📜

सङ्घादिसेसकण्डं

१. सुक्कविस्सट्ठिसिक्खापदवण्णना

अञ्ञत्रसुपिनन्ताति स्वायं दुब्बलवत्थुकत्ता चेतनाय पटिसन्धिं आकड्ढितुं असमत्था, सुपिने उपट्ठितं निमित्तञ्हि दुब्बलं. पवत्ते पन अञ्ञेहि कुसलाकुसलेहि उपत्थम्भिता विपाकं देति. किञ्चापि विपाकं देति, अथ खो अविसये उप्पन्नत्ता अब्बोहारिकाव सुपिनन्तचेतनाति लिखितं. यं पनेत्थ ‘‘सुपिने उपट्ठितं निमित्तञ्हि दुब्बल’’न्ति वुत्तं, तं अनेकन्तं, न च आरम्मणदुब्बलताय चित्तप्पवत्ति दुब्बला अतीतानागतारम्मणाय, पञ्ञत्तारम्मणाय वा अदुब्बलत्ता. तस्मा दुब्बलवत्थुकत्ताति दुब्बलहदयवत्थुकत्ताति नो तक्कोति (वजिर. टी. पाराजिक २३६-२३७) आचरियो. अवत्थुकताय दुब्बलभावो युज्जतीति चे? न, अवत्थुकाय भावनापभवाय अतिरेकबलवसम्भवतो. भावनाबलसमप्पितञ्हि चित्तं अरूपम्पि समानं अतिभारम्पि करजकायं गहेत्वा एकचित्तक्खणेनेव ब्रह्मलोकम्पि पापेत्वा ठपेति, तप्पटिभागं अनप्पितम्पि कामावचरचित्तं करजकायं आकासे लङ्घनसमत्थं करोति. किं पनेत्थ तं अनुमानकरणं? येन चित्तस्सेव आनुभावोति पञ्ञायेय्य चित्तानुभावेन ठपनलङ्घनादिकिरियाविसेसनिब्बत्तिदस्सनतो. पकतिचित्तसमुट्ठानरूपं विय असंसट्ठत्ता, निक्खमनत्ता च वत्थिसीसं, कटि, कायोति तिधा सुक्कस्स ठानं पकप्पेन्ति आचरिया. सप्पविसं विय तं दट्ठब्बं, न च विसे ठाननियमो, कोधवसेन पस्सन्तस्स होति. एवमस्स न ठाननियमो, रागवसेन उपक्कमन्तस्स होतीति नो तक्कोति आचरियो.

‘‘दकसोतं अनोतिण्णेपी’’ति इदं ‘‘ओतिण्णमत्ते’’ति इमिना विरुज्झतीति चे, तं दस्सेतुं ‘‘ठानतो पन चुत’’न्तिआदिमाह. तस्सत्थो – निमित्ते उपक्कमं कत्वा सुक्कं ठाना चावेत्वा पुन विप्पटिसारवसेन दकसोतोरोहणं निवारेतुं न सक्का, तथापि अधिवासाधिप्पायेन अधिवासेत्वा अन्तरा दकसोततो उद्धं निवारेतुं असक्कुणेय्यताय ‘‘बहि निक्खन्ते वा’’ति वुत्तं, तस्मा ठाना चुतञ्हि अवस्सं दकसोतं ओतरतीति अट्ठकथाय अधिप्पायो. तस्मा उभयं समेतीति गहेतब्बो.

एत्थाह – कस्मा इमस्मिं सिक्खापदे ‘‘यो पन भिक्खू’’तिआदिना कारको न निद्दिट्ठोति? वुच्चते – अधिप्पायापेक्खाय भावतो कारको न निद्दिट्ठो तस्स सापेक्खभावदस्सनत्थं. कथं? कण्डुवनादिअधिप्पायचेतनावसेन चेतेन्तस्स कण्डुवनादिउपक्कमेन उपक्कमन्तस्स मेथुनरागवसेन ऊरुआदीसु दुक्कटवत्थूसु, वणादीसु थुल्लच्चयवत्थूसु च उपक्कमन्तस्स सुक्कविसट्ठिया सतिपि न सङ्घादिसेसो ‘‘अनापत्ति भिक्खु न मोचनाधिप्पायस्सा’’ति (पारा. २६३) वचनतो. तस्मा तदत्थदस्सनत्थं इध कारको न निद्दिट्ठो. अञ्ञथा ‘‘यो पन भिक्खु सञ्चेतनिकं सुक्कविसट्ठिं आपज्जेय्य, सङ्घादिसेसो’’ति निद्दिट्ठे कारके ‘‘चेतेति न उपक्कमति मुच्चति, अनापत्ती’’ति (पारा. २६२) वुत्तवचनविरोधो. तथा ‘‘सञ्चेतनिकाय सुक्कविसट्ठिया अञ्ञत्र सुपिनन्ता सङ्घादिसेसो’’ति भुम्मे निद्दिट्ठेपि सो एव विरोधो हेत्वत्थनियमसिद्धितो. तस्मा तदुभयम्पि वचनक्कमं अवत्वा ‘‘सञ्चेतनिका सुक्कविसट्ठि अञ्ञत्र सुपिनन्ता सङ्घादिसेसो’’ति वुत्तं. तत्थ निमित्तत्थे भुम्मवचनाभावतो हेत्वत्थनियमो न कतो होति. तस्मिं अकते सञ्चेतनिका सुक्कविसट्ठि अञ्ञत्र सुपिनन्ता सङ्घादिसेसोति, उपक्कमे असति अनापत्तीति अयमत्थो दीपितो होतीति वेदितब्बं.

इमस्मिं सिक्खापदे द्वे आपत्तिसहस्सानि होन्ति. कथं? अत्तनो हत्थादिभेदे अज्झत्तरूपे रागूपत्थम्भनवसेन अङ्गजाते कम्मनियप्पत्ते आरोग्यत्थाय नीलं मोचेन्तस्स एका आपत्ति, अज्झत्तरूपे एव रागूपत्थम्भे पीतकादीनं मोचनवसेन नवाति दस. एवं ‘‘सुखत्थाया’’तिआदीनं नवन्नं वसेनाति रागूपत्थम्भे अज्झत्तरूपवसेन सतं. एवमेवं वच्चप्पस्साववातउच्चालिङ्गपाणकदट्ठूपत्थम्भेसु च सतं सतं कत्वा सब्बं पञ्चसतं. यथा अज्झत्तरूपे पञ्चसतं, एवं बहिद्धारूपे वा अज्झत्तबहिद्धारूपे वा आकासे वा कटिं कम्पेन्तोति द्वे सहस्सानि आपत्तियो होन्तीति.

सुक्कविस्सट्ठिसिक्खापदवण्णना निट्ठिता.

२. कायसंसग्गसिक्खापदवण्णना

‘‘ओतिण्णो’’ति इमिनास्स सेवनाधिप्पायता दस्सिता. तेनेव ‘‘कायसंसग्गरागसमङ्गिस्सेतं अधिवचन’’न्ति वुत्तं. ‘‘विपरिणतेन…पे… सद्धि’’न्ति इमिनास्स वायामो दस्सितो. ‘‘सद्धि’’न्ति हि पदं संयोगं दीपेति, सो च संयोगो समागमो. केन चित्तेन? विपरिणतेन चित्तेन, न पत्तप्पटिग्गहणाधिप्पायादिनाति अधिप्पायो. ‘‘कायसंसग्गं समापज्जेय्या’’ति इमिनास्स वायमतो फस्सप्पटिविजानना दस्सिता होति. वायमित्वा फस्सं पटिविजानन्तो हि समापज्जति नाम. एवमस्स तिवङ्गसम्पत्ति दस्सिता होति. अथ वा ओतिण्णो विपरिणतेन चित्तेन यक्खादिना सत्तो विय. उपयोगत्थे वा एतं करणवचनं, ओतिण्णो विपरिणतं चित्तं कूपादिं विय सत्तो. अथ वा ‘‘रागतो उत्तिण्णो भविस्सामी’’ति भिक्खुभावं उपगतोपि यो पन भिक्खु ततो उत्तिण्णाधिप्पायतो विपरिणतेन चित्तेन हेतुभूतेन तमेव रागं ओतिण्णो. मातुगामेन अत्तनो समीपं वा आगतेन, अत्तना उपगतेन वा. एतेन मातुगामस्स सारत्तता वा होतु, विरत्तता वा, सा इध अप्पमाणं.

हत्थग्गाहं वाति एत्थ हत्थेन सब्बोपि उपादिन्नको कायो सङ्गहितो, न भिन्नसन्तानो तप्पटिबद्धो वत्थालङ्कारादि. वेणिग्गहणेन अनुपादिन्नको अभिन्नसन्तानो केसलोमनखग्गदन्तग्गादिको कम्मपच्चयउतुसमुट्ठानो गहितोति वेदितब्बं. तेनेवाह ‘‘अन्तमसो लोमेन लोमं फुसन्तस्सापी’’ति. तेन अञ्ञतरस्स वा…पे… परामसनन्ति एत्थ अनुपादिन्नकानम्पि सेसलोमादीनं अङ्गभावो वेदितब्बो. एवं सन्ते ‘‘फस्सं पटिजानन्तस्स सङ्घादिसेसो’’ति इमिना विरुज्झतीति चे? न, तदत्थजाननतो. फुट्ठभावं पटिविजानन्तोपि फस्सं पटिजानाति नाम, न कायविञ्ञाणुप्पत्तिया एव. अनेकन्तिकञ्हेत्थ कायविञ्ञाणं. तस्मा एव इध फस्सप्पटिविजाननं अङ्गन्त्वेव न वुत्तं. तस्मिञ्हि वुत्ते ठानमेतं विज्जति ‘‘न च मे लोमघट्टनेन कायविञ्ञाणं उप्पन्नं, तस्मिं ‘न फस्सं पटिजानामी’ति अनापन्नसञ्ञी सिया’’ति. ‘‘वेणी नाम कहापणमालादिसम्पयुत्तं, तत्थ ‘वेणिं गण्हिस्सामी’ति कहापणमालादिं एव गण्हाति, न लोमं, नत्थि सङ्घादिसेसो’’ति वदन्ति. वीमंसितब्बं.

कायसंसग्गसिक्खापदवण्णना निट्ठिता.

३. दुट्ठुल्लवाचासिक्खापदवण्णना

‘‘कदा ते माता पसीदिस्सती’’ति आयाचनं दुट्ठुल्लवाचाय सिखापत्तलक्खणदस्सनत्थं वुत्तं, न मेथुनुपसंहितेयेव दुट्ठुल्लवाचाति दस्सनत्थं. ‘‘उभतोब्यञ्जनकासी’’ति वचनं पन पुरिसनिमित्तेन असङ्घादिसेसवत्थुना मिस्सवचनं, पुरिसउभतोब्यञ्जनकस्स च इत्थिनिमित्तं पटिच्छन्नं, इतरं पाकटं. यदि तम्पि जनेति, कथं ‘अनिमित्तासी’तिआदीनि पदानि न सङ्घादिसेसं जनेन्ती’’ति एके, तं न युत्तं पुरिसस्सापि निमित्ताधिवचनत्ता. ‘‘मेथुनुपसंहिताहि सङ्घादिसेसो’’ति (पारा. २४८) मातिकायं लक्खणस्स वुत्तत्ता च मेथुनुपसंहिताहि ओभासने पटिविजानन्तिया सङ्घादिसेसो, अप्पटिविजानन्तिया थुल्लच्चयं, इतरेहि ओभासने पटिविजानन्तिया थुल्लच्चयं, अप्पटिविजानन्तिया दुक्कटन्ति एके, विचारेत्वा गहेतब्बं. एत्थाह – ‘‘सिखरणी’’तिआदीहि अक्कोसन्तस्स पटिघचित्तं उप्पज्जति, कस्मा ‘‘तिवेदन’’न्ति अवत्वा ‘‘द्विवेदन’’न्ति वुत्तन्ति? रागवसेन अयं आपत्ति, न पटिघवसेन. तस्मा रागवसेनेव पवत्तो अक्कोसो इध अधिप्पेतो. तस्मा ‘‘द्विवेदन’’न्ति वचनं सुवुत्तमेव.

दुट्ठुल्लवाचासिक्खापदवण्णना निट्ठिता.

४. अत्तकामसिक्खापदवण्णना

दुट्ठुल्लोभासने वुत्तप्पकारायाति दुट्ठुल्लादुट्ठुल्लजाननसमत्थाय. परस्स भिक्खुनो अत्तकामपारिचरियाय वण्णभणने दुक्कटं, ‘‘यो ते विहारे वसति, तस्स अग्गदानं मेथुनं धम्मं देही’’ति परियायवचनेपि दुक्कटं, ‘‘अत्तकामपारिचरियाय वण्णं भासेय्य, या मादिसं सीलवन्त’’न्ति च वुत्तत्ताति एके. पञ्चसु अङ्गेसु सब्भावा सङ्घादिसेसोवाति एके, विचारेत्वा गहेतब्बं. ‘‘इमस्मिं सिक्खापदद्वये कायसंसग्गे विय यक्खिपेतीसुपि दुट्ठुल्लत्तकआमवचने थुल्लच्चयन्ति वदन्ति. अट्ठकथासु पन नागत’’न्ति (वजिर. टी. पाराजिक २९५) लिखितं. उभतोब्यञ्जनको पन पण्डकगतिकोव.

अत्तकामसिक्खापदवण्णना निट्ठिता.

५. सञ्चरित्तसिक्खापदवण्णना

अलंवचनीयाति न वचनीया, निवारणे अलं-सद्दो, न अलंवचनीया नालंवचनीया. ‘‘पटिग्गण्हाति वीमंसति पच्चाहरति, आपत्ति सङ्घादिसेसस्सा’’ति (पारा. ३०५) वुत्तत्ता यस्स एकन्तेन सङ्घादिसेसो होति, तस्स पटिग्गण्हनवीमंसनपयोगा एते दुक्कटथुल्लच्चया नत्थीति वदन्तीति लिखितं. किञ्चापि एत्थ ‘‘इत्थी नाम मनुस्सित्थी, न यक्खी न पेती न तिरच्छानगता. पुरिसो नाम मनुस्सपुरिसो, न यक्खो न पेतो न तिरच्छानगतो’’ति पाळि नत्थि, तथापि कायसंसग्गादीसु ‘‘मातुगामो नाम मनुस्सित्थी’’ति (पारा. २८५) इत्थिववत्थानस्स कतत्ता इधापि मनुस्सित्थी एवाति पञ्ञायति. मेथुनपुब्बभागसामञ्ञतो इत्थिववत्थानेन पुरिसववत्थानं कतमेव होति. तेनेवाह ‘‘येसु सञ्चरित्तं समापज्जति, तेसं मनुस्सजातिकता’’ति (कङ्खा. अट्ठ. सञ्चरित्तसिक्खापदवण्णना). कायसंसग्गादीसु च पण्डकयक्खिपेतियो थुल्लच्चयवत्थुकाव वुत्ता, तथा इधापि, पण्डकसभावत्ता मनुस्सउभतोब्यञ्जनको च थुल्लच्चयवत्थुकोव होति. सेसा मनुस्सपुरिसअमनुस्सपण्डकउभतोब्यञ्जनकतिरच्छानगतपुरिसादयो दुक्कटवत्थुकाव मिच्छाचारदस्सनसभावतोति वेदितब्बं.

सञ्चरित्तसिक्खापदवण्णना निट्ठिता.

६. कुटिकारसिक्खापदवण्णना

किं भन्तेति एत्तकेपि वुत्ते. पुच्छितो यदत्थाय पविट्ठो, तं कथेतुं लभति पुच्छितपञ्ञत्ता भिक्खाचारवत्तेति लिखितं. हत्थकम्मं याचितो ‘‘उपकरणं, मूलं वा दस्सती’’ति याचति, वट्टति, न वट्टतीति? वट्टति सेनासने ओभासपरिकथादीनं लद्धत्ताति एके. तिहत्था वाति एत्थ वड्ढकिहत्थेन तिहत्था. ‘‘पमाणयुत्तो मञ्चोति पकतिविदत्थिया नवविदत्थिप्पमाणमञ्चो, सो तत्थ इतो च न सञ्चरति, तस्मा चतुहत्थवित्थारा न होती’’तिआदि लिखितं. अकुटिया पन वत्थुदेसनाकिच्चं नत्थि उल्लित्तावलित्तं कातुं वुत्तत्ता. ‘‘उल्लित्तादिभावो…पे… ‘छदनमेव सन्धाय वुत्तो’ति युत्तमिदं. कस्माति चे? यस्मा मत्तिकामयभित्तिं उट्ठापेत्वा उपरि उल्लित्तं वा अवलित्तं वा उभयं वा भित्तिया घटितं करोन्तस्स आपत्ति एव विनापि भित्तिलेपेना’’ति लिखितं. एवमेत्थ थम्भतुलापिट्ठसङ्घाटादि निरत्थकं सिया. तस्मा विचारेत्वाव गहेतब्बं. ‘‘उपोसथागारम्पि भविस्सति, अहम्पि वसिस्सामी’’ति वा ‘‘भिक्खूहि वा सामणेरेहि वा एकतो वसिस्सामी’’ति वा करोन्तस्स वट्टति एव. कस्मा? ‘‘अत्तुद्देस’’न्ति वुत्तत्ताति लिखितं.

इदं पन सिक्खापदं चतुत्थपाराजिकं विय निदानापेक्खं. न हि वग्गुमुदातीरिया भिक्खू सयमेव अत्तनो असन्तं उत्तरिमनुस्सधम्मं मुसावादलक्खणं पापेत्वा भासिंसु. अञ्ञमञ्ञञ्हि ते उत्तरिमनुस्सधम्मवण्णं भासिंसु. न च तावता पाराजिकवत्थु होति, तत्तकेन पन लेसेन भगवा तं वत्थुं निदानं कत्वा पाराजिकं पञ्ञपेसि, तथा इधापि. न हि निदाने ‘‘अदेसितवत्थुकायो सारम्भायो अपरिक्कमनायो’’ति वुत्तं. ‘‘अप्पमाणिकायो’’ति पन वुत्तत्ता पमाणमतिक्कमन्तस्स सङ्घादिसेसोव निदानापेक्खो. तत्थ सारम्भे अपरिक्कमने सङ्घादिसेसप्पसङ्गं विय दिस्समानं ‘‘विभङ्गो तंनियमको’’ति वुत्तत्ता विभङ्गे न निवारेति. तथा महल्लके.

एत्थाह – किमत्थं मातिकायं दुक्कटवत्थु वुत्तं, ननु विभङ्गे एव वत्तब्बं सियाति? एवमेतं. किं नु भिक्खू अभिनेतब्बा वत्थुदेसनाय, तेहि भिक्खूहि वत्थु देसेतब्बं, कीदिसं? अनारम्भं सपरिक्कमनन्ति. इतरञ्हि ‘‘सारम्भे चे भिक्खु वत्थुस्मिं अपरिक्कमने’’ति एवं अनुप्पसङ्गवसेन आगतत्ता वुत्तं. यस्मा वत्थु नाम अत्थि सारम्भं अपरिक्कमनं, अत्थि अनारम्भं सपरिक्कमनं, अत्थि सारम्भं सपरिक्कमनं, अत्थि अनारम्भं अपरिक्कमनन्ति बहुविधं, तस्मा बहुविधत्ता वत्थु देसेतब्बं अनारम्भं सपरिक्कमनं, नेतरन्ति वुत्तं होति. किमत्थिका पनेत्थ वत्थुदेसनाति चे? गरुकापत्तिपञ्ञापनहेतुपरिवज्जनुपायत्ता. वत्थुअदेसना हि गरुकापत्तिपञ्ञापनहेतुभूता. गरुकापत्तिपञ्ञापनं अकतविञ्ञत्तिगिहिपीळाजननं, अत्तदुक्खपरदुक्खहेतुभूतो च सारम्भभावोति एते वत्थुदेसनापदेसेन उपायेन परिवज्जिता होन्ति. न हि भिक्खू अकप्पियकुटिकरणत्थं गिहीनं वा पीळानिमित्तं, सारम्भवत्थुकुटिकरणत्थं वा वत्थुं देसेन्तीति. होन्ति चेत्थ –

‘‘दुक्कटस्स हि वत्थूनं, मातिकाय पकासना;

गरुकापत्तिहेतूनं, तेसं एवं पकासिता.

‘‘वत्थुस्स देसनुपायेन, गरुकापत्तिहेतुयो;

वज्जिता होन्ति यं तस्मा, सारम्भादि जहापित’’न्ति.

कुटिकारसिक्खापदवण्णना निट्ठिता.

७. विहारकारसिक्खापदवण्णना

किरियामत्ततो समुट्ठानभावतो अकिरियमेवेतं. तं देसनाअकरणवसेन. भिक्खू वा अनभिनेय्याति एत्थ वा-सद्दो अवधारणत्थोति वेदितब्बो. ‘‘आयस्मा छन्नो चेतियरुक्खं छेदापेसी’’ति (पारा. ३६५) आगतत्ता इदम्पि निदानापेक्खन्ति वेदितब्बं.

विहारकारसिक्खापदवण्णना निट्ठिता.

८. दुट्ठदोससिक्खापदवण्णना

‘‘कस्मा मम वन्दनादीनि…पे… ‘घटितेयेव सीसं एती’ति वुत्तत्ता अन्तिमवत्थुअज्झापन्नकं वन्दितुं न वट्टती’’ति वदन्ति, तं न गहेतब्बं. परिवारावसाने उपालिपञ्चके ‘‘कति नु खो, भन्ते, अवन्दिया’’तिआदिना (परि. ४६७) वुत्तपाळियं अवुत्तत्ता, ‘‘पच्छा उपसम्पन्नेन पुरे उपसम्पन्नो वन्दियो’’ति (परि. ४६८) वुत्तत्ता च, तस्मा एव इमिस्सं कङ्खावितरणियं ‘‘उपसम्पन्नोति सङ्ख्युपगमन’’न्ति वुत्तं. सुत्ताधिप्पायो पन एवं गहेतब्बो – अवन्दन्तो सामीचिप्पटिक्खेपसङ्खाताय चोदनाय चोदेति नामाति दस्सनत्थं वुत्तन्ति. तस्मा एव ‘‘एत्तावता च चोदना नाम होती’’ति वुत्तं. इध अधिप्पेतं आपत्तिआपज्जनाकारं दस्सेतुं ‘‘‘कस्मा मम वन्दनादीनि न करोसी’तिआदि वुत्त’’न्ति लिखितं.

कतूपसम्पदन्ति यस्स उपसम्पदा रुहति, तं, पण्डकादयो. ठपनक्खेत्तन्ति एत्थ सब्बसङ्गाहिकं, पुग्गलिकञ्चाति दुविधं पवारणाठपनं. तत्थ सब्बसङ्गाहिके ‘‘सुणातु मे, भन्ते, सङ्घो…पे… तेवाचिकं पवारे’’ति सु-कारतो याव रे-कारो. पुग्गलिकठपने पन ‘‘सङ्घं, भन्ते, पवारेमि…पे… पस्सन्तो पटी’’ति सं-कारतो याव अयं सब्बपच्छिमो टि-कारो, एत्थन्तरे एकपदेपि ठपेन्तेन ठपिता होति. उपोसथे पन इमिनानुसारेन विसेसो वेदितब्बो ‘‘करेय्या’’ति रे-कारे अनतिक्कमन्ते.

दुट्ठदोससिक्खापदवण्णना निट्ठिता.

९. अञ्ञभागियसिक्खापदवण्णना

अञ्ञभागोवा अस्स अत्थीति यथा सुवण्णस्सेदं सोवण्णमित्यत्र सुवण्णवा अनेन सुवण्णो इत्युच्चते. तं पटिमाय सरीरं, सिलापुत्तकस्स सरीरन्ति च निदस्सनं. छगलकस्स ‘‘दब्बो’’ति दिन्नं नामं ‘‘देसो’’ति वुच्चति. कस्मा? थेरं अनुद्धंसेतुं थेरस्सापि अपदिसितब्बत्ता. अञ्ञम्पि वत्थुं न थेरंयेव. लिस्सति सिलिस्सति वोहारमत्तेनेवन अत्थतो. ईसकं अल्लीयतीति लेसोति अधिप्पायो. लिससेलछकोलअल्लीभावे. तेन वुत्तं ‘‘ईसकं अल्लीयतीति लेसो’’ति. यस्मा देसलेसा अत्थतो निन्नानाकरणं, तस्मा ‘‘किञ्चिदेसं लेसमत्तं उपादाया’’ति पदं उद्धरित्वा ‘‘दस लेसा जातिलेसो’’तिआदि (पारा. ३९४) पदभाजने वुत्तं.

अट्ठुप्पत्तिवसेनेव आविभूतन्ति एत्थ किञ्च भिय्यो अनियमत्ता. न हि मेत्तियभूमजकानं विय अञ्ञेसं सब्बेसम्पि ‘‘छगलकमेवेत्थ अञ्ञभागियं अधिकरणं होति, अञ्ञं गोमहिंसादिकम्पि होति, न च मेत्तियभूमजका विय सब्बेपि नामलेसमत्तमेव उपादियन्ति, अञ्ञम्पि जातिलेसादिं उपादियन्ति, तस्मा अनियमत्ता न विभत्तं. किञ्च भिय्यो तथावुत्ते छगलकस्सेव अञ्ञभागियता सम्भवति, न अञ्ञस्स, येन सोव दस्सितो. लेसो च नाम लेसोव, न जातिआदि, येन सोव दस्सितोति एवं मिच्छागाहप्पसङ्गतोति वेदितब्बं. इध च…पे… सञ्ञिनोपीति इमस्मिं सिक्खापदे च अमूलकसिक्खापदे चाति अत्थो.

अञ्ञभागियसिक्खं यो, नेव सिक्खति युत्तितो;

गच्छे विनयविञ्ञूहि, अञ्ञभागियतंव सो. (वजिर. टी. पाराजिक ४०८);

अञ्ञभागियसिक्खापदवण्णना निट्ठिता.

११. भेदानुवत्तकसिक्खापदवण्णना

तिण्णं उद्धं कम्मारहा…पे… करोतीति एत्थ ‘‘इमे चत्तारो’’ति वा ‘‘इमञ्च इमञ्चा’’ति वा वत्वा कातुं न वट्टतीति लिखितं.

भेदानुवत्तकसिक्खापदवण्णना निट्ठिता.

१२. दुब्बचसिक्खापदवण्णना

दुक्खेन वत्तब्बो दुब्बचो. वुच्चमानो न सहति.

दुब्बचसिक्खापदवण्णना निट्ठिता.

निगमनवण्णना

‘‘नाममत्तवसेना’’ति पाठो. ‘‘नामगोत्तवसेना’’ति लिखितं. इदं वुत्तं होति – ‘‘अयं किरिया भिक्खूनं कातुं न वट्टती’’ति जानित्वा सचे छादेति, छन्नाव होतीति अत्थो. सभागमत्तमेवाति अवेरिसभागमत्तमेवाति अधिप्पायो.

वत्थु चेव गोत्तञ्चाति एत्थ वत्थूति वीतिक्कमनं असुचिमुच्चनं. गोत्तन्ति गं तायतीति गोत्तं, सजातितो अञ्ञत्थ गन्तुं अदत्वा गं बुद्धिं, वचनञ्च तायतीति अत्थो. वत्थु च सजातिमेव गच्छति. सजाति नामेत्थ अञ्ञेहि विसिट्ठाविसिट्ठभूता किरिया, न कायसंसग्गादि. नामञ्चेव आपत्ति चाति एत्थ आपत्तीति वीतिक्कमेनापन्नापत्तिया नामं.

पुनआगतागतानं भिक्खूनं आरोचेन्तेनाति एत्थ द्विन्नं आरोचेन्तेन ‘‘आयस्मन्ता धारेन्तु’’तिण्णं वा अतिरेकानं वा आरोचेन्तेन ‘‘आयस्मन्तो धारेन्तू’’ति एवं आरोचनविधानं वेदितब्बं. वत्तभेदञ्च रत्तिच्छेदञ्च अकत्वाति एत्थ ठपेत्वा नवकतरं पारिवासिकं अवसेसानं अन्तमसो मूलायपटिकस्सनारहादीनम्पि अभिवादनादिसादियने, पटिपाटिया निसीदने, ओवदने, कम्मिकानं गरहणे चातिआदीसु वत्तभेदो होति. दस्सनसवनविसयेसु अनारोचने च भिक्खूहि एकच्छन्ने वसने च अजानन्तस्सेव विहारे भिक्खूनं आगन्त्वा गमने चातिआदीसु रत्तिच्छेदो होति. नानासंवासकेहि विनयकम्माभावतो तेसं अनारोचने रत्तिच्छेदो न होति. ‘‘द्वे लेड्डुपाते अतिक्कमित्वा’’ति वचनतो अन्तो न वट्टति. निक्खित्तवत्तेनेव हुत्वा विचरन्तेन यस्स सन्तिके पुब्बे समादियित्वा आरोचितं, तस्सापि सन्तिके पच्छा निक्खिपनकाले आरोचेत्वाव निक्खिपितब्बं. तस्मा पुन समादानकालेपि सो चे ततो गच्छति, तं दिवसं अगन्त्वा दिवा आरोचेत्वापि यदि एवं अतीतदिवसं होति, ‘‘अरुणे उट्ठिते तस्स सन्तिके आरोचेत्वा वत्तं निक्खिपित्वा विहारं गन्तब्बन्ति तस्स सन्तिके आरोचेत्वा वत्तं निक्खिपितब्ब’’न्ति वुत्तं. अपिच ‘‘विहारं गन्त्वा यं सब्बपठमं भिक्खुं पस्सति, तस्स आरोचेत्वा निक्खिपितब्ब’’न्ति वुत्तं. सचे रत्तिच्छेदो होति, विहारसीमापरियापन्नानं सब्बेसं आरोचेतब्बं सिया. ‘‘तस्स आरोचेत्वा’’ति इदं पन पुब्बे अनारोचितं सन्धाय वत्तभेदरक्खणत्थं वुत्तं. तस्मा एव समन्तपासादिकायं (चूळव. अट्ठ. ९७) एवं वुत्तं ‘‘अञ्ञं विहारतो निक्खन्तं वा आगन्तुकं वा’’ति.

सुद्धन्तपरिवासे पन सचे ‘‘मासमत्तं असुद्धोम्ही’’ति अग्गहेसि, परिवसन्तो पुन ऊनं वा अधिकं वा सन्निट्ठानं करोति, तत्तकम्पि परिवसितब्बमेव, परिवासदानकिच्चं नत्थि. अयञ्हि सुद्धन्तपरिवासो नाम उद्धम्पि आरोहति, हेट्ठापि ओरोहति. इदमस्स लक्खणं.

समोदहित्वाति मूलापत्तिट्ठाने ठपेत्वा, पक्खिपित्वाति अत्थो. अप्पटिच्छन्ना चे अन्तरापत्ति, मूलाय पटिकस्सनं अकत्वा पुब्बे गहितपरिवासेनेव परिवसितब्बं. यो पन आपत्तिं आपज्जित्वा विब्भमित्वा पुन उपसम्पन्नो हुत्वापि पटिच्छादेति, यो च पुब्बे पटिच्छादेत्वा पच्छा न पटिच्छादेति, यो च उभयत्थ पटिच्छादेति, सब्बेसं पटिच्छन्नदिवसवसेन परिवासो दातब्बो. ‘‘पुरिमस्मिं आपत्तिक्खन्धे वा’’ति च ‘‘पच्छिमस्मिं आपत्तिक्खन्धे वा’’ति (चूळव. १६६ आदयो) च पाळियं वुत्तत्ता द्वे भिक्खू विसुद्धिकं आपन्ना होन्ति, ते सुद्धिकदिट्ठिनो होन्ति. एको छादेति, एको न छादेति. यो छादेति, सो दुक्कटं देसापेतब्बो. ‘‘उभोपि यथाधम्मं कारापेतब्बा’’ति (चूळव. १८१) वचनतो यं कञ्चि आपत्तिं छादेत्वा दुक्कटं आपज्जतीति वेदितब्बो.

तेसु गतेसु वा अगतेसु वा पुरिमनयेनेव पटिपज्जितब्बन्ति एत्थ ऊने गणे चरणं, अनुट्ठहनं एकरत्तम्पि गणेन विप्पवासं, सचे रत्तिया एकक्खणेन सङ्घो वसति, सचे सो पुरे अरुणमेव केनचि करणीयेन गतोति एत्थपि मानत्तेपि एवं जाते. ‘‘अयञ्च यस्मा गणस्स आरोचेत्वा, भिक्खूनञ्च अत्थिभावं सल्लक्खेत्वाव वसि, तेनस्स ऊने गणे चरणदोसो वा विप्पवासो वा न होती’’ति (चूळव. अट्ठ. ९७) समन्तपासादिकायं वुत्तं. तस्मा तेन आरोचिते मुहुत्तम्पि निसीदित्वा गतेपि विप्पवासो नत्थि. पारिवासिकस्स, उक्खित्तकस्स च पकतत्तेन तस्मिं वसनं उदकपातेन वारितं, तस्मा नानूपचारेपि एकच्छन्ने न वट्टति.

इदानि पाठविचारणा वेदितब्बा – ‘‘नव पठमापत्तिका चत्तारो यावततियका’’ति इदं सभावनियमवचनं. तेन वुट्ठानं अनियमन्ति दस्सेति. एकच्चापत्तिवुट्ठानञ्हि कम्मतोपि होति अकम्मतोपि, न एवं आपज्जनन्ति वुत्तं होति. अञ्ञतरं वा अञ्ञतरं वाति तेसं द्विधा भिन्नानम्पि वुट्ठानक्कमभेदाभावदीपकवचनं. यावतीहं, तावतीहन्ति एत्थ अहपरिच्छेदो अरुणवसेन. ‘‘जान’’न्ति इमिना जाननप्पटिच्छन्नस्स अकामा परिवत्थब्बन्ति दस्सेति. तेन भिक्खुना अकामा परिवत्थब्बन्ति तेन भिक्खुना वसता अकामा परिवत्थब्बं, न परिवत्तितलिङ्गेनाति दस्सनत्थं वुत्तं. परिवुत्थपरिवासेनाति आदिम्हि परिवुत्थपरिवासेनेव परिवासतो उत्तरि इतिवारेन आदितो भिक्खुनाव छारत्तं, परिवत्तितलिङ्गेन उद्धम्पि भिक्खुमानत्ताय पटिपज्जितब्बं, न परिवासे विय तप्पच्चया अचिण्णमानत्तो. चिण्णमानत्तोव अब्भेतब्बो, न इतरो, न परिवासे विय मानत्तारहे, पक्खमानत्तञ्च चरन्तिया भिक्खुनिया लिङ्गं परिवत्तातिक्कमे सति चिण्णमानत्तो भिक्खु होति, पुन भिक्खुमानत्तं गहेत्वा चिण्णमानत्तोव भिक्खु अब्भेतब्बोति दस्सेति.

यत्थ सियाति यस्सं समानसंवासकसीमायम्पि वीसतिगणो भिक्खुसङ्घो अत्थि. एकेनपि चे ऊनो वीसतिगणोति न युज्जति, ऊनो चे. न हि वीसतिगणो, सङ्घो चे ऊनो. तस्मा ‘‘एकेनपि चे ऊनो सङ्घो’’ति एत्तकमेव वत्तब्बन्ति चे? न, चतुवग्गपञ्चवग्गदसवग्गप्पसङ्गनिवारणप्पयोजनतो. तस्मा वीसतिवग्गो भिक्खुसङ्घो चे भिक्खुना एकेनपि ऊनो, नट्ठो दट्ठब्बो. केचि पन विनये अप्पकतञ्ञुनो ‘‘यथा अतिरेकचतुवग्गोपि सङ्घो चतुवग्गकरणीये कम्मे ‘चतुवग्गो’ति वुच्चति, तथा पञ्चवग्गदसवग्गकरणीये कम्मे अतिरेकपञ्चवग्गदसवग्गोपि ‘पञ्चवग्गदसवग्गो’ति वुच्चति. तस्मा ऊनोपि चतुवग्गपञ्चवग्गदसवग्गवीसतिवग्गोवा’’ति मञ्ञेय्युं, तेसं मञ्ञनानिवारणत्थं ‘‘एकेनपि चे ऊनो’’तिआदि वुत्तं. अथ वा वीसति भिक्खुसङ्घो चे, ठपेत्वा एकेनपि चे ऊनो अप्पकतत्तो, तं ठपेत्वा एकेनपि चेति एवमेत्थ अत्थो दट्ठब्बो. अयं तत्थ सामीचीति वचनं यं वुत्तं सब्बत्थ ‘‘तस्स आपत्तिया परिवासं देति, मूलाय पटिकस्सति, मानत्तं देति, अब्भेती’’ति, तस्स आविभावकरणत्थं वुत्तन्ति वेदितब्बं. तेन तेसु अयं यथावुत्ता सामीचि नियता इच्छितब्बा, न राजसिक्खापदादीसु विय अनियता. तत्थ हि केनचि अन्तरायेन तं सामीचिमकरोन्तेपि अनापत्तीति दीपितं होति.

सङ्घादिसेसवण्णना निट्ठिता.