📜
अनियतकण्डं
१. पठमानियतसिक्खापदवण्णना
अनियते ¶ ¶ आदितोव इदं पकिण्णकं. सेय्यथिदं – इदं अनियतकण्डं निप्पयोजनं तत्थ अपुब्बाभावतोति चे? न, गरुकलहुकभेदभिन्नापत्तिरोपनारोपनक्कमलक्खणदीपनप्पयोजनतो. एत्थ हि ‘‘सा चे एवं वदेय्य ‘अय्यो मया…पे… सो च तं पटिजानाति, आपत्तिया कारेतब्बो’’’तिआदिना (पारा. ४४६) आपत्तिया गरुकाय, लहुकाय च आरोपनक्कमलक्खणं, ‘‘न कारेतब्बो’’ति इमिना अनारोपनक्कमलक्खणञ्च दस्सितं. लक्खणदीपनतो आदिम्हि, अन्ते वा उद्दिसितब्बन्ति चे? न, असम्भवतो. कथं न ताव आदिम्हि सम्भवति, येसमिदं लक्खणं, तेसं सिक्खापदानं अदस्सितत्ता. न अन्ते गरुकमिस्सकत्ता. तस्मा गरुकलहुकानं मज्झे एव उद्दिसितब्बतं अरहति उभयमिस्सकत्ता. या तत्थ पाचित्तियसङ्खाता लहुकापत्ति दस्सिता, सापि गरुकाति कथिता. तेनेवाह ‘‘मेथुनधम्मसन्निस्सितकिलेससङ्खातेन रहस्सादेना’’तिआदि. तस्मा गरुकानं एव अनन्तरं उद्दिट्ठन्तिपि एके. एवं सति पठमानियतमेवालं तावता लक्खणदीपनसिद्धितो, किं दुतियेनाति चे? न, ओकासनियमपच्चयमिच्छागाहनिवारणप्पयोजनतो. ‘‘पटिच्छन्ने आसने अलंकम्मनिये’’ति ओकासनियमतो हि तब्बिपरीते ओकासे इदं लक्खणं न विकप्पितन्ति मिच्छागाहो होति. तंनिवारणतो दुतियानियतम्पि सात्थकमेवाति अधिप्पायो. कस्मा? ओकासभेदतो, रहोभेददीपनतो, रहोनिसज्जस्सादभेददीपनतो. ओकासनियमभावे च रहोनिसज्जस्सादभेदो जातो. द्विन्नं रहोनिसज्जसिक्खापदानं नानात्तजाननञ्च सिया तथा कायसंसग्गभेददीपनतो. नालं कम्मनियेपि हि ओकासे अप्पटिच्छन्ने, पटिच्छन्नेपि वा निसिन्नाय वातपानकवाटच्छिद्दादीहि निक्खन्तकेसादिग्गहणेन कायसंसग्गो लब्भतीति एवमादयोपि नया वित्थारतो वेदितब्बा.
तत्रिदं ¶ मुखमत्तनिदस्सनं – ओकासभेदतोति अलंकम्मनियनालंकम्मनियभेदतो. पटिच्छन्नम्पि हि एकच्चं नालंकम्मनियं वातपानादिना अन्तरितत्ता ¶ , उभयप्पटिच्छन्नम्पि एकच्चं नालंकम्मनियं विजानतं अज्झोकासत्ता. रहोभेददीपनतोति एत्थ रहभावसामञ्ञेपि रहो द्विधा पटिच्छन्नापटिच्छन्नभेदतोति अधिप्पायो. रहोनिसज्जस्सादभेददीपनतोति मेथुनस्सादवसेन निसज्जा, दुट्ठुल्लस्सादवसेन निसज्जाति तादिसस्स भेदस्स दीपनतोति अत्थो. ‘‘इध आगतनयत्ता भिक्खुनिपातिमोक्खे इदं कण्डं परिहीनन्ति वेदितब्ब’’न्ति वदन्ति. ‘‘अट्ठुप्पत्तिया तत्थ अनुप्पन्नत्ता’’ति एके, तं अनेकन्तभावदीपनतो अयुत्तं. सब्बबुद्धकाले हि भिक्खूनं पञ्च, भिक्खुनीनं चत्तारो च उद्देसा सन्ति. पातिमोक्खुद्देसपञ्ञत्तिया असाधारणत्ता तत्थ निद्दिट्ठसङ्घादिसेसपाचित्तियानन्ति एके. तासञ्हि भिक्खुनीनं उब्भजाणुमण्डलिक (पाचि. ६५८) -अट्ठवत्थुक (पाचि. ६७५) -वसेन कायसंसग्गविसेसो पाराजिकवत्थु, ‘‘हत्थग्गहणं वा सादियेय्य, कायं वा तदत्थाय उपसंहरेय्या’’ति (पाचि. ६७५) वचनतो सादियनम्पि, ‘‘सन्तिट्ठेय्य वा’’ति (पाचि. ६७५) वचनतो ठानम्पि, ‘‘सङ्केतं वा गच्छेय्या’’ति (पाचि. ६७५) वचनतो गमनम्पि, ‘‘छन्नं वा अनुपविसेय्या’’ति (पाचि. ६७५) वचनतो पटिच्छन्नट्ठानप्पवेसोपि होति, तथा ‘‘रत्तन्धकारे अप्पदीपे, पटिच्छन्ने ओकासे अज्झोकासे एकेनेका सन्तिट्ठेय्य वा सल्लपेय्य वा’’ति (पाचि. ८३९) वचनतो दुट्ठुल्लवाचापि पाचित्तियवत्थुकन्ति कत्वा तासं अञ्ञथा अनियतकण्डस्स अवत्तब्बतापत्तितो न वुत्तन्ति तेसं अधिप्पायो. पकिण्णकं.
‘‘देसनावुट्ठानगामिनीनं आपत्तीनं वसेन अलज्जिआदयो लज्जीनं चोदेस्सन्ती’’ति आगतत्ता लज्जिपग्गहत्थाय पतिरूपायपि उपासिकाय वचनेन अकत्वा भिक्खुस्सेव पटिञ्ञाय कातब्बन्ति आपत्तियो पन लक्खणदस्सनत्थं पञ्ञत्तं वित्थारनयमेव गहेत्वा वत्तुं युत्तं ‘‘इमे खो पनायस्मन्तो द्वे अनियता धम्मा’’ति (पारा. ४४३) उद्देसदस्सनत्ताति लिखितं. सोतस्स रहोति एत्थ रहोति वचनसामञ्ञतो वुत्तं. दुट्ठुल्लसामञ्ञतो दुट्ठुल्लारोचनप्पटिच्छादनसिक्खापदेसु पाराजिकवचनं विय. तस्मा ‘‘चक्खुस्सेव पन रहो ‘रहो’ति इध अधिप्पेतो’’ति वुत्तं. कथं पञ्ञायतीति चे? ‘‘मातुगामो नाम…पे… अन्तमसो तदहुजातापि दारिका’’ति (पारा. ४४५) वुत्तत्ता दुट्ठुल्लोभासनं इध नाधिप्पेतन्ति दीपितमेवाति. अन्तोद्वादसहत्थेपीति ¶ पि-सद्देन अपिहितकवाटस्स गब्भस्स द्वारे निसिन्नोपीति अत्थो. अचेलकवग्गे रहोपटिच्छन्नासनसिक्खापदे (पाचि. २८८) ‘‘यो कोचि विञ्ञू पुरिसो दुतियो होती’’ति इमस्स अनुरूपतो ‘‘इत्थीनं पन सतम्पि अनापत्तिं न करोतियेवा’’ति वुत्तं. ‘‘अलंकम्मनियेति सक्का होति मेथुनं धम्मं पटिसेवितु’’न्ति (पारा. ४४५) विभङ्गे ¶ वचनतो रहोनिसज्जस्सादो चेत्थ मेथुनधम्मसन्निस्सितकिलेसो, न दुतिये विय दुट्ठुल्लवाचस्सादकिलेसो. तस्मा च पञ्ञायति सोतस्स रहो नाधिप्पेतोति.
तिण्णं धम्मानं अञ्ञतरेन वदेय्याति रहोनिसज्जसिक्खापदवसेन निसिन्नस्स तस्सानुसारेन पाचित्तियमेव अवत्वा पाराजिकसङ्घादिसेसायपि आपत्तिया भेददस्सनत्थं वुत्तं. पुन आपत्तिप्पटिजाननं अवत्वा कस्मा ‘‘निसज्जं भिक्खु पटिजानमानो’’ति वत्थुप्पटिजाननं वुत्तन्ति? वुच्चते – आपत्तिया चोदिते विनयधरेन ‘‘किस्मिं वत्थुस्मि’’न्ति पुच्छिते चुदितकेन ‘‘इमस्मिं वत्थुस्मि’’न्ति वुत्ते विनयधरेन ‘‘ईदिसं नाम अकासी’’ति पुच्छिते सो वत्थुं पटिजानमानोव कारेतब्बोति दस्सनत्थं ‘‘निसज्जं भिक्खु पटिजानमानो’’ति वुत्तं. यदि एवं निसज्जं पटिजानमानोपि आपत्तियाव कारेतब्बोति? अनुरूपमेव. एवं पन गहेतब्बं – तिण्णम्पि आपत्तीनं वत्थूनि अग्गहेत्वा इध सिक्खापदवसेन निसज्जमेव वुत्तं. तस्मिं गहितेपि हि आपत्ति गहिताव होतीति. येन वा साति एत्थ वा-सद्दो ‘‘तेन सो भिक्खु कारेतब्बो वा’’ति योजेतब्बो. सो च विकप्पत्थो. तस्मा ‘‘कारेतब्बो वा पटिजानमानो, न वा कारेतब्बो अप्पटिजानमानो’’ति अत्थो. तेन वुत्तं ‘‘पटिजानमानो वा’’तिआदि. रहोनिसज्जसिक्खापदवसेन निसज्जपच्चया आपत्तिया वुत्तत्ता सेसेसुपि सेससिक्खापदवसेन आपत्ति गहेतब्बा. ‘‘समुट्ठानादीनि पठमपाराजिकसदिसानेवा’’ति वुत्तत्ता इध दुट्ठुल्लोभासनस्स अनधिप्पेतभावो वेदितब्बो.
पठमानियतसिक्खापदवण्णना निट्ठिता.
२. दुतियानियतसिक्खापदवण्णना
सङ्घादिसेसेन ¶ वाति कायसंसग्गदुट्ठुल्लोभासनेन. तस्मा एवं कायसंसग्गवारो पाळियम्पि वुत्तो. अनन्धो अबधिरोति अनन्धो कायसंसग्गं पस्सति, अबधिरो दुट्ठुल्लं सुणाति, तस्मा एव अदिन्नादानसदिसानेवाति वुत्त’’न्ति लिखितं. एत्थ च कायवाचाचित्ततो समुट्ठानं कथन्ति चे? कायसंसग्गञ्हि समापज्जन्तो दुट्ठुल्लम्पि भणति, दुट्ठुल्लं भणन्तो निसीदति चाति सम्भवति, दुट्ठुल्लमेव वा सन्धाय वुत्तं. तञ्हि अदिन्नादानसमुट्ठानन्ति.
यो ¶ देसनं सब्बविदूपमोव;
नानानयाकारविचित्तभेदं;
ञातुं उपायान मनो सतिमा;
तं लाभहेतुं न करोति पुञ्ञन्ति.
दुतियानियतसिक्खापदवण्णना निट्ठिता.
अनियतवण्णना निट्ठिता.