📜

पाराजिककण्डं

नाथो भिक्खुनीनं हितत्थाय यं पातिमोक्खं पकासयीति सम्बन्धो. तत्थ पकासयीति देसयि, पञ्ञापयीति अत्थो.

साधारणपाराजिकं

१. मेथुनधम्मसिक्खापदवण्णना

अभिलापमत्तन्ति वचनमत्तं, न अत्थोति अधिप्पायो. लिङ्गभेदमत्तन्ति पुरिसलिङ्गं इत्थिलिङ्गन्ति विसेसमत्तं. विसेसोति नानात्तं. छन्देन चेवाति पेमेन चेव, सिनेहेन चेवाति अत्थो . रुचिया चाति इच्छाय च. पधंसितायाति दूसिताय. परिपुण्णा उपसम्पदा यस्सा सा परिपुण्णूपसम्पदा, उभतोसङ्घेन उपसम्पन्नाति अत्थो.

मेथुनधम्मसिक्खापदवण्णना निट्ठिता.

असाधारणपाराजिकं

५. उब्भजाणुमण्डलसिक्खापदवण्णना

उब्भकप्परन्ति दुतियमहासन्धितो उद्धं. इतो चितो च सञ्चरणन्ति हत्थस्स वा कायस्स वा तिरियं इतो चितो च सञ्चरणं.

एकतोअवस्सुतेति (पाचि. अट्ठ. ६६२) भिक्खुनिया अवस्सवे, भिक्खुनिया कायसंसग्गरागेन अवस्सुतभावे सतीति अत्थो. भिक्खुनिया वसेनेव च एकतोअवस्सुतभावो गहेतब्बो. वुत्तञ्हेतं समन्तपासादिकायं (पाचि. अट्ठ. ६६२) –

‘‘एकतोअवस्सुतेति एत्थ किञ्चापि ‘एकतो’ति अविसेसेन वुत्तं, तथापि भिक्खुनिया एव अवस्सुते सति अयं आपत्तिभेदो वुत्तोति वेदितब्बो’’ति.

पुरिसस्स कायन्ति पुरिसस्स यं कञ्चि कायं. उभतोअवस्सुतेपीति भिक्खुनिया चेव पुरिसस्स च कायसंसग्गरागेन अवस्सुतभावे सतिपि. कायेनाति यथापरिच्छिन्नेन अत्तनो कायेन. कायप्पटिबद्धन्ति पुरिसस्स कायप्पटिबद्धं. अवसेसकायेन वाति यथापरिच्छिन्नकायतो अवसेसेन कायेन, उब्भक्खकअधोजाणुमण्डलअधोकप्परसङ्खातेन कायेनाति वुत्तं होति. तस्स कायन्ति अवस्सुतस्स तस्स पुरिसस्स यं कञ्चि कायं. यथा चेत्थ सयं आमसन्तिया थुल्लच्चयं, एवं तस्स आमसनं सादियन्तियापीति दट्ठब्बं. पुरिसस्स कायसंसग्गरागो नत्थीति पुरिसस्स मेथुनरागो, गेहसितपेमं, सुद्धचित्तं वा. अवसेसेति पाराजिकखेत्ततो अवसेसे. कायप्पटिबद्धेन कायप्पटिबद्धादिभेदेति ‘‘कायप्पटिबद्धेन कायप्पटिबद्धं आमसति, आपत्ति दुक्कटस्सा’’तिआदिके (पाचि. ६५९, ६६२) सब्बवारे. ‘‘असञ्चिच्चा’’तिआदीसु विरज्झित्वा वा आमसन्तिया, अञ्ञविहिताय वा, ‘‘अयं पुरिसो’’ति वा ‘‘इत्थी’’ति वा अजानन्तिया वा, तेन फुट्ठायपि तं फस्सं अस्सादयन्तिया वा आमसनेपि सति अनापत्ति.

उब्भजाणुमण्डलसिक्खापदवण्णना निट्ठिता.

६. वज्जप्पटिच्छादिकासिक्खापदवण्णना

पाराजिकं धम्मं अज्झापन्नन्ति भिक्खूहि साधारणानं चतुन्नं, असाधारणानं चतुन्नञ्चाति अट्ठन्नमञ्ञतरं अज्झापन्नं. इदञ्च पाराजिकं (पाचि. अट्ठ. ६६६) पच्छा पञ्ञत्तं, सङ्गीतिकारकाचरियेहि पन पुरिमेन सद्धिं युगळं कत्वा इमस्मिं ओकासे ठपितन्ति वेदितब्बं. ‘‘अट्ठन्नं पाराजिकानं अञ्ञतर’’न्ति (पाचि. ६६६) वचनतो पन वज्जप्पटिच्छादिकं या पटिच्छादेति, सापि वज्जप्पटिच्छादिका एवाति दट्ठब्बं. किञ्चापि वज्जप्पटिच्छादनं पेमवसेन होति, तथापि सिक्खापदवीतिक्कमचित्तं दोमनस्समेव होतीति कत्वा दुक्खवेदनं होतीति ‘‘तत्र हि पाचित्तियं…पे… सेसं तादिसमेवा’’ति वुत्तं.

वज्जप्पटिच्छादिकासिक्खापदवण्णना निट्ठिता.

७. उक्खित्तानुवत्तिकासिक्खापदवण्णना

सत्थुसासनेनाति ञत्तिसम्पदाय चेव अनुस्सावनसम्पदाय च. इध पन चोदनासारणापुब्बकमेव ञत्तिअनुस्सावनं सत्थुसासनन्ति आह ‘‘इधापी’’तिआदि. करणन्ति ञत्तिट्ठपनञ्चेव अनुस्सावनावचनञ्च. अनादरन्ति पुग्गले चेव धम्मे च आदरविरहितं. तेनाह ‘‘येना’’तिआदि. तत्थ परियापन्नगणे वाति तस्मिं सङ्घे परियापन्ने सम्बहुलपुग्गलसङ्खाते गणे वा. ‘‘सम्मावत्तनाय अवत्तमानन्ति अत्थो’’ति इमिना अधिप्पायत्थो वुत्तो. एककम्मादिकेति एककम्मएकुद्देससमसिक्खाताय. सह अयनभावेनाति सह वत्तनभावेन. समानो संवासो एतेसन्ति समानसंवासका.

इदानि येन संवासेन ते ‘‘समानसंवासका’’ति (पाचि. अट्ठ. ६६९) वुत्ता, सो संवासो तस्स उक्खित्तकस्स तेहि सद्धिं नत्थि, येहि च सद्धिं तस्स सो संवासो नत्थि, न तेन ते भिक्खू अत्तनो सहाया कता होन्ति, तस्मा सो अकतसहायो नामाति इममत्थं दस्सेतुं ‘‘यस्स पना’’तिआदि वुत्तं. एवं पदवण्णनं कत्वा इदानि अत्थमत्तं दस्सेतुं ‘‘समानसंवासकभावं अनुपगतन्ति अत्थो’’ति वुत्तं. किं तं अनुवत्तनन्ति कस्सचि आसङ्का सियाति तं सरूपतो दस्सेन्तो ‘‘यंदिट्ठिको सो होती’’तिआदिमाह. तत्थ सोति यो उक्खित्तको, सो.

उक्खित्तानुवत्तिकासिक्खापदवण्णना निट्ठिता.

८. अट्ठवत्थुकासिक्खापदवण्णना

लोकस्सादमित्तसन्थववसेनाति (सारत्थ. टी. पाचित्तिय ३.६७५) लोकस्सादसङ्खातस्स मित्तसन्थवस्स वसेन. किं तन्ति आह ‘‘कायसंसग्गरागेना’’ति. कायसंसग्गरागेनेव तिन्ता इध अवस्सुता नाम, न मेथुनरागेनाति. कथमेतं विञ्ञायतीति आह ‘‘अयमेव ही’’तिआदि. किं पनेत्थ कारणन्ति आह ‘‘समन्तपासादिकायं पनस्स विचारणा कता’’ति. तत्थायं विचारणा – एत्थ च असद्धम्मोति कायसंसग्गोव वेदितब्बो, न मेथुनधम्मो. न हि मेथुनस्स सामन्ता थुल्लच्चयं होति. ‘‘विञ्ञू पटिबलो कायसंसग्गं समापज्जितु’’न्ति (पाचि. ६७६) वचनम्पि चेत्थ साधकन्ति. यं येन कतं, तं तस्सेव होतीति. पुरिसपुग्गलस्साति सामिवचनन्ति दस्सेतुं ‘‘यं पुरिसपुग्गलेना’’तिआदि वुत्तं. तत्थ हत्थोति अत्तनो हत्थो. न केवलञ्चेत्थ हत्थग्गहणन्ति ‘‘हत्थो नाम कप्परं उपादाय याव अग्गनखा’’ति (पाचि. ६७६) वुत्तस्स हत्थस्सेव गहणं, अथ खो तस्स च अञ्ञस्सपि अपाराजिकखेत्तस्स गहणं एकज्झं कत्वा ‘‘हत्थग्गहण’’न्ति वुत्तं. तथा सङ्घाटिकण्णग्गहणन्ति न केवलं सङ्घाटिकण्णस्सेव गहणं, अथ खो तस्स च अञ्ञस्सपि यस्स कस्सचि चीवरप्पदेसस्स गहणं वुत्तन्ति दस्सेतुं ‘‘एत्थ च यस्स कस्सची’’तिआदि वुत्तं. इत्थन्नामं ठानन्ति एवंनामकं ठानं. ‘‘पटिपाटिया वा उप्पटिपाटिया वा पूरेत्वा’’ति इदं निदस्सनमत्तं. तस्मा पटिपाटिया वा उप्पटिपाटिया वा एकन्तरिकाय वा येन तेन नयेन पूरेत्वाति अत्थो.

ता आपत्तियोति ता आपन्ना आपत्तियो. यथा चेकेकस्मिं वत्थुस्मिं एवं विसुं विसुं सत्तसु वत्थूसु सतक्खत्तुम्पि वीतिक्कन्तेसु ता आपत्तियो देसेत्वा मुच्चति. गणनूपिकाति देसितगणनं उपगच्छति. धुरनिक्खेपं कत्वाति ‘‘अञ्ञं वत्थुं आपज्जिस्सामी’’ति उस्साहं ठपेत्वा.

अट्ठवत्थुकासिक्खापदवण्णना निट्ठिता.

इति कङ्खावितरणिया पातिमोक्खवण्णनाय

विनयत्थमञ्जूसायं लीनत्थप्पकासनियं

भिक्खुनिपातिमोक्खे पाराजिकवण्णना निट्ठिता.