📜

पाटिदेसनीयकण्डं

२. तेलविञ्ञापनादिसिक्खापदवण्णना

पाळियंअनागतेसु पन अट्ठसुपीति पाळिमुत्तकेसु सप्पिआदीसु अट्ठसुपि.

तेलविञ्ञापनादिसिक्खापदवण्णना निट्ठिता.

इति कङ्खावितरणिया पातिमोक्खवण्णनाय

विनयत्थमञ्जूसायं लीनत्थप्पकासनियं

भिक्खुनिपातिमोक्खे पाटिदेसनीयवण्णना निट्ठिता.

१. परिमण्डलादिसिक्खापदवण्णना

सेखियानि चेवाति पञ्चसत्तति सेखियानि चेव. ‘‘भिक्खुपातिमोक्खवण्णनायं वुत्तनयेनेव वेदितब्बा’’ति इमिना यस्मा तादिसंयेवेत्थ अत्थविनिच्छयं विदू वदन्ति, तस्मा विसुं तेसं अत्थवण्णना न वुत्ता. तत्थ या वुत्ता, सा इधापि वुत्तायेवाति दस्सेति.

परिमण्डलादिसिक्खापदवण्णना निट्ठिता.

इति कङ्खावितरणिया पातिमोक्खवण्णनाय

विनयत्थमञ्जूसायं लीनत्थप्पकासनियं

भिक्खुनिपातिमोक्खवण्णना निट्ठिता.

निगमनकथावण्णना

यं पातिमोक्खस्स वण्णनं आरभिन्ति सम्बन्धो. ‘‘महाविहारवासीन’’न्ति इदं पुरिमपच्छिमपदेहि सद्धिं सम्बन्धितब्बं, महाविहारवासीनं पोराणट्ठकथाहि वाति च. पाळियत्थञ्च केवलन्ति सकलं पाळिअत्थञ्च, उभतोविभङ्गञ्चाति वुत्तं होति. एत्थाति एतिस्सं कङ्खावितरणियं. यस्मा न हि अत्थीति सम्बन्धो. न्ति यं पदं. सीहळट्ठकथानयन्ति सीहळमातिकट्ठकथानयं. अट्ठकथासारन्ति सीहळमातिकट्ठकथायं अत्थसारं, अथ वा विनयट्ठकथासु अत्थसारं. तेनेतं दस्सेति – सीहळमातिकट्ठकथायं अत्थसारं आदाय इमं कङ्खावितरणिं करोन्तो विनयट्ठकथासुपि इध विनिच्छये योगक्खमं अत्थसारं आदायेव अकासिन्ति.

इदानि सदेवकस्स लोकस्स अच्चन्तसुखाधिगमाय अत्तनो पुञ्ञं परिणामेन्तो ‘‘यथा च निट्ठं सम्पत्ता’’तिआदिगाथाद्वयमाह. कल्याणनिस्सिताति कुसलनिस्सिता. सब्बसत्तानन्ति कामावचरादिभेदानं सब्बेसं सत्तानं.

निगमनकथावण्णना निट्ठिता.

निगमनकथा

एत्तावता च –

.

लङ्किस्सरो यो विजितारिराजो;

राजा परक्कन्तभुजो यसस्सी;

तिधागतं सीहळमेकरज्जं;

अका निकायञ्च तथा समग्गं.

.

पुरे पुलत्थिम्हि वरे पुरानं;

मज्झम्हि नानारतनाकरानं;

अनन्तसम्पत्तिभराभिरामे;

वराचलुत्तङ्गघराभिरामे.

.

अभेज्जपाकारसुगोपुरस्मिं ;

निराकुलानेककुलाकुलस्मिं;

मुनिन्ददाठङ्कुरवासभूते;

यो लोचनानन्दवहे वसन्तो.

.

सुफुल्लितब्भोरुहसादुसीत

पसन्ननीरेहि जलासयेहि;

सुपुप्फितानेककदम्बजम्बु-

पुन्नागनागादिहि वाभिरम्मे.

.

सुधावदातेहि मनोहरेहि;

पाकारपन्तीहि च गोपुरेहि;

विकिण्णमुत्ताफलसन्निभेहि;

विलोकनीयेहि सुधातलेहि.

.

कत्वान पासादसहस्सरम्मे;

तहिं तहिं पीतिकरे विहारे;

महादयो जेतवनादयोपि;

सुसंयमानं यतिनं अदासि.

.

यो सादुभूतं चतुपच्चयञ्च;

गुणप्पसन्नो समणेसु तेसु;

निच्चं महोघं विय वत्तयन्तो;

योजेति ते गन्थविपस्सनासु.

.

कारितेसु विहारेसु, तेन तेसु यसस्सिना;

रम्मो यो पच्छिमारामो, पुप्फारामादिसोभितो.

.

परिवेणम्हि नामेन, तहिं चोळकुलन्तिके;

पासादे दस्सनीयम्हि, वसन्तो करुणापरो.

१०.

सिस्सो ससीकरस्वच्छ-सीलाचारस्स धीमतो;

सारिपुत्तमहाथेर-महासामिस्स तादिनो.

११.

धीरानेकगुणोघेन, थेरेन सुचिवुत्तिना;

विनयट्ठितिकामेन, सुमेधेनाभियाचितो.

१२.

सो बुद्धनागत्थेरोहं, भिक्खूनं परमं हितं;

महाविहारवासीनं, यतीनं समयानुगं.

१३.

विनयत्थादिमञ्जूसं , लीनत्थस्स पकासनिं;

मातिकट्ठकथायेमं, अकासिं साधु वण्णनं.

१४.

सायं सुबोधा बुधवण्णनीया;

संवण्णना सत्तसहस्समत्ता;

निराकरोन्ती विनयम्हि मोहं;

तमं चरन्ती ससि खेव भातु.

१५.

आकङ्खमानेन परत्थमिट्ठं;

महत्थसारं सुविनिच्छयञ्च;

संवण्णनं साधु पकुब्बता यं;

चितं मया पुञ्ञमनप्पभूतं.

१६.

पुञ्ञेन तेनाचितदानसील-

मयादिनानेकविधेन चेव;

सत्ता अनीघा सुखिनो अवेरा;

पप्पोन्तु सब्बे सुगतिं सिवञ्च.

१७.

सद्धिं यथोपद्दवमन्तरेन;

गता हि लीनत्थपदीपनीयं;

तथा जनानं अपि धम्मयुत्ता;

मनोरथा सिद्धिमुपेन्तु निच्चं.

१८.

काले पवस्सन्तु सदा पयोदा;

धम्मेन पालेन्तु महिं महिन्दा;

सत्ता पसन्ना रतनत्तयस्मिं;

दानादिपुञ्ञाभिरता भवन्तूति.

विनयत्थमञ्जूसा लीनत्थप्पकासनीनामिकाकङ्खावितरणीअभिनवटीका निट्ठिता.