📜
सङ्घादिसेसकण्डं
१. उस्सयवादिकासिक्खापदवण्णना
मानुस्सयवसेन ¶ ¶ कोधूस्सयवसेनाति बाहुल्लनयेन वुत्तं. तेनेव वक्खति ‘‘तिचित्तं तिवेदन’’न्ति. अड्डकरणत्थायाति एत्थ अड्डोति वोहारिकविनिच्छयो वुच्चति. यं पब्बजिता ‘‘अधिकरण’’न्तिपि वदन्ति, तस्स करणत्थाय वोहारिकविनिच्छयत्थायाति वुत्तं होति. वीतिक्कमक्खणेयेवाति वत्थुज्झाचारक्खणेयेव, न ततियाय समनुभासनायाति अधिप्पायो. भिक्खुनिं सङ्घतो निस्सारेतीति आपन्नं भिक्खुनिं भिक्खुनिसङ्घम्हा निस्सारेति. हेतुम्हि चायं कत्तुवोहारो ‘‘निस्सारणहेतुभूतधम्मो ‘निस्सारणीयो’ति वुत्तो’’ति कत्वा.
यत्थ ठितायाति उपस्सयभिक्खाचारमग्गादीसु यस्मिं ठाने ठिताय. ततो पट्ठाय गच्छन्तियाति ततो पट्ठाय वोहारिकानं सन्तिकं गच्छन्तिया. दुतियेति दुतियारोचने. तेनाति उपासकेन. एवं वुत्तायाति ‘‘मम च तव च कथं त्वंयेव आरोचेही’’ति वुत्ताय. अञ्ञेन कथापेतीति कप्पियकारकेन कथापेति. यथा वा तथा वा हि आरोचियमानेति कप्पियकारको वा भिक्खुनिया कथं पठमं आरोचेतु, इतरो वा अत्तनो कथं (पाचि. अट्ठ. ६७९). कप्पियकारको वा उभिन्नम्पि कथं, इतरो वा उभिन्नम्पि कथं आरोचेतूति एवं यथा तथा आरोचियमाने. उभिन्नम्पि पन कथं सुत्वाति यथा तथा वा आरोचितं पन उभिन्नम्पि कथं सुत्वा.
आकड्ढियमाना गच्छतीति वुच्चमाना वोहारिकानं सन्तिकं गच्छति, इमस्स ‘‘तस्सा अनापत्ती’’ति इमिना सम्बन्धो. एवं सेसेसुपि. रक्खं याचतीति धम्मिकं रक्खं याचति. इदानि यथा याचिता रक्खा धम्मिका होति, तं दस्सेतुं ‘‘उपस्सये अञ्ञेहि कतं अनाचारं अनोदिस्स आचिक्खन्ती’’ति वुत्तं. तत्थ अतीतं आरब्भ अत्थि ओदिस्स आचिक्खना (पाचि. अट्ठ. ६७९), अत्थि ¶ अनोदिस्स आचिक्खना, अनागतं आरब्भापि अत्थि ओदिस्स आचिक्खना, अत्थि अनोदिस्स आचिक्खना.
कथं ¶ अतीतं आरब्भ ओदिस्स आचिक्खना होति? भिक्खुनुपस्सये गामदारका, धुत्तादयो वा ये केचि अनाचारं वा आचरन्ति, रुक्खं वा छिन्दन्ति, फलाफलं वा हरन्ति, परिक्खारे वा अच्छिन्दन्ति. भिक्खुनी वोहारिके उपसङ्कमित्वा ‘‘अम्हाकं उपस्सये इदं नाम कत’’न्ति वदति. ‘‘केना’’ति वुत्ते ‘‘असुकेन च असुकेन चा’’ति आचिक्खति. एवं अतीतं आरब्भ ओदिस्स आचिक्खना होति, सा न वट्टति. तञ्चे सुत्वा ते वोहारिका तेसं दण्डं करोन्ति, सब्बं भिक्खुनिया गीवा होति. ‘‘दण्डं गण्हिस्सन्ती’’ति अधिप्पायेपि सति गीवायेव होति. सचे पन तस्स ‘‘दण्डं गण्हथा’’ति वदति, पञ्चमासकमत्ते गहिते पाराजिकं होति.
तेहि ‘‘केना’’ति वुत्ते पन ‘‘असुकेना’ति वत्तुं अम्हाकं न वट्टति, तुम्हेयेव जानिस्सथ. केवलञ्हि मयं रक्खं याचाम, तं नो देथ, अवहटभण्डम्पि आहरापेथा’’ति वत्तब्बं. एवं अनोदिस्स आचिक्खना होति, सा वट्टति. एवं वुत्ते सचेपि ते वोहारिका ते कारके गवेसित्वा तेसं दण्डं करोन्ति, सब्बं सापतेय्यम्पि गहितं, भिक्खुनिया नेव गीवा, न आपत्ति.
परिक्खारं हरन्ते दिस्वा तेसं अनत्थकामताय ‘‘चोरो चोरो’’ति वत्तुम्पि न वट्टति. एवं वुत्तेपि हि यं तेसं दण्डं करोन्ति, सब्बं भिक्खुनिया गीवा होति. अत्तनो वचनकरं पन ‘‘इमिना मे परिक्खारो गहितो, तं आहरापेहि, मा चस्स दण्डं करोथा’’ति वत्तुं वट्टति. दासदासिवापिआदीनं अत्थाय अड्डं करोन्ति, अयं अकप्पियअड्डो नाम, न वट्टति.
कथं अनागतं आरब्भ ओदिस्स आचिक्खना होति? वुत्तनयेनेव परेहि अनाचारादीसु कतेसु भिक्खुनी वोहारिके एवं वदति ‘‘अम्हाकं उपस्सये इदञ्चिदञ्च करोन्ति, रक्खं नो देथ आयतिं अकरणत्थाया’’ति. ‘‘केन एवं कत’’न्ति वुत्ते ‘‘असुकेन च असुकेन चा’’ति आचिक्खति. एवं अनागतं आरब्भ ओदिस्स आचिक्खना होति, सापि न वट्टति. तेसञ्हि दण्डे कते पुरिमनयेनेव सब्बं भिक्खुनिया गीवा. सेसं पुरिमसदिसमेव.
सचे ¶ पन वोहारिका भिक्खुनुपस्सये एवरूपं अनाचारं करोन्तानं ‘‘इमं नाम दण्डं करोमा’’ति ¶ भेरिं चरापेत्वा आणाय अतिट्ठमाने परियेसित्वा दण्डं करोन्ति, भिक्खुनिया नेव गीवा, न आपत्ति.
यो चायं भिक्खुनीनं वुत्तो, भिक्खूनम्पि एसेव नयो. भिक्खुनोपि हि ओदिस्स आचिक्खना न वट्टति, यं तथा आचिक्खिते तेसं दण्डं करोन्ति, तं सब्बं गीवा होति. वुत्तनयेनेव दण्डं गण्हापेन्तस्स पाराजिकं. यो पन ‘‘दण्डं करिस्सन्ती’’ति जानन्तोपि अनोदिस्स कथेति, ते च परियेसित्वा दण्डं करोन्तियेव, न दोसो. विहारसीमाय रुक्खादीनि छिन्दन्तानं वासिफरसुआदीनि गहेत्वा पासाणे कोट्टेन्ति, न वट्टति. सचे धारा भिज्जति, कारापेत्वा दातब्बा. उपधावित्वा तेसं परिक्खारे गण्हन्ति, तम्पि न कातब्बं. लहुपरिवत्तञ्हि चित्तं, थेय्यचेतनाय उप्पन्नाय मूलच्छेज्जम्पि गच्छेय्य.
उस्सयवादिकासिक्खापदवण्णना निट्ठिता.
२. चोरिवुट्ठापिकासिक्खापदवण्णना
मल्लगणभटिपुत्तगणादिकन्तिआदीसु (सारत्थ. टी. पाचित्तिय ३.६८३) मल्लगणो नाम नारायनभत्तिको तत्थ तत्थ पानीयट्ठपनपोक्खरणिखणनादिपुञ्ञकम्मकारको गणो. भटिपुत्तगणो नाम कुमारभत्तिकगणो. धम्मगणोति सासनभत्तिको अनेकप्पकारपुञ्ञकम्मकारको गणो. गन्धिकसेणीति अनेकप्पकारसुगन्धिविकतिकारको गणो. दुस्सिकसेणीति दुस्सवाणिजसमूहो, पेसकारगणोति अत्थो.
वुट्ठापेन्तियाति उपसम्पादेन्तिया. केनचि करणीयेन पक्कन्तासु भिक्खुनीसु अगन्त्वा खण्डसीमं यथानिसिन्नट्ठानेयेव अत्तनो निस्सितकपरिसाय सद्धिं वुट्ठापेन्तिया वाचाचित्ततो समुट्ठाति (पाचि. अट्ठ. ६८३), अञ्ञं सीमं वा नदिं वा गन्त्वा वुट्ठापेन्तिया कायवाचाचित्ततो समुट्ठातीति आह ‘‘चोरिवुट्ठापनसमुट्ठान’’न्ति. अनापुच्छा वुट्ठापनवसेन किरियाकिरियं. पञ्ञत्तिं अजानन्ता अरियापि वुट्ठापेन्तीति वा कम्मवाचापरियोसाने आपत्तिक्खणे विपाकाब्याकतसमङ्गितावसेन वा तिचित्तं.
चोरिवुट्ठापिकासिक्खापदवण्णना निट्ठिता.
३. एकगामन्तरगमनसिक्खापदवण्णना
अञ्ञो ¶ ¶ गामो गामन्तरं. नदिपारन्ति नदिया पारिमतीरं. ‘‘गामन्तरं गच्छेय्या’’ति (पाचि. ६८७, ६९१) वुत्तत्ता अञ्ञस्मिं गामेयेव आपत्ति, न सकगामेति आह ‘‘सकगामतो तावा’’तिआदि. परिक्खेपे वा उपचारे वा अतिक्कन्तेति परिक्खित्तस्स गामस्स परिक्खेपे वा अपरिक्खित्तस्स गामस्स परिक्खेपारहट्ठाने वा अतिक्कन्ते. दुतियेन अतिक्कन्तमत्तेति दुतियेन पादेन इतरस्स गामस्स परिक्खेपे वा उपचारे वा अतिक्कन्तमत्ते. येसु पन पोत्थकेसु ‘‘एकेन पादेन इतरस्स गामस्स परिक्खेपे वा अतिक्कन्ते, उपचारे वा ओक्कन्ते थुल्लच्चयं, दुतियेन अतिक्कन्तमत्ते, ओक्कन्तमत्ते वा सङ्घादिसेसो’’ति पाठो दिस्सति, तत्थ ‘‘ओक्कन्ते, ओक्कन्तमत्ते वा’’ति एतानि द्वे पदानि पाळिया विरुज्झन्ति. ‘‘अपरिक्खित्तस्स गामस्स उपचारं अतिक्कामेन्तिया’’ति (पाचि. ६९२) हि पाळि. तथा समन्तपासादिकायपि विरुज्झन्ति. तत्थ हि –
‘‘परिक्खेपारहट्ठानं एकेन पादेन अतिक्कमति, थुल्लच्चयं. दुतियेन अतिक्कन्तमत्ते सङ्घादिसेसो. अपिचेत्थ सकगामतो…पे… एकेन पादेन इतरस्स गामस्स परिक्खेपे वा उपचारेवा अतिक्कन्तमत्ते थुल्लच्चयं, दुतियेन अतिक्कन्तमत्ते सङ्घादिसेसो’’ति –
वुत्तं. ‘‘पठमं पादं अतिक्कामेन्तिया’’तिआदिवचनतो (पाचि. ६९२) पदसा गमनमेव इधाधिप्पेतन्ति आह ‘‘पदसा पविसन्तिया आपत्ती’’ति. इमिना सचेपि हत्थिपिट्ठिआदीहि वा इद्धिया वा पविसति, वट्टतियेवाति दस्सेति. अयमेत्थ सङ्खेपो, वित्थारो पन समन्तपासादिकाय (पाचि. अट्ठ. ६९२) वुत्तोति अधिप्पायो.
नदिपारगमने वुत्तलक्खणाय नदियाति ‘‘नदी नाम तिमण्डलं पटिच्छादेत्वा यत्थ कत्थचि उत्तरन्तिया अन्तरवासको तेमियती’’ति (पाचि. ६९२) नदिपारगमनविभङ्गे वुत्तलक्खणाय नदिया. नदिपारगमनविभङ्गो हि इध नदिपारगमनसद्देन वुत्तो. पुन ओरिमतीरमेव पच्चुत्तरन्तिया वाति परतीरं गन्तुकामताय ओतिण्णत्ता वुत्तं. इतरिस्सा पन अयं पक्कन्तट्ठाने ठिता होति, तस्मा परतीरं गच्छन्तिया अनापत्ति. सचे सज्झायं ¶ वा पधानं वा अञ्ञं वा किञ्चि कम्मं कुरुमाना ‘‘पुरे अरुणेयेव दुतियिकाय सन्तिकं गमिस्सामी’’ति (पाचि. अट्ठ. ६९२) आभोगं करोति, अजानन्तिया एव तस्सा अरुणो उग्गच्छति ¶ , अनापत्तीति आह ‘‘पुरे अरुणेयेवा’’तिआदि. अथ पन ‘‘याव अरुणुग्गमना इधेव भविस्सामी’’ति वा अनाभोगेन वा विहारस्स एकदेसे अच्छति, दुतियिकाय हत्थपासं न ओतरति, अरुणुग्गमने सङ्घादिसेसो. हत्थपासोयेव हि इध पमाणं. हत्थपासातिक्कमे एकगब्भोपि न रक्खति. तेनाह ‘‘एकगब्भे…पे… आपत्ती’’ति.
दस्सनूपचारं वा सवनूपचारं वाति एत्थ दस्सनूपचारो नाम यत्थ ठितं दुतियिका पस्सति. सवनूपचारो नाम यत्थ ठिता मग्गमूळ्हसद्देन विय, धम्मस्सवनारोचनसद्देन विय च ‘‘अय्ये’’ति सद्दायन्तिया सद्दं सुणाति. तस्माति यस्मा ओहीयनं नाम दस्सनूपचारसवनूपचारानमञ्ञतरस्स विजहनं, तस्मा. अन्तोगामे पन ओहीयनं वट्टतीति आह ‘‘इन्दखीलातिक्कमतो पट्ठाया’’ति आदि. तत्थ इन्दखीलातिक्कमतोति उम्मारातिक्कमतो. बहिगामेति गामस्स बहिपदेसे. मग्गमूळ्हा उच्चासद्दं करोन्तीति आह ‘‘मग्गमूळ्हसद्देन विया’’ति. मग्गमूळ्हं अव्हायन्तस्स सद्देन वियातिपि वदन्ति. सद्दायन्तियाति सद्दं करोन्तिया. ‘‘सद्दस्सवनातिक्कमे आपत्तियेवा’’ति इमिना दस्सनूपचारो एवरूपे सवनूपचारे विजहिते न रक्खति, जहितमत्तेव आपत्ति सङ्घादिसेसस्साति दस्सेति.
मग्गं गच्छन्तीति एकमग्गं गच्छन्ति. सचे पुरिमायो अञ्ञेन मग्गेन गच्छन्ति, पक्कन्ता नाम होन्ति, अनापत्तियेव. द्विन्नं गच्छन्तीनं एका अनुबन्धितुं असक्कोन्ती ‘‘गच्छतु अय’’न्ति ओहीयति, इतरापि ‘‘ओहीयतु अय’’न्ति गच्छति, द्विन्नम्पि आपत्ति. सचे पन गच्छन्तीसु पुरिमापि अञ्ञं मग्गं गण्हाति, पच्छिमापि अञ्ञं, एका एकिस्सा पक्कन्तट्ठाने तिट्ठति, द्विन्नम्पि अनापत्ति.
‘‘सङ्घादिसेसा चतुरो’’ति (परि. अट्ठ. ४७९) अयं पञ्हो अरुणुग्गमने गामन्तरपरियापन्नं नदिपारं ओक्कन्तभिक्खुनिं सन्धाय वुत्तो. सा हि सकगामतो पच्चूससमये निक्खमित्वा अरुणुग्गमनकाले वुत्तप्पकारं नदिपारं ओक्कन्तमत्ताव ¶ रत्तिविप्पवासगामन्तरनदिपारगमनगणम्हाओहीयनलक्खणे एकप्पहारेनेव चतुरो सङ्घादिसेसे आपज्जति.
पक्खसङ्कन्ताय वाति तित्थायतनं सङ्कन्ताय. अनन्तरायेनाति हत्थिमोचनादिअन्तरायं विना.
एकगामन्तरगमनसिक्खापदवण्णना निट्ठिता.
४. उक्खित्तकओसारणसिक्खापदवण्णना
तस्सेव ¶ कारकसङ्घस्साति यो उक्खेपनीयकम्मकारको गणो, तस्सेव कारकसङ्घस्स. वत्ते वा वत्तन्तिन्ति तेचत्तालीसप्पभेदे नेत्थारवत्ते वत्तमानं.
उक्खित्तकओसारणसिक्खापदवण्णना निट्ठिता.
५. भोजनप्पटिग्गहणपठमसिक्खापदवण्णना
एकतोअवस्सुतेति पुग्गलस्स वा भिक्खुनिया वा अवस्सुते. महापच्चरियं पनेत्थ ‘‘भिक्खुनिया अवस्सुतभावेति दट्ठब्ब’’न्ति (पाचि. अट्ठ. ७०१) वुत्तं. तं ‘‘अनवस्सुतोति जानन्ती पटिग्गण्हाती’’ति (पाचि. ७०३) इमाय पाळिया न समेति. यदि हि पुग्गलस्स अवस्सुतभावो नप्पमाणं, किं ‘‘अनवस्सुतोति जानन्ती’’ति इमिना वचनेन, ‘‘अनापत्ति उभतोअनवस्सुता होन्ति, अनवस्सुता पटिग्गण्हाती’’ति एत्तकमेव वत्तब्बं सिया. उभोसु अनवस्सुतेसूति पुग्गलो चेव भिक्खुनी चाति उभोसु अनवस्सुतेसु गण्हन्तिया सब्बथापि अनापत्ति. ‘‘अनवस्सुतो’’ति वा ञत्वा गण्हन्तियाति सयं अनवस्सुता समाना अवस्सुतेपि ‘‘अनवस्सुतो अय’’न्ति सञ्ञाय तस्स हत्थतो पटिग्गण्हन्तिया. अथ सयं अनवस्सुतापि अञ्ञं अवस्सुतं वा अनवस्सुतं वा ‘‘अवस्सुतो’’ति ञत्वा पटिग्गण्हाति, दुक्कटमेव. वुत्तञ्हेतं अनन्तरसिक्खापदे ‘‘किस्स त्वं, अय्ये, न पटिग्गण्हासीति, अवस्सुता, अय्येति, त्वं पन, अय्ये, अवस्सुताति, नाहं, अय्ये, अवस्सुता’’ति.
भोजनप्पटिग्गहणपठमसिक्खापदवण्णना निट्ठिता.
६. भोजनप्पटिग्गहणदुतियसिक्खापदवण्णना
दुक्कटादिका ¶ सङ्घादिसेसपरियोसाना आपत्तियो इमिना सिक्खापदेन उय्योजिकायेव, इतरिस्सा पन आपत्तिभेदो पठमसिक्खापदेनाति आह ‘‘सा एवं उय्योजनेना’’तिआदि.
कुलानुद्दयतायाति कुलानुकम्पकताय.
भोजनप्पटिग्गहणदुतियसिक्खापदवण्णना निट्ठिता.
७-१३. सञ्चरित्तादिसिक्खापदवण्णना
सत्तमादीनि ¶ उत्तानत्थानेव.
सञ्चरित्तादिसिक्खापदवण्णना निट्ठिता.
१४-१७. सङ्घभेदकादिसिक्खापदवण्णना
भिक्खुनी सङ्घं न भिन्दतीति कम्मं, उद्देसो चाति द्वीहि भेदो, सो ताय सद्धिं नत्थीति भिक्खुनी सङ्घं न भिन्दति. न केवलं परिवासाभावोयेवाति आह ‘‘छादनपच्चयापी’’तिआदि. एत्थ च ‘‘छादनपच्चयापि न दुक्कटं आपज्जती’’ति पाठो दट्ठब्बो, छादनपच्चयापि दुक्कटं न आपज्जतीति अत्थो. एवञ्च कत्वा –
‘‘आपज्जति गरुकं सावसेसं;
छादेति अनादरियं पटिच्च;
न भिक्खुनी नो च फुसेय्य वज्जं;
पञ्हामेसा कुसलेहि चिन्तिता’’ति. (परि. ४८१) –
एत्थ भिक्खुनिनिसेधो उपपन्नो होति. येसु पन पोत्थकेसु ‘‘छादनपच्चया पन दुक्कटं आपज्जती’’ति विना न-कारं पाठो दिस्सति, सो पमादलेखोति दट्ठब्बं. तस्माति यस्मा परिवासो नाम नत्थि, तस्मा. अत्तनो सीमं सोधेत्वा विहारसीमाय वाति विहारे बद्धसीममेव ¶ सन्धाय वुत्तं. सोधेतुं असक्कोन्तीहीति विहारसीमं सोधेतुं असक्कोन्तीहि.
मुखमत्तनिदस्सनन्ति पवेसोपायमत्तनिदस्सनं. एत्थाह – अथ कस्मा यथा भिक्खुमानत्तकथाय ‘‘परिक्खित्तस्स विहारस्स परिक्खेपतो, अपरिक्खित्तस्स विहारस्स परिक्खेपारहट्ठानतो द्वे लेड्डुपाते अतिक्कम्मा’’ति (कङ्खा. अट्ठ. निगमनवण्णना) वुत्तं, एवमवत्वा ‘‘गामूपचारतो च भिक्खूनं विहारूपचारतो च द्वे लेड्डुपाते अतिक्कमित्वा’’ति इध वुत्तन्ति? तत्र चेके वदन्ति ‘‘भिक्खूनं वुत्तप्पकारं पदेसं अतिक्कमित्वा गामेपि तं कम्मं कातुं वट्टति, भिक्खुनीनं पन गामे न वट्टति, तस्मा एवं वुत्त’’न्ति. अपरे पन भणन्ति ‘‘भिक्खूनम्पि गामे न वट्टति, भिक्खुविहारो नाम पुब्बेयेव गामूपचारं अतिक्कमित्वा तिट्ठति ¶ , तस्मा गामं अवत्वा विहारूपचारमेव हेट्ठा वुत्तं. भिक्खुनीनं पन विहारो गामेयेव, न बहि, तस्मा गामूपचारञ्च विहारूपचारञ्च उभयमेवेत्थ दस्सितं. तस्मा उभयत्थापि अत्थतो नानात्थं नत्थी’’ति. वीमंसित्वा यञ्चेत्थ युज्जति, तं गहेतब्बं.
ततो पट्ठायाति आरोचितकालतो पट्ठाय.
सङ्घभेदकादिसिक्खापदवण्णना निट्ठिता.
इति कङ्खावितरणिया पातिमोक्खवण्णनाय
विनयत्थमञ्जूसायं लीनत्थप्पकासनियं
भिक्खुनिपातिमोक्खे सङ्घादिसेसवण्णना निट्ठिता.