहातिणकुटिकादीसूति एत्थ लेणन्ति द्वारबद्धं. गुहाति केवला पब्बतगुहा. तिणकुटिका पाकटा एव.

महल्लकविहारसिक्खापदवण्णना निट्ठिता.

१०. सप्पाणकसिक्खापदवण्णना

एकस्मिं घटे एकाव आपत्तीति एकस्मिं उदकघटे एकाव आपत्ति. एस नयो सब्बभाजनेसु . विच्छिन्दन्तस्साति धारं विच्छिन्दन्तस्स. एकेकं पक्खिपन्तस्साति एकेकं तिणं वा पण्णं वा मत्तिकं वा अञ्ञं वा कट्ठगोमयादिं पक्खिपन्तस्स. परियादानन्ति खयं.

‘‘पदीपे (सारत्थ. टी. पाचित्तिय ३.१४०) पतित्वा पटङ्गादिपाणका मरिस्सन्ती’’ति जानन्तस्सापि कुसलचित्तेन पदीपुज्जलनं विय ‘‘सिञ्चनेन पाणका मरिस्सन्ती’’ति पुब्बभागे जानन्तस्सापि ‘‘इदं जलं सिञ्चामी’’ति सिञ्चन्तस्स वधकचित्तं न होतीति आह ‘‘विना वधकचेतनाया’’तिआदि. एवञ्च कत्वा ‘‘पण्णत्तिवज्ज’’न्ति इदम्पि समत्थितं होति. तिचित्तन्ति कुसलाकुसलाब्याकतवसेन तिचित्तं. तथा हि पण्णत्तिं मद्दित्वा सिञ्चन्तस्स वा सिञ्चापेन्तस्स वा अकुसलचित्तेन होति, ‘‘आसनं धोविस्सामी’’ति चित्तेन धोवनत्थं सिञ्चन्तस्स वा सिञ्चापेन्तस्स वा कुसलचित्तेन होति, पण्णत्तिं अजानता अरहता सिञ्चनादिकरणे अब्याकतचित्तेन होतीति कुसलाकुसलाब्याकतचित्तवसेन तिचित्तं होति.

सप्पाणकसिक्खापदवण्णना निट्ठिता.

भूतगामवग्गो दुतियो.

३. ओवादवग्गो

१. ओवादसिक्खापदवण्णना

अट्ठङ्गसमन्नागतस्साति ‘‘सीलवा होती’’तिआदीहि (पाचि. १४७) अट्ठहि अङ्गेहि समन्नागतस्स. अनुञ्ञाताति इमस्स सिक्खापदस्स निदाने अनुञ्ञाता . ‘‘वस्ससतूपसम्पन्नाया’’तिआदि वक्खमानअट्ठगरुधम्मदस्सनं. तत्थ सामीचिकम्मन्ति मग्गसम्पदानबीजनपानीयापुच्छनादिकं अनुच्छविकं वत्तं. आदिसद्देन –

‘‘न भिक्खुनिया अभिक्खुके आवासे वस्सं वसितब्बं, अन्वद्धमासं भिक्खुनिया भिक्खुसङ्घतो द्वे धम्मा पच्चासीसितब्बा उपोसथपुच्छकञ्च ओवादूपसङ्कमनञ्च, वस्संवुट्ठाय भिक्खुनिया उभतोसङ्घे तीहि ठानेहि पवारेतब्बं दिट्ठेन वा सुतेन वा परिसङ्काय वा, गरुधम्मं अज्झापन्नाय भिक्खुनिया उभतोसङ्घे पक्खमानत्तं चरितब्बं, द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खाय सिक्खमानाय उभतोसङ्घे उपसम्पदा परियेसितब्बा, न भिक्खुनिया केनचि परियायेन भिक्खु अक्कोसितब्बो परिभासितब्बो, अज्जतग्गे ओवटो भिक्खुनीनं भिक्खूसु वचनपथो, अनोवटो भिक्खूनं भिक्खुनीसु वचनपथो’’ति (चूळव. ४०३; अ. नि. ८.५१) –

इमे सत्त धम्मे सङ्गण्हाति. गरुधम्मेति गरुके धम्मे. ते हि गारवं कत्वा भिक्खुनीहि सम्पटिच्छितब्बत्ता ‘‘गरुधम्मा’’ति वुच्चन्ति.

अञ्ञेन वा धम्मेनाति ठपेत्वा अट्ठ गरुधम्मे अञ्ञेन येन केनचि धम्मेन. भिक्खुनीसु उपसम्पन्नमत्तं वा ओवदतोति भिक्खुनीसु उपसम्पन्नमत्तं गरुधम्मेन ओवदतो वा. भिक्खूनं सन्तिके उपसम्पन्नाय यथावत्थुकमेव. ‘‘अधम्मकम्मे’’तिआदीसु भिक्खुनोवादसम्मुतिकम्मं ‘‘कम्म’’न्ति वेदितब्बन्ति आह ‘‘सम्मतस्सापी’’तिआदि. वग्गे भिक्खुनिसङ्घे ओवदतो तिकपाचित्तियन्ति वग्गे भिक्खुनिसङ्घे ओवदतो वग्गसञ्ञिवेमतिकसमग्गसञ्ञीनं वसेन तीणि पाचित्तियानि. तथा वेमतिकस्स चाति अधम्मकम्मे वेमतिकस्स च वग्गे भिक्खुनिसङ्घे ओवदतो तिकपाचित्तियन्ति अत्थो. एस नयो धम्मकम्मसञ्ञिनो चाति एत्थापि. यथा च वग्गे भिक्खुनिसङ्घे ओवदतो नव पाचित्तियानि, एवं अधम्मकम्मे अधम्मकम्मसञ्ञिनो समग्गे भिक्खुनिसङ्घे ओवदतो तस्मिं सङ्घे वग्गसञ्ञिवेमतिकसमग्गसञ्ञीनं वसेन तिकपाचित्तियं, तथा वेमतिकस्स च धम्मकम्मसञ्ञिनो चाति नव पाचित्तियानि. तेनाह ‘‘समग्गेपि भिक्खुनिसङ्घे नवा’’तिआदि. धम्मकम्मे पन अधम्मकम्मसञ्ञिनो वग्गं भिक्खुनिसङ्घं ओवदतो तिकदुक्कटं, तथा वेमतिकस्स, धम्मकम्मसञ्ञिनो चाति नव दुक्कटानि. समग्गं पन भिक्खुनिसङ्घं ओवदतो अट्ठाति सत्तरस दुक्कटानि. तेनाह ‘‘सचे पना’’तिआदि. अञ्ञं धम्मन्ति अञ्ञं सुत्तन्तं वा अभिधम्मं वा. ‘‘समग्गाम्हाय्या’’ति वचनेन हि ओवादं पच्चासीसन्ति. तस्मा ठपेत्वा ओवादं अञ्ञं धम्मं भणन्तस्स दुक्कटं. ओवादञ्च अनिय्यातेत्वाति ‘‘एसो भगिनि ओवादो’’ति अवत्वा. परिपुच्छं देतीति तस्सायेव पगुणाय गरुधम्मपाळिया अत्थं भणति. ओसारेहीति उच्चारेहि, कथेहीति अत्थो. ओसारेतीति अट्ठगरुधम्मपाळिं वदति. पञ्हं पुट्ठोति गरुधम्मनिस्सितं वा खन्धादिनिस्सितं वा पञ्हं भिक्खुनिया पुट्ठो.

ओवादसिक्खापदवण्णना निट्ठिता.

२. अत्थङ्गतसिक्खापदवण्णना

एकतोउपसम्पन्नन्ति भिक्खुनिसङ्घे उपसम्पन्नमत्तं. इतो परम्पि च यत्थ यत्थ ‘‘एकतोउपसम्पन्न’’न्ति वुच्चति, सब्बत्थ अयमेव अत्थो दट्ठब्बो.

अत्थङ्गतसिक्खापदवण्णना निट्ठिता.

३. भिक्खुनुपस्सयसिक्खापदवण्णना

संवासायाति उपोसथादिअत्थं. इतरन्ति उभतोसङ्घे उपसम्पन्नं.

भिक्खुनुपस्सयसिक्खापदवण्णना निट्ठिता.

४. आमिससिक्खापदवण्णना

तण्हादिट्ठीहि आमसितब्बतो आमिसं, चीवरादि, आमिसमेव हेतु आमिसहेतु. तेनाह ‘‘चीवरादीनं अञ्ञतरहेतू’’ति. आदिसद्देन पिण्डपातसेनासनगिलानपच्चयसक्कारगरुकारमाननवन्दनपूजनानं गहणं. अवण्णकामतायाति अयसकामतायेव.

धम्मकम्मेतिआदीसु भिक्खुनोवादसम्मुतिकम्मं ‘‘कम्म’’न्ति वेदितब्बं. तत्थ तिकपाचित्तियन्ति धम्मकम्मे धम्मकम्मसञ्ञिवेमतिकअधम्मकम्मसञ्ञीनं वसेन तीणि पाचित्तियानि. तथेव अधम्मकम्मे तिकदुक्कटं वेदितब्बं. असम्मतन्ति सम्मतेन वा सङ्घेन वा भारं कत्वा ठपितं उपसम्पन्नं. ननु ओवादसम्मुति उपसम्पन्नस्सेव दीयति, न सामणेरस्साति आह ‘‘तत्था’’तिआदि. सम्मतेन वा सङ्घेन वा ठपितो पन बहुस्सुतो सामणेरो ‘‘असम्मतो’’ति वेदितब्बो. पकतिया चीवरादिहेतु ओवदन्तं पन एवं भणन्तस्साति पकतिया चीवरादिहेतु ओवदन्तं ‘‘एस चीवरादिहेतु ओवदती’’ति सञ्ञाय एवं भणन्तस्स. ‘‘न चीवरादिहेतु ओवदती’’ति सञ्ञाय पन एवं भणन्तस्स दुक्कटं. अनामिसन्तरताति आमिसचित्ताभावो, ‘‘आमिसहेतु ओवदिस्सामी’’ति एवं पवत्तअज्झासयाभावोति अत्थो. चित्तपरियायो हेत्थ अन्तरसद्दो ‘‘यस्सन्तरतो न सन्ति कोपा’’तिआदीसु (उदा. २०) विय.

आमिससिक्खापदवण्णना निट्ठिता.

५. चीवरदानसिक्खापदवण्णना

पञ्चमसिक्खापदं उत्तानत्थमेव.

चीवरदानसिक्खापदवण्णना निट्ठिता.

६. चीवरसिब्बनसिक्खापदवण्णना

सूचिं पवेसेत्वा पवेसेत्वा नीहरणेति आरापथे आरापथे पाचित्तियं. ‘‘सिब्बिस्सामी’’ति पन विचारेन्तस्स, छिन्दन्तस्सापि दुक्कटं. सतक्खत्तुम्पि विज्झित्वा सकिं नीहरन्तस्साति सकलसूचिं अनीहरन्तो दीघसुत्तप्पवेसनत्थं सतक्खत्तुम्पि विज्झित्वा सकिं नीहरन्तस्स. ‘‘सिब्बा’’ति वुत्तोति सकिं ‘‘चीवरं सिब्बा’’ति वुत्तो. निट्ठापेतीति सब्बं सूचिकम्मं परियोसापेति. तस्स आरापथे आरापथे पाचित्तियन्ति आणत्तस्स सूचिं पवेसेत्वा पवेसेत्वा नीहरणे एकमेकं पाचित्तियं.

उदायित्थेरन्ति लाळुदायित्थेरं. वुत्तलक्खणं सिब्बनं वा सिब्बापनं वाति ‘‘सूचिं पवेसेत्वा’’तिआदिना वुत्तलक्खणं सिब्बनं वा सिब्बापनं वा.

चीवरसिब्बनसिक्खापदवण्णना निट्ठिता.

७. संविधानसिक्खापदवण्णना

संविदहित्वाति ‘‘एहि, असुकगामं गच्छामा’’ति वा ‘‘स्वे अहं गच्छामि, त्वम्पि आगच्छेय्यासी’’ति वा वत्वा. तञ्च खो संविदहनं अत्थतो सङ्केतकम्मन्ति आह ‘‘गमनकाले सङ्केतं कत्वाति अत्थो’’ति. अकप्पियभूमियं संविदहन्तस्साति अन्तोगामे, भिक्खुनिउपस्सयद्वारे, रथिकाय, अञ्ञेसु वा चतुक्कसिङ्घाटकहत्थिसालादीसु ठत्वा संविदहन्तस्स. तेनाह ‘‘तत्थ ठपेत्वा’’तिआदि. आसन्नस्सापीति अच्चासन्नस्सापि, रतनमत्तन्तरस्सापीति अधिप्पायो. अञ्ञस्स गामस्साति यतो निक्खमति, ततो अञ्ञस्स गामस्स. तं ओक्कमन्तस्साति तं अन्तरगामस्स उपचारं ओक्कमन्तस्स. सचे दूरं गन्तुकामो होति, गामूपचारगणनाय ओक्कमन्ते ओक्कमन्ते पुरिमनयेनेव आपत्ति. तेनाह ‘‘इति गामूपचारोक्कमनगणनाय पाचित्तियानी’’ति. तस्स तस्स पन गामस्स अतिक्कमने अनापत्ति. गामे असतीति अद्धयोजनब्भन्तरे गामे असति. तस्मिं पन गामे सति गामन्तरगणनायेव पाचित्तियानि. अद्धयोजनगणनाय पाचित्तियन्ति अद्धयोजने अद्धयोजने पाचित्तियं, एकमेकं अद्धयोजनं अतिक्कमन्तस्स ‘‘इदानि अतिक्कमिस्सामी’’ति पठमपादे दुक्कटं, दुतियपादे पाचित्तियन्ति अत्थो. इमस्मिञ्हि नये अतिक्कमने आपत्ति, ओक्कमने अनापत्ति.

विसङ्केतेनाति (पाचि. अट्ठ. १८५) एत्थ ‘‘पुरेभत्तं गमिस्सामा’’ति वत्वा पच्छाभत्तं गच्छन्ति, ‘‘अज्ज वा गमिस्सामा’’ति स्वे गच्छन्ति, एवं कालविसङ्केतेयेव अनापत्ति. द्वारविसङ्केते, पन मग्गविसङ्केते, वा सतिपि आपत्तियेव. आपदासूति रट्ठभेदे चक्कसमारुळ्हा जानपदा परियायन्ति, एवरूपासु आपदासु अनापत्ति. चक्कसमारुळ्हाति च इरियापथचक्कं वा सकटचक्कं वा समारुळ्हाति अत्थो. मातुगामसिक्खापदेनाति (पाचि. ४१३ आदयो) सप्पाणकवग्गे सत्तमसिक्खापदेन.

संविधानसिक्खापदवण्णना निट्ठिता.

८. नावाभिरुहनसिक्खापदवण्णना

कीळापुरेक्खारोति लोकस्सादमित्तसन्थववसेन कीळापुरेक्खारो. तथेवाति कीळावसेनेव. अगामकतीरपस्सेनाति अद्धयोजनब्भन्तरे गामानं अभावतो अगामकतीरपस्सेन. पाळियं ‘‘उद्धंगामिनिं वा अधोगामिनिं वा’’ति (पाचि. १८६) वचनतो पन वापिसमुद्दादीसु कीळापुरेक्खारतायपि गच्छन्तस्स अनापत्ति. तेनाह ‘‘समुद्दे पन यथासुखं गन्तुं वट्टती’’ति. विसङ्केतेनाति इधापि कालविसङ्केतेनेव अनापत्ति, तित्थविसङ्केतेन, पन नावाविसङ्केतेन वा गच्छन्तस्स आपत्तियेव.

सेसन्ति सद्धिं समुट्ठानादीहि अवसेसं, केचि पन ‘‘कीळापुरेक्खारो ‘संविदहित्वा’ति (सारत्थ. टी. पाचित्तिय ३.१८८) वचनतो इमं सिक्खापदं अकुसलचित्तं लोकवज्जं, तस्मा सेसं नाम ठपेत्वा ‘पण्णत्तिवज्जं तिचित्त’न्ति इदं द्वयं अवसेस’’न्ति वदन्ति, तं न गहेतब्बं. कीळापुरेक्खारताय हि अभिरुहित्वापि गामन्तरोक्कमने, अद्धयोजनातिक्कमे वा संवेगं पटिलभित्वा अरहत्तं वा सच्छिकरेय्य, निद्दं वा ओक्कमेय्य, कम्मट्ठानं वा मनसि करोन्तो गच्छेय्य, कुतो चस्स अकुसलचित्तसमङ्गिता, येनिदं सिक्खापदं अकुसलचित्तं, लोकवज्जञ्च सियाति.

नावाभिरुहनसिक्खापदवण्णना निट्ठिता.

९. परिपाचितसिक्खापदवण्णना

परिपाचितन्ति परिपाकमापादितं, यथा लभति, तथा कत्वा ठपितन्ति वुत्तं होति. तेनाह ‘‘नेव तस्सा’’तिआदि तस्साति यो परिभुञ्जेय्य, तस्स भिक्खुनो. भिक्खुस्स गुणं पकासेत्वाति ‘‘अय्यो भाणको, अय्यो बहुस्सुतो’’तिआदिना (पाचि. १९५) गुणं पकासेत्वा . पिण्डपातन्ति पञ्चन्नं भोजनानं अञ्ञतरं. कम्मसाधनोयं समारम्भसद्दोति आह ‘‘समारद्ध’’न्ति. पटियादितस्साति सम्पादितस्स. यस्मा ञातकप्पवारितेहि भिक्खुस्स अत्थाय असमारद्धोपि पिण्डपातो अत्थतो समारद्धोव होति यथासुखं हरापेतब्बतो, तस्मा ‘‘ञातकप्पवारितानं वा सन्तक’’न्ति वुत्तं.

उभयत्थाति परिपाचितापरिपाचितेसु. अवसेसेति भिक्खुनिपरिपाचितेपि यागुखज्जकफलाफलादिके सब्बत्थ. निमित्तोभासपरिकथाविञ्ञत्तिवसेन पन अवसेसेपि दुक्कटतो न मुच्चति.

परिपाचितसिक्खापदवण्णना निट्ठिता.

१०. रहोनिसज्जसिक्खापदवण्णना

उपरीति अचेलकवग्गे. उपनन्दस्स चतुत्थसिक्खापदेनाति अप्पटिच्छन्ने मातुगामेन सद्धिं रहोनिसज्जसिक्खापदेन (पाचि. २८४ आदयो). तञ्हि उपनन्दत्थेरं आरब्भ पञ्ञत्तेसु चतुत्थभावतो ‘‘उपनन्दस्स चतुत्थसिक्खापद’’न्ति वुत्तं. यदि एकपरिच्छेदं, अथ कस्मा विसुं पञ्ञत्तन्ति आह ‘‘अट्ठुप्पत्तिवसेन पन विसुं पञ्ञत्त’’न्ति. तत्थ अट्ठुप्पत्तिवसेनाति अत्थस्स उप्पत्तिवसेन, भिक्खुनिया एव रहोनिसज्जाय उप्पत्तिवसेनाति अत्थो. अयं हेत्थाधिप्पायो – चतुत्थसिक्खापदवत्थुतो इमस्स सिक्खापदस्स वत्थुनो पठमं उप्पन्नत्ता एकपरिच्छेदेपि इदं पठमं विसुं पञ्ञत्तन्ति.

रहोनिसज्जसिक्खापदवण्णना निट्ठिता.

ओवादवग्गो ततियो.

४. भोजनवग्गो

१. आवसथसिक्खापदवण्णना

‘‘अगिलानो’’ति एत्थ अन्तमसो द्विगावुतं गन्तुं समत्थो अधिप्पेतोति आह ‘‘अद्धयोजनम्पि गन्तुं समत्थेना’’ति. आवसथपिण्डोति आवसथे पिण्डो, सालादीसु अनोदिस्स यावदत्थं पञ्ञत्तं पञ्चन्नं भोजनानं अञ्ञतरं भोजनन्ति अत्थो. तेनाह ‘‘इमेसं वा’’तिआदि. तत्थ इमेसं वाति इमेसं पासण्डानं वा. एत्तकानं वाति इमस्मिं पासण्डे एत्तकानं पासण्डानं वा. पासण्डन्ति छन्नवुतिविधं समणपरिब्बाजकादिं. ते हि तण्हापासञ्चेव दिट्ठिपासञ्च डेन्ति ओड्डेन्तीति पासण्डाति वुच्चन्ति. अनोदिस्साति अनुद्दिसित्वा, अपरिच्छिन्दित्वाति अत्थो. सालादीसु यत्थ कत्थचीति सालारुक्खमूलअब्भोकासादीसु यत्थ कत्थचि ठानेसु. एकदिवसमेव भुञ्जितब्बोति एकदिवसं सकिंयेव भुञ्जितब्बो, एकस्मिं दिवसे पुनप्पुनं भुञ्जितुं न वट्टति. दुतियदिवसतो पट्ठायाति भुत्तदिवसस्स दुतियदिवसतो पट्ठाय. अज्झोहारे अज्झोहारे पाचित्तियन्ति आलोपे आलोपे कबळे कबळे पाचित्तियं. नानाकुलेहि (पाचि. अट्ठ. २०६) पन नानाट्ठानेसु पञ्ञत्तं, एकस्मिं ठाने एकदिवसं भुञ्जित्वा दुतियदिवसे अञ्ञत्थ भुञ्जितुं वट्टति, पटिपाटिं पन खेपेत्वा पुन आदितो पट्ठाय भुञ्जितुं न वट्टति. एकपूगनानापूगएकगामनानागामेसुपि एसेव नयो. योपि एककुलस्स वा नानाकुलानं वा एकतो पञ्ञत्तो तण्डुलादीनं अभावेन अन्तरन्तरा छिज्जति, सोपि न भुञ्जितब्बो. सचे पन ‘‘न सक्कोम दातु’’न्ति उपच्छिन्दित्वा पुन कल्याणचित्ते उप्पन्ने दातुं आरभन्ति, एतं पुन एकदिवसं भुञ्जितुं वट्टति.

तिकपाचित्तियन्ति अगिलाने अगिलानसञ्ञिवेमतिकगिलानसञ्ञीनं वसेन तीणि पाचित्तियानि. गिलानस्स गिलानसञ्ञिनोति गिलानस्स पन ‘‘गिलानो अह’’न्ति सञ्ञिनो अनुवसित्वा भुञ्जन्तस्स अनापत्ति. सकिं भुञ्जतीति एकदिवसं भुञ्जति. ‘‘गच्छन्तो वा’’ति इदं अद्धयोजनवसेन गहेतब्बं, तथा ‘‘पच्चागच्छन्तो’’ति (सारत्थ. टी. पाचित्तिय ३.२०८) इदम्पीति वदन्ति. केनचि उपद्दवेनाति नदिपूरचोरभयादिना केनचि उपद्दवेन. अञ्ञन्ति यागुखज्जकफलाफलादिभेदं यं किञ्चि अञ्ञं. अनुवसित्वाति पुन वसित्वा.

आवसथसिक्खापदवण्णना निट्ठिता.

२. गणभोजनसिक्खापदवण्णना

गणभोजनेति गणेन लद्धत्ता गणस्स सन्तके भोजने. तेनाह ‘‘गणस्स भोजने’’ति. ननु चेत्थ ‘‘गणस्स भोजने’’ति वुच्चति, सो च खो गणो ‘‘कत्थचि द्वीहि, कत्थचि तीही’’तिआदिना अनेकधा अधिप्पेतो, इध कतिहीति आह ‘‘इध चा’’तिआदि. तं पनेतं गणभोजनं द्वीहि पकारेहि पसवति निमन्तनतो वा विञ्ञत्तितो वाति आह ‘‘तेसं निमन्तनतो वा’’तिआदि. तत्थ निमन्तनतो वाति अकप्पियनिमन्तनतो वा. ओदनादीनं पञ्चन्नन्ति ओदनसत्तुकुम्मासमच्छमंसानं पञ्चन्नं.

‘‘ओदनेन निमन्तेमि, ओदनं मे गण्हथा’’तिआदिना नयेन येन केनचि वेवचनेन वा भासन्तरेन वा पञ्चन्नं भोजनानं नामं गहेत्वा निमन्तेतीति सम्बन्धो. चत्तारोति एकट्ठाने वा नानाट्ठानेसु वा ठिते चत्तारो भिक्खू. लक्खणवचनञ्चेतं, तस्मा चत्तारो वा ततो वा अधिके भिक्खूति अत्थो. वेवचनेन वाति भत्तअन्नादिपरियायसद्देन वा. भासन्तरेन वाति अन्धदमिळादिभासन्तरेन वा. पञ्चन्नं भोजनानं नामं गहेत्वाति पञ्चन्नं भोजनानं अञ्ञतरस्स नामं गहेत्वा. ओदनेन निमन्तेमीति तुम्हे भन्ते ओदनेन निमन्तेमि. आदिसद्देन ‘‘आकङ्खथ ओलोकेथ अधिवासेथ पटिमानेथ, सत्तुना निमन्तेमि, सत्तुं मे गण्हथ आकङ्खथ ओलोकेथ अधिवासेथ पटिमानेथा’’तिआदीनं (पाचि. अट्ठ. २१७-२१८) गहणं. एकतो वाति एकत्थ ठिते वा निसिन्ने वा भिक्खू दिस्वा ‘‘तुम्हे, भन्ते, ओदनेन निमन्तेमी’’तिआदिना एवं एकतो निमन्तिता. नानातो वा निमन्तिताति चत्तारि परिवेणानि वा विहारे वा गन्त्वा नानातो वा निमन्तिता. एकट्ठाने ठितेसुयेव वा एको पुत्तेन, एको पितराति एवम्पि निमन्तिता नानातोयेव निमन्तिता नाम होन्ति. एकतो गण्हन्तिति अञ्ञमञ्ञस्स द्वादसहत्थूपचारे ठिता गण्हन्ति.

कस्मा पन नानातो भुत्तेपि गणभोजनं होतीति आह ‘‘पटिग्गहणमेव हेत्थ पमाण’’न्ति. यदि एवं अथ कस्मा पाळियं ‘‘गणभोजनं नाम यत्थ चत्तारो भिक्खू पञ्चन्नं भोजनानं अञ्ञतरेन भोजनेन निमन्तिता भुञ्जन्ति, एतं गणभोजनं नामा’’ति (पाचि. २१८) वुत्तं? तं पटिग्गहणनियमनत्थमेव . न हि अप्पटिग्गहितकं भिक्खू भुञ्जन्तीति ‘‘भुञ्जन्ती’’ति पदं पटिग्गहणनियमवचनं होति. एकतो वा नानातो वा विञ्ञापेत्वाति चत्तारो भिक्खू एकतो ठिता वा निसिन्ना वा उपासकं दिस्वा ‘‘अम्हाकं चतुन्नम्पि भत्तं देही’’ति वा पाटेक्कं पविसित्वा ‘‘मय्हं भत्तं देहि, मय्हं भत्तं देही’’ति वा एकतो वा नानातो वा विञ्ञापेत्वा. तस्स दुविधस्सापीति यञ्च निमन्तनतो लद्धं गणभोजनं, यञ्च विञ्ञत्तितो लद्धं, तस्स दुविधस्सापि गणभोजनस्स. एवं पटिग्गहणेति एकतो पटिग्गहणे.

पादानम्पि फलितत्ताति (पाचि. अट्ठ. २१७-२१८) अन्तमसो पादानम्पि यथा महाचम्मस्स परतो मंसं दिस्सति, एवं फलितत्ता. न सक्का पिण्डाय चरितुन्ति वालिकाय वा सक्खराय वा फुट्ठमत्ते दुक्खुप्पत्तितो अन्तोगामे पिण्डाय चरितुं न सक्कोति. चीवरे करियमानेति साटकञ्च सुत्तञ्च लभित्वा चीवरे करियमाने. यं किञ्चि चीवरे कत्तब्बकम्मन्ति चीवरविचारणछिन्दनमोघसुत्तारोपनादि यं किञ्चि चीवरे कत्तब्बं कम्मं, अन्तमसो सूचिवेधनम्पीति अधिप्पायो. ‘‘अद्धयोजनम्पी’’तिआदि अवकंसतो वुत्तं. यो पन दूरं गन्तुकामो, तत्थ वत्तब्बमेव नत्थि, गच्छन्तो अद्धयोजनब्भन्तरे गावुतेपि भुञ्जितुं लभति, गतो पन एकदिवसं. यदा नावं अभिरुहितुकामो वा होति आरुळ्हो वा ओरुळ्हो वा, अयं नावाभिरुहनसमयो नामाति आह ‘‘नावाभिरुहनसमयेपि एसेव नयो’’ति. अयं पन विसेसो – अभिरुळ्हेन इच्छितट्ठानं गन्त्वापि याव न ओरोहति, ताव भुञ्जितब्बं. चत्तारो भिक्खूति अन्तिमपरिच्छेदो. यत्थ पन सतं वा सहस्सं वा सन्निपतितं, तत्थ वत्तब्बमेव नत्थि. तस्मा तादिसे काले ‘‘महासमयो’’ति अधिट्ठहित्वा भुञ्जितब्बं. यो कोचि पब्बजितोति सहधम्मिकेसु वा तित्थियेसु वा अञ्ञतरो.

ये च द्वे तयो एकतो गण्हन्तीति येपि अकप्पियनिमन्तनं सादियित्वा द्वे वा तयो वा एकतो गण्हन्ति, तेसम्पि अनापत्ति. पणीतभोजनसूपोदनविञ्ञत्तीहि पन आपत्तियेवाति वदन्ति, उपपरिक्खितब्बं. निच्चभत्तादीसूति निच्चभत्ते सलाकभत्ते पक्खिके उपोसथिके पाटिपदिके. तत्थ निच्चभत्तन्ति धुवभत्तं वुच्चति. ‘‘निच्चभत्तं गण्हथा’’ति वदन्ति , बहूनम्पि एकतो गण्हितुं वट्टति. सलाकभत्तादीसुपि एसेव नयो.

गणभोजनसिक्खापदवण्णना निट्ठिता.

३. परम्परभोजनसिक्खापदवण्णना

गणभोजने वुत्तनयेनेवाति भिक्खुं उपसङ्कमित्वा ‘‘तुम्हे, भन्ते, ओदनेन निमन्तेमि, ओदनं मे गण्हथा’’तिआदिना (पाचि. अट्ठ. २१७-२१८) नयेन येन केनचि वेवचनेन वा भासन्तरेन वा पञ्चन्नं भोजनानं अञ्ञतरस्स नामं गहेत्वा निमन्तेतीति वुत्तेनेव नयेन . निमन्तितस्साति अकप्पियनिमन्तनेन निमन्तितस्स. अविकप्पेत्वाति सम्मुखासम्मुखवसेन अविकप्पेत्वा, अपरिच्चजित्वाति अत्थो. अयञ्हि भत्तविकप्पना नाम सम्मुखापरम्मुखापि वट्टति. तेनाह ‘‘यो भिक्खु पञ्चसु सहधम्मिकेसू’’तिआदि.

अञ्ञत्र निमन्तनभोजनवत्थुस्मिन्ति अञ्ञत्र पठमं निमन्तिता हुत्वा अञ्ञस्मिं निमन्तने भुञ्जनवत्थुस्मिं. यदि तिविधा अनुपञ्ञत्ति, अथ कस्मा परिवारे ‘‘चतस्सो अनुपञ्ञत्तियो’’ति वुत्तन्ति आह ‘‘परिवारे पना’’तिआदि. विकप्पनम्पि गहेत्वाति विकप्पनानुजाननम्पि अनुपञ्ञत्तिसमानन्ति अनुपञ्ञत्तिभावेन गहेत्वा. एकसंसट्ठानीति एकस्मिं मिस्सितानि. इदं वुत्तं होति (पाचि. अट्ठ. २२९) – द्वे तीणि कुलानि निमन्तेत्वा एकस्मिं ठाने निसीदापेत्वा इतो चितो च आहरित्वा भत्तं आकिरन्ति, सूपब्यञ्जनं आकिरन्ति, एकमिस्सकं होति, एत्थ अनापत्तीति. सचे पन मूलनिमन्तनं हेट्ठा होति, पच्छिमं पच्छिमं उपरि, तं उपरितो पट्ठाय भुञ्जन्तस्स आपत्ति. हत्थं पन अन्तो पवेसेत्वा पठमनिमन्तनतो एकम्पि कबळं उद्धरित्वा भुत्तकालतो पट्ठाय यथा तथा वा भुञ्जन्तस्स अनापत्ति. द्वे तीणि निमन्तनानि एकतो वा कत्वा भुञ्जतीति द्वे तीणि निमन्तनानि एकतो पक्खिपित्वा मिस्सेत्वा एकं कत्वा भुञ्जतीति अत्थो. ‘‘सकलेन गामेन वा’’तिआदीसु सकलेन गामेन एकतो हुत्वा निमन्तितस्सेव यत्थ कत्थचि भुञ्जतो अनापत्ति. पूगेपि एसेव नयो. निमन्तियमानो वा ‘‘भिक्खं गहेस्सामी’’ति वदतीति ‘‘भत्तं गण्हा’’ति निमन्तियमानो ‘‘न मय्हं तव भत्तेन अत्थो, भिक्खं गहेस्सामी’’ति भणति. किरियाकिरियन्ति एत्थ भोजनं किरियं, अविकप्पनं अकिरियं.

परम्परभोजनसिक्खापदवण्णना निट्ठिता.

४. काणमातासिक्खापदवण्णना

पहेणकत्थायाति पण्णाकारत्थाय. पाथेय्यत्थायाति मग्गं गच्छन्तानं अन्तरामग्गत्थाय. सत्तूति बद्धसत्तु, अबद्धसत्तु च. द्वत्तिपत्तपूरे पटिग्गहेत्वाति मुखवट्टिया हेट्ठिमलेखाय समं पूरे द्वत्तिपत्तपूरे गहेत्वाति अत्थो. इमस्स चत्थस्स हेट्ठा वुत्तनयेनेव पाकटत्ता तत्थ कत्तब्बप्पकारमेव दस्सेतुं ‘‘एत्था’’तिआदिमाह. सेसन्ति ततो एकपत्ततो अञ्ञं पत्तं. सचे तयो पत्तपूरा गहिता द्वे, सचे द्वे गहिता, एकन्ति वुत्तं होति.

गमनेवा पटिप्पस्सद्धेति अन्तरामग्गे उपद्दवं दिस्वा, अनत्थिकताय वा ‘‘मयं इदानि न पेसिस्साम न गमिस्सामा’’ति एवं गमने उपच्छिन्ने देन्तानन्ति अत्थो.

काणमातासिक्खापदवण्णना निट्ठिता.

५. पठमपवारणासिक्खापदवण्णना

भुत्तवाति कतभत्तकिच्चो. सासपमत्तम्पि अज्झोहरितन्ति एवं परित्तम्पि भोजनं सङ्खादित्वा वा असङ्खादित्वा वा गिलितं. पवारितोति पटिक्खेपितो. यो हि भुञ्जन्तो परिवेसकेन उपनीतं भोजनं अनिच्छन्तो पटिक्खिपति, सो तेन पवारितो पटिक्खिपितो नाम होति. ब्यञ्जनं पन अनादियित्वा अत्थमत्तमेव दस्सेतुं ‘‘कतप्पवारणो कतप्पटिक्खेपोति अत्थो’’ति वुत्तं. सोपि च पटिक्खेपो यस्मा न पटिक्खेपमत्तेन, अथ खो पञ्चङ्गवसेन. तेनस्स पदभाजने ‘‘असनं पञ्ञायती’’तिआदि (पाचि. २३९) वुत्तं.

भोजनंपञ्ञायतीति पञ्चन्नं भोजनानं अञ्ञतरं पत्तादीसु दिस्सति. तेनाह ‘‘पवारणप्पहोनकं चे भोजन’’न्तिआदि. सालीति (पाचि. अट्ठ. २३८-२३९) अन्तमसो नीवारं उपादाय सब्बापि सालिजाति. वीहीति सब्बापि वीहिजाति. यवगोधुमेसु भेदो नत्थि. कङ्गूति सेतरत्तकाळभेदा सब्बापि कङ्गुजाति. वरकोति अन्तमसो वरकचोरकं उपादाय सब्बापि सेतवण्णा वरकजाति. कुद्रूसकोति काळकोद्रवो चेव सामाकादिभेदा च सब्बापि तिणधञ्ञजाति.

नीवारवरकचोरका चेत्थ ‘‘धञ्ञानुलोमा’’ति वदन्ति. यागुन्ति अम्बिलयागुखीरयागुआदिभेदं यं किञ्चि यागुं. इमिनाव पायासस्सापि गहितत्ता ‘‘अम्बिलपायासादीसु अञ्ञतरं पचामाति वा’’ति न वुत्तं. पवारणं जनेतीति अनतिरित्तभोजनापत्तिनिबन्धनं पटिक्खेपं साधेति. सचे पन ओधि न पञ्ञायति, यागुसङ्गहं गच्छति, पवारणं न जनेति. पुन पवारणं जनेति घनभावगमनतो पट्ठाय भोजनसङ्गहितत्ताति अधिप्पायो.

उदककञ्जिकखीरादीनि आकिरित्वाति उदकञ्चेव कञ्जिकञ्च खीरादीनि च आकिरित्वा तेहि सद्धिं अमद्दित्वा भत्तमिस्सके कत्वा. तेनाह ‘‘यागुं गण्हथा’’तिआदि. सचे पन भत्ते उदककञ्जिकखीरादीनि आकिरित्वा मद्दित्वा ‘‘यागुं गण्हथा’’ति देन्ति, पवारणा न होति. यागुयापीति एवं यागुसङ्गहं गताय वा अञ्ञाय वा यागुयापि. सुद्धरसको, पन रसकयागु वा न जनेति.

पञ्चन्नं भोजनानं अञ्ञतरवसेन विप्पकतभोजनभावस्स उपच्छिन्नत्ता ‘‘द्वेपि खादितानि होन्ति…पे… न पवारेती’’ति वुत्तं. अकप्पियमंसं (पाचि. अट्ठ. २३८-२३९), अकप्पियभोजनञ्च बुद्धपटिकुट्ठं पटिक्खिपतो पवारणाय अवत्थुताय न पवारणा होतीति आह ‘‘यो पना’’तिआदि. यञ्हि भिक्खुनो खादितुं वट्टति, तं एव पटिक्खिपतो पवारणा होति. इदं पन जानन्तो अकप्पियत्ता पटिक्खिपति. अजानन्तोपि पटिक्खिपितब्बट्ठाने ठितमेव पटिक्खिपति नाम, तस्मा न पवारेति. सचे पन अकप्पियमंसं खादन्तो कप्पियमंसं वा भोजनं वा पटिक्खिपति, पवारेति. कस्मा? वत्थुताय. यञ्हि तेन पटिक्खित्तं, तं पवारणाय वत्थु. यं पन खादति, तं किञ्चापि पटिक्खिपितब्बट्ठाने ठितं, खादियमानं पन मंसभावं न जहति, तस्मा पवारेति. को पन वादो कप्पियमंसं खादतो कप्पियमंसभोजनप्पटिक्खेपे. एस नयो अकप्पियभोजनं खादतो कप्पियभोजनप्पटिक्खेपे.

भोजने सतीति पञ्चसु भोजनेसु एकस्मिम्पि भोजने सति. अञ्ञं वुत्तलक्खणं भोजनन्ति पत्तादिगततो अञ्ञं वुत्तलक्खणं पञ्चसु भोजनेसु एकम्पि भोजनं. ‘‘निरपेक्खो होती’’ति एतस्सेव विवरणं ‘‘यं पत्तादीसू’’तिआदि. न केवलं निरपेक्खो वाति आह ‘‘अञ्ञत्र वा’’तिआदि. सो पटिक्खिपन्तोपि न पवारेतीति तस्मिं चे अन्तरे अञ्ञं भोजनं अभिहटं, तं सो पटिक्खिपन्तोपि न पवारेति. कस्मा? विप्पकतभोजनभावस्स उपच्छिन्नत्ता.

‘‘उपनामेती’’ति (पाचि. अट्ठ. २३८-२३९) इमिना कायाभिहारं दस्सेति. हत्थे वा आधारके वाति एत्थ वा-सद्दो अवुत्तविकप्पत्थो, तेन ‘‘ऊरूसु वा’’ति विकप्पेति. दूरे निसिन्नस्स दहरभिक्खुस्स पत्तं पेसेत्वा ‘‘इतो ओदनं गण्हाही’’ति वदति, गण्हित्वा पन गतो तुण्ही तिट्ठति, तम्पि पटिक्खिपतो एसेव नयो. कस्मा? भिक्खुस्स दूरभावतो, दूतस्स च अनभिहरणतो. सचे पन गहेत्वा आगतो भिक्खु ‘‘इमं भत्तं गण्हा’’ति वदति, तं पटिक्खिपतो पवारणा होति. एवं वुत्तेपीति ‘‘भत्तं गण्हा’’ति वुत्तेपि.

भत्तपच्छिं गहेत्वा परिविसन्तस्साति एकेन हत्थेन भत्तपच्छिं गहेत्वा एकेन हत्थेन कटच्छुं गहेत्वा परिविसन्तस्स. अञ्ञो ‘‘अहं धारेस्सामी’’ति गहितमत्तकमेव करोतीति अञ्ञो आगन्त्वा ‘‘अहं पच्छिं धारेस्सामि, त्वं ओदनं देही’’ति वत्वा गहितमत्तकमेव करोति. अभिहटाव होतीति परिवेसकेनेव अभिहटाव होति. इदानि असति तस्स दातुकामाभिहारे गहणसमयेपि पटिक्खिपतो न होतीति दस्सेतुं ‘‘सचे पना’’तिआदि वुत्तं. उद्धटेति उद्धटे भत्ते. कटच्छुअभिहारोयेव हि तस्स अभिहारोति अधिप्पायो. अनन्तरस्स दिय्यमानेति अनन्तरस्स भिक्खुनो भत्ते दिय्यमाने. कायविकारेनाति ‘‘अङ्गुलिं वा हत्थं वा मच्छिकबीजनिं वा चीवरकण्णं वा चालेति, भमुकाय वा आकारं करोति, कुद्धो वा ओलोकेती’’ति (पाचि. अट्ठ. २३८-२३९) एवं वुत्तेन अङ्गुलिचलनादिना कायविकारेन. ‘‘अलं मा देही’’तिआदिना वचीविकारेनाति ‘‘अल’’न्ति वा ‘‘न गण्हामी’’ति वा ‘‘मा आकिरा’’ति वा ‘‘अपगच्छा’’ति वा एवं येन केनचि वचीविकारेन.

अभिहटे पन भत्ते पवारणाय भीतो हत्थे अपनेत्वा पुनप्पुनं पत्ते ओदनं आकिरन्तं ‘‘आकिर आकिर, कोट्टेत्वा पूरेही’’ति वदतो पवारणा न होति. एस नयो भत्तं अभिहरन्तं भिक्खुं सल्लक्खेत्वा ‘‘किं, आवुसो, इतोपि किञ्चि गण्हिस्ससि, दम्मि ते किञ्ची’’ति वदतोपि.

‘‘रसं पटिग्गण्हथा’’ति अप्पवारणाजनकस्स नामं गहेत्वा वुत्तत्ता ‘‘तं सुत्वा पटिक्खिपतो पवारणा नत्थी’’ति वुत्तं. मंसरसन्ति एत्थ पन न केवलं मंसस्स रसं ‘‘मंसरस’’मिच्चेव विञ्ञायति, अथ खो मंसञ्च रसञ्च मंसरसन्ति एवं पवारणाजनकनामवसेनापि. तस्मा तं पटिक्खिपतो पवारणाव होतीति आह ‘‘मंसरसन्ति वुत्ते पन पटिक्खिपतो पवारणा होती’’ति. परतो मच्छमंसं ब्यञ्जनन्ति एत्थापि एसेव नयो. यस्मिं इरियापथे पवारेति, तं अविकोपेन्तेनेव भुञ्जितब्बन्ति यो गच्छन्तो (पाचि. अट्ठ. २३८-२३९) पवारेति, तेन गच्छन्तेनेव भुञ्जितब्बं. कद्दमं वा उदकं वा पत्वा ठितेन अतिरित्तं कारेतब्बं. सचे अन्तरा नदी पूरा होति, नदितीरे गुम्बं अनुपरियायन्तेन भुञ्जितब्बं. अथ नावा वा सेतु वा अत्थि, तं अभिरुहित्वापि चङ्कमन्तेनेव भुञ्जितब्बं, गमनं न उपच्छिन्दितब्बं. एस नयो इतरइरियापथेसुपि. तं तं इरियापथं कोपेन्तेन अतिरित्तं कारेतब्बं. यो उक्कुटिकोव निसीदित्वा पवारेति, तेन उक्कुटिकेनेव भुञ्जितब्बं. तस्स पन हेट्ठा पलालपीठं वा किञ्चि वा निसीदनं दातब्बं. पीठके निसीदित्वा पवारितेन पन आसनं अचालेत्वाव चतस्सो दिसा परिवत्तन्तेन भुञ्जितुं लब्भति. मञ्चे निसीदित्वा पवारितेन इतो वा एत्तो वा संसरितुं न लब्भति. सचे पन सह मञ्चेन उक्खिपित्वा अञ्ञत्र नेन्ति, वट्टति. निपज्जित्वा पवारितेनापि निपन्नेनेव भुञ्जितब्बं. परिवत्तन्तेन येन पस्सेन निपन्नो, तस्स ठानं नातिक्कमेतब्बं.

अलमेतं सब्बन्ति एतं सब्बं अलं परियत्तं, इदम्पि ते अधिकं, इतो अञ्ञं न लच्छसीति अधिप्पायो. यो अतिरित्तं करोतीति यो ‘‘अलमेतं सब्ब’’न्ति अतिरित्तं करोति. पटिपक्खनयेनाति ‘‘कप्पियकतं, पटिग्गहितकतं, उच्चारितकतं, हत्थपासे कतं, भुत्ताविना कतं, भुत्ताविना पवारितेन आसना अवुट्ठितेन कतं ‘अलमेतं सब्ब’न्ति वुत्त’’न्ति (पाचि. २३९) इमेहि सत्तहि विनयकम्माकारेहि यं अतिरित्तं कप्पियं कतं, यञ्च गिलानातिरित्तं, तदुभयम्पि अतिरित्तन्ति एवं तस्सेव पटिपक्खनयेन. एत्थ च ‘‘अलमेतं सब्ब’’न्ति तिक्खत्तुं वत्तब्बं, अयं किर आचिण्णो. विनयधरा पन ‘‘सकिं एव वत्तब्ब’’न्ति वदन्ति.

कस्मा तं सो पुन कातुं न लभतीति आह ‘‘यञ्ही’’तिआदि. तत्थ यञ्हि अकतन्ति येन पठमं कप्पियं कतं, तेन यं अकतं, तं कातब्बं. पठमभाजने पन कातुं न लब्भति. येन च अकतन्ति अञ्ञेन भिक्खुना येन पठमं न कतं, तेन च कातब्बन्ति अत्थो. वुत्तन्ति सीहळट्ठकथासु वुत्तं. अञ्ञस्मिं पन भाजनेति यस्मिं पन भाजने पठमं कतं, ततो अञ्ञस्मिं पत्ते वा कुण्डे वा पच्छियं वा यत्थ कत्थचि पुरतो ठपेत्वा ओनामितभाजने.

अञ्ञत्र भुञ्जनवत्थुस्मिन्ति भुत्ताविना पवारितेन हुत्वा अञ्ञत्र भुञ्जनवत्थुस्मिं. तिकपाचित्तियन्ति अनतिरित्ते अनतिरित्तसञ्ञिवेमतिकअतिरित्तसञ्ञीनं वसेन तीणि पाचित्तियानि. अज्झोहरतो च दुक्कटन्ति अज्झोहरतो अज्झोहारे अज्झोहारे दुक्कटं. सचे पन आमिससंसट्ठानि होन्ति, आहारत्थायपि अनाहारत्थायपि पटिग्गहेत्वा अज्झोहरन्तस्स पाचित्तियमेव. तेसं अनुञ्ञातपरिभोगवसेनाति यामकालिकादीनं अनुञ्ञातपरिभोगवसेन, यामकालिकं पिपासाय सति पिपासच्छेदनत्थं, सत्ताहकालिकं यावजीविकञ्च तेन तेन उपसमेतब्बके आबाधे सति तस्स उपसमनत्थन्ति वुत्तं होति. इदम्पि अज्झोहरणतो कायकम्मं, वाचाय ‘‘अतिरित्तं करोथ भन्ते’’ति अकारापनेन वचीकम्मन्ति आह ‘‘समुट्ठानादीनि पठमकथिनसदिसानेवा’’ति. किरियाकिरियन्ति एत्थ पटिक्खिपित्वा भुञ्जनं किरियं. अतिरित्तस्स अकरणं अकिरियन्ति वेदितब्बं.

पठमपवारणासिक्खापदवण्णना निट्ठिता.

६. दुतियपवारणासिक्खापदवण्णना

सुत्वावाति अञ्ञेन वा तेनेव वा आरोचितं सुत्वा. ‘‘भुत्तस्मिं पाचित्तिय’’न्ति (पाचि. २४३) वुत्तत्ता भोजनपरियोसाने पाचित्तिय’’न्ति वुत्तं.

दुतियपवारणासिक्खापदवण्णना निट्ठिता.

७. विकालभोजनसिक्खापदवण्णना

विकालेति एत्थ अरुणुग्गमनतो पट्ठाय याव मज्झन्हिको, अयं बुद्धादीनं अरियानं आचिण्णसमाचिण्णो भोजनस्स कालो नाम. तदञ्ञो विकालो ‘‘विगतो कालो’’ति कत्वा. तेनाह ‘‘विगते काले’’तिआदि. ठितमज्झन्हिकोपि (पाचि. अट्ठ. २४८-२४९) कालसङ्गहं गच्छति. ततो पट्ठाय पन खादितुं वा भुञ्जितुं वा न सक्का. सहसा पिवितुं सक्का भवेय्य, कुक्कुच्चकेन पन न कातब्बं. कालपरिच्छेदजाननत्थञ्च कालत्थम्भो योजेतब्बो. कालब्भन्तरेव भत्तकिच्चं कातब्बं. ‘‘यं किञ्चि…पे… खादनीयं वा’’ति इमिना यं ताव सक्खलिमोदकादि पुब्बण्णापरण्णमयं, तत्थ वत्तब्बमेव नत्थीति दस्सेति. भोजनीयं नाम पञ्च भोजनानि.

सति पच्चयेति पिपासादिकारणे विज्जमाने. रोमट्ठकस्साति रोमट्ठकस्स भिक्खुनो अज्झोहरित्वा उग्गिरित्वा मुखेव ठपितो बहि मुखद्वारा विनिग्गतो भोजनस्स मग्गा बहि निग्गतो ‘‘रोमट्ठो’’ति पवुच्चति. इध पन अज्झोहरित्वा उग्गिरित्वा मुखेव ठपितोति अधिप्पेतो. तेनाह ‘‘न च, भिक्खवे’’तिआदि. ठपेत्वा रोमट्ठकं सेसानं आगतं उग्गारं मुखे सन्धारेत्वा गिलन्तानं आपत्ति. सचे पन असन्धारेन्तमेव परगलं गच्छति, वट्टति.

विकालभोजनसिक्खापदवण्णना निट्ठिता.

८. सन्निधिकारकसिक्खापदवण्णना

‘‘कारो करणं किरियाति अत्थतो एक’’न्ति एतेन कारसद्दस्स भावत्थतं दस्सेति. सम्मा निधानं ठपनं सन्निधि. ‘‘पटिग्गहेत्वा एकरत्तं वीतिनामितस्सेतंनाम’’न्ति इमिना पटिग्गहेत्वा एकरत्तं वीतिनामिते इमस्स दुद्धोतभावं दस्सेति. किञ्चापि यामकालिकं खादनीयं, भोजनीयं वा न होति, ‘‘अनापत्ति यामकालिकं यामे निदहित्वा भुञ्जती’’तिआदि वचनतो पन तत्थापि यामातिक्कमे सन्निधिपच्चया पाचित्तियेन भवितब्बन्ति ‘‘यं किञ्चि यावकालिकं वा यामकालिकं वा’’ति वुत्तं. इदानि दुद्धोतभावमेव विभावेतुं ‘‘यं अङ्गुलिया’’तिआदि वुत्तं. तत्थ यं अङ्गुलिया घंसन्तस्स लेखा पञ्ञायतीति यं पत्तं धोतं अङ्गुलिया घंसन्तस्स पत्ते अङ्गुलिलेखा पञ्ञायति, सो पत्तो दुद्धोतो होतीति अत्थो. तेलवण्णपत्ते पन अङ्गुलिलेखा पञ्ञायति, सा अब्बोहारिका. स्नेहोति तेलं. सन्दिस्सतीति यागुया उपरि सन्दिस्सति. तादिसे पत्तेपीति पटिग्गहणं अविस्सज्जित्वा सयं वा अञ्ञेन वा भोजनं नीहरित्वा न सम्मा धोते पत्तेपि. पुनदिवसे भुञ्जन्तस्स पाचित्तियन्ति पत्ते लग्गं अविजहितप्पटिग्गहणं होतीति दुतियदिवसे भुञ्जन्तस्स पाचित्तियं. परिच्चत्ते पन पत्ते पुनदिवसे भुञ्जन्तस्स अनापत्ति.

यं पनाति यं भोजनं पन. अपरिच्चत्तमेव हीति अनपेक्खविस्सज्जनेन वा अनुपसम्पन्नस्स निरपेक्खदानेन वा अपरिच्चत्तमेव. कप्पिय भोजनन्ति अन्तमसो एकसित्थमत्तम्पि कप्पियभोजनं. अकप्पियेसूति अकप्पियमंसेसु. सेसेसूति मनुस्समंसतो अवसेसेसु हत्थिअस्ससुनखअहिसीहब्यग्घदीपिअच्छतरच्छमंसेसु चेव अप्पटिवेक्खिते उद्दिस्सकतमंसे च. पाळियं ‘‘सत्ताहकालिकं यावजीविकं आहारत्थाय पटिग्गण्हाति, आपत्ति दुक्कटस्सा’’तिआदिना (पाचि. २५५) सन्निहितेसु सत्ताहकालिकयावजीविकेसु पुरेभत्तम्पि आहारत्थाय अज्झोहरणेपि दुक्कटस्स वुत्तत्ता यामकालिकेपि आहारत्थाय अज्झोहरणेपि विसुं दुक्कटेनापि भवितब्बन्ति आह ‘‘आहारत्थाय अज्झोहरतो दुक्कटेन सद्धिं पाचित्तिय’’न्ति. सब्बविकप्पेसूति ‘‘कप्पियभोजनं भुञ्जन्तस्सा’’तिआदिना वुत्तेसु सब्बेसु विकप्पेसु अपरम्पि पाचित्तियं वड्ढति. इदं वुत्तं होति (पाचि. अट्ठ. २५३) – कप्पियभोजने द्वे पाचित्तियानि, मनुस्समंसे थुल्लच्चयेन सद्धिं द्वे पाचित्तियानि, अवसेसेसु पन अकप्पियमंसेसु दुक्कटेन सद्धिं द्वे पाचित्तियानि. यामकालिकं सति पच्चये सामिसेन मुखेन अज्झोहरतो द्वे पाचित्तियानि, निरामिसेन एकमेव. आहारत्थाय अज्झोहरतो विकप्पद्वयेपि दुक्कटेन सद्धिन्ति.

अवसेसेसूति यामकालिकादितो अवसेसेसु. पाचित्तियं वड्ढतियेवाति अपरम्पि पाचित्तियं वड्ढतियेव. इदं वुत्तं होति – सचे विकाले अज्झोहरति, पकतिभोजने सन्निधिपच्चया च विकालभोजनपच्चया च द्वे पाचित्तियानि, अकप्पियमंसेसु मनुस्समंसे थुल्लच्चयेन सद्धिं द्वे पाचित्तियानि, अवसेसेसु दुक्कटेन सद्धिं द्वेति.

बेलट्ठसीसो नाम जटिलसहस्सस्स अब्भन्तरे एको महाथेरो. तिकपाचित्तियन्ति सन्निधिकारके सन्निधिकारकसञ्ञिवेमतिकअसन्निधिकारकसञ्ञीनं वसेन तीणि पाचित्तियानि. संसट्ठानीति संसट्ठरसानि. सम्भिन्नरसं सन्धायेव हि ‘‘तदहुपटिग्गहितं काले कप्पती’’तिआदि वुत्तं. तेनाह ‘‘तस्मा’’तिआदि. एत्थ च असम्भिन्नरसन्ति अमिस्सितरसं. इदञ्च सीतलपायासादिना सह लद्धं सप्पिपिण्डादिकं सन्धाय वुत्तं. ‘‘सुधोतं वा’’ति इदं पन पिण्डपातेन सद्धिं लद्धं तक्कोलजातिफलादिं, यागुआदीसु पक्खिपित्वा दिन्नसिङ्गीवेरादिकञ्च सन्धाय वुत्तं.

तेनाति सत्ताहकालिकेन. तदहु पटिग्गहितं अस्साति तदहुपटिग्गहितं, तेन तदहुपटिग्गहितेन. एस नयो ‘‘द्वीहपटिग्गहितेना’’तिआदीसुपि. तस्माति यस्मा पुरेभत्तं पटिग्गहितम्पि वट्टति, तस्मा. पटिग्गहितं सत्ताहं कप्पतीति वुत्तन्ति ‘‘सत्ताहकालिकेन, भिक्खवे, यावजीविकं पटिग्गहितं सत्ताहं कप्पति, सत्ताहातिक्कन्ते न कप्पती’’ति (महाव. ३०५) भेसज्जक्खन्धके वुत्तं. किञ्चापि मुखे एकरत्तं न वुत्तं, तथापि मुखे पक्खित्तमेव यस्मा सन्निधि नाम होति, तस्मा ‘‘मुखसन्निधी’’ति वुत्तं.

चतस्सो कप्पियभूमियोति उस्सावनन्तिका, गोनिसादिका, गहपति, सम्मुतीति चतस्सो कप्पियकुटियो. तत्थ उस्सावनन्तिका (महाव. अट्ठ. २९५) नाम गेहे करियमाने सम्परिवारेत्वा ठितेहि ‘‘कप्पियकुटिं करोम, कप्पियकुटिं करोमा’’ति वा ‘‘कप्पियकुटि कप्पियकुटी’’ति वा वदन्तेहि ठपितपठमिट्ठकथम्भादिका सङ्घस्स वा एकस्स भिक्खुनो वा कुटि. यो पन आरामो येभुय्येन वा अपरिक्खित्तो होति, सकलोपि वा , सो ‘‘गोनिसादी’’ति वुच्चति. गहपतीति या ठपेत्वा भिक्खुं सेसेहि ‘‘कप्पियकुटिं देमा’’ति दिन्ना, तेसं वा सन्तका. सम्मुति नाम कम्मवाचाय सावेत्वा कता. कथं पनेतासं विनिच्छयो जानितब्बोति आह ‘‘तासं विनिच्छयो समन्तपासादिकायं वुत्तो’’ति.

सन्निधिकारकसिक्खापदवण्णना निट्ठिता.

९. पणीतभोजनसिक्खापदवण्णना

‘‘पणीतभोजनानी’’ति इदं मज्झे पदलोपं कत्वा निद्दिट्ठन्ति आह ‘‘पणीतसंसट्ठानी’’तिआदि. सब्बोपि ‘‘ओदको’’ति वुत्तलक्खणो मच्छोति ‘‘मच्छो नाम ओदको वुच्चती’’ति (पाचि. २६०) एवं विभङ्गे वुत्तलक्खणो, सब्बोपि मच्छो एव. यो कोचि उदके जातो मच्छो नामाति वुत्तं होति. महानामसिक्खापदेनाति –

‘‘अगिलानेन भिक्खुना चतुमासपच्चयपवारणा सादितब्बा अञ्ञत्र पुनपवारणाय अञ्ञत्र निच्चपवारणाय. ततो चे उत्तरि सादियेय्य, पाचित्तिय’’न्ति –

इमिना सिक्खापदेन (पाचि. ३०६). एत्थ हि सङ्घवसेन गिलानपच्चयपवारणाय पवारितट्ठाने सचे तत्थ रत्तीहि वा भेसज्जेहि वा परिच्छेदो कतो होति ‘‘एत्तिकायेव रत्तियो, एत्तकानि वा भेसज्जानि विञ्ञापेतब्बानी’’ति, ततो रत्तिपरियन्ततो वा भेसज्जपरियन्ततो वा उत्तरि नभेसज्जकरणीयेन वा भेसज्जं, अञ्ञभेसज्जकरणीयेन वा अञ्ञं भेसज्जं विञ्ञापेन्तस्स पाचित्तियं वुत्तं. तस्मा अगिलानो गिलानसञ्ञीपि हुत्वा पञ्च भेसज्जानि विञ्ञापेन्तो नभेसज्जकरणीयेन भेसज्जं विञ्ञापेन्तो नाम होतीति ‘‘महानामसिक्खापदेन कारेतब्बो’’ति वुत्तं.

यो पन नभेसज्जत्थाय विञ्ञापेति, अथ खो केवलं अत्तनो भुञ्जनत्थाय, सो सूपोदनविञ्ञत्तियायेव कारेतब्बो. वुत्तञ्हेतं समन्तपासादिकायं ‘‘सुद्धानि सप्पिआदीनि विञ्ञापेत्वा भुञ्जन्तो पाचित्तियं नापज्जति , सेखियेसु सूपोदनविञ्ञत्तिदुक्कटं आपज्जती’’ति (पाचि. अट्ठ. २५९). सूपोदनविञ्ञत्तिया कारेतब्बोति ‘‘न सूपं वा ओदनं वा अगिलानो’’तिआदिना (पाचि. ६१३) सिक्खापदेन कारेतब्बो, दुक्कटेन कारेतब्बोति वुत्तं होति. इमिनाति इमिना पणीतभोजनसिक्खापदेन.

‘‘सप्पिभत्तं देही’’ति वुत्ते किं होतीति आह ‘‘सप्पिभत्तं ‘देही’ति वुत्ते पना’’तिआदि. सूपोदनविञ्ञत्तिया दुक्कटमेव होतीति सम्बन्धो. कस्माति आह ‘‘यस्मा’’तिआदि. अथ यथा ‘‘पणीतभोजनानी’’ति, एवं ‘‘सप्पिभत्त’’न्ति इदम्पि कस्मा न विञ्ञायतीति चे? अनेकन्तिकत्ता. तथा हि ‘‘पणीतभोजनानी’’ति वुत्ते ‘‘पणीतसंसट्ठानि भोजनानि पणीतभोजनानी’’ति अयमत्थो एकन्ततो पञ्ञायति, ‘‘सप्पिभत्त’’न्ति वुत्ते पन ‘‘सप्पिमयं भत्तं सप्पिभत्त’’न्तिपि विञ्ञायमानत्ता ‘सप्पिसंसट्ठं भत्तं सप्पिभत्त’’न्ति अयमत्थो न एकन्ततो पञ्ञायति. एस नयो ‘‘नवनीतभत्तं देही’’तिआदीसुपि.

पुरिमनयेनेवाति ‘‘भत्तं दत्वा सप्पिं कत्वा भुञ्जा’’ति पुरिमेनेव नयेन. सचे पन ‘‘सप्पिना’’ति वुत्ते केवलं सेसेसु नवनीतादीसु अञ्ञतरेन देति, विसङ्केतमेव होति. अनापत्तीति विसङ्केतत्ता सब्बाहियेव आपत्तीहि अनापत्ति. ‘‘किञ्चापि अनापत्ति, अत्तनो पन पयोगेन निब्बत्तत्ता न भुञ्जितब्ब’’न्ति वदन्ति. कप्पियसप्पिनाति कप्पियमंससप्पिना. एस नयो अकप्पियसप्पिनाति एत्थापि. कप्पियाकप्पियता हि मंसानंयेव, न सप्पिआदीनं. ठपेत्वा एकं मनुस्सवसातेलं सब्बेसं खीरदधिसप्पिनवनीतवसातेलेसु अकप्पियं नाम नत्थि.

परिभोगेपि दुक्कटमेव इध अनधिप्पेतत्ताति अधिप्पायो. सचे असति अकप्पियसप्पिम्हि पुरिमनयेनेव अकप्पियनवनीतादीनि देति ‘‘सप्पिं कत्वा भुञ्जा’’ति, अकप्पियसप्पिनाव दिन्नं होति. यथा च ‘‘कप्पियसप्पिना देही’’ति वुत्ते अकप्पियसप्पिना देति, विसङ्केतं, एवं ‘‘‘अकप्पियसप्पिना’ति वुत्ते कप्पियसप्पिना देती’’ति एत्थापि पटिपाटिया एकमेकं वित्थारेत्वा वुच्चमानेपि अयमेवत्थो वत्तब्बो सिया, सो च सङ्खेपेनपि सक्का विञ्ञातुन्ति वित्थारनयं हित्वा इमिनाव नयेन सब्बपदेसु विनिच्छयो वेदितब्बोति वुत्तं. अयञ्हेत्थ सङ्खेपत्थो – येन येन विञ्ञत्ति होति, तस्मिं वा तस्स मूले वा लद्धे तं तं लद्धमेव होति. सचे पन अञ्ञं पाळिया आगतं वा अनागतं वा देति, विसङ्केतन्ति. नानाट्ठाने वाति तस्मिंयेव घरे सप्पिं, इतरस्मिं नवनीतन्तिआदिना नानाट्ठाने वा.

पणीतभोजनसिक्खापदवण्णना निट्ठिता.

१०. दन्तपोनसिक्खापदवण्णना

कायेनाति हत्थादीसु येन केनचि सरीरावयवेन, अन्तमसो पादङ्गुलियापि गण्हन्तो कायेन गण्हाति नामाति वेदितब्बो. दानेपि एसेव नयो. कायप्पटिबद्धेनाति पत्तादीसु येन केनचि सरीरसम्बद्धेन उपकरणेन. दानेपि एसेव नयो. कटच्छुआदीसु येन केनचि उपकरणेन दिन्नं कायप्पटिबद्धेन दिन्नंयेव होति. अञ्ञतरेनाति कायेन वा कायप्पटिबद्धेन वा निस्सग्गियेन वाति अत्थो. तत्थ निस्सग्गियेनाति (पाचि. अट्ठ. २६५) कायतो च कायप्पटिबद्धतो च मोचेत्वा हत्थपासे ठितस्स काये वा कायप्पटिबद्धे वा पातियमानञ्हि निस्सग्गियेन पयोगेन दिन्नं नाम होति. तस्साति पटिग्गहितकस्स. वुत्तविपल्लासवसेनाति वुत्तस्स पटिपक्खवसेन. इदं वुत्तं होति – यं कायकायप्पटिबद्धनिस्सग्गियानं अञ्ञतरेन दिय्यमाने कायेन वा कायप्पटिबद्धेन वा गण्हाति, एतं पटिग्गहितं नामाति.

संहारिमेनाति थाममज्झिमेन पुरिसेन संहारिमेन, इमिना असंहारिमे फलके वा पासाणे वा पटिग्गहणं न रुहतीति दस्सेति. धारेतुं समत्थेनाति सन्धारेतुं योग्गेन, इमिना सुखुमेसु तिन्तिणिकादिपण्णेसु पटिग्गहणं न रुहतीति दस्सेति. अतत्थजातकरुक्खपण्णेनाति जातट्ठानतो चुतेन पदुमिनिपण्णादिना, इमिना पन महन्तेपि तत्थजातके पदुमिनिपण्णे वा किंसुकपण्णादिम्हि वा पटिग्गहेतुं न वट्टति. न हि तं कायप्पटिबद्धसङ्खं गच्छतीति दस्सेति. यथा च तत्थजातके, एवं खाणुके बन्धित्वा ठपितमञ्चादिम्हिपि. ननु पटिबद्धप्पटिबद्धेनापि पत्ताधारादिना पटिग्गण्हन्तस्स पटिग्गहणं रुहति, अथ कस्मा कायकायप्पटिबद्धेहियेव पटिग्गहणं इध वुत्तं, न पटिबद्धप्पटिबद्धेनापीति आह ‘‘पटिबद्धप्पटिबद्धं नाम इध नत्थी’’ति. केचि पन ‘‘आधारकेन पटिग्गहणं कायप्पटिबद्धप्पटिबद्धेन पटिग्गहणं नाम होति, तस्मा न वट्टती’’ति वदन्ति, तं वचनमत्तमेव. अत्थतो पन सब्बम्पि तं कायप्पटिबद्धमेव होतीति दस्सेति.

अकल्लकोति गिलानो. मुखेन पटिग्गण्हातीति सहत्थेन गहेत्वा परिभुञ्जितुं असक्कोन्तो मुखेन पटिग्गण्हाति. अभिहटभाजनतो पतितरजम्पि वट्टति अभिहटत्ताति अधिप्पाहो.

तस्मिं ठत्वाति तादिसे हत्थपासे ठत्वा. न्ति यं भारं. मज्झिमो पुरिसोति थाममज्झिमपुरिसो. विनये पञ्ञत्तं दुक्कटं विनयदुक्कटं. तं अनुपसम्पन्नस्स दत्वाति पिण्डाय चरित्वा विहारं वा आसनसालं वा गन्त्वा तं भिक्खं अनुपसम्पन्नस्स दत्वा, इदञ्च पुब्बाभोगस्स अनुरूपवसेन वुत्तं. यस्मा पन तं ‘‘अनुपसम्पन्नस्स दस्सामी’’ति चित्तुप्पादमत्तेन तंसन्तकं नाम न होति, तस्मा विनापि तस्स दानादिं पटिग्गहेत्वा परिभुञ्जितुं वट्टति.

अस्सुखेळसिङ्घाणिकादीसूति एत्थ अस्सु नाम अक्खिजलं. खेळो नाम लाला. सिङ्घाणिकाति अन्तोसीसतो पूतिसेम्हभावं आपन्नं मत्थलुङ्गं गलित्वा तालुमत्थकविवरेन ओतरित्वा नासापुटे पूरेत्वा ठितं वुच्चति, आदिसद्देन मुत्तकरीससेम्हदन्तमलअक्खिगूथकण्णगूथकानं, सरीरे उट्ठितलोणस्स च गहणं. ठानतोति अक्खिकूपादितो. अन्तरा चे गण्हाति, किं होतीति आह ‘‘उग्गहितकं नाम होती’’ति, दुट्ठु गहितकं नाम होतीति अत्थो. फलिनिन्ति फलवन्तं. तत्थजातकफलिनिसाखाय वाति तस्मिं रुक्खे जाताय फलिनिसाखाय वा. दुरुपचिण्णदुक्कटन्ति ‘‘न कत्तब्ब’’न्ति वारितस्स कतत्ता दुट्ठु आचिण्णं चरितन्ति दुरुपचिण्णं, तस्मिं दुक्कटं दुरुपचिण्णदुक्कटञ्च आपज्जतीति अत्थो.

आहरीयतीति आहारो, अज्झोहरितब्बं यं किञ्चि, इध पन चत्तारि कालिकानि अधिप्पेतानीति आह ‘‘यं किञ्ची’’तिआदि. तत्थ अरुणुग्गमनतो याव ठितमज्झन्हिका भुञ्जितब्बतो याव कालो अस्साति यावकालिकं. अरुणुग्गमनतो याव यामावसाना पिपासाय सति पिपासच्छेदनत्थं पातब्बतो यामो कालो अस्साति यामकालिकं. याव सत्ताहं निदहित्वा परिभुञ्जितब्बतो सत्ताहं कालो अस्साति सत्ताहकालिकं. यावजीवम्पि परिहरित्वा परिभुञ्जितब्बतो याव जीवं एतस्साति यावजीविकं. तेनाह ‘‘तत्था’’तिआदि.

वनमूलपत्तपुप्फफलादीति एत्थ ताव मूलं नाम मूलकखारकचच्चुतम्बकादीनं तेसु तेसु जनपदेसु पकतिआहारवसेन मनुस्सानं खादनीयत्थञ्चेव भोजनीयत्थञ्च फरणकं सूपेय्यपण्णमूलं. पत्तं नाम मूलकखारकचच्चुतम्बकादीनं तादिसंयेव पत्तं. पुप्फं नाम मूलकखारकादीनं तादिसंयेव पुप्फं. फलं नाम पनसलबुजादीनं तेसु तेसु जनपदेसु पकतिआहारवसेन मनुस्सानं खादनीयत्थञ्चेव भोजनीयत्थञ्च फरणकं फलं. आदिसद्देन कन्दमूलादीनं गहणं.

अम्बपानन्ति (महाव. अट्ठ. ३००) आमेहि वा पक्केहि वा अम्बेहि कतपानं. तत्थ आमेहि करोन्तेन अम्बतरुणादीनि भिन्दित्वा उदके पक्खिपित्वा आतपे आदिच्चपाकेन पचित्वा परिस्सावेत्वा तदहुपटिग्गहितेहि मधुसक्करकप्पूरादीहि योजेत्वा कातब्बं. एवं कतं पुरेभत्तमेव कप्पति. अनुपसम्पन्नेन कतं लभित्वा पन पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसपरिभोगेनापि वट्टति, पच्छाभत्तं निरामिसपरिभोगेन याव अरुणुग्गमना वट्टति. एस नयो सब्बपानेसु.

तेसु पन जम्बुपानन्ति जम्बुफलेहि कतपानं. चोचपानन्ति अट्ठिकेहि कदलिफलेहि कतपानं. मोचपानन्ति अनट्ठिकेहि कदलिफलेहि कतपानं. मधुकपानन्ति मधुकानं जातिरसेन कतपानं. तं पन उदकसम्भिन्नं वट्टति, सुद्धं न वट्टति. मुद्दिकापानन्ति मुद्दिका उदके मद्दित्वा अम्बपानं विय कतपानं . सालूकपानन्ति रत्तुप्पलनीलुप्पलादीनं सालूके मद्दित्वा कतपानं. फारुसकपानन्ति फारुसकेहि अम्बपानं विय कतपानं. इमिनाव नयेन वेत्तपानादीनि वेदितब्बानि. एतानि च पन सब्बानि पानानि अग्गिपाकानि न वट्टन्ति. तेनाह ‘‘सीतोदकेना’’तिआदि. अवसेसेसुपिअनुञ्ञातफलपत्तपुप्फरसेसूति धञ्ञफलपक्कसाकमधुकपुप्फरसतो अवसेसेसु ‘‘अनुजानामि, भिक्खवे, सब्बं फलरसं ठपेत्वा धञ्ञफलरस’’न्तिआदिना (महाव. ३००) अनुञ्ञातकेसु फलपत्तपुप्फरसेसुपि.

खादनीयत्थन्ति खादनीयेन कत्तब्बकिच्चं. नेव फरतीति न निप्फादेति. अनाहारेपि उदके आहारसञ्ञायाति ‘‘आहारं आहरेय्या’’ति पदस्स पदभाजने (पाचि. २६५) वुत्तमत्थं सम्मा असल्लक्खेत्वा ‘‘आहरीयतीति आहारो’’ति अनाहारेपि उदके आहारसञ्ञाय कुक्कुच्चायन्तानं. दन्तपोने च ‘‘मुखद्वारं आहटं इद’’न्ति सञ्ञायाति मुखद्वारं अनाहटम्पि दन्तपोनं ‘‘मुखद्वारं आहटं इदं दन्तपोन’’न्ति विपल्लत्थसञ्ञाय कुक्कुच्चायन्तानं. यथासुखं पातुन्ति पटिग्गहेत्वा वा अप्पटिग्गहेत्वा वा यथाकामं पातुं. दन्तपोनपरिभोगेनाति दन्तकट्ठपरिभोगेन, दन्तधोवनादिनाति अत्थो, इमिना तस्स पन रसं गिलितुं न वट्टतीति दस्सेति.

चत्तारि महाविकटानीति गूथं, मुत्तं, छारिका, मत्तिका (महाव. २६८) च ‘‘आसयादिवसेन विरूपानि जातानी’’ति कत्वा विकटानीति वा अपकतिभोजनत्ता विकटानि ‘‘विरूपानि जातानी’’ति वा अत्थो. सति पच्चयेति कारणे सति, सप्पदट्ठेति अत्थो. धूमादिअब्बोहारिकाभावोति धूमपुप्फगन्धदन्तखयादिअब्बोहारिकाभावो.

दन्तपोनसिक्खापदवण्णना निट्ठिता.

भोजनवग्गो चतुत्थो.

५. अचेलकवग्गो

१. अचेलकसिक्खापदवण्णना

अचेलकस्साति यस्स कस्सचि पब्बज्जासमापन्नस्स नग्गस्स. परिब्बाजकस्साति ठपेत्वा भिक्खुञ्च सामणेरञ्च अवसेसस्स यस्स कस्सचि पब्बज्जासमापन्नस्स. परिब्बाजिकायाति ठपेत्वा भिक्खुनिं, सिक्खमानं, सामणेरिञ्च अवसेसाय याय कायचि पब्बज्जासमापन्नाय. एते च सब्बे अञ्ञतित्थिया वेदितब्बा. तेनाह ‘‘एतेसं अचेलकादीनं अञ्ञतित्थियान’’न्ति.

तेसन्ति अञ्ञतित्थियानं. भाजनं निक्खिपित्वाति आमिसभरितं भाजनं निक्खिपित्वा. बाहिरालेपन्ति तेलादिं.

अचेलकादयो यस्मा, तित्थियाव मता इध;

तस्मा तित्थियनामेन, तिकच्छेदो कतो तयो.

अतित्थियस्स नग्गस्स, तथा तित्थियलिङ्गिनो;

गहट्ठस्सापि भिक्खुस्स, कप्पतीति विनिच्छयो.

अतित्थियस्स चित्तेन, तित्थियस्स च लिङ्गिनो;

सोतापन्नादिनो दातुं, कप्पतीतीध नो मति.

अचेलकसिक्खापदवण्णना निट्ठिता.

२. उय्योजनसिक्खापदवण्णना

गामं वा निगमं वाति एत्थ नगरम्पि गामग्गहणेनेव गहितन्ति दट्ठब्बं. पविसिस्सामाति एत्थ गहेत्वा ‘‘गन्त्वा’’ति पाठसेसो, असमन्नाहारो वा तस्सा इत्थिया तस्मिं गामे सन्निहितभावं अजानन्तो वा ‘‘एहावुसो, गामं वा निगमं वा पिण्डाय पविसिस्सामा’’ति भिक्खुं गहेत्वा गन्त्वाति अत्थो. यं किञ्चि आमिसन्ति यागुआदिकं यं किञ्चि आमिसं. उय्योजेय्याति अत्तनो कीळानुरूपं इत्थिं दिस्वा उय्योजेय्य पहिणेय्य. तेनाह ‘‘मातुगामेन सद्धि’’न्तिआदि. आदिसद्देन वुत्तावसेसं कायवचीद्वारवीतिक्कमं सङ्गण्हाति. ‘‘गच्छा’’तिआदीनि वत्वाति ‘‘गच्छावुसो, न मे तया सद्धिं कथा वा निसज्जा वा फासु होति, एककस्स मे कथा वा निसज्जा वा फासु होती’’ति (पाचि. २७५) वत्वा. एतं अनाचारमेवाति एतं यथावुत्तं हसनादिअनाचारमेव. न अञ्ञं पतिरूपं कारणन्ति ठपेत्वा वुत्तप्पकारं अनाचारं उभिन्नं एकतो न यापनादिं अञ्ञं पतिरूपकारणं पच्चयं करित्वा न होतीति अत्थो. अस्साति उय्योजकस्स. सोति यो उय्योजितो, सो.

अनुपसम्पन्नेति सामणेरे. सोव इध अनुपसम्पन्नोति अधिप्पेतोति वदन्ति. उभिन्नम्पीति उपसम्पन्नस्स वा अनुपसम्पन्नस्स वाति द्विन्नम्पि. कलिसासनारोपनेति (पाचि. अट्ठ. २७७) कलीति कोधो, तस्स सासनं आणं कलिसासनं, तस्सारोपनेति अत्थो, ‘‘अप्पेव नाम इमिनापि उब्बाळ्हो पक्कमेय्या’’ति कोधवसेन ठाननिसज्जादीसु दोसं दस्सेत्वा ‘‘पस्सथ भो इमस्स ठानं निसज्जं आलोकितं विलोकितं, खाणु विय तिट्ठति, सुनखो विय निसीदति, मक्कटो विय इतो चितो च विलोकेती’’ति एवं अमनापवचनस्स भणनेति वुत्तं होति. सुद्धचित्तेन पनेवं भणने दोसो नत्थि. एवमादीहीति एत्थ आदिसद्देन ‘‘महग्घं भण्डं पस्सित्वा लोभधम्मं उप्पादेस्सती’’ति उय्योजेति, ‘‘मातुगामं पस्सित्वा अनभिरतिं उप्पादेस्सती’’ति उय्योजेति, ‘‘गिलानस्स वा ओहिय्यकस्स वा विहारपालस्स वा यागुं वा भत्तं वा खादनीयं वा नीहरा’’ति उय्योजेति, ‘‘न अनाचारं आचरितुकामो सति करणीये उय्योजेती’’ति (पाचि. २७८) एतेसं गहणं.

उय्योजनसिक्खापदवण्णना निट्ठिता.

३. सभोजनसिक्खापदवण्णना

‘‘सभोजने’’ति बाहिरत्थसमासोयं, उभसद्दे उकारस्स च लोपोति आह ‘‘सह उभोहि जनेही’’तिआदि. तत्थ उभोहि जनेहीति जाया च पति चाति उभोहि जनेहि. भुञ्जितब्बन्ति वा भोजनं, इत्थी च पुरिसो च, तेन सह वत्ततीति सभोजनन्ति आह ‘‘अथ वा’’तिआदि. रागपरियुट्ठितस्साति मेथुनाधिप्पायस्स. सयनिघरन्ति सयनीयघरं, वासगेहन्ति अत्थो. महल्लकस्साति महल्लकस्स सयनिघरस्स. पिट्ठसङ्घाटतोति द्वारबाहतो खुद्दकस्सवाति यथा तथा वा कतस्स खुद्दकस्स सयनिघरस्स. वेमज्झं अतिक्कमित्वा निसीदेय्याति पिट्ठिवंसं अतिक्कमित्वा निसीदेय्य. खुद्दकं (सारत्थ. टी. पाचित्तिय ३.२८०) नाम सयनिघरं वित्थारतो पञ्चहत्थप्पमाणं होति, तस्स च मज्झिमट्ठानं पिट्ठसङ्घाटतो अड्ढतेय्यहत्थप्पमाणमेव होति, तस्मा तादिसे सयनिघरे पिट्ठसङ्घाटतो हत्थपासं विजहित्वा निसिन्नो पिट्ठिवंसं अतिक्कमित्वा निसिन्नो नाम होति. एवं निसिन्नो च वेमज्झं अतिक्कमित्वा निसिन्नो नाम होति. तेन वुत्तं पाळियं ‘‘पिट्ठिवंसं अतिक्कमित्वा निसीदती’’ति (पाचि. २८१). सचित्तकञ्चेत्थ अनुपविसित्वा निसीदनचित्तेन दट्ठब्बं.

सभोजनसिक्खापदवण्णना निट्ठिता.

४-५. रहोपटिच्छन्नरहोनिसज्जसिक्खापदवण्णना

चतुत्थपञ्चमसिक्खापदे यं वत्तब्बं सिया, तं सब्बं अनियतद्वये वुत्तमेवाति आह ‘‘सेसो कथानयो अनियतद्वये वुत्तनयेनेव वेदितब्बो’’ति.

रहोपटिच्छन्नरहोनिसज्जसिक्खापदवण्णना निट्ठिता.

६. चारित्तसिक्खापदवण्णना

अन्तोउपचारसीमाय दस्सनूपचारे भिक्खुं दिस्वाति यत्थ ठितस्स कुलानि पयिरुपासनचित्तं उप्पन्नं, ततो पट्ठाय गच्छन्तो अन्तोउपचारसीमाय दस्सनूपचारे भिक्खुं पस्से वा अभिमुखे वा दिस्वा. पकतिवचनेनाति यं द्वादसहत्थब्भन्तरे ठितेन सोतुं सक्का, तादिसेन वचनेन, इतो चितो च परियेसित्वा आरोचनकिच्चं पन नत्थि. यो हि एवं परियेसितब्बो, सो असन्तोयेव. तेनाह ‘‘तादिस’’न्तिआदि. अनापुच्छित्वाति अनारोचेत्वा.

अन्तरारामभिक्खुनुपस्सयतित्थियसेय्यपटिक्कमनभत्तियघरानीति एत्थ अन्तरारामन्ति अन्तोगामे विहारो. पटिक्कमनन्ति आसनसाला. भत्तियघरन्ति निमन्तितघरं वा सलाकभत्तादिदायकानं वा घरं. आपदासूति जीवितब्रह्मचरियन्तरायेसु. किरियाकिरियन्ति एत्थ कुलेसु चारित्तापज्जनं किरियं, अनापुच्छनं अकिरियन्ति वेदितब्बं.

चारित्तसिक्खापदवण्णना निट्ठिता.

७. महानामसिक्खापदवण्णना

सब्बञ्चेतंवत्थुवसेन वुत्तन्ति ‘‘अगिलानेन भिक्खुना चतुमासपच्चयपवारणा सादितब्बा अञ्ञत्र पुनपवारणाय अञ्ञत्र निच्चपवारणाया’’ति (पाचि. ३०६) एतं सब्बं सिक्खापदनिदानसङ्खातस्स वत्थुनो वसेन वुत्तं. तत्थ हि महानामेन सक्केन ‘‘इच्छामहं, भन्ते, सङ्घं चतुमासं भेसज्जेन पवारेतु’’न्तिआदिना (पाचि. ३०३) उस्सन्नुस्सन्नेन च भेसज्जेन चतुमासं पुन निच्चं पवारणा कता, तस्मा भगवता तस्स वसेन एवं वुत्तन्ति वुत्तं होति. अञ्ञत्र पुनपवारणायाति यदि पुनपवारणा अत्थि, तं ठपेत्वा. अञ्ञत्र निच्चपवारणायाति एत्थापि एसेव नयो. यदि पन तापि अत्थि, सादितब्बावाति अधिप्पायो. तेनाह ‘‘अयं पनेत्थ अत्थो’’तिआदि. तत्थाति तिस्सं पवारणायं. भेसज्जेहि वा परिच्छेदो कतो होतीति ‘‘सप्पि तेल’’न्ति एवमादिना नामवसेन वा ‘‘पत्थेन नाळिया आळ्हकेना’’तिआदिना परिमाणवसेन वा ‘‘एत्तकानि वा भेसज्जानि विञ्ञापेतब्बानी’’ति भेसज्जेहि परिच्छेदो कतो होति. नभेसज्जकरणीयेति मिस्सकभत्तेनापि चे यापेतुं सक्कोति, नभेसज्जकरणीयं नाम होति. अञ्ञं भेसज्जन्ति सप्पिना पवारितो तेलं, आळ्हकेन पवारितो दोणं.

यथाभूतं आचिक्खित्वाति ‘‘इमेहि तया भेसज्जेहि पवारितम्हा, अम्हाकञ्च इमिना च इमिना च भेसज्जेन अत्थो, यासु तया रत्तीसु पवारितम्हा, ता रत्तियो वीतिवत्ता, अम्हाकञ्च भेसज्जेन अत्थो’’ति यथाभूतं आरोचेत्वा. एवञ्च विञ्ञापेतुं गिलानोव लभति, न इतरो.

महानामसिक्खापदवण्णना निट्ठिता.

८. उय्युत्तसेनासिक्खापदवण्णना

चतुरङ्गिनिन्ति हत्थिअस्सरथपत्तीति चत्तारि अङ्गानि एतिस्साति चतुरङ्गिनी, तं चतुरङ्गिनिं. ‘‘द्वादसपुरिसो हत्थी, तिपुरिसो अस्सो, चतुपुरिसो रथो, चत्तारो पुरिसा सरहत्था पत्ती’’ति (पाचि. ३१४) अयं पच्छिमकोटिया चतुरङ्गसमन्नागता सेना नाम, ईदिसं सेनन्ति अत्थो. तं पन विजहित्वाति केनचि अन्तरिता वा निन्नं ओरुळ्हा वा न दिस्सति, इध ठत्वान सक्का दट्ठुन्ति तं दस्सनूपचारं विजहित्वा अञ्ञं ठानं गन्त्वा.

सेनादस्सनवत्थुस्मिन्ति सेनं दस्सनाय गमनवत्थुस्मिं. अयमेव वा पाठो. हत्थिआदीसु एकमेकन्ति हत्थिआदीसु चतूसु अङ्गेसु एकमेकं, अन्तमसो एकपुरिसारुळ्हहत्थिम्पि एकम्पि सरहत्थं पुरिसन्ति अत्थो. अनुय्युत्ता नाम राजा उय्यानं वा नदिं वा गच्छति, एवं अनुय्युत्ता होति. तथारूपप्पच्चयेति ‘‘मातुलो सेनाय गिलानो होती’’तिआदिके (पाचि. ३१२) अनुरूपकारणे सति. आपदासूति जीवितब्रह्मचरियन्तरायेसु ‘‘एत्थ गतो मुच्चिस्सामी’’ति गच्छतो अनापत्ति.

उय्युत्तसेनासिक्खापदवण्णना निट्ठिता.

९. सेनावाससिक्खापदवण्णना

पटिसेनारुद्धायाति यथा सञ्चारो छिज्जति, एवं पटिसेनाय रुद्धाय सेनाय. केनचि पलिबुद्धस्साति वेरिकेन वा इस्सरेन वा केनचि रुद्धस्स.

सेनावाससिक्खापदवण्णना निट्ठिता.

१०. उय्योधिकसिक्खापदवण्णना

सम्पहारट्ठानस्साति युद्धभूमिया. बलस्स अग्गं जानन्तीति ‘‘एत्तका हत्थी, एत्तका अस्सा, एत्तका रथा, एत्तका पत्ती’’ति (पाचि. ३२४) बलस्स कोट्ठासं जानन्ति. ‘‘अनुजानामि, भिक्खवे, विहारग्गेना’’तिआदीसु (चूळव. ३१८) विय कोट्ठासत्थो हेत्थ अग्गसद्दो. तेनाह ‘‘बलगणनट्ठानन्ति अत्थो’’ति. सेनाय वियूहन्ति ‘‘इतो हत्थी होन्तु, इतो अस्सा होन्तु, इतो रथा होन्तु, इतो पत्ती होन्तू’’ति (पाचि. ३२४) सेनाय ठपनं, रासिं कत्वा ठपनन्ति अत्थो. तेनाह ‘‘सेनासन्निवेसस्सेतं नाम’’न्ति. द्वादसपुरिसो हत्थीति चत्तारो आरोहका, एकेकपादरक्खका द्वे द्वेति एवं द्वादसपुरिसो हत्थी. तिपुरिसो अस्सोति एको आरोहको, द्वे पादरक्खकाति एवं तिपुरिसो अस्सो. चतुपुरिसो रथोति एको सारथि, एको योधो, द्वे आणिरक्खकाति एवं चतुपुरिसो रथोति.

उय्योधिकसिक्खापदवण्णना निट्ठिता.

अचेलकवग्गो पञ्चमो.

६. सुरापानवग्गो

१. सुरापानसिक्खापदवण्णना

पिट्ठादीहिकतं मज्जं सुराति पिट्ठपूवओदनकिण्णसम्भारेहि कतं मज्जं सुराति अत्थो. इदं वुत्तं होति – पिट्ठसुरा, पूवसुरा, ओदनसुरा, किण्णपक्खित्ता, सम्भारसंयुत्ताति (पाचि. ३२८) इमानि पञ्च सुरा नामाति. तत्थ पिट्ठं भाजने पक्खिपित्वा तज्जं उदकं दत्वा मद्दित्वा कता पिट्ठसुरा (सारत्थ. टी. पाचित्तिय ३.३२६-३२८). एवं सेसासुपि. किण्णाति पन तस्सा सुराय बीजं वुच्चति. ये ‘‘सुरामोदका’’तिपि वुच्चन्ति, ते पक्खिपित्वा कता किण्णपक्खित्ता. हरीतकिसासपादिनानासम्भारेहि संयोजिता सम्भारसंयुत्ता.

पुप्फादीहि कतो आसवो मेरयन्ति पुप्फफलमधुगुळसम्भारेहि कतो चिरपरिवासितो मेरयन्ति अत्थो. इदं वुत्तं होति – पुप्फासवो, फलासवो, मध्वासवो, गुळासवो, सम्भारसंयुत्तोति पञ्चमेरयं नामाति. तत्थ मधुकतालनाळिकेरादि पुप्फरसो चिरपरिवासितो पुप्फासवो. पनसादिफलरसो फलासवो. मुद्दिकारसो मध्वासवो. समन्तपासादिकायं पन ‘‘फलासवो नाम मुद्दिकाफलादीनि मद्दित्वा तेसं रसेन कतो. मध्वासवो नाम मुद्दिकानं जातिरसेन कतो, मक्खिकामधुनापि करीयतीति वदन्ती’’ति (पाचि. अट्ठ. ३२८) वुत्तं. उच्छुरसो गुळासवो. हरीतकामलककटुकभण्डादिनानासम्भारानं रसो चिरपरिवासितो सम्भारसंयुत्तो. एत्थ च सुराय, मेरयस्स च समानेपि सम्भारसंयोगे मद्दित्वा कता सुरा, चिरपरिवासितमत्तेन मेरयन्ति एवमिमेसं नानाकरणं दट्ठब्बं. बीजतो पट्ठायाति सम्भारे पटियादेत्वा चाटियं पक्खित्तकालतो चेव तालनाळिकेरादीनं पुप्फरसस्स अभिनवकालतो च पट्ठाय.

लोणसोवीरकं वा सुत्तं वाति इमे द्वे अनेकेहि भेसज्जेहि अभिसङ्खता आसवविसेसा. वासग्गाहापनत्थन्ति सुगन्धभावगाहापनत्थं. वत्थुं अजाननताय चेत्थ अचित्तकता वेदितब्बा. अकुसलेनेव पातब्बताय लोकवज्जं. यं पनेत्थ वत्तब्बं सिया, तं सब्बं पठमपाराजिकवण्णनाय वुत्तनयमेव.

सुरापानसिक्खापदवण्णना निट्ठिता.

२. अङ्गुलिपतोदकसिक्खापदवण्णना

हसाधिप्पायस्साति खिड्डाधिप्पायस्स, इमिना कायसंसग्गाधिप्पायं पटिक्खिपति.

एत्थ च भिक्खुनिम्पि हसाधिप्पायेन फुसतो भिक्खुस्स दुक्कटं. तथा भिक्खुम्पि फुसन्तिया भिक्खुनियाति आह ‘‘इध पन भिक्खुनीपि भिक्खुस्स, भिक्खु च भिक्खुनिया अनुपसम्पन्नो एवा’’ति. कायप्पटिबद्धादीसु सब्बत्थाति ‘‘कायेन कायप्पटिबद्धे, कायप्पटिबद्धेन काये, कायप्पटिबद्धेन कायप्पटिबद्धे, निस्सग्गियेन काये, निस्सग्गियेन कायप्पटिबद्धे, निस्सग्गियेन निस्सग्गिये’’ति (पाचि. ३३२) सब्बत्थ. सति करणीये आमसतोति सति करणीये पुरिसं आमसतो अनापत्ति. इत्थी पन सति करणीयेपि आमसितुं न वट्टति.

अङ्गुलिपतोदकसिक्खापदवण्णना निट्ठिता.

३. हसधम्मसिक्खापदवण्णना

उपरिगोप्फकेति गोप्फकानं उपरिभागप्पमाणे. हसाधिप्पायोति कीळाधिप्पायो. येन येन अङ्गेनाति हत्थपादादीसु येन येन अङ्गेन. तथा नावाय कीळतोति फियारित्तादीहि नावं पाजेन्तस्स वा तीरे उस्सारेन्तस्स वा दुक्कटन्ति अत्थो.

हसधम्मसिक्खापदवण्णना निट्ठिता.

४. अनादरियसिक्खापदवण्णना

दुविधञ्हेत्थ अनादरियं पुग्गलानादरियञ्च धम्मानादरियञ्चाति आह ‘‘पुग्गलस्स वा’’तिआदि. तत्थ यो भिक्खु उपसम्पन्नेन पञ्ञत्तेन वुच्चमानो ‘‘अयं उक्खित्तको वा वम्भितो वा गरहितो वा, इमस्स वचनं अकतं भविस्सती’’ति (पाचि. ३४२) अनादरियं करोति, अयं पुग्गले अनादरियं करोति नाम. यो पन पञ्ञत्तेन वुच्चमानो ‘‘कथायं नस्सेय्य वा विनस्सेय्य वा अन्तरधायेय्य वा’’ति, तं वा नसिक्खितुकामो अनादरियं करोति, अयं धम्मे अनादरियं करोति नाम. तेनाह ‘‘तस्मा’’तिआदि.

इदंन सल्लेखाय संवत्ततीति सम्मा किलेसे लिखतीति सल्लेखो, अप्पिच्छता, तदत्थं नयिदं संवत्तति. आदिसद्देन ‘‘इदं न धुतत्थाय संवत्तति, न पासादिकताय, न अपचयाय, न वीरियारम्भाय संवत्तती’’ति (पाचि. ३४३) इदं सङ्गण्हाति. अपञ्ञत्तेनाति सुत्ते वा अभिधम्मे वा आगतेन. पवेणिआगतन्ति सङ्गीतिकालतो पट्ठाय महाकस्सपादिआचरियपरम्पराय आगतं. सचे पन यस्मा उच्छुरसो सत्ताहकालिको, तस्स कसटो यावजीविको, द्विन्नंयेव समवायो उच्छुयट्ठि, तस्मा विकाले उच्छुयट्ठिं खादितुं वट्टति गुळहरीतकं वियाति एवमादिकं गारय्हाचरियुग्गहं गहेत्वा ‘‘एवं अम्हाकं आचरियानं उग्गहो परिपुच्छा’’ति भणति, आपत्तियेव.

अनादरियसिक्खापदवण्णना निट्ठिता.

५. भिंसापनसिक्खापदवण्णना

रूपादीनीति भयानकानि रूपसद्दगन्धरसफोट्ठब्बानि. भयानककथन्ति चोरकन्तारवाळकन्तारपिसाचकन्तारप्पटिसंयुत्तकथं.

भिंसापनसिक्खापदवण्णना निट्ठिता.

६. जोतिसिक्खापदवण्णना

अगिलानोति यस्स विना अग्गिना फासु होति, सो इध अगिलानो नाम. जोतिन्ति अग्गिं.

भग्गेसूति एवंनामके जनपदे. भग्गानाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हिसद्देन ‘‘भग्गा’’ति वुच्चति. तेन वुत्तं ‘‘भग्गेसूति एवंनामके जनपदे’’ति. तथा पतिलातं उक्खिपन्तस्साति डय्हमानं अलातं पतितं उक्खिपन्तस्स तथा दुक्कटन्ति अत्थो. तञ्चाति दुक्कटं परामसति. अविज्झातन्ति अनिब्बुतालातं. पदीपजोतिकजन्ताघरेति पदीपुज्जलनपत्तपचनसेदकम्मादीसु जोतिकरणे अग्गिसालायञ्च समादहन्तस्स अनापत्तीति अत्थो. तथारूपप्पच्चयेति ठपेत्वा पदीपादीनि अञ्ञस्मिम्पि तथारूपपच्चये. आपदासूति दुट्ठवाळमिगअमनुस्सेहि उपद्दवेसु.

जोतिसिक्खापदवण्णना निट्ठिता.

७. नहानसिक्खापदवण्णना

‘‘दियड्ढोमासो सेसो गिम्हान’’न्ति ‘‘वस्सानस्स पठमो मासो’’इच्चेते अड्ढतेय्यमासा उण्हसमयो, परिळाहसमयोति गिम्हानं सेसो दियड्ढो मासो उण्हसमयो, वस्सानस्स पठमो मासो परिळाहसमयोति एवं एते अड्ढतेय्यमासा कमेन उण्हसमयो, परिळाहसमयो नाम होतीति अत्थो तेनेव पदभाजनियं ‘‘उण्हसमयो नाम दियड्ढो मासो सेसो गिम्हान’’न्ति, ‘‘परिळाहसमयो नाम वस्सानस्स पठमो मासो’’ति वुत्तं. यदा विना नहानेन न फासु होति, अयं गिलानसमयो. पदभाजनियं (पाचि. ३६४) पन गिलाने निच्छिते गिलानकालो निच्छितोव होतीति ‘‘यस्स विना नहानेन न फासु होति, ‘गिलानसमयो’ति नहायितब्ब’’न्ति वुत्तं. परिवेणसम्मज्जनमत्तम्पीति अन्तमसो परिवेणसम्मज्जनमत्तम्पि.

वालुकं उक्किरित्वाति सुक्खाय नदिया वालिकं उत्तिरित्वा. आवाटेसुपीति पि-सद्देन नदियं वत्तब्बमेव नत्थीति दस्सेति. आपदासूति भमरादीहि अनुबन्धेसु.

नहानसिक्खापदवण्णना निट्ठिता.

८. दुब्बण्णकरणसिक्खापदवण्णना

लाभसद्दोयं कम्मसाधनो ‘‘को भवता लाभो लद्धो’’तिआदीसु विय, सो चेत्थ अतीतकालिकोति आह ‘‘अलब्भीति लभो’’ति , लद्धन्ति अत्थो. ‘‘लभो एव लाभो’’ति इमिना सकत्थे णपच्चयोति दस्सेति. किं अलब्भीति किं लद्धं. नवन्ति अभिनवं. एत्तावता च नवञ्च तं चीवरञ्चाति नवचीवरं, नवचीवरं लाभो एतेनाति नवचीवरलाभोति एवमेत्थ समासो दट्ठब्बोति. यदि एवं कथं ‘‘नवं चीवरलाभेना’’ति वुत्तन्ति आह ‘‘इति नवचीवरलाभेना’’तिआदि. एत्थ च ‘‘विकप्पनुपगं पच्छिम’’न्ति न वुत्तत्ता चीवरन्ति यं निवासेतुं वा पारुपितुं वा सक्का होति, तदेव वेदितब्बन्ति आह ‘‘निवासनपारुपनुपगं चीवर’’न्ति. ‘‘दुब्बण्णकरणं आदातब्ब’’न्ति एतं कप्पबिन्दुं सन्धाय वुत्तं, न नीलादीहि सकलचीवरं दुब्बण्णकरणं, तञ्च पन कप्पं आदियन्तेन चीवरं रजित्वा चतूसु वा कोणेसु, तीसु वा द्वीसु वा एकस्मिं वा कोणे मोरस्स अक्खिमण्डलमत्तं वा मङ्गुलपिट्ठिमत्तं वा आदातब्बन्ति आह ‘‘तस्सा’’तिआदि. कंसनीलेनाति चम्मकारनीलेन. महापच्चरियं पन ‘‘अयोमलं लोहमलं, एतं कंसनीलं नामा’’ति (पाचि. अट्ठ. ३६८) वुत्तं . पत्तनीलेनाति येन केनचि नीलवण्णेन पण्णरसेन. कप्पबिन्दुं आदियित्वाति वट्टं एकं कप्पबिन्दुं आदियित्वा.

पाळिकप्पकण्णिककप्पादयो पन सब्बट्ठकथासु पटिसिद्धा. अग्गळादीनि कप्पकतचीवरे पन पच्छा आरोपेत्वा कप्पकरणकिच्चं नत्थीति आह ‘‘पच्छा आरोपितेसू’’तिआदि. अग्गळअनुवातपरिभण्डेसूति उद्धरित्वा अल्लियापनकखण्डपिट्ठिअनुवातकुच्छिअनुवातेसु. किरियाकिरियन्ति निवासनपारुपनतो, कप्पस्स अनादानतो किरियाकिरियं.

दुब्बण्णकरणसिक्खापदवण्णना निट्ठिता.

९. विकप्पनसिक्खापदवण्णना

सम्मुखेन विकप्पना सम्मुखविकप्पना. परम्मुखेन विकप्पना परम्मुखविकप्पना. सन्निहितासन्निहितभावन्ति आसन्नदूरभावं. आसन्नदूरभावो च अधिट्ठाने वुत्तनयेनेव वेदितब्बो.

मित्तोति दळ्हमित्तो. सन्दिट्ठोति दिट्ठमत्तो नातिदळ्हमित्तो. अकतपच्चुद्धारन्ति ‘‘मय्हं सन्तकं परिभुञ्ज वा विस्सज्जेहि वा’’तिआदिना अकतपच्चुद्धारं. येन विनयकम्मं कतन्ति येन सद्धिं विनयकम्मं कतं.

परिभोगेन कायकम्मं, अपच्चुद्धारापनेन वचीकम्मन्ति आह ‘‘समुट्ठानादीनि पठमकथिनसदिसानेवा’’ति. किरियाकिरियन्ति एत्थ परिभुञ्जनं किरियं. अपच्चुद्धारापनं अकिरियं.

विकप्पनसिक्खापदवण्णना निट्ठिता.

१०. अपनिधानसिक्खापदवण्णना

अधिट्ठानुपगन्ति अधिट्ठानयोग्गं अयोपत्तञ्चेव मत्तिकापत्तञ्च. सूकरन्तकं नाम कुञ्चिकाकोसो विय अन्तो सुसिरं कत्वा कोट्टितं.

अञ्ञंपरिक्खारन्ति पाळिया अनागतपत्तत्थविकादिं. धम्मकथं कत्वाति ‘‘समणेन नाम अनिहितपरिक्खारेन भवितुं न वट्टती’’ति एवं ‘‘धम्मकथं कथेत्वा दस्सामी’’ति निक्खिपतो अनापत्ति.

अपनिधानसिक्खापदवण्णना निट्ठिता.

सुरापानवग्गो छट्ठो.

७. सप्पाणकवग्गो

१. सञ्चिच्चसिक्खापदवण्णना

पाचित्तियन्ति अन्तमसो मञ्चपीठं सोधेन्तो मङ्गुलबीजकेपि पाणसञ्ञी निक्कारुणिकताय तं भिन्दन्तो अपनेति (पाचि. अट्ठ. ३८२), पाचित्तियं. तेनाह ‘‘तं खुद्दकम्पी’’तिआदि. उपक्कममहन्तताय अकुसलं महन्तं होतीति बहुक्खत्तुं पवत्तजवनेहि लद्धासेवनाय सन्निट्ठापकचेतनाय वसेन पयोगस्स महन्तत्ता अकुसलं महन्तं होति, महासावज्जं होतीति अधिप्पायो.

सञ्चिच्चसिक्खापदवण्णना निट्ठिता.

२. सप्पाणकसिक्खापदवण्णना

एत्थ च पटङ्गपाणकानं पतनं ञत्वापि सुद्धचित्तताय पदीपुज्जलने विय सप्पाणकभावं ञत्वापि उदकसञ्ञाय परिभुञ्जितब्बतो पण्णत्तिवज्जता वेदितब्बा.

सप्पाणकसिक्खापदवण्णना निट्ठिता.

३. उक्कोटनसिक्खापदवण्णना

तस्स तस्स भिक्खुनोति येन येन वूपसमितं, तस्स तस्स भिक्खुनो. ‘‘अकतं कम्म’’न्तिआदीनि वदन्तोति ‘‘अकतं कम्मं, दुक्कटं कम्मं, पुन कातब्बं कम्मं, अनिहतं दुन्निहतं पुन निहनितब्ब’’न्ति (पाचि. ३९४) वदन्तो. यथाठितभावेन पतिट्ठातुं न ददेय्याति तेसं पवत्ति आकारदस्सनत्थं वुत्तं. तेनाह ‘‘यं पन धम्मेन अधिकरणं निहतं, तं सुनिहतमेवा’’ति.

उक्कोटनसिक्खापदवण्णना निट्ठिता.

४. दुट्ठुल्लसिक्खापदवण्णना

चत्तारि पाराजिकानि अत्थुद्धारवसेन पदभाजनियं दस्सितानीति आह ‘‘दुट्ठुल्लन्ति सङ्घादिसेसं अधिप्पेत’’न्ति. येन केनचि उपायेनाति ‘‘सामं वा जानाति, अञ्ञे वा तस्स आरोचेन्ति, सो वा आरोचेती’’ति (पाचि. ३९९) वुत्तेसु येन केनचि उपायेन. पाचित्तियं धुरं निक्खित्तमत्तेयेवाति अधिप्पायो. सचे पच्छापि आरोचेति, धुरनिक्खेपने आपत्तितो न मुच्चति. तेनाह ‘‘सचेपी’’तिआदि. समणसतम्पि आपज्जतियेवाति समणसतम्पि सुत्वा यदि छादेति, पाचित्तियं आपज्जतियेवाति अत्थो. येनस्स आरोचितन्ति येन दुतियेन अस्स ततियस्स आरोचितं. तस्सेवाति तस्स दुतियस्सेव. आरोचेतीति पटिच्छादनत्थमेव ‘‘मा कस्सचि आरोचेसी’’ति वदति. कोटिछिन्ना होतीति (सारत्थ. टी. पाचित्तिय ३.३९९) यस्मा पटिच्छादनपच्चया आपत्तिं आपज्जित्वाव दुतियेन ततियस्स आरोचितं, तस्मा तप्पच्चया पुन तेन आपज्जितब्बापत्तिया अभावतो आपत्तिया कोटि छिन्ना नाम होति.

आदिपदेति दुट्ठुल्लापत्तिसञ्ञी, वेमतिको, अदुट्ठुल्लापत्तिसञ्ञीति इमेसु तीसु ‘‘दुट्ठुल्लापत्तिसञ्ञी पटिच्छादेती’’ति (पाचि. ४००) इमस्मिं पठमपदे. इतरेसु द्वीसूति ‘‘वेमतिको पटिच्छादेति, अदुट्ठुल्लापत्तिसञ्ञी पटिच्छादेती’’ति इमेसु पदेसु. अदुट्ठुल्लायाति अवसेसपञ्चापत्तिक्खन्धे. अनुपसम्पन्नस्स दुट्ठुल्ले वा अदुट्ठुल्ले वा अज्झाचारेति अनुपसम्पन्नस्स पुरिमपञ्चसिक्खापदवीतिक्कमसङ्खाते दुट्ठुल्ले वा इतरस्मिं अदुट्ठुल्ले वा अज्झाचारे. यं पन समन्तपासादिकायं ‘‘अनुपसम्पन्नस्स सुक्कविसट्ठि च कायसंसग्गो चाति अयं दुट्ठुल्लअज्झाचारो नामा’’ति (पाचि. अट्ठ. ४००) वुत्तं, तं दुट्ठुल्लारोचनसिक्खापदट्ठकथाय (पाचि. अट्ठ. ७८ आदयो) न समेति, न चापि एवं वत्तुं युज्जति ‘‘आरोचने अनुपसम्पन्नस्स दुट्ठुल्लं अञ्ञथा अधिप्पेतं, पटिच्छादने अञ्ञथा’’ति (सारत्थ. टी. पाचित्तिय ४००) विसेसकारणस्सानुपलब्भनतो, तस्मा तं उपपरिक्खितब्बं.

दुट्ठुल्लसिक्खापदवण्णना निट्ठिता.

५. ऊनवीसतिवस्ससिक्खापदवण्णना

गब्भवीसोपि हि ‘‘परिपुण्णवीसो’’ त्वेव सङ्खं गच्छतीति आह ‘‘पटिसन्धिग्गहणतो पट्ठाया’’तिआदि. तत्थ पटिसन्धिग्गहणतो पट्ठायाति यं मातुकुच्छिस्मिं पठमं चित्तं उप्पन्नं पठमं विञ्ञाणं पातुभूतं, तं आदिं कत्वा. सोति यो पुग्गलो ऊनवीसतिवस्सो उपसम्पादितो, सो पुग्गलो. अञ्ञं उपसम्पादेतीति उपज्झायो वा कम्मवाचाचरियो वा हुत्वा अञ्ञं पुग्गलं उपसम्पादेति. न्ति ऊनवीसतिवस्सं पुग्गलं. सीमं वा सम्मन्नतीति नवं सीमं बन्धति.

ऊनवीसतिवस्ससिक्खापदवण्णना निट्ठिता.

६. थेय्यसत्थसिक्खापदवण्णना

राजानं वा वञ्चेत्वाति राजानं थेनेत्वा रञ्ञो सन्तकं किञ्चि गहेत्वा, ‘‘इदानि तस्स न दस्सामा’’ति मग्गप्पटिपन्ना अकतकम्मा चेव कतकम्माच चोराति वुत्तं होति. एस नयो सुङ्कं परिहरितुकामाति एत्थापि.

कालविसङ्केतेनाति कालस्स विसङ्केतेन, दिवसविसङ्केतेनाति वुत्तं होति. मग्गविसङ्केतेन, पन अटविविसङ्केतेन वा गच्छतो आपत्तियेव.

थेय्यसत्थसिक्खापदवण्णना निट्ठिता.

७. संविधानसिक्खापदवण्णना

मातुगामेनाति इत्थिया. एकतोउपसम्पन्ना, पन सिक्खमाना, सामणेरी चाति इमा तिस्सोपि इध सङ्गहं गच्छन्ति. इमासं पन तिस्सन्नं समयो रक्खति. अयमेतासं, मातुगामस्स च विसेसोति वेदितब्बं.

संविधानसिक्खापदवण्णना निट्ठिता.

८. अरिट्ठसिक्खापदवण्णना

तंतंसम्पत्तिया (सारत्थ. टी. पाचित्तिय ३.४१७) विबन्धनवसेन सत्तसन्तानस्स अन्तरे वेमज्झे एति आगच्छतीति अन्तरायो, दिट्ठधम्मिकादिअनत्थो, अनतिक्कमनत्थेन तस्मिं अन्तराये नियुत्ता, अन्तरायं वा फलं अरहन्ति, अन्तरायस्स वा करणसीलाति अन्तरायिका. तेनाह ‘‘सग्गमोक्खानं अन्तरायं करोन्तीति अन्तरायिका’’ति (म. नि. अट्ठ. १.२३४). ते कम्मकिलेसविपाकउपवादपञ्ञत्तिवीतिक्कमवसेन पञ्चविधाति एत्थ च पञ्चानन्तरियकम्मं कम्मन्तरायिकं नाम, तथा भिक्खुनिदूसककम्मं. तं पन मोक्खस्सेव अन्तरायं करोति, न सग्गस्स. नियतमिच्छादिट्ठिधम्मा किलेसन्तरायिका नाम. पण्डकतिरच्छानगतउभतोब्यञ्जनकानं पटिसन्धिधम्मा विपाकन्तरायिका नाम. अरियूपवादा उपवादन्तरायिका नाम. ते पन याव अरिये न खमापेन्ति, तावदेव, न ततो परं. सञ्चिच्च आपन्ना आपत्तियो पञ्ञत्तिवीतिक्कमन्तरायिका नाम. तापि याव भिक्खुभावं वा पटिजानाति, न वुट्ठाति वा न देसेति वा, तावदेव, न ततो परं.

तत्रायं (म. नि. अट्ठ. १.२३४; पाचि. अट्ठ. ४१७) अरिट्ठो भिक्खु बहुस्सुतो धम्मकथिको सेसन्तरायिके जानाति, विनये पन अकोविदत्ता पण्णत्तिवीतिक्कमन्तरायिके न जानाति, तस्मा रहोगतो एवं चिन्तेसि ‘‘इमे आगारिका पञ्च कामगुणे परिभुञ्जन्ता सोतापन्नापि सकदागामिनोपि अनागामिनोपि होन्ति, भिक्खूपि मनापिकानि चक्खुविञ्ञेय्यानि रूपानि पस्सन्ति…पे… कायविञ्ञेय्ये फोट्ठब्बे फुसन्ति, मुदुकानि अत्थरणपावुरणादीनि परिभुञ्जन्ति, एतं सब्बं वट्टति. कस्मा? इत्थिरूपा…पे… इत्थिफोट्ठब्बा एव न वट्टन्ति, एतेपि वट्टन्ती’’ति एवं रसेन रसं संसन्दित्वा सच्छन्दरागपरिभोगञ्च निच्छन्दरागपरिभोगञ्च एकं कत्वा थूलवाकेहि सद्धिं अतिसुखुमसुत्तं घटेन्तो विय, सासपेन सद्धिं सिनेरुं उपसंहरन्तो विय च पापकं दिट्ठिगतं उप्पादेत्वा ‘‘किं भगवता महासमुद्दं बन्धन्तेन विय महता उस्साहेन पठमपाराजिकं पञ्ञत्तं, नत्थि एत्थ दोसो’’ति सब्बञ्ञुतञ्ञाणेन सद्धिं पटिविरुज्झन्तो भब्बपुग्गलानं आसं छिन्दन्तो जिनस्स आणाचक्के पहारमदासि. तेनाह ‘‘तेसू’’तिआदि.

तत्थ तेसूति यथावुत्तेसु अन्तरायेसु. अट्ठिकङ्कलूपमा कामाति एत्थ अट्ठिकङ्कलं (सारत्थ. टी. पाचित्तिय ३.४१७) नाम उरट्ठि वा पिट्ठिकण्टकं वा सीसट्ठि वा. तञ्हि निम्मंसत्ता ‘‘कङ्कल’’न्ति वुच्चति. विगतमंसाय हि अट्ठिसङ्खलिकाय एकट्ठिम्हि वा कङ्कलसद्दो निरुळ्हो , तंसदिसा कामा अप्पस्सादट्ठेनाति अत्थो. आदिसद्देन ‘‘मंसपेसूपमा कामा, तिणुक्कूपमा कामा, अङ्गारकासूपमा कामा, सुपिनकूपमा कामा, याचितकूपमा कामा, रुक्खफलूपमा कामा, असिसूनूपमा कामा, सत्तिसूलूपमा कामा, सप्पसिरूपमा कामा’’ति (म. नि. १.२३४, २३६; २.४३-४८; पाचि. ४१७; चूळव. ६५) एतेसं गहणं.

तत्थ मंसपेसूपमा कामा (पाचि. अट्ठ. ४१७) बहुसाधारणट्ठेन. तिणुक्कूपमा कामा अनुदहनट्ठेन. अङ्गारकासूपमा कामा महाभितापनट्ठेन. सुपिनकूपमा कामा इत्तरपच्चुपट्ठानट्ठेन. याचितकूपमा कामा तावकालिकट्ठेन. रुक्खफलूपमा कामा सब्बङ्गपच्चङ्गपलिभञ्जनट्ठेन. असिसूनूपमा अधिकुट्टनट्ठेन. सत्तिसूलूपमा विनिविज्झनट्ठेन. सप्पसिरूपमा सासङ्कसप्पटिभयट्ठेन.

तथेवाति ‘‘मा आयस्मा’’तिआदीहि. इतरेसन्ति सो सङ्घमज्झं आकड्ढित्वा येहि ‘‘मा आयस्मा’’तिआदिना वुत्तो, तत्थ तेहि अञ्ञेसं सुतानं भिक्खूनं. ञत्तिचतुत्थेन कम्मेनाति ‘‘सुणातु मे, भन्ते, सङ्घो, इत्थन्नामस्स भिक्खुनो एवरूपं पापकं दिट्ठिगतं उप्पन्न’’न्तिआदिना (पाचि. ४२०) पदभाजनियं वुत्तेन ञत्तिचतुत्थेन कम्मेन.

अरिट्ठसिक्खापदवण्णना निट्ठिता.

९. उक्खित्तसम्भोगसिक्खापदवण्णना

अकतानुधम्मेनाति उक्खिपित्वा अनोसारितेन. तेनाह ‘‘अनुधम्मो वुच्चती’’तिआदि. एत्थ अनुधम्मोति ओसारणा वुच्चतीति सम्बन्धो. उक्खेपनीयकम्मस्सानुरूपो, पच्छा कत्तब्बो वा धम्मोति अनुधम्मो. अनुलोमवत्तं दिस्वाति ‘‘न उपसम्पादेतब्बं, न निस्सयो दातब्बो’’तिआदिकं (चूळव. ७०) अट्ठारसविधं वत्तं दिस्वा, एतेसु अट्ठारससु अनुलोमवत्तेसु वत्तन्तं दिस्वाति अधिप्पायो. आमिससम्भोगं वा धम्मसम्भोगं वाति एत्थ यं किञ्चि आमिसस्स दानं, पटिग्गहणञ्च आमिससम्भोगो. धम्मस्स उद्दिसनं, उद्दिसापनञ्च धम्मसम्भोगो. संवसेय्याति ‘‘उपोसथं वा पवारणं वा सङ्घकम्मं वा’’ति (पाचि. ४२५) एवं पदभाजनियं वुत्तं तिविधं संवासं करेय्य. यस्मा पनेत्थ उपोसथपवारणापि सङ्घेहियेव कातब्बत्ता सङ्घकम्मानियेव होन्ति, तस्मा ‘‘उपोसथादिकं सङ्घकम्मं करेय्या’’ति वुत्तं. पयोगे पयोगेति दाने दाने, गहणे गहणे चाति अत्थो.

पण्णत्तिं अजानन्तेन अरहतापि किरियाब्याकतचित्तेन आपज्जितब्बत्ता ‘‘तिचित्त’’न्ति वुत्तं.

उक्खित्तसम्भोगसिक्खापदवण्णना निट्ठिता.

१०. कण्टकसिक्खापदवण्णना

पिरेति (सारत्थ. टी. पाचित्तिय ३.४२८) निपातपदं सम्बोधने वत्तमानं परसद्देन समानत्थं वदन्तीति आह ‘‘पर अमामका’’ति, अम्हाकं अनज्झत्तिकभूताति अत्थो. पिरेति वा ‘‘परतो’’ति इमिना समानत्थं निपातपदं, तस्मा चर पिरेति परतो गच्छ, मा इध तिट्ठाति एवमेत्थ अत्थो दट्ठब्बो.

कण्टकसिक्खापदवण्णना निट्ठिता.

सप्पाणकवग्गो सत्तमो.

८. सहधम्मिकवग्गो

१. सहधम्मिकसिक्खापदवण्णना

सहधम्मिकं वुच्चमानोति सहधम्मिकेन वुच्चमानो. करणत्थे चेतं उपयोगवचनं. ‘‘पञ्चहि सहधम्मिकेहि सिक्खितब्बत्ता, तेसं वा सन्तकत्ता ‘सहधम्मिक’न्ति लद्धनामेन बुद्धपञ्ञत्तेन सिक्खापदेन वुच्चमानोति अत्थो’’ति (कङ्खा. अट्ठ. दुब्बचसिक्खापदवण्णना; पारा. अट्ठ. २.४२५-४२६) दुब्बचसिक्खापदे वुत्तत्ता ‘‘सहधम्मिकं वुच्चमानोति इमस्सत्थो दुब्बचसिक्खापदे वुत्तो’’ति वुत्तं. अनादरियभयाति अनादरकरणे भया, तत्थ पाचित्तियभयाति अत्थो. लेसेन एवं वदन्तस्साति उजुकं ‘‘न सिक्खिस्सामी’’ति अवत्वा ‘‘याव न अञ्ञं भिक्खु’’न्तिआदिना लेसेन वदन्तस्स.

सहधम्मिकसिक्खापदवण्णना निट्ठिता.

२. विलेखनसिक्खापदवण्णना

खुद्दकेहिच अनुखुद्दकेहि चाति सङ्घादिसेसादीहि खुद्दकेहि चेव थुल्लच्चयादीहि अनुखुद्दकेहि च. ठपेत्वा हि चत्तारि पाराजिकानि अवसेसानि सब्बानि सिक्खापदानि परियायेन खुद्दकानि चेव होन्ति अनुखुद्दकानि च. वुत्तञ्हेतं पञ्चसतिकक्खन्धके (चूळव. ४४१) –

‘‘कतमानि पन, भन्ते, खुद्दानुखुद्दकानि सिक्खापदानीति? एकच्चे थेरा एवमाहंसु – ‘चत्तारि पाराजिकानि ठपेत्वा अवसेसानि खुद्दानुखुद्दकानि सिक्खापदानी’ति. एकच्चे थेरा एवमाहंसु – ‘चत्तारि पाराजिकानि ठपेत्वा तेरस सङ्घादिसेसे ठपेत्वा अवसेसानि खुद्दानुखुद्दकानि सिक्खापदानी’ति. एकच्चे थेरा एवमाहंसु – ‘चत्तारि पाराजिकानि ठपेत्वा तेरस सङ्घादिसेसे ठपेत्वा द्वे अनियते ठपेत्वा अवसेसानि खुद्दानुखुद्दकानि सिक्खापदानी’ति. एकच्चे थेरा एवमाहंसु – ‘‘चत्तारि पाराजिकानि ठपेत्वा तेरस सङ्घादिसेसे ठपेत्वा द्वे अनियते ठपेत्वा तिंस निस्सग्गिये पाचित्तिये ठपेत्वा अवसेसानि खुद्दानुखुद्दकानि सिक्खापदानी’ति. एकच्चे थेरा एवमाहंसु – ‘चत्तारि पाराजिकानि ठपेत्वा तेरस सङ्घादिसेसे ठपेत्वा द्वे अनियते ठपेत्वा तिंस निस्सग्गिये पाचित्तिये ठपेत्वा द्वेनवुतिपाचित्तिये ठपेत्वा अवसेसानि खुद्दानुखुद्दकानि सिक्खापदानी’ति. एकच्चे थेरा एवमाहंसु ‘चत्तारि पाराजिकानि ठपेत्वा तेरस सङ्घादिसेसे ठपेत्वा द्वे अनियते ठपेत्वा तिंस निस्सग्गिये पाचित्तिये ठपेत्वा द्वेनवुतिपाचित्तिये ठपेत्वा चत्तारो पाटिदेसनीये ठपेत्वा अवसेसानि खुद्दानुखुद्दकानि सिक्खापदानी’’’ति.

यं पन नागसेनत्थेरेन मिलिन्दरञ्ञा पुट्ठेन वुत्तं ‘‘दुक्कटं, महाराज, खुद्दकं सिक्खापदं, दुब्भासितं अनुखुद्दक’’न्ति (मि. प. ४.२.१), तत्थ अन्तिमकोट्ठासमेव गहेत्वा वुत्तं. तं वादपथोपच्छेदनत्थन्ति दट्ठब्बं.

संवत्तनमरियादपरिच्छेदवचनन्ति संवत्तनस्स मरियादा अवधि संवत्तनमरियादा, ताय नियमवसेन यो परिच्छेदो, तस्स वचनं संवत्तनमरियादपरिच्छेदवचनं. इदानि तं मरियादं विवरित्वा दस्सेतुं ‘‘इदं वुत्तं होती’’तिआदि वुत्तं. तत्थ उद्दिसन्तीति आचरिया अत्तनो रुचिया उद्दिसन्ति. उद्दिसापेन्तीति आचरियं याचित्वा अन्तेवासिका उद्दिसापेन्ति. सज्झायन्तीति धारेन्ति. कुक्कुच्चविप्पटिसारोति कुक्कुच्चसङ्खातो विप्पटिसारो. विहेसाविचिकिच्छामनोविलेखाति विहेसाविचिकिच्छासङ्खाता मनोविलेखा. गरहणेति निन्दने.

अनुपसम्पन्नस्स विवण्णनेति अनुपसम्पन्नस्स सन्तिके निन्दतो तस्स तस्मिं विमतिं उप्पादेतुं विनयविवण्णने.

विलेखनसिक्खापदवण्णना निट्ठिता.

३. मोहनसिक्खापदवण्णना

तस्मिंअनाचारेति तस्मिं अनाचारे आचिण्णे. मोक्खो नत्थीति तस्सा आपत्तिया मोक्खो नत्थि. तस्स तेति तस्स तव. अलाभाति ये अञ्ञेसं पातिमोक्खे उद्दिस्समाने साधुकं अट्ठिं कत्वा मनसिकरणस्स आनिसंससञ्ञिता दिट्ठधम्मिकसम्परायिका च लाभा इच्छितब्बा, ते सब्बे तुय्हं अलाभा एव होन्ति. दुल्लद्धन्ति पुञ्ञविसेसेन लद्धम्पि मनुस्सत्तं दुल्लद्धं. साधुकन्ति सुट्ठु. अट्ठिं कत्वाति अत्थिकभावं कत्वा, अत्थिको हुत्वाति वुत्तं होति. ञत्तिदुतियेन कम्मेनाति ‘‘सुणातु मे, भन्ते, सङ्घो’’तिआदिना (पाचि. ४४६) पदभाजनियं वुत्तेन मोहारोपनकेन ञत्तिदुतियेन कम्मेन.

अधम्मकम्मेति एत्थ मोहारोपनकम्मं अधिप्पेतं.

मोहनसिक्खापदवण्णना निट्ठिता.

४. पहारसिक्खापदवण्णना

पहारं ददेय्याति अन्तमसो उप्पलपत्तं उपादाय कायकायप्पटिबद्धनिस्सग्गियानं अञ्ञतरेन पहारं ददेय्य. एवं पन पहारे दिन्ने हत्थो वा भिज्जतु, पादो वा सीसं वा, मरतु वा, पाचित्तियमेव. तेनाह ‘‘पहरितुकामताया’’तिआदि.

अनुपसम्पन्नेति गहट्ठे वा पब्बजिते वा इत्थिया वा पुरिसे वा अन्तमसो तिरच्छानगतेपि. सचे पन रत्तचित्तो इत्थिं पहरति, सङ्घादिसेसो. केनचि विहेठियमानस्साति मनुस्सेन वा तिरच्छानगतेन वा विहेठियमानस्स. मोक्खाधिप्पायस्साति ततो अत्तनो मोक्खं पत्थयमानस्स. सचेपि अन्तरामग्गे (पाचि. अट्ठ. ४५३) चोरं वा पच्चत्थिकं वा विहेठेतुकामं दिस्वा ‘‘उपासक, एत्थेव तिट्ठ, मा आगमित्था’’ति वत्वा वचनं अनादियित्वा आगच्छन्तं ‘‘गच्छ रे’’ति मुग्गरेन वा सत्थकेन वा पहरित्वा याति, सो चे तेन पहारेन मरति, अनापत्तियेव. वाळमिगेसुपि एसेव नयो.

पहारसिक्खापदवण्णना निट्ठिता.

५. तलसत्तिकसिक्खापदवण्णना

तलसत्तिकन्ति तलमेव तलसत्तिकं. ‘‘पोथनसमत्थट्ठेन सत्तिक’’न्ति (वजिर. टी. पाचित्तिय ४५६) एके. उच्चारेय्याति उक्खिपेय्य. नपहरितुकामताय दिन्नत्ता दुक्कटन्ति एत्थ पहरितुकामताय पहरिते पुरिमसिक्खापदेन पाचित्तियं. उच्चारेतुकामताय केवलं उग्गिरणमत्ते कते इमिना पाचित्तियं. इमिना पन विरज्झित्वा पहारो दिन्नो, तस्मा दुक्कटं. एत्थ पन ‘‘तिरच्छानगतादीनं असुचिकरणादीनि दिस्वा कुज्झित्वापि उग्गिरन्तस्स मोक्खाधिप्पायोयेवा’’ति (सारत्थ. टी. पाचित्तिय ३.४७१) वदन्ति.

तलसत्तिकसिक्खापदवण्णना निट्ठिता.

६. अमूलकसिक्खापदवण्णना

छट्ठसिक्खापदं उत्तानमेव.

अमूलकसिक्खापदवण्णना निट्ठिता.

७. सञ्चिच्चसिक्खापदवण्णना

कुक्कुच्चं उप्पादेन्तस्साति (वजिर. टी. पाचित्तिय ४६८) संसयं जनेन्तस्स. परो कुक्कुच्चं उप्पादेतु वा, मा वा, तं अप्पमाणं. मञ्ञेति तक्कयामि. आदिसद्देन ‘‘विकाले मञ्ञे तया भुत्तं, मज्जं मञ्ञे तया पीतं, मातुगामेन सद्धिं रहो मञ्ञे तया निसिन्न’’न्तिआदीनं (पाचि. ४६६) गहणं. अनुपसम्पन्नेति सामणेरे.

सञ्चिच्चसिक्खापदवण्णना निट्ठिता.

८. उपस्सुतिसिक्खापदवण्णना

सुय्यतीति सुति, सद्दो, सुतिया समीपं उपस्सुतीति आह ‘‘सुतिसमीप’’न्ति, सद्दसमीपन्ति अत्थो. यत्थ पन ठितेन सक्का होति सद्दं सोतुं , तत्थ तिट्ठन्तो सद्दसमीपे तिट्ठति नामाति आह ‘‘यत्थ ठत्वा’’तिआदि. अथ वा उपेच्च सुय्यति एत्थाति उपस्सुति, ठानं, यं ठानं उपगतेन सक्का होति कथेन्तानं सद्दं सोतुं, तत्थाति एवम्पेत्थ अत्थो दट्ठब्बो. तुरितगमनेपीति पच्छतो गच्छन्तस्स पुरतो गच्छन्तानं सद्दसवनत्थं सीघगमनेपि. ओहीयमानेपीति पुरतो गच्छन्तस्स पच्छतो गच्छन्तानं वचनसवनत्थं ओहीयमानेपि.

वूपसमिस्सामीति उपसमं गमिस्सामि, कलहं न करिस्सामि. अत्तानं परिमोचेस्सामीति मम अकारकभावं कथेत्वा अत्तानं परिमोचेस्सामि. सिया किरियन्ति कदाचि सोतुकामताय गमनवसेन समुट्ठानतो सिया किरियं. सिया अकिरियन्ति कदाचि ठितट्ठानं आगन्त्वा मन्तयमानानं अजानापनवसेन समुट्ठानतो सिया अकिरियं.

उपस्सुतिसिक्खापदवण्णना निट्ठिता.

९. कम्मप्पटिबाहनसिक्खापदवण्णना

धम्मिकानन्ति धम्मेन विनयेन सत्थुसासनेन कतत्ता धम्मो एतेसु अत्थीति धम्मिकानि, तेसं धम्मिकानं. कम्मानन्ति चतुन्नं सङ्घकम्मानं. तेनाह ‘‘धम्मेना’’तिआदि. तत्थ धम्मेनाति भूतेन वत्थुना. विनयेनाति चोदनाय चेव सारणाय च. सत्थुसासनेनाति ञत्तिसम्पदाय चेव अनुस्सवनासम्पदाय च. समग्गस्स सङ्घस्साति सीमट्ठकसङ्घं सोधेत्वा छन्दारहानं छन्दं आहरित्वा कत्तब्बत्ता कायेन चेव चित्तेन च एकीभूतस्स सङ्घस्स. तं तं वत्थुन्ति अवण्णभणनादिं तं तं वत्थु.

ओसारेन्ति सङ्घमज्झं एतेनाति ओसारणं. निस्सारेन्ति सङ्घम्हा एतेनाति निस्सारणं. भण्डुकम्मन्ति मुण्डकरणं, केसच्छेदनापुच्छनन्ति अत्थो. कम्ममेव लक्खणं कम्मलक्खणं. ओसारणादयो विय कम्मञ्च हुत्वा अञ्ञञ्च नामं न लभति, कम्ममेव हुत्वा लक्खीयतीति कम्मलक्खणन्ति अत्थो. ‘‘ओसारणं निस्सारण’’न्ति (परि. अट्ठ. ४९५-४९६) चेत्थ पदसिलिट्ठतायेतं वुत्तं. पठमं पन निस्सारणा होति, पच्छा ओसारणाति आह ‘‘तत्थ कण्टकसामणेरस्सा’’तिआदि. कण्टकसामणेरस्स नासना विय निस्सारणाति यथा कण्टकसामणेरस्स दण्डकम्मनासना निस्सारणा, तथा बुद्धस्स वा धम्मस्स वा सङ्घस्स वा अवण्णं भणतो, अकप्पियं ‘‘कप्पिय’’न्ति दीपयतो, मिच्छादिट्ठिकस्स अन्तग्गाहिकाय दिट्ठिया समन्नागतस्स अञ्ञस्सापि सामणेरस्स –

‘‘सङ्घं, भन्ते, पुच्छामि ‘अयं इत्थन्नामो सामणेरो बुद्धस्स वा धम्मस्स वा सङ्घस्स वा अवण्णवादी मिच्छादिट्ठिको, यं अञ्ञे सामणेरा लभन्ति दिरत्ततिरत्तं भिक्खूहि सद्धिं सहसेय्यं, तस्स अलाभाय निस्सारणा रुच्चति सङ्घस्सा’ति. दुतियम्पि…पे… ततियम्पि, भन्ते, सङ्घं पुच्छामि ‘अयं इत्थन्नामो सामणेरो…पे… रुच्चति सङ्घस्सा’ति, चर पिरे विनस्सा’’ति (परि. अट्ठ. ४९५-४९६) –

कत्तब्बनासना निस्सारणाति अत्थो. तादिसंयेव सम्मावत्तन्तं दिस्वा पवेसना ओसारणाति तादिसंयेव अपरेन समयेन ‘‘अहं, भन्ते, बालताय अञ्ञाणताय अलक्खिकताय एवं अकासिं, स्वाहं सङ्घं खमापेमी’’ति खमापेन्तं दिस्वा यावततियं याचापेत्वा –

‘‘सङ्घं, भन्ते, पुच्छामि ‘अयं इत्थन्नामो सामणेरो बुद्धस्स वा धम्मस्स वा सङ्घस्स वा अवण्णवादी मिच्छादिट्ठिको, यं अञ्ञे सामणेरा लभन्ति भिक्खूहि सद्धिं दिरत्ततिरत्तं सहसेय्यं, तस्स अलाभाय निस्सारितो, स्वायं इदानि सोरतो निवातवुत्ति लज्जिधम्मं ओक्कन्तो हिरोत्तप्पे पतिट्ठितो कतदण्डकम्मो अच्चयं देसेति, इमस्स सामणेरस्स यथा पुरे कायसम्भोगसामग्गिदानं रुच्चति सङ्घस्सा’ति. दुतियम्पि…पे… ततियम्पि, भन्ते, सङ्घं पुच्छामि…पे… रुच्चति सङ्घस्सा’’ति (परि. अट्ठ. ४९५-४९६) –

पवेसना ओसारणाति अत्थो.

केसच्छेदनापुच्छनन्ति सीमापरियापन्ने भिक्खू सन्निपातापेत्वा पब्बज्जापेक्खं तत्थ नेत्वा ‘‘सङ्घं, भन्ते, इमस्स दारकस्स भण्डुकम्मं आपुच्छामी’’ति तिक्खत्तुं वा द्विक्खत्तुं वा सकिं वा वचनं. इध च ‘‘इमस्स दारकस्स भण्डुकम्मं आपुच्छामा’’तिपि ‘‘इमस्स समणकरणं आपुच्छामा’’तिपि ‘‘इमस्स पब्बाजनं आपुच्छामा’’तिपि ‘‘अयं समणो होतुकामो’’तिपि ‘‘अयं पब्बजितुकामो’’तिपि वत्तुं वट्टतियेव.

मुखरस्साति मुखेन खरस्स. यं अवन्दियकम्मं अनुञ्ञातन्ति सम्बन्धो. ऊरुं विवरित्वा दस्सनादिवत्थूसूति –

‘‘तेन खो पन समयेन छब्बग्गिया भिक्खू भिक्खुनियो कद्दमोदकेन ओसिञ्चन्ति ‘अप्पेव नाम अम्हेसु सारज्जेय्यु’न्ति, कायं विवरित्वा भिक्खुनीनं दस्सेन्ति, ऊरुं विवरित्वा भिक्खुनीनं दस्सेन्ति, अङ्गजातं विवरित्वा भिक्खुनीनं दस्सेन्ति, भिक्खुनियो ओभासेन्ति, भिक्खुनीहि सद्धिं सम्पयोजेन्ति ‘अप्पेव नाम अम्हेसु सारज्जेय्यु’’’न्ति (चूळव. ४११) –

इमेसु वत्थूसु.

अच्छिन्नचीवरकादीनन्ति अच्छिन्नचीवरजिण्णचीवरनट्ठचीवरगिलानबहुस्सुतसङ्घभारनित्थरकादीनं. चीवरादीनीति चीवरभेसज्जसेनासनादीनि. परिभुञ्जितब्बानीति परिभुञ्जितब्बानि मूलतचपत्तअङ्कुरपुप्फफलादीनि. अपनेतब्बानिपि वत्थूनीति आवासकरणादिअत्थं हरितब्बानिपि छायूपगफलूपगरुक्खादीनि. तथारूपं वा धम्मिकं कतिकं करोन्तेहीति चीवरपिण्डपातत्थाय दिन्नतो आवासजग्गनादिकं तादिसं वा अञ्ञम्पि धम्मिकं कतिकं करोन्तेहि.

नेव सुत्तं आगच्छतीति न मातिका आगच्छति. नो सुत्तविभङ्गोति विनयोपि न पगुणो. ब्यञ्जनच्छायाय अत्थं पटिबाहतीति (चूळव. अट्ठ. २३३) ब्यञ्जनमत्तमेव गहेत्वा अत्थं पटिसेधेति. जातरूपरजतखेत्तवत्थुप्पटिग्गहणादीसु विनयधरेहि भिक्खूहि आपत्तिया कारियमाने दिस्वा ‘‘किं इमे आपत्तिया कारेथ, ननु ‘जातरूपरजतप्पटिग्गहणा पटिविरतो होती’ति (दी. नि. १.१०, १९४) एवं सुत्ते पटिविरतिमत्तमेव वुत्तं, नत्थि एत्थ आपत्ती’’ति वदति. अपरो धम्मकथिको सुत्तस्स आगतत्ता ओलम्बेत्वा निवासेन्तानं आपत्तिया आरोपियमानाय ‘‘किं इमेसं आपत्तिं आरोपेथ, ननु ‘परिमण्डलं निवासेस्सामीति सिक्खा करणीया’ति (पाचि. ५७६) एवं सिक्खाकरणमत्तमेव वुत्तं, नत्थि एत्थ आपत्ती’’ति वदति. उब्बाहिक विनिच्छयेति समथक्खन्धके वुत्तउब्बाहिकविनिच्छये ‘‘सीलवा होती’’तिआदिकाय हि दसङ्गसम्पत्तिया समन्नागते द्वे तयो भिक्खू उच्चिनित्वा विनिच्छयो उब्बाहिकविनिच्छयोति दट्ठब्बो.

पवारणप्पच्चुक्कड्ढनाति पवारणाय उक्कस्सना, उद्धं कड्ढनाति अत्थो. तिणवत्थारकसमथे सब्बसङ्गाहिकञत्ति चाति ‘‘सुणातु मे, भन्ते, सङ्घो, अम्हाकं भण्डनजातानं…पे… ठपेत्वा गिहिप्पटिसंयुत्त’’न्ति (चूळव. २१२-२१३) एवं तिणवत्थारकसमथे कता सब्बपठमा सब्बसङ्गाहिकञत्ति च.

अलाभाय परिसक्कनादिकेहीति चतुन्नं पच्चयानं अलाभत्थाय पयोगकरणादिकेहि. आदिसद्देन ‘‘अनत्थाय परिसक्कनं, अनावासाय परिसक्कनं, अक्कोसनपरिभासनं, भिक्खू भिक्खूहि भेदनं, बुद्धस्स अवण्णभणनं, धम्मस्स अवण्णभणनं, सङ्घस्स अवण्णभणन’’न्ति (चूळव. २६५) अवसेसं सत्तङ्गं सङ्गण्हाति. अट्ठहङ्गेहि समन्नागतस्साति अट्ठहि चेव अङ्गेहि एकेकेनपि अङ्गेन च समन्नागतस्स. असम्भोगकरणत्थन्ति तेन दिन्नस्स देय्यधम्मस्स अप्पटिग्गहणत्थं. पत्तनिक्कुज्जनवसेनाति कम्मवाचाय पत्तनिक्कुज्जनवसेन, न अधोमुखट्ठपनवसेन. पत्तुक्कुज्जनवसेनाति एत्थापि एसेव नयो. तस्सेवाति यो पत्तनिक्कुज्जनवसेन कतनिस्सारणो, तस्सेव उपासकस्स. सम्मावत्तन्तस्साति येन समन्नागतस्स पत्तुक्कुज्जनं, तेन समन्नागतस्स. साति यथावुत्ता निस्सारणा, ओसारणा च.

सूचियादिअप्पमत्तकं तंतदत्थिकानं विस्सज्जेति देतीति अप्पमत्तकविस्सज्जको. साटियग्गाहापकोति वस्सिकसाटियग्गाहापको. कम्मं करोन्ते आरामिके पेसनत्थाय दातब्बा सम्मुति आरामिकपेसकसम्मुति. एस नयो सामणेरपेसकसम्मुतीति एत्थापि.

तज्जनीयकम्मादीनं सत्तन्नन्ति तज्जनीयं, नियसं, पब्बाजनीयं, पटिसारणीयं, तिविधञ्च उक्खेपनीयन्ति तज्जनीयादीनं सत्तन्नं. अट्ठयावततियकाति भिक्खूनं वसेन चत्तारो, भिक्खुनीनं वसेन चत्तारोति अट्ठ सङ्घादिसेसा.

ञत्तिकम्मादिवसेनाति ञत्तिकम्मञत्तिदुतियकम्मञत्तिचतुत्थकम्मवसेन. ‘‘करियमानं दळ्हतरं होति, तस्मा कातब्ब’’न्ति एकच्चे वदन्ति. एवं पन सति कम्मसङ्करो होति, तस्मा न कातब्बन्ति पटिक्खित्तमेव. सचे पन अक्खरपरिहीनं वा पदपरिहीनं वा दुरुत्तपदं वा होति, तस्स सोधनत्थं पुनप्पुनं वत्तुं वट्टति. इदं अकुप्पकम्मस्स दळ्हीकम्मं होति, कुप्पकम्मे कम्मं हुत्वा तिट्ठति. सकलक्खणेनेवाति ञत्तिञ्च चतस्सो च कम्मवाचायो सावेत्वाव. न सेसकम्मवसेनाति अपलोकनकम्मादिना अवसेसकम्मवसेन न कातब्बं.

कम्मप्पटिबाहनसिक्खापदवण्णना निट्ठिता.

१०. छन्दंअदत्वागमनसिक्खापदवण्णना

आरोचितं वत्थु अविनिच्छितन्ति आरोचितवत्थु आपत्तिकभावेन न विनिच्छितं. एत्थ च चोदकेन च चुदितकेन च अत्तनो कथा कथिता, अनुविज्जको सम्मतो, एत्तावता वत्थुमेव आरोचितं होतीति दट्ठब्बं. छन्दं अदत्वा उट्ठायासना पक्कमेय्याति ‘‘कथं इदं कम्मं कुप्पं अस्स, वग्गं अस्स, न करेय्या’’ति (पाचि. ४८१) इमिना अधिप्पायेन छन्दं अदत्वा निसिन्नासनतो उट्ठाय गच्छेय्य. तेनाह ‘‘यो भिक्खू’’तिआदि. किरियाकिरियन्ति एत्थ गमनं किरियं, छन्दस्स अदानं अकिरियं.

छन्दंअदत्वागमनसिक्खापदवण्णना निट्ठिता.

११. दुब्बलसिक्खापदवण्णना

यथासन्थुतन्ति यथामित्तं. तेनाह ‘‘यो यो’’ति आदि. तत्थ मित्तसन्दिट्ठसम्भत्तवसेनाति मित्तसन्दिट्ठसम्भत्तानं वसेन. तत्थ मित्ता मित्ताव. सन्दिट्ठा तत्थ तत्थ सङ्गम्म दिट्ठमत्ता नातिदळ्हमित्ता. सम्भत्ता सुट्ठु भत्ता सिनेहवन्तो दळ्हमित्ताति दट्ठब्बा.

पञ्च गरुभण्डानीति रासिवसेन पञ्च गरुभण्डानि, सरूपवसेन पनेतानि बहूनि होन्ति. तेनाह ‘‘रासिवसेन पञ्च गरुभण्डानि वुत्तानी’’ति. आरामो (चूळव. अट्ठ. ३२१; वि. सङ्ग. अट्ठ. २२७) नाम पुप्फारामो वा फलारामो वा. आरामवत्थु नाम तेसंयेव आरामानं अत्थाय परिच्छिन्दित्वा ठपितोकासो, तेसु वा आरामेसु विनट्ठेसु तेसं पोराणकभूमिभागो . विहारो नाम यं किञ्चि पासादादिसेनासनं. विहारवत्थु नाम तस्स पतिट्ठानोकासो. मञ्चो नाम मसारको बुन्दिकाबद्धो, कुळीरपादको, आहच्चपादकोति इमेसं पुब्बे वुत्तानं चतुन्नं मञ्चानं अञ्ञतरो. पीठं नाम मसारकादीनंयेव चतुन्नं पीठानं अञ्ञतरं. भिसि नाम उण्णभिसिआदीनं पञ्चन्नं भिसीनं अञ्ञतरा. बिब्बोहनं नाम रुक्खतूललतातूलपोटकितूलानं अञ्ञतरेन पुण्णं. लोहकुम्भी नाम काळलोहेन वा तम्बलोहेन वा येन केनचि लोहेन कता कुम्भी. लोहभाणकादीसुपि एसेव नयो. एत्थ पन भाणकन्ति अरञ्जरो वुच्चति. वारकोति घटो. कटाहं कटाहमेव. वासिआदीसु, वल्लिआदीसु च दुविञ्ञेय्यं नाम नत्थि. एवं –

द्विसङ्गहानि द्वे होन्ति, ततियं चतुसङ्गहं;

चतुत्थं नवकोट्ठासं, पञ्चमं अट्ठभेदनं.

इति पञ्चहि रासीहि, पञ्चनिम्मललोचनो;

पञ्चवीसविधं नाथो, गरुभण्डं पकासयि. (चूळव. अट्ठ. ३२१; वि. सङ्ग. अट्ठ. २२७);

विस्सज्जेतुं वा विभजितुं वा न वट्टतीति मूलच्छेज्जवसेन विस्सज्जेतुं वा विभजितुं वा न वट्टन्ति. परिवत्तनवसेन पन विस्सज्जन्तस्स, विभजन्तस्स च अनापत्ति. तेनाह ‘‘थावरेना’’तिआदि. तत्थ थावरेन थावरन्ति आरामआरामवत्थुविहारविहारवत्थुना आरामं आरामवत्थुं विहारं विहारवत्थुं. इतरेनाति अथावरेन, पच्छिमरासित्तयेनाति वुत्तं होति. अकप्पियेनाति सुवण्णमयमञ्चादिना चेव अकप्पियभिसिबिब्बोहनेहि च. महग्घकप्पियेनाति दन्तमयमञ्चादिना चेव पावारादिना च. इतरन्ति अथावरं. कप्पियपरिवत्तनेन परिवत्तेतुन्ति यथा अकप्पियं न होति, एवं परिवत्तेतुं.

तत्रायं परिवत्तननयो (चूळव. अट्ठ. ३२१; वि. सङ्ग. अट्ठ. २२८) – सङ्घस्स नाळिकेरारामो दूरे होति, कप्पियकारकाव बहुतरं खादन्ति, यम्पि न खादन्ति, ततो सकटवेतनं दत्वा अप्पमेव आहरन्ति. अञ्ञेसं पन तस्सारामस्स अविदूरे गामवासीनं मनुस्सानं विहारस्स समीपे आरामो होति, ते सङ्घं उपसङ्कमित्वा सकेन आरामेन तं आरामं याचन्ति, सङ्घेन ‘‘रुच्चति सङ्घस्सा’’ति अपलोकेत्वा सम्पटिच्छितब्बो. सचेपि भिक्खूनं रुक्खसहस्सं होति, मनुस्सानं पञ्चसतानि, ‘‘तुम्हाकं आरामो खुद्दको’’ति न वत्तब्बं. किञ्चापि अयं खुद्दको, अथ खो इतरतो बहुतरं आयं देति. सचेपि समकमेव देति , एवम्पि इच्छितिच्छितक्खणे परिभुञ्जितुं सक्काति गहेतब्बमेव. सचे पन मनुस्सानं बहुतरा रुक्खा होन्ति, ‘‘ननु तुम्हाकं बहुतरा रुक्खा’’ति वत्तब्बं. सचे ‘‘अतिरेकं अम्हाकं पुञ्ञं होतु, सङ्घस्स देमा’’ति वदन्ति, जानापेत्वा सम्पटिच्छितुं वट्टति. भिक्खूनं रुक्खा फलधारिनो, मनुस्सानं रुक्खा न ताव फलं गण्हन्ति. किञ्चापि न गण्हन्ति, न चिरेन गण्हिस्सन्तीति सम्पटिच्छितब्बमेव. मनुस्सानं रुक्खा फलधारिनो, भिक्खूनं रुक्खा न ताव फलं गण्हन्ति, ‘‘ननु तुम्हाकं रुक्खा फलधारिनो’’ति वत्तब्बं. सचे ‘‘गण्हथ, भन्ते, अम्हाकं पुञ्ञं भविस्सती’’ति देन्ति, जानापेत्वा सम्पटिच्छितुं वट्टति. एवं आरामेन आरामो परिवत्तेतब्बो, एतेनेव नयेन आरामवत्थुपि विहारोपि विहारवत्थुपि आरामेन परिवत्तेतब्बं. आरामवत्थुना च महन्तेन वा खुद्दकेन वा आरामं आरामवत्थुं विहारं विहारवत्थुन्ति.

कथं विहारेन (चूळव. अट्ठ. ३२१; वि. सङ्ग. अट्ठ. २२८) विहारो परिवत्तेतब्बो? सङ्घस्स अन्तोगामे गेहं होति, मनुस्सानं विहारमज्झे पासादो, उभोपि अग्घेन समका. सचे मनुस्सा तेन पासादेन तं गेहं याचन्ति, सम्पटिच्छितुं वट्टति. भिक्खूनं चे महग्घतरं गेहं होति, ‘‘महग्घतरं अम्हाकं गेह’’न्ति वुत्ते ‘‘किञ्चापि महग्घतरं पब्बजितानं असारुप्पं, न सक्का तत्थ पब्बजितेहि वसितुं, इदं पन सारुप्पं, गण्हथा’’ति वदन्ति, एवम्पि सम्पटिच्छितुं वट्टति. सचे पन मनुस्सानं महग्घं होति ‘‘ननु तुम्हाकं गेहं महग्घ’’न्ति वत्तब्बं. ‘‘होतु, भन्ते, अम्हाकं पुञ्ञं भविस्सति, गण्हथा’’ति वुत्ते पन सम्पटिच्छितुं वट्टति. एवं विहारेन विहारो परिवत्तेतब्बो. एतेनेव नयेन विहारवत्थुपि आरामोपि आरामवत्थुपि विहारेन परिवत्तेतब्बं. विहारवत्थुना च महग्घेन वा अप्पग्घेन वा विहारं विहारवत्थुं आरामं आरामवत्थुं. एवं ताव थावरेन थावरपरिवत्तनं वेदितब्बं.

इतरेन इतरपरिवत्तने पन मञ्चपीठं महन्तं वा होतु, खुद्दकं वा (चूळव. अट्ठ. ३२१; वि. सङ्ग. अट्ठ. २२८), अन्तमसो चतुरङ्गुलपादकं गामदारकेहि पंस्वागारकेसु कीळन्तेहि कतम्पि सङ्घस्स दिन्नकालतो पट्ठाय गरुभण्डं होति. सचेपि राजा वा राजमहामत्तादयो वा एकप्पहारेनेव मञ्चसतं वा मञ्चसहस्सं वा देन्ति, सब्बे कप्पियमञ्चा सम्पटिच्छितब्बा, सम्पटिच्छित्वा वुड्ढप्पटिपाटिया ‘‘सङ्घिकपरिभोगेन परिभुञ्जथा’’ति दातब्बा, न पुग्गलिकपरिभोगेन दातब्बा. अतिरेकमञ्चे भण्डागारादीसु पञ्ञपेत्वा पत्तचीवरं निक्खिपित्वा परिभुञ्जितुम्पि वट्टति. बहिसीमाय ‘‘सङ्घस्स देमा’’ति दिन्नमञ्चो सङ्घत्थेरस्स वसनट्ठाने दातब्बो. तत्थ चे बहू मञ्चा होन्ति, मञ्चेन कम्मं नत्थि. यस्स वसनट्ठाने कम्मं अत्थि, तत्थ ‘‘सङ्घिकपरिभोगेन परिभुञ्जथा’’ति दातब्बो, न पुग्गलिकभोगेन. महग्घेन सतग्घनकेन वा सहस्सग्घनकेन वा मञ्चेन अञ्ञं मञ्चसतं लभति, परिवत्तेत्वा गहेतब्बं. न केवलं मञ्चेन मञ्चोयेव, आरामआरामवत्थुविहारविहारवत्थुपीठभिसिबिब्बोहनानिपि परिवत्तेतुं वट्टति. एसेव नयो पीठभिसिबिब्बोहनेसुपि. वरसेनासनादीनं संरक्खणत्थन्ति सचे दुब्भिक्खं होति, भिक्खू पिण्डपातेन न यापेन्ति, एत्थ राजरोगचोरभयानि, अञ्ञत्थ गच्छन्तानं विहारा पलुज्जन्ति, तालनाळिकेरादिके विनासेन्ति, सेनासनपच्चयं सन्धाय यापेतुं सक्का होति, एवरूपे काले वरसेनासनादीनं संरक्खणत्थं. लामकानि विस्सज्जेतुन्ति लामकं लामकं विस्सज्जेतुं, लामककोटिया विस्सज्जेतुन्ति अधिप्पायो. विस्सज्जेत्वा परिभुञ्जितुं वट्टतीति विस्सज्जेत्वा ततो लद्धयागुभत्तचीवरादीनि परिभुञ्जितुं वट्टति. काळलोहतम्बलोहकंसलोहवट्टलोहानन्ति एत्थ कंसलोहं, वट्टलोहञ्च कित्तिमलोहं. तीणि हि कित्तिमलोहानि कंसलोहं, वट्टलोहं, आरकूटन्ति. तत्थ तिपुतम्बे मिस्सेत्वा कतं कंसलोहं, सीततम्बे मिस्सेत्वा कतं वट्टलोहं, रसकतम्बे मिस्सेत्वा कतं आरकूटं. तेन वुत्तं ‘‘कंसलोहं, वट्टलोहञ्च कित्तिमलोह’’न्ति. ततो अतिरेकन्ति ततो अतिरेकग्गण्हनको.

सरकोति मज्झे मकुळं दस्सेत्वा मुखवट्टिवित्थतं कत्वा पिट्ठितो नामेत्वा कातब्बं एकं भाजनं. ‘‘सराव’’न्तिपि वदन्ति. आदिसद्देन कञ्चनकादीनं गिहिउपकरणानं गहणं. तानि हि खुद्दकानिपि गरुभण्डानेव गिहिउपकरणत्ताति. पि-सद्देन पगेव महन्तानीति दस्सेति. इमानि पन भाजनीयानि भिक्खूपकरणत्ताति अधिप्पायो. यथा च एतानि, एवं कुण्डिकापि भाजनीया. वक्खति हि ‘‘यथा च मत्तिकाभण्डे, एवं लोहभण्डेपि कुण्डिका भाजनीयकोट्ठासमेव भजती’’ति (कङ्खा. अट्ठ. दुब्बलसिक्खापदवण्णना). सङ्घिकपरिभोगेनाति आगन्तुकानं वुड्ढतरानं दत्वा परिभोगेन. गिहिविकटाति गिहीहि विकता पञ्ञत्ता, अत्तनो वा सन्तककरणेन विरूपं कता. पुग्गलिकपरिभोगेन न वट्टतीति आगन्तुकानं अदत्वा अत्तनो सन्तकं विय गहेत्वा परिहरित्वा परिभुञ्जितुं न वट्टति. पिप्फलिकोति कत्तरि. आरकण्टकं सूचिवेधकं. ताळं यन्तं. कत्तरयट्ठिवेधको कत्तरयट्ठिवलयं. यथा तथा घनकतं लोहन्ति लोहवट्टि लोहगुळो लोहपिण्डि लोहचक्कलिकन्ति एवं घनकतं लोहं. खीरपासाणमयानीति मुदुकखीरवण्णपासाणमयानि.

गिहिविकटानिपि न वट्टन्ति अनामासत्ता. पि-सद्देन पगेव सङ्घिकपरिभोगेन वा पुग्गलिकपरिभोगेन वाति दस्सेति. सेनासनपरिभोगो पन सब्बकप्पियो. तस्मा जातरूपादिमया सब्बेपि सेनासनपरिक्खारा आमासा. तेनाह ‘‘सेनासनपरिभोगे पना’’तिआदि.

सेसाति ततो महत्तरी वासि. या पनाति या कुदारी पन. कुदालो अन्तमसो चतुरङ्गुलमत्तोपि गरुभण्डमेव. निखादनं चतुरस्समुखं वा होतु, दोणिमुखं वा वङ्कं वा उजुकं वा, अन्तमसो सम्मुञ्जनिदण्डकवेधनम्पि दण्डबन्धं चे, गरुभण्डमेव. तेनाह ‘‘कुदालो दण्डबन्धनिखादनं वा अगरुभण्डं नाम नत्थी’’ति. सिपाटिका नाम खुरकोसो. सिखरं पन दण्डबन्धनिखादनं अनुलोमेतीति आह ‘‘सिखरम्पि निखादनेनेव सङ्गहित’’न्ति. सचे तम्पि पन अदण्डकं फलमत्तं, भाजनीयं. उपक्खरेति वासिआदिभण्डानि.

पत्तबन्धको नाम पत्तस्स गण्ठिकादिकारको. ‘‘पटिमासुवण्णादिपत्तकारको’’तिपि वदन्ति. तिपुच्छेदनकसत्थं, सुवण्णच्छेदनकसत्थं, कतपरिकम्मचम्मच्छिन्दनकखुद्दकसत्थन्ति इमानि चेत्थ तीणि पिप्फलिकं अनुलोमेन्तीति आह ‘‘अयं पन विसेसो’’तिआदि. इतरानीति महाकत्तरिआदीनि.

अड्ढबाहुप्पमाणाति (सारत्थ. टी. चूळवग्ग ३.३२१) कप्परतो पट्ठाय याव अंसकूटप्पमाणा, विदत्थिचतुरङ्गुलप्पमाणाति वुत्तं होति. तत्थजातकाति सङ्घिकभूमियं जाता. आरक्खसंविधानेन रक्खितत्ता रक्खिता च सा मञ्जूसादीसु पक्खित्तं विय यथा तं न नस्सति, एवं गोपनतो गोपिता चाति रक्खितगोपिता. तत्थजातकापि पन अरक्खिता गरुभण्डमेव न होति. ‘‘सङ्घकम्मे च चेतियकम्मे च कते’’ति इमिना सङ्घसन्तकेन चेतियसन्तकं रक्खितुं, परिवत्तितुञ्च वट्टतीति दीपेति. सुत्तं पनाति वट्टितञ्चेव अवट्टितञ्च सुत्तं.

अट्ठङ्गुलसूचिदण्डमत्तोति अन्तमसो दीघसो अट्ठङ्गुलमत्तो, परिणाहतो सीहळपण्णसूचिदण्डमत्तो. एत्थाति वेळुभण्डे. दड्ढं गेहं येसं तेति दड्ढगेहा. न वारेतब्बाति ‘‘मा गण्हित्वा गच्छथा’’ति न निसेधेतब्बा. देसन्तरगतेन सम्पत्तविहारे सङ्घिकावासे ठपेतब्बा.

अवसेसञ्च छदनतिणन्ति मुञ्जपब्बजेहि अवसेसं यं किञ्चि छदनतिणं. यत्थ पन तिणं नत्थि, तत्थ पण्णेहि छादेन्ति (चूळव. अट्ठ. ३२१). तस्मा पण्णम्पि तिणेनेव सङ्गहितन्ति आह ‘‘छदनतिणसङ्खेपगतेसू’’तिआदि. अट्ठङ्गुलप्पमाणोपीति वित्थारतो अट्ठङ्गुलप्पमाणो. लिखितपोत्थको पन गरुभण्डं न होति.

वेळुम्हि वुत्तप्पमाणोति ‘‘अट्ठङ्गुलसूचिदण्डकमत्तोपी’’ति वेळुभण्डे वुत्तप्पमाणो. सङ्घस्स दिन्नो वाति दारुदुल्लभट्ठाने सङ्घस्स दिन्नो वा. कुरुन्दियं वुत्तक्कमेन दारुभण्डविनिच्छयं वत्वा इदानि महाअट्ठकथायं वुत्तक्कमेन वत्तुं ‘‘अपिचा’’तिआदिमाह. आसन्दिकादीनीति एत्थ आसन्दिकोति चतुरस्सपीठं वुच्चति. ‘‘उच्चकम्पि आसन्दिक’’न्ति वचनतो एकतोभागेन दीघपीठमेव हि अट्ठङ्गुलपादकं वट्टति. चतुरस्सासन्दिको पन पमाणातिक्कन्तोपि वट्ठतीति वेदितब्बो. आदिसद्देन ‘‘सत्तङ्गो, भद्दपीठकं, एळकपादकपीठं, आमलकवट्टकपीठं, फलकं, कोच्छं, पलालपीठक’’न्ति (चूळव. अट्ठ. ३२१) इमे सङ्गण्हन्तीति वेदितब्बं. तेनाह ‘‘अन्तमसो’’तिआदि. पण्णेहि वाति कदलिपण्णादीहि वा. ब्यग्घचम्मोनद्धम्पि वाळरूपपरिक्खित्तं रतनपरिसिब्बितं कोच्छकं गरुभण्डमेव.

घट्टनफलकं नाम यत्थ ठपेत्वा रजितचीवरं हत्थेन घट्टेन्ति. घट्टनमुग्गरो नाम अनुवातादिघट्टनकोति वदन्ति. दण्डमुग्गरो नाम येन रजितचीवरं पोथेन्ति. अम्बणन्ति फलकेहि पोक्खरणी विय कतं पानीयभाजनं. रजनदोणीति पक्करजनं आकिरित्वा ठपनभाजनं.

अकप्पियचम्मन्ति सीहादीनं चम्मं. ‘‘भूमत्थरणं कातुं वट्टती’’ति इदं अकप्पियचम्मं सन्धाय वुत्तं. ‘‘पच्चत्थरणगतिक’’न्ति इमिना मञ्चपीठेपि अत्थरितुं वट्टतीति दीपेति. पावारादिपच्चत्थरणम्पि गरुभण्डन्ति एके. नोति अपरे. वीमंसित्वा गहेतब्बं. कप्पियचम्मानीति मिगादीनं चम्मानि.

सब्बं चक्कयुत्तयानन्ति रथसकटादिकं सब्बचक्कयुत्तयानं. विसङ्खरितचक्कं पन यानं भाजनीयं. अनुञ्ञातवासि नाम या सिपाटिकाय पक्खिपित्वा परिहरितुं सक्काति वुत्ता. मुट्ठिपण्णन्ति तालपत्तं. तञ्हि मुट्ठिना गहेत्वा परिहरन्तीति ‘‘मुट्ठिपण्ण’’न्ति वुच्चति. मुट्ठिपण्णन्ति छत्तच्छदनपण्णमेवाति केचि. अरणिसहितन्ति अरणियुगळं, उत्तरारणी, अधरारणीति अरणिद्वयन्ति अत्थो.

फातिकम्मंकत्वाति अन्तमसो तंअग्घनकवालिकायपि थावरं वड्ढिकम्मं कत्वा. फातिकम्मं अकत्वा गण्हन्तेन तत्थेव वलञ्जेतब्बो. गमनकाले सङ्घिके आवासे ठपेत्वा गन्तब्बं. असतिया गहेत्वा गतेन पहिणित्वा दातब्बो. देसन्तरगतेन सम्पत्तविहारे सङ्घिकावासे ठपेतब्बो. एत्थाति मत्तिकाभण्डे. कुण्डिकाति अयोकुण्डिका चेव तम्बलोहकुण्डिका च. भाजनीयकोट्ठासमेव भजतीति भाजनीयपक्खमेव सेवति, न तु गरुभण्डन्ति अत्थो. कञ्चनको पन गरुभण्डमेवाति अधिप्पायो. इतरन्ति गरुभण्डं.

दुब्बलसिक्खापदवण्णना निट्ठिता.

१२. परिणामनसिक्खापदवण्णना

द्वादसमे न किञ्चि वत्तब्बं अत्थि.

परिणामनसिक्खापदवण्णना निट्ठिता.

सहधम्मिकवग्गो अट्ठमो.

९. रतनवग्गो

१. अन्तेपुरसिक्खापदवण्णना

अनिक्खन्तराजके अनिग्गतरतनकेति एत्थ ‘‘सयनिघरे’’ति पाठसेसो दट्ठब्बोति आह ‘‘अनिक्खन्तो राजा इतो’’तिआदि. तत्थ इतोति सयनिघरतो. सयनिघरेति सयनीयघरे. यत्थ रञ्ञो सयनं पञ्ञत्तं होति, अन्तमसो साणिपाकारपरिक्खित्तम्पि, तस्मिन्ति वुत्तं होति. रतिजननट्ठेन रतनं, हत्थिआदि. इध पन इत्थिरतनं अधिप्पेतन्ति आह ‘‘रतनं वुच्चति महेसी’’ति.

उभोसूति राजमहेसीसु. किरियाकिरियन्ति एत्थ इन्दखीलातिक्कमो किरियं, अप्पटिसंविदितं अकिरियन्ति दट्ठब्बं.

अन्तेपुरसिक्खापदवण्णना निट्ठिता.

२. रतनसिक्खापदवण्णना

मुत्तादिदसविधन्ति ‘‘मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितङ्को मसारगल्ल’’न्ति (पाचि. ५०६) दसविधं रतनं. अज्झावसथेति गेहे. तेनाह ‘‘परिक्खित्तस्सा’’तिआदि, परिक्खित्तस्स आवसथस्साति अत्थो. आवसथोति चेत्थ अन्तोगामे निविट्ठगेहं अधिप्पेतं. आरामे निविट्ठगेहं पन अज्झारामग्गहणेनेव गहितं. ‘‘आवसथोति चेत्थ अन्तोआरामे वा होतु, अञ्ञत्थ वा, अत्तनो वसनट्ठानं वुच्चती’’ति (सारत्थ. टी. पाचित्तिय ३.५०६) केचि. सब्बेसम्पि अत्थाय दुक्कटमेवाति अत्तनो वा तेसं सङ्घादीनं वा अत्थाय उग्गण्हन्तस्स वा उग्गण्हापेन्तस्स वा दुक्कटमेव. सचे पन मातापितूनं सन्तकं अवस्सं पटिसामेतब्बं कप्पियभण्डं होति, अत्तनो अत्थाय गहेत्वा पटिसामेतब्बन्ति आह ‘‘तादिसं पना’’तिआदि. तादिसन्ति यं मातापितूनं सन्तकं अवस्सं पटिसामेतब्बं कप्पियभण्डं, तादिसं. छन्देनपि भयेनपीति वड्ढकिआदीसु छन्देनपि, राजवल्लभेसु भयेनपि.

तादिसे ठानेति महाविहारसदिसस्स महारामस्स पाकारपरिक्खित्ते परिवेणे. सञ्ञाणं कत्वाति ‘‘एत्तका कहापणा’’तिआदिना रूपेन वा लञ्छनादिनिमित्तेन वा सञ्ञाणं कत्वा, सल्लक्खेत्वाति अत्थो. पतिरूपानं भिक्खूनं हत्थेति लज्जीनं कुक्कुच्चकानं भिक्खूनं हत्थे. लोलजातिकानञ्हि हत्थे ठपेतुं न लब्भति. नेव पक्कमतीति नेव तम्हा आवासा पक्कमति. ‘‘थावरं सेनासनं वा’’तिआदिना अत्तनो चीवरादिमूलं न कातब्बन्ति (पाचि. अट्ठ. ५०६) दस्सेति. तं दस्सेत्वाति यं थावरसेनासनादि कतं, तं उपासक तव सन्तकेन इदं नाम कतन्ति एवं दस्सेत्वा. समादपेत्वाति अञ्ञं समादपेत्वा, ‘‘उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना’’ति वुत्तनयेन याचित्वाति अत्थो.

अनुञ्ञातट्ठानेति अज्झारामअज्झावसथे. आमासन्ति आमसितब्बञ्चेव पटिसामेतब्बञ्च वत्थादि.

रतनसिक्खापदवण्णना निट्ठिता.

३. विकालगामप्पवेसनसिक्खापदवण्णना

चारित्तेति चारित्तसिक्खापदे. उपचारन्ति दुतियलेड्डुपातं. अञ्ञं गामं गच्छन्तानं पुन आपुच्छनकिच्चं नत्थीति उस्साहं अप्पटिप्पस्सम्भेत्वा अञ्ञं गामं गच्छन्तानं गामसतम्पि होतु, पुन आपुच्छनकिच्चं नत्थीति अत्थो. तेनाह ‘‘सचे पना’’तिआदि. उस्साहन्ति गामप्पविसनुस्साहं. अन्तरारामादीसु (पाचि. अट्ठ. ५१५) न केवलं अनापुच्छा गच्छन्तस्सेव, कायबन्धनं अबन्धित्वा सङ्घाटिं अपारुपित्वा गच्छन्तस्सापि अनापत्ति. आपदासूति सीहो वा ब्यग्घो वा आगच्छति, मेघो वा उट्ठेति, अञ्ञो वा कोचि उपद्दवो उप्पज्जति , अनापत्ति. एवरूपासु आपदासु बहिगामतो अन्तोगामं पविसितुं वट्टति.

विकालगामप्पवेसनसिक्खापदवण्णना निट्ठिता.

४. सूचिघरसिक्खापदवण्णना

तं अस्स अत्थीति (सारत्थ. टी. पाचित्तिय ३.५१७) पठमं भिन्दित्वा पच्छा देसेतब्बत्ता तं भेदनकं अस्स पाचित्तियस्स अत्थीति.

अरणिकेति अरणिधनुके. विधेति वेधके. वासिजटेति वासिदण्डके च.

सूचिघरसिक्खापदवण्णना निट्ठिता.

५. मञ्चपीठसिक्खापदवण्णना

अट्ठङ्गुलपादकन्ति भावनपुंसकनिद्देसो. ‘‘छेदनकं भेदनकसदिसमेवा’’ति इमिना ‘‘छेदनमेव छेदनकं, तं अस्स अत्थीति छेदनक’’न्ति इममत्थं अतिदिसति.

यथा पमाणमेव उपरि दिस्सति, एवं निखणित्वा वाति सचे पन न छिन्दितुकामो होति, यथा पमाणमेव उपरि दिस्सति, एवं भूमियं निखणित्वा वा. अट्टकं वा बन्धित्वाति उक्खिपित्वा तुलासङ्घाते ठपेत्वा अट्टं कत्वा.

मञ्चपीठसिक्खापदवण्णना निट्ठिता.

६. तूलोनद्धसिक्खापदवण्णना

चिमिलिकंपत्थरित्वा तूलं पक्खिपित्वाति मञ्चपीठानं उपरि चिमिलिकं पत्थरित्वा तस्स उपरि तूलं पक्खिपित्वाति अत्थो. उपरि चिमिलिकायाति उपरिमभागे चिमिलिकाय.

सीसप्पमाणन्ति (चूळव. अट्ठ. २९७; सारत्थ. टी. चूळवग्ग ३.२९७) यत्थ गलवाटकतो पट्ठाय सब्बसीसं उपदहन्ति, तं सीसप्पमाणं. तञ्च उक्कट्ठपरिच्छेदतो तिरियं मुट्ठिरतनं होति, दीघतो द्विरतनन्ति दस्सेतुं ‘‘यस्स वित्थारतो तीसु कोणेसू’’तिआदिमाह. द्विन्नं अन्तरं विदत्थि चतुरङ्गुलं होतीति द्विन्नं कोणानं अन्तरं मिनियमानं विदत्थि चेव चतुरङ्गुलञ्च होति. मज्झे मुट्ठिरतनन्ति बिब्बोहनस्स मज्झं तिरियतो मुट्ठिरतनप्पमाणं होति. अयञ्हि सीसप्पमाणस्स उक्कट्ठपरिच्छेदो. ततो उद्धं न वट्टति, हेट्ठा वट्टति. अगिलानस्स सीसूपधानञ्च पादूपधानञ्चाति द्वयमेव वट्टति. गिलानस्स बिब्बोहनानि सन्थरित्वा उपरि पच्चत्थरणं दत्वा निपज्जितुम्पि वट्टति.

तूलोनद्धसिक्खापदवण्णना निट्ठिता.

७. निसीदनसिक्खापदवण्णना

सत्तमं उत्तानमेव.

निसीदनसिक्खापदवण्णना निट्ठिता.

८. कण्डुप्पटिच्छादिसिक्खापदवण्णना

अधोनाभिउब्भजाणुमण्डलन्ति नाभिया हेट्ठा जाणुमण्डलानं उपरि. कण्डुपीळकअस्सावथुल्लकच्छाबाधानन्ति एत्थ कण्डूति कच्छु. पीळकाति लोहिततुण्डिका सुखुमपीळका. अस्सावोति अरिसभगन्दलमधुमेहानं वसेन असुचिपग्घरणं. थुल्लकच्छाबाधोति महापीळकाबाधो वुच्चति.

कण्डुप्पटिच्छादिसिक्खापदवण्णना निट्ठिता.

९-१०. वस्सिकसाटिकनन्दसिक्खापदवण्णना

नवमं दसमञ्च उत्तानमेव.

वस्सिकसाटिकनन्दसिक्खापदवण्णना निट्ठिता.

रतनवग्गो नवमो.

इति कङ्खावितरणिया पातिमोक्खवण्णनाय

विनयत्थमञ्जूसायं लीनत्थप्पकासनियं

पाचित्तियवण्णना निट्ठिता.