📜

सेखियकण्डं

१. परिमण्डलसिक्खापदवण्णना

‘‘अन्तरघरे’’ति विसेसेत्वा न वुत्तत्ता ‘‘आरामेपि अन्तरघरेपि सब्बत्था’’ति वुत्तं. आरामेपीति बुद्धूपट्ठानादिकालं सन्धाय वुत्तं. यथा ‘‘तत्रिमे चत्तारो पाराजिका धम्मा उद्देसं आगच्छन्ती’’तिआदिना तत्थ तत्थ परिच्छेदो कतो, एवमेत्थापि ‘‘तत्रिमे पञ्चसत्तति सेखिया धम्मा उद्देसं आगच्छन्ती’’ति कस्मा परिच्छेदो न कतोति आह ‘‘एत्थ चा’’तिआदि. वत्तक्खन्धके वुत्तवत्तानिपीति आगन्तुकावासिकगमिकानुमोदनभत्तग्गपिण्डचारिकारञ्ञसेनासनजन्ताघरवच्चकुटिउपज्झाचरियसद्धिविहारिकअन्तेवासिकवत्तानि. इदञ्च निदस्सनमत्तं अञ्ञेसम्पि खन्धकवत्तानं एत्थेव सङ्गहस्स इच्छितब्बत्ता. अयञ्हेत्थ अधिप्पायो – सेखियग्गहणेन चेत्थ वत्तक्खन्धकादीसु (चूळव. ३५६ आदयो) आगतवत्तादीनम्पि गहणं. तेपि हि सिक्खितब्बट्ठेन ‘‘सेखिया’’ति इच्छिता. तस्मा मातिकायं पाराजिकादीनं विय सेखियानं परिच्छेदो न कतोति. न केवलं वत्तक्खन्धकादीसु (चूळव. ३५६ आदयो) आगतवत्तादीनं गहणत्थमेवाति आह ‘‘चारित्तविनयदस्सनत्थञ्चा’’ति. एत्थापि परिच्छेदो न कतोति आनेत्वा योजेतब्बं. मातिकाय ‘‘दुक्कट’’न्ति अवुत्ते कथं पनेत्थ दुक्कटन्ति वेदितब्बन्ति आह ‘‘यो पना’’तिआदि.

अट्ठङ्गुलमत्तन्ति पकतङ्गुलेन अट्ठङ्गुलमत्तं. यो पन सुक्खजङ्घो वा महापिण्डिकमंसो वा होति, तस्स सारुप्पत्थाय अट्ठङ्गुलाधिकम्पि ओतारेत्वा निवासेतुं वट्टति.

पासन्तन्ति पासस्स अन्तं, दसामूलन्ति अत्थो.

अपरिमण्डलं निवासेस्सामीति ‘‘पुरतो वा पच्छतो वा ओलम्बेत्वा निवासेस्सामी’’ति एवं असञ्चिच्च. किञ्चापि परिमण्डलं निवासेतुं अजानन्तस्स अनापत्ति, तथापि निवासनवत्तं साधुकं उग्गहेतब्बमेव. सञ्चिच्च अनुग्गहणञ्हि अनादरियं सियाति आह ‘‘अपिच निवासनवत्तं उग्गहेतब्ब’’न्ति.

परिमण्डलसिक्खापदवण्णना निट्ठिता.

२. दुतियपरिमण्डलसिक्खापदवण्णना

पटिक्खित्तंगिहिपारुतन्ति खुद्दकवत्थुखन्धके पटिक्खित्तं गिहिपारुतं. इदानि ‘‘न, भिक्खवे’’तिआदिना (चूळव. २८०-२८१) सङ्खेपेन वुत्तमत्थमेव वित्थारेत्वा दस्सेतुं ‘‘तत्था’’तिआदिमाह. यं किञ्चि अञ्ञथा पारुतन्ति सम्बन्धो. तस्माति यस्मा सेतपटपारुतादि गिहिपारुतं नाम, तस्मा. सेतपटाति एतस्सेव विवरणं. अड्ढपालकनिगण्ठाति अड्ढं पालेन्तीति अड्ढपालका, अड्ढपालका च ते निगण्ठा चाति अड्ढपालकनिगण्ठा. ते हि उपरि एकमेव सेतवत्थं उपकच्छके पवेसेत्वा परिदहन्ति, हेट्ठा नग्गापि अड्ढमेव पालेन्ति. परिब्बाजकाति गिहिबन्धनं पहाय पब्बज्जूपगता. उरं विवरित्वाति हदयमज्झं विवरित्वा. अक्खितारकामत्तन्ति अक्खिमत्तं. आरामे वाति बुद्धूपट्ठानादिकालं सन्धाय वुत्तं. अन्तरघरे वाति अन्तरे घरानि एत्थ, एतस्साति वा ‘‘अन्तरघर’’न्ति लद्धनामे गामे.

दुतियपरिमण्डलसिक्खापदवण्णना निट्ठिता.

३-४. सुप्पटिच्छन्नसिक्खापदवण्णना

सुट्ठु पटिच्छन्नोति जत्तुम्पि उरम्पि अविवरित्वा पटिच्छादेतब्बट्ठाने पटिच्छादनेन पटिच्छन्नो, न सीसपारुतो. तेनाह ‘‘गण्ठिकं पटिमुञ्चित्वा’’तिआदि. तत्थ गण्ठिकं पटिमुञ्चित्वाति गण्ठिकं पासके पटिमुञ्चित्वा. अन्तरघरे वाति गोचरगामे. एकदिवसम्पि वासूपगतस्स सन्तिकं यथासुखं गन्तुं वट्टति, को पन वादो चतुप्पञ्चाहं वासमधिट्ठाय वसितभिक्खूनं सन्तिकन्ति गण्ठिपदे लिखितं.

वासूपगतस्साति रत्तिवासत्थाय उपगतस्स रत्तिभागे वा दिवसभागे वा कायं विवरित्वा निसीदतो अनापत्ति.

सुप्पटिच्छन्नसिक्खापदवण्णना निट्ठिता.

५-६. सुसंवुतसिक्खापदवण्णना

सुसंवुतोति सुसंयतो. यथा पनेत्थ सुसंवुतो नाम होति, तं दस्सेतुं ‘‘हत्थं वा’’तिआदि वुत्तं.

सुसंवुतसिक्खापदवण्णना निट्ठिता.

७-८. ओक्खित्तचक्खुसिक्खापदवण्णना

कित्तकेन पन ओक्खित्तचक्खु होतीति आह ‘‘युगमत्तं भूमिभागं पेक्खमानो’’ति. युगयुत्तको हि दन्तो आजानेय्यो युगमत्तं पेक्खति, पुरतो चतुहत्थप्पमाणं भूमिभागं, इमिनापि एत्तकं पेक्खन्तेन गन्तब्बं. यो अनादरियं पटिच्च तं तं दिसाभागं पासादं कूटागारं वीथिं ओलोकेन्तो गच्छति, आपत्ति दुक्कटस्स. हत्थिअस्सादिपरिस्सयाभावन्ति परिस्सयनट्ठेन, अभिभवनट्ठेन, विहेठनट्ठेन वा परिस्सयो, हत्थिअस्सादियेव परिस्सयो हत्थिअस्सादिपरिस्सयो, तस्साभावं, हत्थिअस्सादि उपद्दवाभावन्ति अत्थो. ‘‘यथा च एकस्मिं ठाने ठत्वा, एवं गच्छन्तोपि परिस्सयाभावं ओलोकेतुं लभतियेव, तथा गामे पूज’’न्ति (सारत्थ. टी. पाचित्तिय ३.५८२) वदन्ति.

ओक्खित्तचक्खुसिक्खापदवण्णना निट्ठिता.

९-१०. उक्खित्तकायसिक्खापदवण्णना

अन्तोइन्दखीलतो पट्ठायाति परिक्खित्तस्स गामस्स अन्तोउम्मारतो पट्ठाय, अपरिक्खित्तस्स पन दुतियलेड्डुपाततो पट्ठाय न एवं गन्तब्बं.

उक्खित्तकायसिक्खापदवण्णना निट्ठिता.

११-१२. उज्जग्घिकसिक्खापदवण्णना

हसनीयस्मिंवत्थुस्मिन्ति निमित्तत्थे भुम्मं, हसितब्बवत्थुकारणाति अत्थो.

उज्जग्घिकसिक्खापदवण्णना निट्ठिता.

१३-१४. उच्चसद्दसिक्खापदवण्णना

कित्तावता अप्पसद्दो होतीति आह ‘‘अयं पनेत्था’’तिआदि. सद्दमेव सुणातीति अपरिब्यत्तक्खरं सद्दमत्तमेव सुणाति. तेनाह ‘‘कथं न ववत्थपेती’’ति.

उच्चसद्दसिक्खापदवण्णना निट्ठिता.

१५-२०. कायप्पचालकादिसिक्खापदवण्णना

‘‘कायादीनि पग्गहेत्वा’’ति एतस्सेव विवरणं ‘‘निच्चलानि उजुकानि ठपेत्वा’’ति गन्तब्बञ्चेव निसीदितब्बञ्चाति समेन इरियापथेन गन्तब्बञ्चेव निसीदितब्बञ्च. कायप्पचालकादियुत्तं छक्कं.

कायप्पचालकादिसिक्खापदवण्णना निट्ठिता.

२६. पल्लत्थिकसिक्खापदवण्णना

दुस्सपल्लत्थिकायाति एत्थ आयोगपल्लत्थिकापि दुस्सपल्लत्थिकायेव.

पल्लत्थिकसिक्खापदवण्णना निट्ठिता.

छब्बीसतिसारुप्पसिक्खापदवण्णना निट्ठिता.

२७. सक्कच्चपटिग्गहणसिक्खापदवण्णना

सतिंउपट्ठापेत्वाति छड्डेतुकामो विय अहुत्वा पिण्डपाते सतिं उपट्ठापेत्वा, ‘‘पिण्डपातं गण्हिस्सामी’’ति सतिं उपट्ठापेत्वा.

सक्कच्चपटिग्गहणसिक्खापदवण्णना निट्ठिता.

२८. पत्तसञ्ञीपटिग्गहणसिक्खापदवण्णना

उपनिबद्धसञ्ञीहुत्वाति पिण्डपातं देन्ते अनादरियं पटिच्च तहं तहं अनोलोकेत्वा पत्ते आभोगसञ्ञी हुत्वा.

पत्तसञ्ञीपटिग्गहणसिक्खापदवण्णना निट्ठिता.

२९. समसूपकपटिग्गहणसिक्खापदवण्णना

समसूपकन्ति पमाणयुत्तं सूपवन्तं कत्वा, भावनपुंसकनिद्देसो चायं. ब्यञ्जनं पन अनादियित्वा अत्थमत्तमेव दस्सेतुं ‘‘समसूपको नामा’’तिआदि वुत्तं. सब्बापि सूपेय्यब्यञ्जनविकतीति ओलोणिसाकसूपेय्यमच्छमंसरसादिका सब्बापि सूपेय्यब्यञ्जनविकति.

समसूपकपटिग्गहणसिक्खापदवण्णना निट्ठिता.

३०-३२. समतित्तिकादिसिक्खापदवण्णना

समतित्तिकन्ति भावनपुंसकनिद्देसो, समतित्तिकं कत्वाति अत्थो. एवमञ्ञेसुपि ईदिसेसु ठानेसु अत्थो दट्ठब्बो. समपुण्णन्ति (सारत्थ. टी. पाचित्तिय ३.६०५) पत्तस्स अन्तोमुखवट्टिलेखासमपुण्णं. समभरितन्ति एत्थापि एसेव नयो. तञ्च खो अधिट्ठानुपगपत्तस्सेव, नेतरस्स. तेनाह ‘‘अधिट्ठानुपगपत्तस्सा’’तिआदि. रचितन्ति कतं, पक्खित्तं पूरितन्ति अत्थो. यं किञ्चि यावकालिकन्ति यागुभत्तफलाफलादिं यं किञ्चि आमिसजातिकं. यत्थ कत्थचीति अधिट्ठानुपगो वा होतु, अनधिट्ठानुपगो वा यत्थ कत्थचि पत्ते . थूपीकतानीति थूपं विय कतानि, अधिट्ठानुपगस्स पत्तस्स अन्तोमुखवट्टिलेखं अतिक्कमित्वा कतानीति अत्थो. इदञ्च ‘‘यामकालिकादीनी’’ति इमस्स वसेन वुत्तं, ‘‘यावकालिक’’न्ति इमस्स पन वसेन वचनब्यत्तयं कत्वा ‘‘थूपीकतम्पि वट्टती’’ति योजेतब्बं. पि-सद्देन अथूपीकतानि वट्टन्तीति एत्थ कथाव नत्थीति दस्सेति. हेट्ठा ओरोहतीति समन्ता ओकाससब्भावतो चालियमानं हेट्ठा भस्सति . तक्कोलवटंसकादयोति एत्थ मत्थके ठपिततक्कोलमेव वटंसकसदिसत्ता तक्कोलवटंसकं. आदिसद्देन पुप्फवटंसककटुकफलादिवटंसकानं (पाचि. अट्ठ. ६०५) गहणं, न तं थूपीकतं नाम होति पाटेक्कं भाजनत्ता पण्णादीनं.

समतित्तिकादिसिक्खापदवण्णना निट्ठिता.

३३-३४. सपदानसिक्खापदवण्णना

सपदानन्ति (सारत्थ. टी. पाचित्तिय ३.६०८) एत्थ दानं वुच्चति अवखण्डनं, अपेतं दानतो अपदानं, अनवखण्डन्ति अत्थो, सह अपदानेन सपदानं, अवखण्डनविरहितं, अनुपटिपाटियाति वुत्तं होति. तेनाह ‘‘तत्थ तत्थ ओधिं अकत्वा अनुपटिपाटिया’’ति.

सपदानसिक्खापदवण्णना निट्ठिता.

३६. ओदनप्पटिच्छादनसिक्खापदवण्णना

माघातसमयादीसूति एत्थ यस्मिं समये ‘‘पाणो न हन्तब्बो’’ति राजानो भेरिं चरापेन्ति, अयं माघातसमयो नाम. ब्यञ्जनं पटिच्छादेत्वा देन्तीति ब्यञ्जनं छन्नं कत्वा देन्ति.

ओदनप्पटिच्छादनसिक्खापदवण्णना निट्ठिता.

३७. सूपोदनविञ्ञत्तिसिक्खापदवण्णना

एकादसमेति सूपोदनविञ्ञत्तियं. एत्थ पन यस्स मुखे पक्खिपित्वा विप्पटिसारे उप्पन्ने पुन उग्गिरितुकामस्सापि सचे सहसा पविसति, अयं असञ्चिच्च परिभुञ्जति नाम. यो पन विञ्ञत्तम्पि अविञ्ञत्तम्पि एकस्मिं ठाने ठितं सहसा अनुपधारेत्वा गहेत्वा भुञ्जति, अयं असतिया भुञ्जति नाम.

सूपोदनविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.

३८. उज्झानसञ्ञीसिक्खापदवण्णना

उज्झायति एतेनाति उज्झानं, चित्तं, तस्मिं सञ्ञा उज्झानसञ्ञाति आह ‘‘उज्झानसञ्ञी’’तिआदि. ओलोकेन्तस्साति परेसं पत्तं ओलोकेन्तस्स.

उज्झानसञ्ञीसिक्खापदवण्णना निट्ठिता.

३९. कबळसिक्खापदवण्णना

‘‘मयूरण्डं अतिमहन्त’’न्ति वचनतो मयूरण्डप्पमाणोपि कबळो न वट्टति. केचि पन ‘‘मयूरण्डतो महन्तोव न वट्टति, न मयूरण्डप्पमाणो’’तिपि वदन्ति, तं न गहेतब्बं. कुक्कुटण्डं अतिखुद्दकन्ति एत्थापि एसेव नयो, गिलानस्स पन अतिखुद्दकं कबळं करोतोपि अनापत्ति.

कबळसिक्खापदवण्णना निट्ठिता.

४१-४२. अनाहटसिक्खापदवण्णना

सकलं हत्थन्ति सकला अङ्गुलियो. हत्थसद्दो चेत्थ तदेकदेसेसु अङ्गुलीसु दट्ठब्बो ‘‘हत्थमुद्दा’’तिआदीसु विय. एवञ्च कत्वा सब्बग्गहणं समत्थितं होति. अञ्ञथा सकलं हत्थं मुखे पवेसेतुमसक्कुणेय्यत्ता सब्बग्गहणमसमत्थितमेव सिया. समुदाये पवत्तस्स च वोहारस्स अवयवेपि पवत्तनतो एकङ्गुलिम्पि ततो एकदेसम्पि मुखे पक्खिपितुं न वट्टति.

अनाहटसिक्खापदवण्णना निट्ठिता.

४३. सकबळसिक्खापदवण्णना

तत्तकेसति वट्टतीति तत्तके मुखम्हि सति कथेतुं वट्टति.

सकबळसिक्खापदवण्णना निट्ठिता.

५०-५१. चपुचपुकारकसिक्खापदवण्णना

‘‘चपुचपू’’ति एवं सद्दं कत्वाति ‘‘चपु चपू’’ति एवं अनुकरणसद्दं कत्वा. ‘‘पञ्चवीसतिमेपि एसेव नयो’’ति इमिना ‘‘सुरुसुरुकारकन्ति ‘सुरू सुरू’ति एवं सद्दं कत्वा’’ति इममत्थमतिदिसति.

चपुचपुकारकसिक्खापदवण्णना निट्ठिता.

तिंसभोजनप्पटिसंयुत्तसिक्खापदवण्णना निट्ठिता.

५७. छत्तपाणिसिक्खापदवण्णना

यं किञ्चि छत्तन्ति सेतच्छत्तकिलञ्जच्छत्तपण्णच्छत्तेसु यं किञ्चि छत्तं. यम्पि तत्थजातकदण्डकेन कतं एकपण्णच्छत्तं होति, तम्पि छत्तमेव. यत्थ कत्थचि सरीरावयवेति अंसऊरुआदिके यत्थ कत्थचि सरीरावयवेति.

छत्तपाणिसिक्खापदवण्णना निट्ठिता.

६०. आवुधपाणिसिक्खापदवण्णना

सब्बापि धनुविकतीति चापकोदण्डादिभेदा सब्बापि धनुविकति. चापोति (सारत्थ. टी. पाचित्तिय ३.६३७) मज्झे वङ्का काजदण्डसदिसा धनुविकति. कोदण्डोति वट्टलदण्डा धनुविकति. पटिमुक्कन्ति पवेसितं लग्गितं. याव न गण्हातीति याव हत्थेन न गण्हाति, अयमेव वा पाठो. ताव वट्टतीति ताव धम्मं देसेतुं वट्टति.

आवुधपाणिसिक्खापदवण्णना निट्ठिता.

६१-६२. पादुकसिक्खापदवण्णना

केवलंअक्कन्तस्साति केवलं पादुकं अक्कमित्वा ठितस्स. पटिमुक्कस्साति पटिमुञ्चित्वा ठितस्स. तेनाह ‘‘पवेसेत्वा ठानवसेना’’ति.

पादुकसिक्खापदवण्णना निट्ठिता.

६३. यानसिक्खापदवण्णना

यानगतस्साति ‘‘यानं नाम वय्हं, रथो, सकटं, सन्धमानिका, सिविका, पाटङ्की’’ति (पाचि. ६४०, ११८७) वुत्तं यानं उपादाय अन्तमसो हत्थसङ्घाटम्हि गतस्स. तेनाह ‘‘सचेपि द्वीहि जनेही’’तिआदि. वय्हादिकेति एत्थ वय्हन्ति उपरि मण्डपसदिसं पदरच्छदनं, सब्बपालिगुण्ठिमं वा छादेत्वा कतं सकटविसेसं ‘‘वय्ह’’न्ति वदन्ति. आदिसद्देन रथादीनं गहणं.

यानसिक्खापदवण्णना निट्ठिता.

७५. उदकेउच्चारसिक्खापदवण्णना

पकिण्णकन्ति वोमिस्सकनयं. सचित्तकन्ति (सारत्थ. टी. पाचित्तिय ३.५७६) वत्थुविजाननचित्तेन, पण्णत्तिविजाननचित्तेन च सचित्तकं. ‘‘अनादरियं पटिच्चा’’ति (पाचि. ६५४) वुत्तत्ता यस्मा अनादरियवसेनेव आपज्जितब्बतो इदं सब्बं केवलं अकुसलमेव, तञ्च पकतिया वज्जं, सञ्चिच्च वीतिक्कमनञ्च दोमनस्सिकस्सेव होति, तस्मा ‘‘लोकवज्जं अकुसलचित्तं दुक्खवेदन’’न्ति वुत्तं. सेसेसुपि एसेव नयो.

एकूनवीसतिधम्मदेसनापटिसंयुत्तसिक्खापदवण्णना निट्ठिता.

इति कङ्खावितरणिया पातिमोक्खवण्णनाय

विनयत्थमञ्जूसायं लीनत्थप्पकासनियं

सेखियवण्णना निट्ठिता.

अधिकरणसमथवण्णना

गणनपरिच्छेदोति सङ्ख्यापरिच्छेदो. अधिकरीयन्ति एत्थाति अधिकरणानि. के अधिकरीयन्ति? समथा. कथं अधिकरीयन्ति? समनवसेन. तस्मा ते तेसं समनवसेन पवत्तन्तीति आह ‘‘अधिकरणानि समेन्ती’’तिआदि. उप्पन्नानं उप्पन्नानन्ति उट्ठितानं उट्ठितानं. किञ्चापि अधिकरणट्ठेन एकविधं, तथापि वत्थुवसेन नाना होतीति ‘‘अधिकरणान’’न्ति बहुवचनं कतं. इदानि तस्स नानात्तं दस्सेत्वा विवरितुं ‘‘विवादाधिकरण’’न्तिआदिमाह. विवादोयेव अधिकरणं विवादाधिकरणं. एस नयो सेसेसुपि. समथत्थन्ति समनत्थं.

अधिकरणस्स सम्मुखा विनयनतो सम्मुखाविनयो. दब्बमल्लपुत्तत्थेरसदिसस्स सतिवेपुल्लप्पत्तस्स खीणासवस्सेव दातब्बो विनयो सतिविनयो. सम्मूळ्हस्स गग्गभिक्खुसदिसस्स उम्मत्तकस्स दातब्बो विनयो अमूळ्हविनयो. पटिञ्ञातेन करणभूतेन करणं पटिञ्ञातकरणं. अथ वा पटिञ्ञाते आपन्नभावादिके करणं किरिया, ‘‘आयतिं संवरेय्यासी’’ति परिवासदानादिवसेन च पवत्तं वचीकम्मं पटिञ्ञातकरणं. यस्सा किरियाय धम्मवादिनो बहुतरा, एसा येभुय्यसिका नाम. यो पापुस्सन्नताय पापियो, पुग्गलो, तस्स उपवाळभिक्खुसदिसस्स कत्तब्बतो तस्सपापियसिका, अलुत्तसमासोयं. तिणवत्थारकसदिसत्ता तिणवत्थारको. यथा (चूळव. अट्ठ. २१२) हि गूथं वा मुत्तं वा घट्टियमानं दुग्गन्धताय बाधति, तिणेहि अवत्थरित्वा सुप्पटिच्छादितस्स पनस्स गन्धो न बाधति, एवमेव यं अधिकरणं मूलानुमूलं गन्त्वा वूपसमियमानं कक्खळत्ताय वाळत्ताय भेदाय संवत्तति, तं इमिना कम्मेन वूपसन्तं गूथं विय तिणवत्थारकेन पटिच्छन्नं सुवूपसन्तं होति. तेन वुत्तं ‘‘तिणवत्थारकसदिसत्ता तिणवत्थारको’’ति.

तत्राति तेसु सत्तसु अधिकरणसमथेसु. ‘‘अट्ठारसहि वत्थूही’’ति लक्खणवचनमेतं ‘‘यदि मे ब्याधिका भवेय्युं, दातब्बमिदमोसध’’न्तिआदिना (सं. नि. टी. २.३.३९-४२) विय. तस्मा तेसु अञ्ञतरेन विवदन्ता अट्ठारसहि वत्थूहि विवदन्तीति वुच्चति. विवादोति विपच्चनीकवादो. उपवदनाति अक्कोसो. चोदनाति अनुयोगो. द्वेति थुल्लच्चयदुब्भासितापत्तियो द्वे. चतुन्नं कम्मानं करणन्ति चतुन्नं कम्मानं अन्तरे यस्स कस्सचि कम्मस्स करणं.

एवं अधिकरणानि दस्सेत्वा इदानि तेसु इदं अधिकरणं एत्तकेहि समथेहि सम्मतीति दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं. यस्मिं विहारे उप्पन्नं , तस्मिंयेव वा सम्मतीति सम्बन्धो. एवं सेसेसुपि. तत्थ यस्मिं विहारे उप्पन्नन्ति ‘‘यस्मिं विहारे मय्हं इमिना पत्तो गहितो, चीवरं गहित’’न्तिआदिना (परि. अट्ठ. ३४१) नयेन पत्तचीवरादीनं अत्थाय विवादाधिकरणं उप्पन्नं होति. तस्मिंयेव वा सम्मतीति तस्मिं विहारेयेव आवासिकेहि सन्निपतित्वा ‘‘अलं, आवुसो’’ति अत्थपच्चत्थिके सञ्ञापेत्वा पाळिमुत्तकविनिच्छयेनेव वूपसमेन्तेहि सम्मति. सचे पन तं अधिकरणं नेवासिका वूपसमेतुं न सक्कोन्ति, अथञ्ञो विनयधरो आगन्त्वा ‘‘किं, आवुसो, इमस्मिं विहारे उपोसथो वा पवारणा वा ठिता’’ति पुच्छति, तेहि च तस्मिं कारणे कथिते तं अधिकरणं खन्धकतो च परिवारतो च सुत्तेन विनिच्छिनित्वा वूपसमेति. एवम्पि एतस्मिंयेव सम्मतीति दट्ठब्बं.

अञ्ञत्थ वूपसमेतुं गच्छन्तानं अन्तरामग्गे वा सम्मतीति ‘‘न मयं एतस्स विनिच्छये तिट्ठाम, नायं विनये कुसलो, अमुकस्मिं नाम गामे विनयधरा थेरा वसन्ति, तत्थ गन्त्वा विनिच्छिनिस्सामा’’ति गच्छन्तानं अन्तरामग्गे वा कारणं सल्लक्खेत्वा अञ्ञमञ्ञं सञ्ञापेन्तेहि, अञ्ञेहि वा ते भिक्खू निज्झापेन्तेहि सम्मति. न हेव खो पन अञ्ञमञ्ञसञ्ञत्तिया वा सभागभिक्खुनिज्झापनेन वा वूपसन्तं होति, अपिच खो पटिपथं आगच्छन्तो एको विनयधरो दिस्वा ‘‘कत्थावुसो, गच्छथा’’ति पुच्छित्वा ‘‘अमुकं नाम गामं इमिना नाम करणेना’’ति वुत्ते ‘‘अलं, आवुसो, किं तत्थ गतेना’’ति तत्थेव धम्मेन विनयेन तं अधिकरणं वूपसमेति. एवम्पि अन्तरामग्गे वूपसम्मति नाम.

यत्थ गन्त्वा सङ्घस्स निय्यातितं, तत्थ सङ्घेन वाति सचे पन ‘‘अलं, आवुसो, किं तत्थ गतेना’’ति वुच्चमानापि ‘‘मयं तत्थेव गन्त्वा विनिच्छयं पापेस्सामा’’ति (परि. अट्ठ. ३४१) विनयधरस्स वचनं अनादियित्वा यत्थ गन्त्वा सभागभिक्खुसङ्घस्स अधिकरणं निय्यातितं, तत्थ सङ्घेन ‘‘अलं, आवुसो, सङ्घसन्निपातं नाम गरुक’’न्ति तत्थेव निसीदित्वा विनिच्छितं सम्मति. न हेव खो पन सभागभिक्खूनं सञ्ञत्तिया वूपसन्तं होति, अपिच खो सङ्घं सन्निपातेत्वा आरोचितं सङ्घमज्झे विनयधरा वूपसमेन्ति. एवम्पि तत्थ सङ्घेन विनिच्छितं सम्मति नाम.

उब्बाहिकायसम्मतपुग्गलेहि वा विनिच्छितन्ति अपलोकेत्वा वा खन्धके वुत्ताय वा ञत्तिदुतियकम्मवाचाय सम्मतेहि पुग्गलेहि विसुं वा निसीदित्वा, तस्सायेव वा परिसाय ‘‘अञ्ञेन न किञ्चि कथेतब्ब’’न्ति (चूळव. अट्ठ. २३१) सावेत्वा विनिच्छितं. अयन्ति अयं यथावुत्ता चतुब्बिधा सम्मुखता.

कारकसङ्घस्साति वूपसमेतुं सन्निपतितस्स कारकसङ्घस्स. सङ्घसामग्गिवसेन सम्मुखीभावोति ‘‘यावतिका भिक्खू कम्मप्पत्ता, ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता न पटिक्कोसन्ती’’ति (चूळव. २२८) एवं वुत्तसङ्घसामग्गिवसेन सम्मुखीभावो, एतेन यथा तथा पधानकारकपुग्गलानं सम्मुखतामत्तं सङ्घसम्मुखता नाम न होतीति दस्सेति. भूतताति तच्छता. सच्चपरियायो हि इध धम्मसद्दो ‘‘धम्मवादी’’तिआदीसु (दी. नि. १.९, १९४) विय. विनेति एतेनाति विनयो, तस्स तस्स अधिकरणस्स वूपसमनाय भगवता वुत्तविधि, तस्स विनयस्स सम्मुखता विनयसम्मुखता. तेनाह ‘‘यथा तं…पे… विनयसम्मुखता’’ति. येनाति येन पुग्गलेन. अत्थपच्चत्थिकानन्ति (सारत्थ. टी. चूळवग्ग ३.२२८) विवादवत्थुसङ्खाते अत्थे पच्चत्थिकानं. सङ्घसम्मुखता परिहायति सम्मतपुग्गलेहेव वूपसमनतो.

न्ति विवादाधिकरणं. पञ्चङ्गसमन्नागतन्ति (चूळव. २३४) ‘‘न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छति, गहितागहितं जानाती’’ति वुत्तेहि पञ्चहङ्गेहि समन्नागतं. गूळ्हकविवटकसकण्णजप्पकेसु तीसु सलाकग्गाहेसूति ‘‘अनुजानामि, भिक्खवे, तेसं भिक्खूनं सञ्ञत्तिया तयो सलाकग्गाहके गूळ्हकं, विवटकं, सकण्णजप्पक’’न्ति (चूळव. २३५) समथक्खन्धके वुत्तेसु तीसु सलाकग्गाहेसु. सलाकं गाहेत्वाति धम्मवादीनञ्च अधम्मवादीनञ्च सलाकायो निमित्तसञ्ञं आरोपेत्वा चीवरभोगे कत्वा समथक्खन्धके वुत्तनयेन गाहापेत्वा. एवञ्हि तत्थ वुत्तं

‘‘कथञ्च, भिक्खवे, गूळ्हको सलाकग्गाहो होति? तेन सलाकग्गाहापकेन भिक्खुना सलाकायो वण्णावण्णायो कत्वा एकमेको भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो ‘अयं एवंवादिस्स सलाका, अयं एवंवादिस्स सलाका, यं इच्छसि, तं गण्हाही’ति. गहिते वत्तब्बो ‘मा च कस्सचि दस्सेही’ति. सचे जानाति ‘अधम्मवादी बहुतरा’ति, ‘दुग्गहो’ति पच्चुक्कड्ढितब्बं. सचे जानाति ‘धम्मवादी बहुतरा’ति , ‘सुग्गहो’ति सावेतब्बं. एवं खो, भिक्खवे, गूळ्हको सलाकग्गाहो होति.

‘‘कथञ्च, भिक्खवे, विवटको सलाकग्गाहो होति? सचे जानाति ‘धम्मवादी बहुतरा’ति, विस्सट्ठेनेव विवटेन गाहेतब्बो. एवं खो, भिक्खवे, विवटको सलाकग्गाहो होति.

‘‘कथञ्च, भिक्खवे, सकण्णजप्पको सलाकग्गाहो होति? तेन सलाकग्गाहापकेन भिक्खुना एकमेकस्स भिक्खुनो उपकण्णके आरोचेतब्बं ‘अयं एवंवादिस्स सलाका, अयं एववादिस्स सलाका, यं इच्छसि, तं गण्हाही’ति. गहिते वत्तब्बो ‘मा च कस्सचि आरोचेही’ति. सचे जानाति ‘अधम्मवादी बहुतरा’ति, ‘दुग्गहो’ति पच्चुक्कड्ढितब्बं. सचे जानाति ‘धम्मवादी बहुतरा’ति, ‘सुग्गहो’ति सावेतब्बं. एवं खो, भिक्खवे, सकण्णजप्पको सलाकग्गाहो होती’’ति.

एत्थ च अलज्जुस्सन्नाय (चूळव. अट्ठ. २३५) परिसाय गूळ्हको सलाकग्गाहो कातब्बो, लज्जुस्सन्नाय विवटको, बालुस्सन्नाय सकण्णजप्पकोति वेदितब्बो. धम्मवादीनं येभुय्यतायाति धम्मवादीनं एकेनपि अधिकताय, को पन वादो द्वीहि तीहि.

‘‘चतूहि समथेहि सम्मती’’ति इदं सब्बसङ्गाहकवसेन वुत्तं, तत्थ पन द्वीहि एव वूपसमनं दट्ठब्बं. एवं विनिच्छितन्ति सचे आपत्ति नत्थि, उभो खमापेत्वा, अथ अत्थि, आपत्तिं दस्सेत्वा रोपनवसेन विनिच्छितं. पटिकम्मं पन आपत्ताधिकरणसमथे परतो आगमिस्सतीति. न समणसारुप्पं अस्सामणकं, समणेहि अकत्तब्बं, तस्मिं. अज्झाचारे वीतिक्कमे सति.

पाराजिकसामन्तेनवाति दुक्कटेन वा थुल्लच्चयेन वा. मेथुनधम्मे हि पाराजिकसामन्ता नाम दुक्कटं होति, अदिन्नादानादीसु थुल्लच्चयं. पटिचरतोति पटिच्छादेन्तस्स. अच्छिन्नमूलो भविस्सतीति पाराजिकं अनापन्नो भविस्सति, सीलवा भविस्सतीति वुत्तं होति. सम्मा वत्तित्वाति वत्तं पूरेत्वा. ओसारणं लभिस्सतीति कम्मप्पटिप्पस्सद्धिं लभिस्सति.

तस्साति आपत्ताधिकरणस्स. सम्मुखाविनयेनेव वूपसमो नत्थि पटिञ्ञाय, तथारूपाय खन्तिया वा विना अवूपसमनतो. या पन पटिञ्ञाति सम्बन्धो.

एत्थाति आपत्तिदेसनायं. सियाति अवस्सं. कक्खळत्ताय वाळत्तायाति कक्खळभावाय चेव वाळभावाय च. थुल्लवज्जन्ति पाराजिकञ्चेव सङ्घादिसेसञ्च. गिहिप्पटिसंयुत्तन्ति गिहीनं हीनेन खुंसनवम्भनधम्मिकप्पटिस्सवेसु आपन्नं आपत्तिं.

यथानुरूपन्ति ‘‘द्वीहि समथेहि, तीहि, चतूहि, एकेना’’ति एवं वुत्तनयेनेव यथानुरूपं. एत्थाति इमस्मिं समथाधिकारे. विनिच्छयनयोति विनिच्छयनयमत्तं. तेनाह ‘‘वित्थारो पना’’तिआदि. अस्साति वित्थारस्स. समन्तपासादिकायं वुत्तोति समन्तपासादिकाय नाम विनयट्ठकथायं वुत्तो. तस्मा तत्थ वुत्तनयेनेव वेदितब्बोति अधिप्पायो.

एत्तकन्ति एतंपरमं, न इतो भिय्यो.

अधिकरणसमथवण्णना निट्ठिता.

इति कङ्खावितरणिया पातिमोक्खवण्णनाय

विनयत्थमञ्जूसायं लीनत्थप्पकासनियं

भिक्खुपातिमोक्खवण्णना निट्ठिता.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स