📜

पाटिदेसनीयकण्डं

१. पठमपाटिदेसनीयसिक्खापदवण्णना

अन्तरघरंपविट्ठायाति रथिकं ब्यूहं सिङ्घाटकं घरं पविट्ठाय. असप्पायन्ति सग्गमोक्खानं अहितं अननुकूलं. भिक्खुनिया अन्तरघरे ठत्वा ददमानाय वसेनेत्थ आपत्ति वेदितब्बा, भिक्खुस्स ठितट्ठानं पन अप्पमाणं. तेनाह ‘‘अन्तरघरं पविट्ठायाति वचनतो’’तिआदि. अन्तरारामादीसूति अन्तरारामभिक्खुनुपस्सयतित्थियसेय्यापटिक्कमनेसु. रथियाब्यूहसिङ्घाटकघरानन्ति एत्थ रथियाति रच्छा. ब्यूहन्ति अनिब्बिज्झित्वा ठिता गतपच्चागतरच्छा. सिङ्घाटकन्ति चतुक्कोणं वा तिकोणं वा मग्गसमोधानट्ठानं. घरन्ति कुलघरं. यथा च रथियादीसु ठत्वा ददमानाय गण्हतो आपत्ति, एवं हत्थिसालादीसुपि दट्ठब्बं.

‘‘यामकालिकादीसु पटिग्गहणेपि अज्झोहरणेपि दुक्कट’’न्ति इदं आमिसेन असम्भिन्नं सन्धाय वुत्तं, सम्भिन्ने पन एकरसे पाटिदेसनीयमेव. एकतो उपसम्पन्नायाति भिक्खुनीनं सन्तिके उपसम्पन्नाय, भिक्खूनं सन्तिके उपसम्पन्नाय पन यथावत्थुकमेव.

ञातिकाय वा दापेन्तियाति सयं अदत्वा याय कायचि ञातिकाय दापेन्तिया, अञ्ञातिकायाति अत्थो. उपनिक्खिपित्वा वा ददमानायाति भूमियं ठपेत्वा ‘‘इदं, अय्य, तुम्हाकं दम्मी’’ति ददमानाय. एवं दिन्नं ‘‘साधु, भगिनी’’ति सम्पटिच्छित्वा ताय एव वा भिक्खुनिया, अञ्ञेन वा केनचि पटिग्गहापेत्वा इदं भुञ्जितुं वट्टति.

पठमपाटिदेसनीयसिक्खापदवण्णना निट्ठिता.

२. दुतियपाटिदेसनीयसिक्खापदवण्णना

यो च पटिग्गहेत्वा भुञ्जतीति सम्बन्धो. अत्तनो वा भत्तं दापेन्तियाति एत्थ सचेपि अत्तनो भत्तं देति, इमिना सिक्खापदेन अनापत्तियेव, पुरिमसिक्खापदेन आपत्ति. अञ्ञेसं वा भत्तं देन्तियाति एत्थ पन सचे दापेय्य, इमिना सिक्खापदेन आपत्ति भवेय्य, देन्तिया पन नेव इमिना, न पुरिमेन आपत्ति.

दुतियपाटिदेसनीयसिक्खापदवण्णना निट्ठिता.

३. ततियपाटिदेसनीयसिक्खापदवण्णना

लद्धसेक्खसम्मुतिकानीति ञत्तिदुतियेन कम्मेन लद्धसेक्खसम्मुतिकानि. यञ्हि कुलं सद्धाय वड्ढति, भोगेन हायति, एवरूपस्स कुलस्स ञत्तिदुतियेन कम्मेन सेक्खसम्मुतिं देन्ति, तं सन्धायेतं वुत्तं.

घरतो नीहरित्वाति घरतो आसनसालं वा विहारं वा आनेत्वा. तेनाह ‘‘आसनसालादीसु वा’’ति. इमस्स ‘‘देन्ती’’ति इमिना सम्बन्धो. द्वारमूले वा ठपितं देन्तीति द्वारमूले ठपितं पच्छा सम्पत्तस्स देन्ति. भिक्खुं पन दिस्वा अन्तोगेहतो नीहरित्वा दिय्यमानं न वट्टति. निच्चभत्तकेति निच्चं दातब्बभत्तके. सलाकभत्तेति रुक्खसारमयाय सलाकाय वा वेळुविलीवतालपण्णादिमयाय पट्टिकाय वा ‘‘असुकस्स नाम सलाकभत्त’’न्ति एवं अक्खरानि उपनिबन्धित्वा गाहापेत्वा दातब्बभत्ते. पक्खिकेति एकस्मिं पक्खे एकदिवसे दातब्बभत्ते. उपोसथिकेति उपोसथे दातब्बभत्ते. पाटिपदिकेति पाटिपददिवसे दातब्बभत्ते.

ततियपाटिदेसनीयसिक्खापदवण्णना निट्ठिता.

४. चतुत्थपाटिदेसनीयसिक्खापदवण्णना

तस्स परिवारं कत्वा, अञ्ञं वा तेन सद्धिं बहुकम्पीति यागुया पटिसंविदितं कत्वा ‘‘किं सुद्धाय यागुया दिन्नाय, पूवभत्तादीनिपि एतिस्सा यागुया परिवारं कत्वा, दस्सामा’’तिआदिना तस्स खादनीयस्स वा भोजनीयस्स वा परिवारं कत्वा, अञ्ञं वा यं किञ्चि तेन सद्धिं बहुकम्पि आहरीयतु. खादनीयन्ति निदस्सनमत्तं ‘‘भोजनीयं वा’’तिपि इच्छितब्बत्ता. तेन सद्धिं आहरन्तूति तेन सद्धिं अत्तनो देय्यधम्मं आहरन्तु. ‘‘यागुया पटिसंविदितं कत्वा पूवं वा भत्तं वा आहरन्ति, एतम्पि वट्टती’’ति (पाचि. अट्ठ. ५७३) कुरुन्दियं वुत्तं.

पटिसंविदितगिलानावसेसकं वाति पटिसंविदितञ्च गिलानो च पटिसंविदितगिलाना, तेसं अवसेसकं, पटिसंविदितस्स च गिलानस्स च सेसकन्ति अत्थो. एकस्सत्थाय पटिसंविदितं कत्वा आहटं, तस्स सेसकं अञ्ञस्सापि परिभुञ्जितुं वट्टति. चतुन्नं वा पञ्चन्नं वा पटिसंविदितं कत्वा बहूनं आहटं होति, अञ्ञेसम्पि दातुं इच्छन्ति, एतम्पि पटिसंविदितसेसकमेव, सब्बेसम्पि वट्टति. अथ अधिकमेव होति, सन्निधिं मोचेत्वा ठपितं दुतियदिवसेपि वट्टति. गिलानस्साहटावसेसेपि एसेव नयो. यं पन अप्पटिसंविदितमेव कत्वा आभतं, तं बहिआरामं पेसेत्वा पटिसंविदितं कारेत्वा आहरापेतब्बं, भिक्खूहि वा गन्त्वा अन्तरामग्गे गहेतब्बं. यम्पि विहारमज्झेन गच्छन्तो वा वनचरकादयो वा वनतो आहरित्वा देन्ति, पुरिमनयेनेव पटिसंविदितं कारेतब्बं. कत्थचि पन पोत्थकेसु ‘‘पटिसंविदितं कत्वा आहटं वा गिलानावसेसकं वा’’ति पाठो दिस्सति, सो न गहेतब्बो. तत्थजातकमेव वाति आरामे जातकमेव. मूलफलादिन्ति मूलफलतचपत्तादिं अञ्ञेन कप्पियं कत्वा दिन्नं परिभुञ्जतो अनापत्ति. सचे पन तं गामं हरित्वा पचित्वा आहरन्ति, न वट्टति. पटिसंविदितं कारेतब्बं.

चतुत्थपाटिदेसनीयसिक्खापदवण्णना निट्ठिता.

इति कङ्खावितरणिया पातिमोक्खवण्णनाय

विनयत्थमञ्जूसायं लीनत्थप्पकासनियं

पाटिदेसनीयवण्णना निट्ठिता.