📜

पाचित्तियकण्डं

१. लसुणवग्गो

१. लसुणसिक्खापदवण्णना

‘‘लसुण’’न्ति किञ्चापि अविसेसेन वुत्तं, तथापि मगधेसु जातं लसुणमेव इधाधिप्पेतं, तम्पि भण्डिकलसुणमेवाति आह मगधरट्ठे जात’’न्तिआदि.

भण्डिकलसुणन्ति पोट्टलिकलसुणमेव, सम्पुण्णमिञ्जानमेतं अधिवचनं. तेनाह ‘‘न एकद्वितिमिञ्जक’’न्ति. अज्झोहारे अज्झोहारेति (पाचि. अट्ठ. ७९५) एत्थ सचे द्वे तयो भण्डिके एकतोयेव सङ्खादित्वा अज्झोहरति, एकं पाचित्तियं. भञ्जित्वा एकेकमिञ्जकं खादन्तिया पन पयोगगणनाय पाचित्तियानि.

पलण्डुकादीनं वण्णेन वा मिञ्जाय वा नानात्तं वेदितब्बं – वण्णेन ताव पलण्डुको नाम पण्डुवण्णो होति, भञ्जनको लोहितवण्णो, हरितको हरितपण्णवण्णो. मिञ्जाय पन पलण्डुकस्स एका मिञ्जा होति, भञ्जनकस्स द्वे, हरितकस्स तिस्सो. चापलसुणो अमिञ्जको. अङ्कुरमत्तमेव हि तस्स होति. महापच्चरियादीसु पन ‘‘पलण्डुकस्स तीणि मिञ्जानि, भञ्जनकस्स द्वे, हरितकस्स एक’’न्ति (पाचि. अट्ठ. ७९७) वुत्तं. एते पलण्डुकादयो सभावेनेव वट्टन्ति. सूपसम्पाकादीसु पन मागधकम्पि वट्टति. तञ्हि पच्चमानेसु मुग्गसूपादीसु वा मच्छमंसविकतिया वा तेले वा बदरसाळवादीसु वा अम्बिलसाकादीसु वा उत्तरिभङ्गेसु वा यत्थ कत्थचि अन्तमसो यागुभत्तेपि पक्खित्तं वट्टति. बदरसाळवं (सारत्थ. टी. पाचित्तिय ३.७९३-७९७) नाम बदरफलानि सुक्खापेत्वा चुण्णेत्वा कत्तब्बा खादनीयविकति.

लसुणसिक्खापदवण्णना निट्ठिता.

२. सम्बाधलोमसिक्खापदवण्णना

‘‘पटिच्छन्नोकासे’’ति एतस्स विभागदस्सनत्थं ‘‘उपकच्छकेसु च मुत्तकरणे चाति अत्थो’’ति वुत्तं.

आबाधपच्चयाति कण्डुकच्छुआदिआबाधपच्चया संहरापेन्तिया अनापत्ति. ‘‘भिक्खुस्स एत्थ च लसुणे च दुक्कट’’न्ति (वजिर. टी. पाचित्तिय ८००) पोराणा.

सम्बाधलोमसिक्खापदवण्णना निट्ठिता.

३. तलघातकसिक्खापदवण्णना

तलघातकेति मत्थके पहारदाने, तञ्च खो तलं ‘‘मुत्तकरणे पहारं देती’’ति (पाचि. ८०४) पदभाजनियंवुत्तत्ता ‘‘मुत्तकरणस्सा’’ति विञ्ञायतीति आह ‘‘मुत्तकरणस्स तलघातने’’ति. पुरिमनयेनेव साणत्तिकन्ति अत्तनो अत्थाय अञ्ञं आणापेन्तिया साणत्तिकं.

तलघातकसिक्खापदवण्णना निट्ठिता.

४. जतुमट्ठकसिक्खापदवण्णना

वत्थुवसेनेतं वुत्तन्ति ‘‘जतुमट्ठके’’ति एतं निदानवसेन उप्पन्नस्स वत्थुनो वसेनेव वुत्तं. यं किञ्चि पन दण्डकं पवेसेन्तिया आपत्तियेव. तेनाह ‘‘कामरागेन पना’’तिआदि.

जतुमट्ठकसिक्खापदवण्णना निट्ठिता.

५. उदकसुद्धिकसिक्खापदवण्णना

आदातब्बन्ति पवेसेतब्बं. अग्गपब्बन्ति केसग्गमत्तम्पि अग्गपब्बं. ततियं पब्बं पवेसेतीति केसग्गमत्तम्पि ततियं पब्बं पवेसेति. वुत्तञ्हेतं समन्तपासादिकायं (पाचि. अट्ठ. ८१२) ‘‘गम्भीरतो द्विन्नं पब्बानं उपरि केसग्गमत्तम्पि पवेसेन्तिया पाचित्तिय’’न्ति.

अतिगम्भीरंउदकसुद्धिकं आदियनवत्थुस्मिन्ति अतिअन्तो पवेसेत्वा उदकधोवनकरणवत्थुस्मिं. उदकसुद्धिपच्चयेन (सारत्थ. टी. पाचित्तिय ३.८१२) पन सतिपि फस्सस्सादियने यथावुत्तपरिच्छेदे अनापत्ति.

उदकसुद्धिकसिक्खापदवण्णना निट्ठिता.

६. उपतिट्ठनसिक्खापदवण्णना

तक्कादीसु वा अञ्ञतरेनाति तक्कदधिमत्थुरसखीरादीसु अञ्ञतरेन. याय कायचि बीजनियाति अन्तमसो चीवरकण्णं उपादाय याय कायचि बीजनिया.

इमं पिवथाति इमं पानीयं वा सूपादिं वा पिवथ. इमिना बीजथाति इमिना तालवण्टेन बीजथ. दापेन्तियाति अञ्ञेन उभयम्पि दापेन्तिया.

उपतिट्ठनसिक्खापदवण्णना निट्ठिता.

७. आमकधञ्ञसिक्खापदवण्णना

तस्माति यस्मा विञ्ञत्ति चेव भोजनञ्च पमाणं, तस्मा. न केवलञ्चेत्थ पटिग्गहणेयेव दुक्कटं होति, पटिग्गण्हित्वा पन अरञ्ञतो आहरणेपि सुक्खापनेपि वद्दलिदिवसे भज्जनत्थाय उद्धनसज्जनेपि कपल्लसज्जनेपि दब्बिसज्जनेपि दारूनि आदाय अग्गिकरणेपि कपल्लम्हि धञ्ञपक्खिपनेपि दब्बिया सङ्घट्टनेसुपि कोट्टनत्थं उदुक्खलमुसलादिसज्जनेसुपि कोट्टनपप्फोटनधोवनादीसुपि याव मुखे ठपेत्वा अज्झोहरणत्थं दन्तेहि सङ्खादति, ताव सब्बप्पयोगेसु दुक्कटानीति आह ‘‘पटिग्गहणतो पट्ठाय याव दन्तेहि संखादनं, ताव पुब्बप्पयोगेसु दुक्कटानी’’ति.

आमकधञ्ञसिक्खापदवण्णना निट्ठिता.

८. पठमउच्चारछड्डनसिक्खापदवण्णना

तिरोकुट्टेति घरकुट्टस्स परभागे. तिरोपाकारेति परिक्खेपपाकारस्स तिरोभागे, ते च खो कुट्टपाकारा इट्ठकसिलदारूनं वसेन तिप्पकाराति आह ‘‘यस्स कस्सचि कुट्टस्स वा पाकारस्स वा परतो’’ति. सब्बानिपेतानि एकतो छड्डेन्तियाति एतानि चत्तारिपि वत्थूनि एकतो छड्डेन्तिया. पाटेक्कं पन छड्डेन्तिया वत्थुगणनाय आपत्तियो. आणत्तियम्पि एसेव नयो.

भिक्खुस्स दुक्कटन्ति भिक्खुस्स सब्बत्थ दुक्कटं.

पठमउच्चारछड्डनसिक्खापदवण्णना निट्ठिता.

९. दुतियउच्चारछड्डनसिक्खापदवण्णना

भिक्खुनियापीति पि-सद्देन भिक्खुं समुच्चिनोति. अनिक्खित्तबीजेसु (पाचि. अट्ठ. ८३०) पन खेत्तेसु कोणादीसु वा असञ्जातरोपिमेसु खेत्तमरियादादीसु वा छड्डेतुं वट्टति. मनुस्सानं कचवरछड्डनट्ठानेपि वट्टतियेव. छड्डितखेत्तेति मनुस्सेसु सस्सं उद्धरित्वा गतेसु छड्डितखेत्तं नाम होति, तत्थ वट्टति. यत्थ पन ‘‘लायितम्पि पुब्बण्णादि पुन उट्ठहिस्सती’’ति रक्खन्ति, तत्थ यथावत्थुकमेव. सामिके अपलोकेत्वाति एत्थ खेत्तपालका, आरामादिगोपका च सामिकाव. इमिना च सङ्घसन्तके भिक्खुस्स छड्डेतुं वट्टति सङ्घपरियापन्नत्ता, न भिक्खुनीनं. भिक्खुनीनं पन अत्तनो सन्तके भिक्खुसन्तके वुत्तनयेनेव वट्टतीति दस्सेति, एवं सन्तेपि सारुप्पवसेन कातब्बं.

दुतियउच्चारछड्डनसिक्खापदवण्णना निट्ठिता.

१०. नच्चगीतसिक्खापदवण्णना

नच्चन्ति नटादयो वा नच्चन्तु, सोण्डा वा अन्तमसो मोरसुवमक्कटादयोपि, सब्बमेतं नच्चमेव. तेनाह ‘‘नच्चन्ति अन्तमसो मोरनच्चम्पी’’ति . गीतन्ति नटादीनं वा गीतं होतु, अरियानं परिनिब्बानकाले रतनत्तयगुणूपसंहितं साधुकीळितगीतं वा, अन्तमसो ‘‘दन्तगीतम्पि गायिस्सामा’’ति पुब्बभागे ओकूजन्ता करोन्ति, सब्बमेतं गीतमेव. तेनाह ‘‘गीतन्ति अन्तमसो धम्मभाणकगीतम्पी’’ति. तत्थ धम्मभाणकगीतं नाम असञ्ञतभिक्खूनं तं तं वत्तं भिन्दित्वा अतिदीघं कत्वा गीतस्सरेन धम्मभणनं, तम्पि नेव भिक्खुनो, न भिक्खुनीनं वट्टति. तथा हि वुत्तं परमत्थजोतिकाय खुद्दकट्ठकथाय (खु. पा. अट्ठ. २.पच्छिमपञ्चसिक्खापदवण्णना) ‘‘धम्मूपसंहितं गीतं वट्टति, गीतूपसंहितो पन धम्मो न वट्टती’’ति. तस्मा धम्मं भणन्तेन जातकवत्तादिं तं तं वत्तं अविनासेत्वा चतुरस्सेन (चूळव. अट्ठ. २४९) वत्तेन परिमण्डलानि पदब्यञ्जनानि दस्सेतब्बानि. वादितन्ति तन्तिबद्धादिवादनीयभण्डवादितं वा होतु, कुटभेरिवादितं वा अन्तमसो उदकभेरिवादितम्पि, सब्बमेवेतं वादितमेव. तेनाह ‘‘वादितन्ति अन्तमसो उदकभेरिवादित’’न्ति. यं पन निट्ठुभन्ती वा सासङ्के वा ठिता अच्छरिकं वा फोटेति, पाणिं वा पहरति, तत्थ अनापत्ति. दस्सनेन चेत्थ सवनम्पि सङ्गहितं विरूपेकसेसनयेन. आलोचनसभावताय वा पञ्चन्नं विञ्ञाणानं सवनकिरियायपि दस्सनसङ्खेपसब्भावतो ‘‘दस्सनाय’’इच्चेव वुत्तन्ति आह ‘‘एतेसु यं किञ्चि दस्सनाय गच्छन्तिया’’ति. यत्थ ठिताति एवं गन्त्वा यस्मिं पदेसे ठिता.

ननु च सयंनच्चनादीसु पाचित्तियं पाळियं न वुत्तं, अथ कथं गहेतब्बन्ति आह ‘‘सब्बअट्ठकथासु वुत्त’’न्ति, इमिना पाळियं अवुत्तेपि अट्ठकथापमाणेन गहेतब्बन्ति दस्सेति. समुट्ठानादीनि एळकलोमसदिसानीति पन मातिकागतपाचित्तियस्सेव वसेन वुत्तं, सब्बेसं वसेन पन छसमुट्ठानन्ति गहेतब्बं. ‘‘आरामे ठत्वा’’ति इदं निदस्सनमत्तं सेसइरियापथेहि युत्ताय पस्सन्तिया अनापत्तिया इच्छितब्बत्ता. इतरथा हि निसिन्नापि पस्सितुं न लभेय्य. ‘‘पस्सिस्सामी’’ति विहारतो विहारं गच्छन्तिया आपत्तियेव. आसनसालाय निसिन्ना पस्सति, अनापत्ति, ‘‘पस्सिस्सामी’’ति उट्ठहित्वा गच्छन्तिया आपत्ति. वीथियं ठत्वा गीवं परिवत्तेत्वा पस्सन्तियापि आपत्तियेव. भिक्खुस्सापि एसेव नयो, आपत्तिभेदोव नानं.

नच्चगीतसिक्खापदवण्णना निट्ठिता.

लसुणवग्गो पठमो.

२. रत्तन्धकारवग्गो

१. रत्तन्धकारसिक्खापदवण्णना

अरहोपेक्खायाति नरहोअस्सादापेक्खाय. अञ्ञविहितायाति रहोअस्सादतो अञ्ञविहिताव हुत्वा ञातिं वा पुच्छन्तिया, दाने वा पूजाय वा मन्तेन्तिया.

रत्तन्धकारसिक्खापदवण्णना निट्ठिता.

२-३. पटिच्छन्नोकासअज्झोकाससल्लपनसिक्खापदवण्णना

दुतियततियानि उत्तानत्थानेव.

पटिच्छन्नोकासअज्झोकाससल्लपनसिक्खापदवण्णना निट्ठिता.

४. दुतियिकउय्योजनसिक्खापदवण्णना

‘‘पुरिमनयेनेवा’’ति इमिना ‘‘सन्तिट्ठेय्य वाति हत्थपासे ठितमत्ताय पाचित्तियं, सल्लपेय्य वाति तत्थ ठत्वा गेहसिककथं कथेन्तियापि पाचित्तियमेव, निकण्णिकं वा जप्पेय्याति कण्णमूले जप्पेन्तियापि पाचित्तियमेवा’’ति इमं नयं दस्सेति.

दुतियिकउय्योजनसिक्खापदवण्णना निट्ठिता.

५. अनापुच्छापक्कमनसिक्खापदवण्णना

आसीदन्ति एत्थाति आसनन्ति आह ‘‘पल्लङ्कस्सोकासभूते’’ति, ऊरुबद्धासनस्स ओकासेति अत्थो. अनोवस्सकन्ति निब्बकोकासं. अज्झोकासे उपचारन्ति अज्झोकासे निसीदित्वा द्वादसहत्थप्पमाणं पदेसं. गिलानायाति या तादिसेन गेलञ्ञेन आपुच्छितुं न सक्कोति . आपदासूति घरे अग्गि वा उट्ठितो होति, चोरो वा, एवरूपे उपद्दवे अनापुच्छा पक्कमति, अनापत्ति.

अनापुच्छापक्कमनसिक्खापदवण्णना निट्ठिता.

६. अनापुच्छाअभिनिसीदनसिक्खापदवण्णना

धुवपञ्ञत्तेति भिक्खुनीनं अत्थाय निच्चपञ्ञत्ते.

अनापुच्छाअभिनिसीदनसिक्खापदवण्णना निट्ठिता.

७. अनापुच्छासन्थरणसिक्खापदवण्णना

कुलानीति कुलस्स घरानि.

अनापुच्छासन्थरणसिक्खापदवण्णना निट्ठिता.

८. परउज्झापनकसिक्खापदवण्णना

अट्ठमं उत्तानत्थमेव.

परउज्झापनकसिक्खापदवण्णना निट्ठिता.

९. परअभिसपनसिक्खापदवण्णना

मनुस्सदोभग्गेन वाति ‘‘काणा होमि, कुणी होमि, इतरा वा ईदिसा होतू’’तिआदिना मनुस्सविरूपभावेन. अत्थधम्मअनुसासनिपुरेक्खारानन्ति एत्थ अत्थपुरेक्खारायाति अट्ठकथं कथेन्तिया. धम्मपुरेक्खारायाति पाळिं वाचेन्तिया. अनुसासनिपुरेक्खारायाति ‘‘इदानिपि त्वं एदिसा, साधु विरमस्सु, नो चे विरमसि, अद्धा पुन एवरूपानि कम्मानि कत्वा निरये उप्पज्जिस्ससि, तिरच्छानयोनिया उप्पज्जिस्ससी’’ति (पाचि. अट्ठ. ८७८) एवं अनुसासनियं ठत्वा वदन्तिया.

परअभिसपनसिक्खापदवण्णना निट्ठिता.

१०. रोदनसिक्खापदवण्णना

दसमं उत्तानत्थमेव.

रोदनसिक्खापदवण्णना निट्ठिता.

रत्तन्धकारवग्गो दुतियो.

३. नग्गवग्गो

१-२. नग्गादिसिक्खापदवण्णना

इदन्ति इदं उदकसाटिकचीवरं.

दुतियं उत्तानत्थमेव.

नग्गादिसिक्खापदवण्णना निट्ठिता.

३. चीवरसिब्बनसिक्खापदवण्णना

विसिब्बेत्वाति विजटेत्वा. धुरं निक्खित्तमत्तेति धुरे निक्खित्तमत्ते, धुरं निक्खिपित्वा सचेपि पच्छा सिब्बति, आपत्तियेवाति अत्थो.

चीवरसिब्बनसिक्खापदवण्णना निट्ठिता.

४. सङ्घाटिचारसिक्खापदवण्णना

‘‘इदंमे चीवरं महग्घं ईदिसे चोरभये न सक्का धारेतुन्ति एवरूपासु आपदासू’’ति एत्थ पाठो. सो पन काकपदसञ्जनितमोहेहि लेखकेहि उपरिसिक्खापदे लिखितो. किञ्चापि तत्थ लिखितो, एत्थेव पन दट्ठब्बो.

सङ्घाटिचारसिक्खापदवण्णना निट्ठिता.

५. चीवरसङ्कमनीयसिक्खापदवण्णना

आपदासु वा धारेतीति सचे अपारुतं वा अनिवत्थं वा चोरा हरन्ति, एवरूपासू आपदासु धारेति, अनापत्ति.

चीवरसङ्कमनीयसिक्खापदवण्णना निट्ठिता.

६. गणचीवरसिक्खापदवण्णना

अञ्ञस्मिं परिक्खारेति यत्थ कत्थचि थालकादीनं वा सप्पितेलादीनं वा अञ्ञतरस्मिं. ‘‘समग्घकाले दस्सथा’’ति एवं आनिसंसं दस्सेत्वा निवारेन्तियाति ‘‘कित्तकं अग्घनकं दातुकामत्था’’ति पुच्छित्वा (पाचि. अट्ठ. ९०९) ‘‘एत्तकं नामा’’ति वुत्ते ‘‘आगमेथ ताव, इदानि वत्थं महग्घं, कतिपाहेन कप्पासे आहटे समग्घं भविस्सति, तस्मिं काले दस्सथा’’ति एवं आनिसंसं दस्सेत्वा निवारेन्तिया.

गणचीवरसिक्खापदवण्णना निट्ठिता.

७-१०. पटिबाहनादिसिक्खापदवण्णना

आनिसंसं दस्सेत्वा पटिबाहन्तियाति ‘‘एकिस्सा एकं साटकं नप्पहोति, आगमेथ ताव, कतिपाहेन उप्पज्जिस्सति, ततो भाजेस्सामा’’ति (पाचि. अट्ठ. ९१५) एवं आनिसंसं दस्सेत्वा पटिबाहन्तिया अनापत्ति.

अट्ठमनवमानि उत्तानत्थानेव.

सेसन्ति ‘‘धम्मिके वेमतिकाया’’तिआदिकं अवसेसं. तत्थ आनिसंसं दस्सेत्वा पटिबाहन्तियाति ‘‘भिक्खुनिसङ्घो जिण्णचीवरो, कथिनानिसंसमूलको महालाभो’’ति (पाचि. अट्ठ. ९३१) एवरूपं आनिसंसं दस्सेत्वा पटिबाहन्तिया अनापत्ति.

पटिबाहनादिसिक्खापदवण्णना निट्ठिता.

नग्गवग्गो ततियो.

४. तुवट्टवग्गो

१-३. एकमञ्चतुवट्टनादिसिक्खापदवण्णना

पठमं उत्तानत्थमेव.

ववत्थानं दस्सेत्वाति (पाचि. अट्ठ. ९४०) मज्झे कासायं वा कत्तरयट्ठिं वा अन्तमसो कायबन्धनम्पि ठपेत्वा निपज्जन्तीनं अनापत्तीति अत्थो.

ततियं उत्तानत्थमेव.

एकमञ्चतुवट्टनादिसिक्खापदवण्णना निट्ठिता.

४-९. नउपट्ठापनादिसिक्खापदवण्णना

परियेसित्वाअलभन्तियाति अञ्ञं उपट्ठायिकं अलभन्तिया. गिलानायाति सयं गिलानाय. आपदासूति तथारूपे उपद्दवे सति.

पञ्चमछट्ठसत्तम अट्ठमनवमानि उत्तानत्थानेव.

नउपट्ठापनादिसिक्खापदवण्णना निट्ठिता.

१०. चारिकनपक्कमनसिक्खापदवण्णना

धुरे निक्खित्तमत्तेति सचे धुरं निक्खिपित्वा पच्छा पक्कमति, आपत्तियेवाति अत्थो. अन्तराये सतीति दसविधेसु अन्तरायेसु अञ्ञतरस्मिं सति. ‘‘गच्छिस्सामी’’ति निक्खन्ता, नदी वा पूरा, वनदाहो वा आगतो, चोरा वा मग्गे होन्ति, मेघो वा उट्ठहति, निवत्तितुं वट्टति.

चारिकनपक्कमनसिक्खापदवण्णना निट्ठिता.

तुवट्टवग्गो चतुत्थो.

५. चित्तागारवग्गो

१. राजागारसिक्खापदवण्णना

कीळनचित्तसालन्ति न रञ्ञोव कीळनचित्तसालं, अथ खो येसं केसञ्चि मनुस्सानं कीळनत्थं यत्थ कत्थचि कतसालं. एस नयो ‘‘कीळनउपवन’’न्तिआदीसुपि. यथाह ‘‘राजागारं नाम यत्थ कत्थचि रञ्ञो कीळितुं रमितुं कतं होती’’तिआदिको (पाचि. ९७९) वित्थारो. तत्थ कीळनउपवनन्ति कीळनत्थं अन्तोनगरे कतं आरामं. कीळनुय्यानन्ति तथेव बहिनगरे कतं उय्यानं.

राजागारसिक्खापदवण्णना निट्ठिता.

२. आसन्दिपरिभुञ्जनसिक्खापदवण्णना

अतिक्कन्तप्पमाणाति अट्ठङ्गुलतो अतिक्कन्तप्पमाणपादका. वुत्तोति पदभाजनियं वुत्तो. ‘‘अकप्पियरूपाकुलो अकप्पियमञ्चो पल्लङ्को’’ति (सारत्थ. टी. महावग्ग ३.२५४) सारसमासाचरियो.

आसन्दिपरिभुञ्जनसिक्खापदवण्णना निट्ठिता.

३. सुत्तकन्तनसिक्खापदवण्णना

उज्जवुज्जवेति उग्गिरित्वा उग्गिरित्वा वेठने. कन्तितसुत्तं कन्तन्तियाति दसिकसुत्तादिं सङ्घाटेत्वा कन्तन्तिया, दुक्कन्तितं वा पटिकन्तन्तिया.

सुत्तकन्तनसिक्खापदवण्णना निट्ठिता.

४. गिहिवेय्यावच्चसिक्खापदवण्णना

अत्तनो वेय्यावच्चकरस्स चाति सचेपि मातापितरो आगच्छन्ति, यं किञ्चि बीजनिं वा सम्मुञ्जनिदण्डकं वा कारापेत्वा वेय्यावच्चकरट्ठाने ठपेत्वा यं किञ्चि वा पचितुं वट्टति.

गिहिवेय्यावच्चसिक्खापदवण्णना निट्ठिता.

५-६. अधिकरणादिसिक्खापदवण्णना

अनन्तरायिकिनीति दसविधेसु अन्तरायेसु एकेनापि अनन्तरायिकिनी. धुरं निक्खिपित्वा पच्छा विनिच्छिनन्ती आपत्तिं आपज्जित्वाव विनिच्छिनाति.

छट्ठं उत्तानत्थमेव.

अधिकरणादिसिक्खापदवण्णना निट्ठिता.

७. आवसथचीवरसिक्खापदवण्णना

आपदासूति महग्घचीवरं सरीरतो मोचेत्वा सुप्पटिसामितम्पि चोरा हरन्ति, एवरूपासु आपदासु अनिस्सज्जित्वा निवासेन्तिया अनापत्ति.

आवसथचीवरसिक्खापदवण्णना निट्ठिता.

८. आवसथविहारसिक्खापदवण्णना

कवाटबद्धविहारन्ति द्वारबद्धविहारं. गिलानायाति वचीभेदं कातुं असमत्थाय. आपदासूति रट्ठे भिज्जन्ते आवासे छड्डेत्वा गच्छन्ति, एवरूपासु आपदासु.

आवसथविहारसिक्खापदवण्णना निट्ठिता.

९. तिरच्छानविज्जापरियापुणनसिक्खापदवण्णना

हत्थिआदीसुपि (सारत्थ. टी. पाचित्तिय ३.१०१५) सिप्पसद्दो पच्चेकं योजेतब्बो, तथा आथब्बणादीसु मन्तसद्दो. तत्थ थरूति खग्गमुट्ठि. आथब्बणमन्तो नाम आथब्बणवेदविहितो परूपघातकरो मन्तो. खिलनमन्तो नाम दारुसारखिलं मन्तेत्वा पथवियं पवेसेत्वा मारणमन्तो. अगदप्पयोगो नाम विसयोजनं.

तिरच्छानविज्जापरियापुणनसिक्खापदवण्णना निट्ठिता.

१०. तिरच्छानविज्जावाचनसिक्खापदवण्णना

लेखेति लिखसिप्पे. धारणाय वाति धारणसत्थे, यस्मिं वुत्तनयेन पटिपज्जन्ता बहूनिपि गन्थानि धारेन्ति. नागमण्डलादिकेति एत्थ नागमण्डलं नाम सप्पानं पवेसनिवारणत्थं मण्डलबद्धमन्तो.

तिरच्छानविज्जावाचनसिक्खापदवण्णना निट्ठिता.

चित्तागारवग्गो पञ्चमो.

६. आरामवग्गो

१-२. आरामपविसनादिसिक्खापदवण्णना

सीसानुलोकिकायाति सीसं अनुलोकेन्तिया. यत्थ वा भिक्खुनियो सन्निपतिताति यत्थ भिक्खुनियो पठमतरं सज्झायनचेतियवन्दनादिअत्थं सन्निपतिता. आपदासूति केनचि उपद्दुता होति, एवरूपासु आपदासु पविसितुं वट्टति.

दुतियं उत्तानत्थमेव.

आरामपविसनादिसिक्खापदवण्णना निट्ठिता.

३-४. गणपरिभासनादिसिक्खापदवण्णना

सेसन्ति ‘‘अत्थधम्मअनुसासनिपुरेक्खाराया’’तिआदिकं अवसेसं. तत्थ अनुसासनिपुरेक्खारायाति ‘‘इदानिपि त्वं बाला अब्यत्ता’’तिआदिना (पाचि. अट्ठ. १०३६) नयेन अनुसासनिपक्खे ठत्वा वदन्तिया अनापत्ति.

चतुत्थं उत्तानत्थमेव.

गणपरिभासनादिसिक्खापदवण्णना निट्ठिता.

५. कुलमच्छरिनीसिक्खापदवण्णना

कुले मच्छरो कुलमच्छरोति पुरिमस्मिं पक्खे सकत्थे इनीपच्चयो, तं कुलं अस्सद्धं अप्पसन्नन्ति कुलस्स अगुणं, अयसं वा भासन्तियाति अत्थो. भिक्खुनीनं अवण्णं भासन्तियाति ‘‘भिक्खुनियो दुस्सीला पापधम्मा’’ति (पाचि. अट्ठ. १०४३) भिक्खुनीनं अगुणं, अयसं वा भासन्तिया.

सन्तंयेवआदीनवन्ति कुलस्स वा भिक्खुनीनं वा सन्तंयेव अगुणं.

कुलमच्छरिनीसिक्खापदवण्णना निट्ठिता.

६-८. अभिक्खुकावासादिसिक्खापदवण्णना

समन्तपासादिकायंवुत्तोति समन्तपासादिकाय ओवादवग्गस्स पठमसिक्खापदे (पाचि. अट्ठ. १४४) वुत्तो.

सत्तमट्ठमानि उत्तानत्थानेव.

अभिक्खुकावासादिसिक्खापदवण्णना निट्ठिता.

९-१०. ओवादूपसङ्कमनादिसिक्खापदवण्णना

उपोसथस्स पुच्छनं उपोसथपुच्छा, सावकपच्चयं, रस्सत्तञ्च कत्वा ‘‘उपोसथपुच्छक’’न्ति वुत्ताति आह ‘‘उपोसथपुच्छन’’न्ति. ओवादत्थायाति ओवादयाचनत्थाय.

दसमं उत्तानत्थमेव.

ओवादूपसङ्कमनादिसिक्खापदवण्णना निट्ठिता.

आरामवग्गो छट्ठो.

७. गब्भिनीवग्गो

१-२. गब्भिनीआदिसिक्खापदवण्णना

पठमं उत्तानत्थमेव.

थने भवं थञ्ञं, खीरं. यं पायेतीति यं दारकं पायेति.

गब्भिनीआदिसिक्खापदवण्णना निट्ठिता.

३. पठमसिक्खमानसिक्खापदवण्णना

पदभाजने वुत्तनयेनाति ‘‘पाणातिपाता वेरमणिं द्वे वस्सानि अवीतिक्कम्म समादानं समादियामि…पे… विकालभोजना वेरमणिं द्वे वस्सानि अवीतिक्कम्म समादानं समादियामी’’ति (पाचि. १०७९) पदभाजनसमीपे अट्ठुप्पत्तियं वुत्तनयेन. इमा पन छ सिक्खायो सट्ठिवस्सायपि पब्बजिताय दातब्बायेव, न एतासु असिक्खिता उपसम्पादेतब्बा.

पठमसिक्खमानसिक्खापदवण्णना निट्ठिता.

४-५. दुतियसिक्खमानादिसिक्खापदवण्णना

पदभाजने वुत्ता उपसम्पदासम्मुति न दिन्ना होतीति पदभाजनसमीपे अट्ठुप्पत्तियं वुत्ता उपसम्पदासम्मुति ञत्तिदुतियाय कम्मवाचाय न दिन्ना होति.

पञ्चमं उत्तानत्थमेव.

दुतियसिक्खमानादिसिक्खापदवण्णना निट्ठिता.

६-१०. दुतियगिहिगतादिसिक्खापदवण्णना

दसवस्साय गिहिगताय सिक्खासम्मुतिं दत्वा परिपुण्णद्वादसवस्सं उपसम्पादेतुं वट्टति.

सत्तमअट्ठमनवमदसमानि उत्तानत्थानेव.

दुतियगिहिगतादिसिक्खापदवण्णना निट्ठिता.

गब्भिनीवग्गो सत्तमो.

८. कुमारिभूतवग्गो

१-५. पठमकुमारिभूतादिसिक्खापदवण्णना

सब्बपठमा द्वे महासिक्खमानाति गब्भिनिवग्गे वुत्ता द्वे सिक्खमाना. ‘‘सिक्खमाना’’इच्चेव वत्तब्बाति सम्मुतिकम्मादीसु एवं वत्तब्बा. ‘‘गिहिगता’’तिवा ‘‘कुमारिभूता’’ति वा न वत्तब्बाति सचे वदन्ति, कम्मं कुप्पतीति अधिप्पायो.

चतुत्थपञ्चमानि उत्तानत्थानेव.

पठमकुमारिभूतादिसिक्खापदवण्णना निट्ठिता.

६-८. खीयनधम्मादिसिक्खापदवण्णना

वुट्ठापनसम्मुतिया याचितायाति उपसम्पदासम्मुतिया याचिताय.

सत्तमट्ठमानि उत्तानत्थानेव.

खीयनधम्मादिसिक्खापदवण्णना निट्ठिता.

९. सोकावाससिक्खापदवण्णना

आगच्छमानाति आगच्छन्ती.

सोकावाससिक्खापदवण्णना निट्ठिता.

१०. अननुञ्ञातसिक्खापदवण्णना

तेसं अत्थिभावं अजानन्तियाति (पाचि. अट्ठ. ११६३) तेसं मातादीनं अत्थिभावं अजानन्तिया. अननुञ्ञातसमुट्ठानन्ति यं वाचतो, कायवाचतो, वाचाचित्ततो, कायवाचाचित्ततो च समुट्ठाति, तं अननुञ्ञातसमुट्ठानं. कथं? अब्भानकम्मादीसु केनचिदेव करणीयेन खण्डसीमायं निसिन्ना ‘‘पक्कोसथ सिक्खमानं, इधेव नं उपसम्पादेस्सामा’’ति उपसम्पादेति, एवं वाचतो समुट्ठाति. ‘‘उपस्सयतो उट्ठाय उपसम्पादेस्सामी’’ति वत्वा खण्डसीमं गच्छन्तिया कायवाचतो समुट्ठाति. द्वीसु ठानेसु पण्णत्तिं जानित्वा वीतिक्कमं करोन्तिया वाचाचित्ततो, कायवाचाचित्ततो च समुट्ठाति. अननुजानापेत्वा उपसम्पादनतो किरियाकिरियं.

अननुञ्ञातसिक्खापदवण्णना निट्ठिता.

११. पारिवासिकसिक्खापदवण्णना

दारुणन्ति पापं. पतिमानेन्तन्ति ओलोकेन्तं.

पारिवासिकसिक्खापदवण्णना निट्ठिता.

१२. अनुवस्ससिक्खापदवण्णना

एकन्तरिकन्ति एकेन वस्सेन अन्तरिकं कत्वा.

अनुवस्ससिक्खापदवण्णना निट्ठिता.

१३. एकवस्ससिक्खापदवण्णना

मातिकायं एकं वस्सं द्वेति एकन्तरिके एकेकस्मिं संवच्छरे द्वे. एकन्तरिकं वुट्ठापेन्तियाति इमस्मिं वस्से एकं, पुन एकन्तरिकं एकन्ति द्वे वुट्ठापेन्तिया अनापत्ति.

एकवस्ससिक्खापदवण्णना निट्ठिता.

कुमारिभूतवग्गो अट्ठमो.

९. छत्तुपाहनवग्गो

१-२. छत्तुपाहनादिसिक्खापदवण्णना

वुत्तलक्खणं छत्तन्ति ‘‘छत्तं नाम तीणि छत्तानि – सेतच्छत्तं, किलञ्जच्छत्तं, पण्णच्छत्तं मण्डलबद्धं, सलाकबद्ध’’न्ति (पाचि. ११८१) एवं पदभाजने वुत्तलक्खणं छत्तं. तादिसं ठानं पत्वाति गच्छकद्दमादीसु तं तं ठानं पत्वा.

छत्तस्सेवाति कद्दमादीनि पत्वा उपाहना ओमुञ्चित्वा छत्तस्सेव धारणं. उपाहनानंयेव वाति गच्छादीनि दिस्वा छत्तं अपनामेत्वा उपाहनानंयेव धारणं.

दुतियं उत्तानत्थमेव.

छत्तुपाहनादिसिक्खापदवण्णना निट्ठिता.

३-५. सङ्घाणिआदिसिक्खापदवण्णना

सङ्घाणिन्ति कटियं अनुभवितब्बं आभरणं. तेनाह ‘‘यं किञ्चि कटूपग’’न्ति.

चतुत्थपञ्चमानि उत्तानत्थानेव.

सङ्घाणिआदिसिक्खापदवण्णना निट्ठिता.

६. वासितकसिक्खापदवण्णना

गन्धवासितकेनाति गन्धपरिभावितेन.

वासितकसिक्खापदवण्णना निट्ठिता.

७-१०. भिक्खुनिउम्मद्दापनादिसिक्खापदवण्णना

गिलानायाति (पाचि. अट्ठ. १२०८) अन्तमसो मग्गगमनपरिस्समेनापि आबाधिकाय. आपदासूति चोरभयादिना सरीरकम्पनादीसु.

अट्ठमनवमदसमेसु किञ्चि वत्तब्बं नत्थि.

भिक्खुनिउम्मद्दापनादिसिक्खापदवण्णना निट्ठिता.

११. अनापुच्छासिक्खापदवण्णना

उपचारं सन्धायाति समन्ता द्वादसहत्थूपचारं सन्धाय.

अनापुच्छासिक्खापदवण्णना निट्ठिता.

१२. पञ्हापुच्छनसिक्खापदवण्णना

अनोदिस्साति ‘‘अमुकस्मिं नाम ठाने पुच्छामी’’ति एवं अनियमेत्वा केवलं ‘‘पुच्छितब्बं अत्थि, पुच्छामि, अय्या’’ति एवं वत्वा.

पञ्हापुच्छनसिक्खापदवण्णना निट्ठिता.

१३. असंकच्चिकसिक्खापदवण्णना

परिक्खित्तस्सगामस्स परिक्खेपं, अपरिक्खित्तस्स उपचारं अतिक्कमन्तिया वा ओक्कमन्तिया वाति एत्थ परिक्खित्तस्स गामस्स परिक्खेपं अतिक्कमन्तिया वा अपरिक्खित्तस्स गामस्स उपचारं ओक्कमन्तिया वाति यथाक्कमं सम्बन्धो वेदितब्बो. आपदासूति महग्घं संकच्चिकं पारुपित्वा गच्छन्तिया उपद्दवो उप्पज्जति, एवरूपासु आपदासु.

असंकच्चिकसिक्खापदवण्णना निट्ठिता.

छत्तुपाहनवग्गो नवमो.

इति कङ्खावितरणिया पातिमोक्खवण्णनाय

विनयत्थमञ्जूसायं लीनत्थप्पकासनियं

भिक्खुनिपातिमोक्खे पाचित्तियवण्णना निट्ठिता.

असाधारणसमुट्ठानवण्णना

अचित्तकानीति (सारत्थ. टी. पाचित्तिय ३.१२१४) ‘‘नच्च’’न्तिआदिना अजानित्वा दस्सनादिं करोन्तिया आपत्तिसम्भवतो वत्थुअजाननचित्तेन अचित्तकानि. लोकवज्जानीति ‘‘नच्च’’न्तिआदिना जानित्वा दस्सनादिं करोन्तिया अकुसलेनेव आपज्जनतो लोकवज्जानि. तेनाह ‘‘अयं पनेत्थ अधिप्पायो’’तिआदि सचित्तकानीति ‘‘चोरी’’तिआदिना वत्थुं जानित्वा करणेयेव आपत्तिसम्भवतो सचित्तकानि. उपसम्पदादीनं एकन्ताकुसलचित्तेनेव अकत्तब्बत्ता पण्णत्तिवज्जानि. ‘‘इध सचित्तकाचित्तकता पण्णत्तिजाननाजाननताय अग्गहेट्ठा वत्थुजाननाजाननताय गहेतब्ब’’न्ति वदन्ति.

असाधारणसमुट्ठानवण्णना निट्ठिता.