📜
निस्सग्गियकण्डं
१. पत्तवग्गो
१. पत्तसन्निचयसिक्खापदवण्णना
पत्तसन्निचयसिक्खापदवण्णना निट्ठिता.
२. अकालचीवरसिक्खापदवण्णना
यं अत्तना लद्धं, तं निस्सग्गियं होतीति यं चीवरं भाजापिताय अत्तना लद्धं, तमेव निस्सग्गियं होति, तं विनयकम्मं कत्वापि अत्तना न लब्भति. तेनाह ‘‘निस्सट्ठ’’न्तिआदि. तत्थ निस्सट्ठं पटिलभित्वापीति ‘‘अय्याय, दम्मी’’ति एवं निस्सट्ठं पटिलभित्वापि. यथादानेयेव उपनेतब्बन्ति यथा दायकेहि दिन्नं, तथेव उपनेतब्बं, अकालचीवरपक्खेयेव ठपेतब्बन्ति वुत्तं होति.
अकालचीवरसिक्खापदवण्णना निट्ठिता.
३. चीवरपरिवत्तनसिक्खापदवण्णना
मेतन्ति मे एतं. सकसञ्ञाय गहितत्ता पाचित्तियञ्चेव दुक्कटञ्च वुत्तं, इतरथा भण्डग्घेन कारेतब्बं.
चीवरपरिवत्तनसिक्खापदवण्णना निट्ठिता.
४. अञ्ञविञ्ञापनसिक्खापदवण्णना
पटिलाभेनाति ¶ पठमविञ्ञत्तितो ऊनतरस्सापि अञ्ञस्स पटिलाभेन.
तस्मिं अप्पहोन्ते पुन तञ्ञेवाति यं पठमं विञ्ञत्तं, थोकत्ता तस्मिं अप्पहोन्ते पुन तञ्ञेव विञ्ञापेन्तियाति अत्थो. अञ्ञेनपि अत्थे ¶ सती ति पठमं विञ्ञत्तितो अञ्ञेनपि अत्थे सति. तेन सद्धिं अञ्ञञ्चाति यं पठमं विञ्ञत्तं, तेन सद्धिं अञ्ञञ्च. किं वुत्तं होति? सचे पठमं सप्पि विञ्ञत्तं, ‘‘यमकं पचितब्ब’’न्ति च वेज्जेन वुत्तत्ता तेलेनापि अत्थो होति. ततो ‘‘तेलेनापि मे अत्थो’’ति एवमादिना अञ्ञञ्च विञ्ञापेन्तियाति वुत्तं होति. आनिसंसं दस्सेत्वाति ‘‘सचे कहापणस्स सप्पि आभतं होति, इमिना मूलेन द्विगुणं तेलं लब्भति, तेलेनापि च इदं किच्चं निप्पज्जति, तस्मा तेलं आहरा’’ति एवं आनिसंसं दस्सेत्वा.
अञ्ञविञ्ञापनसिक्खापदवण्णना निट्ठिता.
५. अञ्ञचेतापनसिक्खापदवण्णना
ततो अञ्ञं चेतापेय्याति पठमं चेतापिततो यं किञ्चि अञ्ञं चेतापेय्य.
अञ्ञचेतापनसिक्खापदवण्णना निट्ठिता.
६. पठमसङ्घिकचेतापनसिक्खापदवण्णना
अञ्ञस्सत्थाय दिन्नेनाति यं चेतापेति, ततो अञ्ञस्सत्थाय दिन्नेन. अञ्ञुद्दिसिकेनाति पुरिमस्सेवत्थदीपनं.
सेसकं उपनेन्तियाति यदत्थाय दिन्नो, तं चेतापेत्वा अवसेसं अञ्ञस्सत्थाय उपनेन्तिया. सामिके अपलोकेत्वाति दायके आपुच्छित्वा. एवरूपासू आपदासु उपनेन्तीनन्ति एवरूपेसु उपद्दवेसु अञ्ञस्स यस्स कस्सचि अत्थाय उपनेन्तीनं.
पठमसङ्घिकचेतापनसिक्खापदवण्णना निट्ठिता.
७. दुतियसङ्घिकचेतापनसिक्खापदवण्णना
न ¶ ¶ केवलं तेनेव परिक्खारेनाति आह ‘‘सयं याचितकेनापी’’ति. वुत्तञ्हेतं पाळियं ‘‘भिक्खुनियो तेन च परिक्खारेन सयम्पि याचित्वा भेसज्जं चेतापेत्वा परिभुञ्जिंसू’’ति (पाचि. ७६३). मातिकायं पन गम्यमानत्ता पि-सद्दो नप्पयुत्तो. गम्यमानत्थस्स हि सद्दस्स पयोगं पति कामचारोति युत्ति.
दुतियसङ्घिकचेतापनसिक्खापदवण्णना निट्ठिता.
८-९-१०. पठमगणिकचेतापनादिसिक्खापदवण्णना
अट्ठमनवमदसमानि उत्तानत्थानेव.
पठमगणिकचेतापनादिसिक्खापदवण्णना निट्ठिता.
पत्तवग्गो पठमो.
२. चीवरवग्गो
११. गरुपावुरणसिक्खापदवण्णना
यस्मा पवारितट्ठाने विञ्ञत्ति नाम न पटिसेधेतब्बा, तस्मा भगवा धम्मनिमन्तनवसेन पवारितट्ठाने ‘‘वदेथाय्ये, येनत्थो’’ति (सारत्थ. टी. पाचित्तिय ३.७८४) वुत्ताय चतुक्कंसपरमं विञ्ञापेतब्बन्ति परिच्छेदं दस्सेतीति वेदितब्बं. तेनेव ‘‘चेतापेतब्बन्ति ठपेत्वा सहधम्मिके च ञातकप्पवारिते च अञ्ञेन किस्मिञ्चिदेव गुणे परितुट्ठेन ‘वदेथाय्ये, येनत्थो’ति वुत्ताय विञ्ञापेतब्ब’’न्ति वुत्तं. राजानन्ति पसेनदिकोसलराजानं.
गरुपावुरणसिक्खापदवण्णना निट्ठिता.
१२. लहुपावुरणसिक्खापदवण्णना
लहुपावुरणसिक्खापदवण्णना निट्ठिता.
चीवरवग्गो दुतियो.
इति कङ्खावितरणिया पातिमोक्खवण्णनाय
विनयत्थमञ्जूसायं लीनत्थप्पकासनियं
भिक्खुनिपातिमोक्खे निस्सग्गियवण्णना निट्ठिता.