📜

निस्सग्गियकण्डं

१. चीवरवग्गो

१. कथिनसिक्खापदवण्णना

निस्सग्गियकण्डे तिण्णं कथिनसिक्खापदानं, वस्सिकसाटिकअच्चेकचीवरसासङ्कसिक्खापदानञ्च एकदेसनाय तथाकिण्णापत्तिक्खन्धाव वेदितब्बा –

कथिनं यस्स चत्तारो, सहजा समयद्वयं;

छन्नं सिक्खापदानञ्च, एकदेसविनिच्छयो.

तत्थ कथिनन्ति ‘‘सङ्घस्स अनुमोदनाय, गणस्स अनुमोदनाय, पुग्गलस्स अत्थारा सङ्घस्स अत्थतं होति कथिन’’न्ति (परि. ४१४) वचनतो तेसंयेव अनुमोदनादिधम्मानं सङ्गहो कथिनं नाम. यथाह ‘‘कथिनं जानितब्बन्ति तेसञ्ञेव धम्मानं सङ्गहो समवायो नामं नामकम्म’’न्तिआदि (परि. ४१२). तस्मा कथिनन्ति इदं बहूसु धम्मेसु नाममत्तं, न परमत्थतो एको धम्मो. को पनस्स अत्थारोति? तदेकदेसोव खीरस्स धारा विय. यथा चाह ‘‘अत्थारो एकेन धम्मेन सङ्गहितो वचीभेदेना’’ति. सहजा नाम अट्ठ मातिका, द्वे पलिबोधा, पञ्चानिसंसाति इमे पन्नरस धम्मा. समयद्वयं नाम कथिनत्थारसमयो, चीवरसमयो चाति. तत्थ कथिनत्थारसमयो वस्सानस्स पच्छिमो मासो. चीवरसमयो नाम अनत्थते कथिने अयं कत्तिकमासो, अत्थते चत्तारो हेमन्तिका चाति पञ्च मासा.

तत्थ अट्ठ मातिका नाम पक्कमनन्तिकादयो. ता सब्बापि अत्थारेन एकतो उप्पज्जन्ति नाम. तब्भावभाविताय अत्थारे सति उद्धारो सम्भवति. तत्थ कथिनत्थारेन एकुप्पादा एकनिरोधा अन्तरुब्भारो सहुब्भारो, अवसेसा कथिनुब्भारा एकुप्पादा, नानानिरोधा च. तत्थ एकनिरोधाति अत्थारेन सह निरोधा, अन्तरुब्भारसहुब्भारानं उद्धाराभावो एकक्खणे होतीति अत्थो. सेसा नाना निरुज्झन्ति नाम. तेसु हि उद्धारभावं पत्तेसुपि अत्थारो तिट्ठति एवाति अट्ठकथायं अत्थविभावना. सचे अत्थते कथिने भिक्खुस्मिं सापेक्खे तम्हा आवासा पक्कमन्ते सङ्घो अन्तरुब्भारं करोति, तस्स भिक्खुनो पठममेव मूलावासे निट्ठितचीवरपलिबोधाभावेपि सति अन्तरुब्भारे पलिबोधो छिज्जति सतिपि सापेक्खताय सउस्साहत्ता. इमिना परियायेन पक्कमनन्तिको कथिनुद्धारो अत्थारेन एकुप्पादो नानानिरोधो होति. तथा अन्तरुब्भारे सति सुणन्तस्सापि याव चीवरनिट्ठानं न गच्छति, ताव परिहारसम्भवतो निट्ठानन्तिको. याव सन्निट्ठानं न गच्छति, ताव परिहारसम्भवतो सन्निट्ठानन्तिको. याव न नस्सति, ताव परिहारसम्भवतो नासनन्तिको. याव न सुणाति, ताव परिहारसम्भवतो सवनन्तिको. याव चीवरासा न छिज्जति, ताव परिहारसम्भवतो आसावच्छेदिको. याव सीमं नातिक्कमति, ताव परिहारसम्भवतो सीमातिक्कन्तिको. अत्थारेन एकुप्पादो नानानिरोधो होतीति वेदितब्बो.

तत्थ अन्तरुब्भारसहुब्भारा द्वे अन्तोसीमायं एव सम्भवन्ति, न बहिसीमायं. पक्कमनसवनसीमातिक्कन्तिका बहिसीमायमेव सम्भवन्ति, न अन्तोसीमायं. निट्ठानसअआट्ठानासावच्छेदिका अन्तोसीमायञ्चेव बहिसीमायञ्च. अन्तरुब्भारो सङ्घायत्तो, पक्कमननिट्ठानसन्निट्ठानसीमातिक्कन्तिका पुग्गलाधीना, सेसा तदुभयविपरीता.

तत्थ ‘‘निट्ठितचीवरस्मि’’न्ति इमिना चीवरपलिबोधाभावमेव दीपेति. न आवासपलिबोधाभावं. ‘‘उब्भतस्मिं कथिने’’ति इमिना उभयपलिबोधाभावं दीपेति, तस्मा उभयपलिबोधाभावदीपनत्थं तदेव वत्तब्बन्ति चे? न, विसेसत्ता. कथं? कामञ्चेतं तस्मा ‘‘उब्भतस्मिं कथिने’’ति केसञ्चि कथिनुद्धारानं नानानिरोधत्ता, सङ्घपुग्गलाधीनानधीनत्ता च अन्तोबहिउभयसीमासु नियमानियमतो च उब्भतस्मिं कथिने सङ्घस्स, न पुग्गलस्स उब्भतं होति, तथापि ‘‘उब्भतस्मिं कथिने’’ति इदं सामञ्ञवचनं. तस्मा ‘‘निट्ठितचीवरस्मि’’न्ति इमिना नियमेति.

किं वुत्तं होति – सङ्घस्स अन्तरुब्भारेन उब्भतस्मिं कथिने अच्छिन्नचीवरपलिबोधो बहिसीमागतो पच्छा गन्त्वा अत्तनो सीमागतो अनिट्ठितचीवरो आनिसंसं लभति एवाति कत्वा ‘‘निट्ठितचीवरस्मि’’न्ति वुत्तन्ति वेदितब्बं. तत्थ आवासपलिबोधो नाम वसति वा तस्मिं आवासे, सापेक्खो वा पक्कमति. चीवरपलिबोधो नाम चीवरं अकतं विप्पकतं, चीवरासानुपच्छिन्ना, तब्बिपरीतेन अपलिबोधो वेदितब्बो. तत्थ अनत्थतकथिनानं चीवरकालसमये नियमतो चत्तारो आनिसंसा लब्भन्ति, असमादानचारो अनियमतो. तेन सासङ्कसिक्खापदं वुत्तं. कथं चत्तारो नियताति चे? ‘‘चीवरकालसमयो नाम अनत्थते कथिने वस्सानस्स पच्छिमो मासो’’ति (पारा. ६४९) वचनतो अनत्थतकथिनानं तस्मिं मासे यावदत्थचीवरं सिद्धं, तथा ततियकथिनसिक्खापदे (पारा. ४९७ आदयो) अकालचीवरं नाम पिट्ठिसमयतो पट्ठाय तं पटिग्गहेत्वा सङ्घतो लभितब्बं चे, याव चीवरकालसमयं निक्खिपित्वा भाजेत्वा गहेतब्बं. पुग्गलिकं चे, वस्सानस्स छट्ठपक्खस्स पञ्चमितो पट्ठाय याव चीवरकालसमयं अनधिट्ठितं अविकप्पितं वट्टति अच्चेकचीवरसिक्खापदेन अनुञ्ञातत्ता, न ततो परं. तदा उप्पन्नचीवरस्स पटिसिद्धत्ता पठमकथिनेन. तत्थ अट्ठकथायं वुत्तनयो सङ्घिकं सन्धाय, तथा पोराणगण्ठिपदे चाति वेदितब्बं.

पठमकथिने (पारा. ४५९ आदयो) पठमपञ्ञत्तिया, अविसेसेन वा एकादसमे दिवसे आपत्ति. वस्सानस्स हि अन्तोनिवारणत्थं अट्ठकथाय ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने’’ति (पारा. ४६२ आदयो) वुत्तं. एसेव नयो दुतिये, ततिये च. तेन चीवरकालतो पुरे वा अन्तो वा उप्पन्नं चीवरकालतो उद्धं एकदिवसम्पि परिहारं न लभति. यदि लभेय्य, अच्चेकचीवरसिक्खापदविरोधो. ‘‘याव चीवरकालसमयं निक्खिपितब्बं, ततो चे उत्तरि निक्खिपेय्य, निस्सग्गिय’’न्ति (पारा. ६४८) हि तत्थ वुत्तं. वस्सावासिकभावेन सङ्घतो लद्धं वुट्ठवस्सत्ता अत्तनो सन्तकभूतं अच्चेकचीवरं चीवरकालसमयं अतिक्कामयतो एव आपत्ति, न अच्चेकचीवरकालं अतिक्कामयतो आपत्तीति. ‘‘अनत्थते कथिने एकादसमासे उप्पन्न’’न्ति (पारा. ५००) वचनतो यो च तत्थ चीवरुप्पादो, सो च नेसं भविस्सतीति सिद्धं, अनामन्तचारगणभोजनसिक्खापदे ‘‘अञ्ञत्र समया’’ति (पाचि. २२२ आदयो) वुत्तत्ता सेसद्वयं सिद्धमेव. तस्मा ‘‘कालेपि आदिस्स दिन्नं, एतं अकालचीवर’’न्ति (पारा. ५००) वचनतो आदिस्स दिन्नचीवरं परिहारं न लभति.

अपरकत्तिकायमेव वा उब्भतस्मिं कथिने लभति, एवं ‘‘उब्भतस्मिं कथिने’’ति वुत्तत्ताति चे? न वत्तब्बं. छ ठानानि हि सापेक्खताय वुत्तानि . दुट्ठदोसद्वये अधिकरणचतुत्थं, पठमानियते सोतस्स रहो, ततियकथिने आदिस्स दिन्नं चीवरं, अच्चेकचीवरसिक्खापदे ‘‘सञ्ञाणं कत्वा निक्खिपितब्ब’’न्ति पदं, दुट्ठुल्लारोचनप्पटिच्छादनद्वये अधिकरणं, पाराजिकवचनञ्च, तीसु कथिनसिक्खापदेसु ‘‘अट्ठन्नं मातिकानं अञ्ञतराया’’ति वचनन्ति. तत्थ आदिस्स दिन्नं चीवरं सङ्घिकं भाजितब्बचीवरं सन्धाय वुत्तं, न पुग्गलिकं. सञ्ञाणं कत्वा निक्खिपितब्बन्ति वस्सावासिकचीवरं सन्धाय वुत्तं. अवुट्ठवस्सेन पच्छा दातब्बत्ता सञ्ञाणं कातब्बं, न ञातिप्पवारिततो लद्धं पुग्गलिकं सन्धाय. तस्मा दुविधं अच्चेकचीवरं सङ्घे निन्नं, पुग्गले निन्नञ्चाति सिद्धं. तत्थ सङ्घे परिणतं अच्चेकचीवरं वस्सूपनायिकदिवसतो पट्ठाय, पिट्ठिसमयतो पट्ठाय वा याव पवारणा निक्खिपितुं वट्टति एव सङ्घिकत्ता, पुग्गलिकम्पि ‘‘वस्संवुट्ठकाले गण्हथा’’ति दिन्नत्ता. तादिसञ्हि याव वस्संवुट्ठो न होति, ताव तस्सेव दायकस्स सन्तकं होति. एत्तको विसेसहेतु.

‘‘अनच्चेकचीवरे अनच्चेकचीवरसञ्ञी चीवरकालसमयं अतिक्कामेति, अनापत्ती’’ति वचनतो अच्चेकचीवरकस्सेव सो अपराधो. येन ‘‘विरोधो’’ति वचनं दस्सेय्याति न विनये विसेसहेतु परियेसितब्बो. बुद्धविसयत्ता पमाणन्ति चे? न, यदि एवं एत्थ अत्तनो सन्तकभूतम्पि अच्चेकचीवरं सञ्ञाणं कत्वा निक्खिपितब्बमेव, न अधिट्ठातब्बं न विकप्पेतब्बं न विस्सज्जेतब्बं. ततो ‘‘अनापत्ति, अन्तोसमये अधिट्ठेति विकप्पेति विस्सज्जेती’’तिआदिवचनविरोधो (पारा. ६५१) अधिवासेतब्बो सिया. तथा ‘‘वस्सानस्स पच्छिमे मासे कथिनुद्धारे कते तस्मिं मासे अत्थते कथिने कथिनुद्धारदिवसं अतिक्कामेति, निस्सग्गियं होती’’ति वचनतो निस्सग्गियं होतीति अयम्पि अत्थविरोधो अधिवासेतब्बो सिया. तस्मिञ्च ‘‘अनच्चेकचीवरे अनापत्ती’’ति वुत्तं, तञ्च अनधिट्ठितं अविकप्पितमेवाति एत्तको विसेसहेतु. अतिरेकचीवरञ्चेतं पठमसिक्खापदेनापत्ति, इतरं चे अनापत्तियेवाति इमस्स अत्थस्स अयं भगवतो विसेसहेतु. तथा अतिरेकदसाहानागतायेव कत्तिकपुण्णमाय सङ्घस्स वस्सावासिकत्थं अच्चेकचीवरं विय ददमानं न गहेतब्बं, दसाहानागताय एव गहेतब्बन्ति एत्तको विसेसहेतु. ततो अट्ठकथानयविरोधो च अधिवासेतब्बो सिया. तत्थ ‘‘अधिट्ठिततो पट्ठाय उप्पन्नं अच्चेकचीवरं न होती’’ति वत्वा अञ्ञथा नयो दस्सितो. पोराणगण्ठिपदे सो च नयो सङ्घिकं उपादाय वुत्तत्ता न विरुज्झतीति नेव सो च पटिक्खित्तो. यथा अनच्चेकचीवरं छट्ठितो पट्ठाय उप्पन्नं अतिरेकदसाहानागतायपि पटिग्गहेतब्बं, पटिग्गहेत्वा चीवरकालसमयं अतिक्कामयतोपि अनापत्तीति अयम्पि नयो अधिवासेतब्बो सिया. ततो पठमकथिनविरोधो. दसाहानागताय एव पटिग्गहेतब्बं, पटिग्गहेत्वा चीवरकालसमयं अतिक्कामयतो अनापत्तीति चे, तं द्वे दसाहे लभतीति एत्तको विसेसहेतु.

अन्तरा अनापत्तिक्खेत्तचीवरकालप्पविट्ठत्ता अधिट्ठहित्वा पच्चुद्धटं विय तं पुनपि दसाहे लभतीति चे? न, कालप्पवेसो अधिट्ठानं विय होतीति चे? न, ‘‘वस्सिकसाटिकं वस्सानं चातुमासं अधिट्ठातुं, ततो परं विकप्पेतु’’न्ति वचनविरोधं कत्वा, ततो परं दसाहं अविकप्पेन्तस्सापि अनापत्ति सिया. अपिच यं वुत्तं अट्ठकथायं ‘‘वस्सिकसाटिका अन्तोवस्से लद्धा चेव निट्ठिता च, अन्तोदसाहे अधिट्ठातब्बा, दसाहातिक्कमे निट्ठिता, तदहेव अधिट्ठातब्बा, दसाहे अप्पहोन्ते चीवरकालं नातिक्कामेतब्बा’’ति (पारा. अट्ठ. २.६३०). तेन आपत्तितो न मुच्चेय्य. कालप्पवेसो हि अधिट्ठानपरियायो न जातोति. एत्तावता यथावुत्तो अत्थविकप्पो पाळिनयेनेव पतिट्ठापितो होति.

अपिचेत्थ यं वुत्तं अट्ठकथायं ‘‘दसाहे अप्पहोन्ते चीवरकालं नातिक्कामेतब्बा’’ति, तत्थपि चीवरकाले उप्पन्नं, दसाहे अप्पहोन्ते चस्स करणं नत्थि, तं अच्चेकचीवरं अकालचीवरमिव चीवरकालं नातिक्कामेतब्बन्ति सिद्धमेतं. पाळितो च तञ्चे अन्तोकाले उप्पज्जति, दसाहे अप्पहोन्तेपि उप्पज्जति, एवं उप्पन्नं अच्चेकचीवरं अच्चेकचीवरमेव न होति. न हि तं कालविसेसवसेन अच्चेकचीवरसङ्खं गच्छति. वुत्तञ्हेतं ‘‘अच्चेकचीवरं नाम सेनाय वा गन्तुकामो होति, पवासं वा गन्तुकामो होति, गिलानो वा होति, गब्भिनी वा होति , अस्सद्धस्स वा सद्धा उप्पन्ना होति…पे… ‘वस्सावासिकं दस्सामी’ति एवं आरोचितं, एतं अच्चेकचीवरं नामा’’ति (पारा. ६४९). तस्मा यथा तं चीवरं नातिक्कामेतब्बं, तथा अनच्चेकचीवरम्पीति सिद्धं होति. तेन वुत्तं अट्ठकथायं ‘‘दसाहे अप्पहोन्ते चीवरकालं नातिक्कामेतब्बा’’ति. अपिच यदि एवं तं अच्चेकचीवरसिक्खापदमेव अच्चेकचीवरं चीवरकालं नातिक्कामेतब्बन्ति इमस्स पन अत्थविसेसस्स दस्सनत्थं भगवता पञ्ञत्तं.

महाअट्ठकथायं पन तं एवं वुत्तं – कामञ्चेदं ‘‘दसाहपरमं अतिरेकचीवरं धारेतब्ब’’न्ति इमिना सिद्धं, अट्ठुप्पत्तिवसेन पन अपुब्बं विय अत्थं दस्सेत्वा सिक्खापदं ठपितन्ति अत्थविसेसदीपनपयोजनतो. तस्मा तं तस्स अत्थविसेसदस्सनत्थं वुत्तन्ति सिद्धमेव. तस्मापि वेदितब्बमेव यं किञ्चि चीवरं चीवरकालसमयं नातिक्कामेतब्बन्ति. अपिच यं वुत्तं अट्ठकथायं ‘‘छट्ठितो पट्ठाय पन उप्पन्नं अनच्चेकचीवरम्पि पच्चुद्धारेत्वा ठपितचीवरम्पि एतं परिहारं लभती’’ति (पारा. अट्ठ. २.६४६-६४९). तेन ‘‘अनच्चेकचीवरे अनच्चेकचीवरसञ्ञी चीवरकालसमयं अतिक्कामेति, अनापत्ती’’ति (पारा. ६५०) इमिनापि अनच्चेकचीवरस्सापि अच्चेकचीवरपरिहारलाभं दीपेतीति.

एत्तावता यथावुत्तो दुतियो अत्थविकप्पो पाळिनयेन, अट्ठकथानयेन च पतिट्ठापितो होति. एवं ताव पकिण्णकाय अधिकथा परतो पाठतो वित्थारिता होतीति अपकिण्णकं.

चीवरपलिबोधो, आवासपलिबोधो चाति द्वे पलिबोधा. तेसु एकपलिबोधेपि सति अनामन्तचारादिआनिसंसं लभति, तं इध नत्थीति दस्सेतुं ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने’’ति वुत्तं. तस्मा एव ‘‘अत्थतकथिनस्स हि भिक्खुनो’’तिआदि वुत्तं. कथिनत्थारारहस्साति एत्थ ‘‘अट्ठहि अङ्गेहि समन्नागतो पुग्गलो भब्बो कथिनं अत्थरितुं – पुब्बकरणं जानाति, पच्चुद्धारं जानाति, अधिट्ठानं जानाति, अत्थारं जानाति, मातिकं जानाति, पलिबोधं जानाति, उद्धारं जानाति, आनिसंसं जानाती’’ति (परि. ४०९) वचनतो इमेहि अट्ठहि अङ्गेहि समन्नागतो पुग्गलो कथिनत्थारारहो नाम. पुब्बकरणं नाम धोवनविचारणच्छेदनसिब्बनरजनकप्पकरणं.

‘‘चीवरंनाम खोम’’न्तिआदिना पाळिवसेन जातिञ्च पमाणञ्च दस्सेत्वा इदानि अतिरेकचीवरं दस्सेतुं ‘‘यं पन वुत्तं अधिट्ठितविकप्पितेसू’’तिआदि वुत्तं. ठपितट्ठानं सल्लक्खेत्वा’’ति वुत्तेपि यस्मिं ठाने यं ठपितं, तस्मिं तं पच्छा होतु वा, मा वा, अधिट्ठानं रुहतेव. पुरे पच्छा ठपनट्ठानं न पमाणं.

अन्तिमवत्थुं अज्झापन्नस्स भिक्खुभावपरिच्चागवसेन सेतवत्थनिवासनं वा कासावचजनं वा हीनायावत्तनं.

एकादसमे अरुणुग्गमनेति अन्तिमं ठपेत्वा ततो पुरिमतरस्मिन्ति अत्थो वेदितब्बो. तत्थ अन्तिमं नाम अपरकत्तिकाय पठमारुणुग्गमनं. तञ्हि कालत्ता निस्सग्गियं न करोति. इध ‘‘निट्ठितचीवरस्मिं भिक्खुना’’ति करणवचनं निदानानपेक्खं निदाने करणाभावतो. तस्मा एव ‘‘दसाहपरम’’न्ति अयमेत्थ अनुपञ्ञत्तीति वुत्तं. ‘‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं न विकप्पेतु’’न्तिआदि (महाव. ३५८) वचनतो च इध ‘‘विकप्पेती’’ति अविसेसेन वुत्तवचनं विरुद्धं विय दिस्सति, न च विरुद्धं तथागता भासन्ति, तस्मा एवमस्स अत्थो वेदितब्बो – तिचीवरं तिचीवरसङ्खेपेन परिहारतो अधिट्ठातुमेव अनुजानामि, न विकप्पेतुं. वस्सिकसाटिकं पन चतुमासतो परं विकप्पेतुमेव, न अधिट्ठातुन्ति. एवञ्च पन सति यो तिचीवरे एकेन चीवरेन विप्पवसितुकामो होति, तस्स तिचीवराधिट्ठानं पच्चुद्धरित्वा विप्पवाससुखत्थं विकप्पनाय ओकासो दिन्नो होति, दसाहातिक्कमे च अनापत्तीति. एतेन उपायेन सब्बत्थ विकप्पनाय अपटिसिद्धभावो वेदितब्बोति लिखितं.

इमस्स पन सिक्खापदस्स अयं सङ्खेपविनिच्छयो – अनत्थते कथिने हेमन्तानं पठमदिवसतो पट्ठाय, अत्थते कथिने गिम्हानं पठमदिवसतो पट्ठाय उप्पन्नचीवरं सन्धाय ‘‘निट्ठितचीवरस्मि’’न्तिआदि वुत्तं. एत्थाह – ‘‘रजकेहि धोवापेत्वा सेतकं कारापेन्तस्सापि अधिट्ठानं अधिट्ठानमेवा’’ति (पारा. अट्ठ. २.४६५) वचनतो अरजितेपि अधिट्ठानं रुहतीति. तेन सूचिकम्मं कत्वा रजित्वा कप्पबिन्दुं दत्वा अधिट्ठातब्बन्ति नियमो कातब्बो, न कातब्बोति? कत्तब्बोव. पत्तो विय अधिट्ठितो यथा पुन सेतभावं वा तम्बभावं वा पत्तो अधिट्ठानं न विजहति, न च पन तादिसो यं अधिट्ठानं उपगच्छति, एवमेतं दट्ठब्बन्ति. ‘‘स्वे कथिनं उद्धरिस्सती’’ति लद्धचीवरं सचे अज्जेव न अधिट्ठाति, अरुणुग्गमने एव निस्सग्गियं होति. कस्मा? ‘‘निट्ठितचीवरस्मि’’न्तिआदिना (पारा. ४६२-४६३;) सिक्खापदस्स वुत्तत्ता. कथिनब्भन्तरे दसाहतो उत्तरिपि परिहारं लभति, कथिनतो पन पच्छा एकदिवसम्पि न लभति. यथा किं – यथा अत्थतकथिनो सङ्घो तिचीवरं अत्थतदिवसतो पट्ठाय याव उब्भारा आनिसंसं लभति, न ततो परं, एवं अत्थतदिवसतो पट्ठाय याव उब्भारा लभति, उद्धते पन कथिने एकदिवसम्पि न लभति. एत्थाह – उब्भतदिवसतो पट्ठाय पुन दसाहं लभतीति? न, कस्मा? ‘‘अनुजानामि, भिक्खवे, दसाहपरमं अतिरेकचीवरं धारेतु’’न्ति वचनतो. कथिनब्भन्तरेपि एकादसे अरुणुग्गमने निस्सग्गियन्ति आपन्नं. तं पन अतिप्पसङ्गं निवारेतुं ‘‘निट्ठितचीवरस्मि’’न्तिआदि वुत्तं, न कथिनदिवसानि अदिवसानीति दीपनत्थं. अयमत्थो तत्थ तत्थ आविभविस्सति. अथ वा वस्सिकसाटिका अनतिरित्तप्पमाणा नामं गहेत्वा वुत्तनयेनेव चत्तारो वस्सिके मासे अधिट्ठातब्बा, ततो परं पच्चुद्धरित्वा विकप्पेतब्बाति वुत्तं. एत्थ ‘‘पच्चुद्धरित्वा’’ति वचने उपोसथदिवसे एव पच्चुद्धरित्वा विकप्पेत्वा ठपितं होति, ततो परं हेमन्तस्स पठमदिवसतो पट्ठाय पच्चुद्धरणाभावा. एवं कथिनब्भन्तरे उप्पन्नचीवरम्पि वेदितब्बन्ति लिखितं.

कथिनसिक्खापदवण्णना निट्ठिता.

२. उदोसितसिक्खापदवण्णना

‘‘अत्थतकथिनस्स पञ्च मासे बद्धसीमायं यत्थ कत्थचि चीवरं निक्खिपित्वा पक्कमन्तस्स अनापत्ती’’ति अट्ठकथायं वुत्तं. ‘‘अबद्धसीमायपि वट्टती’’ति इदं अबद्धसीमायं कथिनत्थारञ्च आरञ्ञकसिक्खापदञ्च साधेतीति लिखितं. इदानि –

‘‘छिन्नं धुतङ्गं सासङ्क-सम्मतो सन्तरुत्तरं;

अचीवरस्सानापत्ति, पच्चुद्धारादिसिद्धितो’’ति. (वजिर. टी. पाराजिक ४७९) –

इदं पकिण्णकं वेदितब्बं.

तत्रायं चोदनापुब्बङ्गमविनिच्छयो – केचि ‘‘दिगुणं सङ्घाटि’’न्ति (महाव. ३४८) वचनतो ‘‘एकच्चिका सङ्घाटि नाधिट्ठातब्बा. सचे अधिट्ठाति, न रुहती’’ति वत्वा उपसम्पदापेक्खानम्पि दिगुणंयेव सङ्घाटिं दत्वा उपसम्पादेन्ति, ते इमिना सुत्तलेसेन सञ्ञापेतब्बा. भगवता हि ‘‘छिन्नकं सङ्घाटिं, छिन्नकं उत्तरासङ्गं, छिन्नकं अन्तरवासक’’न्ति पठमं अनुञ्ञातं. ततो ‘‘अञ्ञतरस्स भिक्खुनो तिचीवरे करियमाने सब्बं छिन्नकं नप्पहोति. द्वे छिन्नकानि एकं अछिन्नकं नप्पहोति, द्वे अछिन्नकानि एकं छिन्नकं नप्पहोती’’ति इमस्मिं वत्थुस्मिं ‘‘अनुजानामि, भिक्खवे, अन्वाधिकम्पि आरोपेतु’’न्ति (महाव. ३६०) अनुञ्ञातं, तस्मा एकच्चिकापि सङ्घाटि वट्टतीति सिद्धं. या छिज्जमानापि नप्पहोति, तस्सा कुतो दिगुणताति? अट्ठकथायम्पिस्स वुत्तं ‘‘अन्वाधिकम्पि आरोपेतुन्ति आगन्तुकपत्तम्पि दातुं, इदं पन अप्पहोनके आरोपेतब्बं. सचे पहोति, आगन्तुकपत्तं न वट्टति, छिन्दितब्बमेवा’’ति (महाव. अट्ठ. ३६०). कथिनं पन छिन्नकमेव वट्टति, आवेणिकलक्खणत्ता, ‘‘छिन्नकं दिगुणं नप्पहोती’’ति वचनाभावतो चाति सन्निट्ठानमेत्थ गन्तब्बन्ति.

धुतङ्गन्ति अनुपसम्पन्नानं तेचीवरिकधुतङ्गाभावतो तिचीवरेनेव तेचीवरिकोति, तेसं अधिट्ठानाभावतो ‘‘अधिट्ठितेनेवा’’ति वत्तब्बं होतूति चे? न, धुतङ्गभेदेन विरोधप्पसङ्गतो. चतुत्थचीवरसादियनेन हि धुतङ्गभेदो, न तिचीवरविप्पवासेन, नापि अतिरेकचीवरसादियनेन, नापि अतिरेकचीवरधारणेन. यस्मा पन भिक्खूनं एव भगवता अधिट्ठानवसेन नव चीवरानि अनुञ्ञातानि, जातिवसेन च वुत्तानि, न एवं अनुपसम्पन्नानं, तस्मा नेसं चीवरनियमाभावा न तं धुतङ्गं अनुञ्ञातं गहट्ठानं विय. तस्मा तस्स समादानविधाने अवचनतो च सन्निट्ठानमेत्थ गन्तब्बन्ति.

सासङ्कसम्मतोति कङ्खावितरणियं (कङ्खा. अट्ठ. सासङ्कसिक्खापदवण्णना) सासङ्कसिक्खापदे विसुं अङ्गानि न वुत्तानि, ‘‘सेसमेत्थ चीवरवग्गस्स दुतियसिक्खापदे वुत्तनयेनेव वेदितब्ब’’न्ति वुत्तं, न च पनेतं वुत्तं. तत्थ रत्तिविप्पवासो चतुत्थमङ्गं, इध छारत्तविप्पवासो, अयमेत्थ विसेसोति. तस्मा अङ्गसामञ्ञतो च सम्मुतिसामञ्ञतो च सासङ्कसिक्खापदमेविदन्ति इदं निप्पदेसं, तं सप्पदेसं मासपरमत्ता. तत्थ बहिगामेपि गामसीमं ओक्कमित्वा वसित्वा पक्कमन्तस्स अनापत्ति, इध न तथा. इध अनन्तरे अनन्तरे अरुणुग्गमने निस्सग्गियं, तत्थ सत्तमेति अयं इमेसं द्विन्नं विसेसो. अङ्गानि पन चीवरनिक्खेपनङ्गसम्पत्तितो विपरियायेन, इध वुत्तनयेन च सिद्धत्ता न वुत्तानि. तानि कामं न वुत्तानि, तथापि चतुत्थमङ्गं विसेसितब्बं, न पन विसेसितं. किं कारणं? इध वुत्तनिस्सज्जनक्कमेन निस्सज्जित्वा आपत्तिदेसनतो, तत्थापन्नापत्तिविमोक्खदीपनत्थं. संवच्छरविप्पवुत्थम्पि रत्तिविप्पवुत्थमेव, पगेव छारत्तविप्पवुत्थं. एवं सन्तेपि तत्थ यथावुत्तअङ्गसम्पत्तिया सति तत्थ वुत्तनयेनेव निस्सज्जितब्बं. हेमन्ते, गिम्हे वा निस्सज्जति चे? इध वुत्तनयेनापि निस्सज्जितुं वट्टतीति ञापनत्थं चतुत्थमङ्गं न विसेसितन्ति नो तक्कोति आचरियो. मासातिक्कन्तं, दसाहातिक्कन्तम्पि चीवरं ‘‘दसाहातिक्कन्त’’न्ति वत्वा निस्सट्ठमेव, न ऊनमासं हुत्वा ‘‘दसाहातिक्कन्त’’न्ति वत्वा, मासातिक्कन्त’’न्ति वत्वाति एके. तथापि सचे पच्चासाचीवरं होति, निस्सग्गियं. ‘‘दसाहातिक्कन्त’’न्ति वत्वा मूलचीवरं पन ‘‘मासातिक्कन्त’’न्ति वत्वा निस्सज्जितब्बं.

‘‘सन्तरुत्तर’’न्ति वा ‘‘सङ्घाटि’’न्ति वा ‘‘चीवर’’न्ति वा किं तिचीवरं, उदाहु अञ्ञम्पीति? किञ्चेत्थ – यदि तिचीवरमेव पटिसिद्धं, परियापन्नवसेन अच्छिन्नचीवरअअछन्दनधोवापनविञ्ञत्तिआदिविरोधो. अथ अञ्ञम्पि ‘‘निट्ठितचीवरस्मि’’न्ति एवमादिना विरोधोति? वुच्चते – न नियमतो वेदितब्बं यथासम्भवं गहेतब्बतो. तथा हि ‘‘चीवरं निक्खिपित्वा सन्तरुत्तरेन जनपदचारिकं पक्कमन्ती’’ति (पारा. ४७१) एवमादीसु तिचीवरमेव, ‘‘न, भिक्खवे, सन्तरुत्तरेन गामो पविसितब्बो (महाव. ३६२), सन्तरुत्तरपरमं ततो चीवरं सादितब्ब’’न्ति (पारा. ५२३-५२४) एवमादीसु यं किञ्चि, तथा ‘‘सगुणं कत्वा सङ्घाटियो दातब्बा, निवासनं दातब्बं, सङ्घाटि दातब्बा, हन्द ते, आवुसो , सङ्घाटि, देहि मे पट’’न्ति एवमादीसु. वुत्तञ्हेतं ‘‘सब्बञ्हि चीवरं सङ्घटितट्ठेन ‘सङ्घाटी’ति वुच्चती’’ति (पाचि. अट्ठ. ८९८). तथा ‘‘निट्ठितचीवरस्मि’’न्ति एत्थापीति एके. अन्तोसमये यावदत्थं चीवरं अनुञ्ञातं, तं सब्बं करियमानं कदा निट्ठानं गच्छिस्सति, तस्मा तिचीवरमेवाति एके.

अचीवरस्सानापत्तिपच्चुद्धारादिसिद्धितोति किं वुत्तं होति – उदोसितसिक्खापदस्स निप्पयोजनभावप्पसङ्गतो तिचीवरविप्पवासे तेचीवरस्स आपत्तीति एके. तत्थेतं वुच्चति न होति आपत्ति पच्चुद्धारादिसिद्धितो. ‘‘अनापत्ति अन्तोअरुणे पच्चुद्धरति विस्सज्जेती’’ति (पारा. ४९६) हि वुत्तं. अञ्ञथा पच्चुद्धरन्तस्स, अन्तोअरुणे विस्सज्जेन्तस्स च याव अञ्ञो नाधिट्ठाति, ताव आपत्तिं आपज्जति यथावुत्तनयेनेव. अञ्ञथा सत्तब्भन्तरेन विप्पवासस्साति विप्पवासतो यथारुतंयेव सति विप्पवासे विप्पवासतो, अविप्पवासे सति अविप्पवासतोति.

उदोसितसिक्खापदवण्णना निट्ठिता.

३. अकालचीवरसिक्खापदवण्णना

अपरिक्खित्तस्स परिक्खेपारहट्ठानस्स दुब्बिजानत्ता तं दस्सेतुं ‘‘अपिच भिक्खून’’न्तिआदि वुत्तं. विहारपरियन्ते निविट्ठधुवसन्निपातट्ठानतो वा परियन्ते ठितभोजनसालतो वा निबद्धवसनकआवासतो वाति एवं गहेतब्बं. सचे विहारे सन्निपतितभिक्खूहि सद्धिं एकाबद्धा हुत्वा योजनसतम्पि पूरेत्वा निसीदन्ति, योजनसतम्पि उपचारसीमा होतीति अत्थो. ‘‘समानसंवासकसीमाया’’ति वुत्ते खण्डसीमादीसु ठितानं न पापुणाति, तासं विसुं समानसंवासकसीमत्ताति च समानसंवासकअविप्पवाससीमानं इदं नानत्तं. ‘‘अविप्पवाससीमाय दम्मी’’ति दिन्नं पन गामे ठितानं न पापुणाति. कस्मा? ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति (महाव. १४४) वचनतो. ‘‘समानसंवासकसीमाया’’ति दिन्नं पन यस्मिं ठाने अविप्पवाससीमा अत्थि, तत्थ ठितानम्पि. ‘‘तत्र ठितानञ्च पापुणाती’’ति च, ‘‘खण्डसीमायं ठत्वा ‘सीमट्ठकसङ्घो गण्हातू’ति वुत्ते उपचारसीमाय एव परिच्छिन्दित्वा दातब्ब’’न्ति च, ‘‘तेसं बहिसीमट्ठानम्पि पापुणाति याव कथिनस्सुब्भाराति अत्थो’’ति च, ‘‘अनत्थते पन कथिने अन्तोहेमन्ते सचे विहारं पविसित्वा ‘वस्संवुट्ठसङ्घस्स दम्मी’ति वदति, ये तत्थ वस्सच्छेदं अकत्वा पच्छिमवस्संवुट्ठा, तेसं बहिसीमट्ठानम्पि पापुणाती’’ति विनयधरा परिच्छिन्दन्ति, अट्ठकथायं पन अनागतं. तस्मा समन्तपासादिकायं ‘‘लक्खणञ्ञू वदन्ती’’ति (महाव. अट्ठ. ३७९) वुत्तन्ति च, ‘‘‘चीवरमासतो पट्ठाय याव हेमन्तस्स पच्छिमो दिवसो, ताव वस्सावासिकं देमा’ति वुत्ते कथिनं अत्थतं वा होतु, अनत्थतं वाति यं समन्तपासादिकावचनं (महाव. अट्ठ. ३७९), एत्थापि यदि अत्थतं, पुरिमवस्संवुट्ठा पञ्च मासे. यदि अनत्थतं, पच्छिमवस्संवुट्ठा चत्तारो मासे लभन्तीति विनिच्छयो’’ति च लिखितं.

‘‘येहि मय्हं यागु पीताति येहि निमन्तितेहि मय्हं यागु पीताति अधिप्पायो. तस्मा येहि निमन्तितेहि यागु पीता, तेसंयेव पापुणातीति वुत्तं. अञ्ञथा ‘येहि मय्हं यागु पीता’ति वुत्ते निमन्तिता वा होन्तु, अनिमन्तिता वा, येहि पीता, तेसं पापुणितब्बानी’’ति वदन्ति. एत्थ ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने’’ति वदन्तो ञापेति एत्थन्तरे तिण्णम्पि अकालचीवरानं उप्पत्तिअभावन्ति. कस्मा पन पदभाजने वित्थारितानीति? वुच्चते – इदं पन सिक्खापदं अधिट्ठानं सन्धाय न वुत्तं किन्तु पठमसिक्खापदे दसाहपरमं अनुजानित्वा तस्मिं अप्पहोन्ते सचे पच्चासा अत्थि, तमेव वड्ढेत्वा मासमनुजानन्तो इमम्पि अत्थविसेसं दीपेति. अकालचीवरं नाम सम्मुखीभूतेन भाजेतब्बं. तं पन ‘‘आकङ्खमानेन भिक्खुना पटिग्गहेतब्ब’’न्ति इमिना सिक्खापदेन वड्ढेत्वा वुत्तन्ति. तस्मा तीणिपि पदभाजने वित्थारितानीति.

‘‘खिप्पमेव कारेतब्बन्ति सीघं अन्तोदसाहेयेव कारेतब्ब’’न्ति इदं पन पहोनकभावे पुरिमसिक्खापदलक्खणेनाति दीपेतुं वुत्तं. तस्मा एवं ‘‘सीघ’’न्ति वा ‘‘लहु’’न्ति वा आदिना अवत्वापि ‘‘दसाहा’’ति वुत्तन्ति. अत्थतकथिनस्स एवं होतु, अनत्थते पन कथिने कथन्ति वुत्ते अनत्थतस्स पटिक्खेपतं दस्सेतीति वुत्तो अपस्सन्तो विघातं आपज्जतीति (वजिर. टी. पाराजिक ४९९-५००) लिखितं.

अकालचीवरसिक्खापदवण्णना निट्ठिता.

४. पुराणचीवरसिक्खापदवण्णना

‘‘साकियानियो विय सुद्धभिक्खुसङ्घे वा’’ति इदं ‘‘भिक्खुनी नाम उभतोसङ्घे उपसम्पन्ना’’ति (पारा. ५०५) इमिना विरुज्झतीति चे? न, अधिप्पायाजाननतो . भिक्खूनं सन्तिके उपसम्पदाय पटिक्खित्तत्ता तदनुप्पसङ्गभया एवं वुत्तन्ति वेदितब्बं.

एकेन वत्थुनाति येन केनचि पठमेन. अवुत्ता वा धोवतीति अवुत्ता धोवति, रजति आकोटेतीति अत्थो. ‘‘‘अवुत्ता’ति वचनतो अवादापेत्वा धोवनादीसु अनापत्ती’’ति लिखितं. इध चीवरं नाम निवासनपारुपनूपगमेव. यदि एवं ‘‘निवासनपारुपनूपगमेव वत्तब्ब’’न्ति चे? तं न वत्तब्बं ‘‘पुराणचीवर’’न्ति इमिनाव सिद्धत्ता. वुत्तञ्हेतं ‘‘पुराणचीवरं नाम सकिं निवत्थम्पि सकिं पारुतम्पी’’ति (पारा. ५०५).

पुराणचीवरसिक्खापदवण्णना निट्ठिता.

५. चीवरप्पटिग्गहणसिक्खापदवण्णना

उपचारो द्वादसहत्थो. अचित्तकत्ता कथं पंसुकूलं वट्टतीति चे? ताय तस्स भिक्खुनो अदिन्नत्ता, भिक्खुना च ततो भिक्खुनितो अग्गहितत्ता च.

चीवरप्पटिग्गहणसिक्खापदवण्णना निट्ठिता.

६. अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना

ञातकप्पवारिते वा विञ्ञापेन्तस्साति एत्थ च सङ्घवसेन पवारितेसु पमाणमेव वट्टति. पुग्गलिकप्पवारणाय यं यं पवारेति, तं तंयेव विञ्ञापेतब्बन्ति लिखितं.

अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.

७. ततुत्तरिसिक्खापदवण्णना

पकतिया सन्तरुत्तरेन चरति कथिनपलिबोधवसेन वा सासङ्कसिक्खापदवसेन वा. एत्थ सिया – ‘‘न मत्तं जानित्वा बहुं चीवरं विञ्ञापेस्सन्ति, दुस्सवाणिज्जं वा’’तिआदिना (पारा. ५२२) उज्झायन्तानं सुत्वा भगवापि छब्बग्गिये भिक्खू ‘‘कथञ्हि नाम तुम्हे मोघपुरिसा न मत्तं जानित्वा बहुं चीवरं विञ्ञापेस्सथा’’ति (पारा. ५२२) वत्वा सिक्खापदस्स पञ्ञत्तत्ता च इमिस्सं कङ्खावितरणियं ‘‘बहुचीवरविञ्ञापनवत्थुस्मिं पञ्ञत्त’’न्ति वुत्तत्ता, समन्तपासादिकायं ‘‘न हि अनच्छिन्नचीवरा अत्तनो अत्थाय साखापलासं भञ्जितुं लभन्ति, अच्छिन्नचीवरानं पन अत्थाय लभन्ती’’ति वुत्तत्ता च अञ्ञस्सत्थाय पमाणं विञ्ञापेतुं वट्टतीति चे? न, कस्मा? अञ्ञातकविञ्ञत्तिसिक्खापदस्स अट्ठुप्पत्तिया एव अञ्ञातकविञ्ञत्ति वारिता. तस्स सिक्खापदस्स अनापत्ति. पाळियं (पारा. ५२१) ‘‘अञ्ञस्सत्थाया’’ति इमिस्सा अनापत्तिपाळिया अञ्ञस्सत्थाय विञ्ञापेन्तो तस्स ञातकप्पवारिते एव विञ्ञापेति, न अञ्ञेति वचनतो च वारिता. तस्मा भगवापि ‘‘बहुं चीवरं विञ्ञापेस्सथा’’ति (पारा. ५२२) विगरहित्वा सिक्खापदं पञ्ञापेन्तो ‘‘अभिहट्ठुं पवारेय्या’’ति वुत्तनयेनेव पमाणतो गहणं अनुजानि, न अञ्ञस्सत्थाय पमाणतो विञ्ञापनं. यस्मा पनिमं सिक्खापदं अञ्ञस्सत्थाय विञ्ञापनवत्थुस्मिंयेव पञ्ञत्तं, तस्मा इध ‘‘अञ्ञस्सत्थाया’’ति न वुत्तं, न न लब्भतीति कत्वा.

अट्ठकथासु ‘‘अञ्ञातकप्पवारितट्ठाने पकतिया बहुम्पि वट्टति, अच्छिन्नकारणा पमाणमेव वट्टती’’ति वुत्तं. तं ‘‘अनापत्ति ञातकानं पवारितान’’न्ति (पारा. ५२६) वुत्तअनापत्तिपाळिया न समेतीति समन्तपासादिकायं (पारा. अट्ठ. २.५२६) वुत्तत्ता इधापि वुत्तनयेनेव ञातकप्पवारिते विञ्ञापेन्तस्स अत्तनो धनेन गण्हन्तस्स अनापत्तीति लिखितं. ‘‘अञ्ञस्सत्थाया’’ति निदानविरोधतो न वुत्तं, तथापि अनन्तरे वुत्तनयेनेव लब्भति एवाति वदन्ति.

ततुत्तरिसिक्खापदवण्णना निट्ठिता.

८. उपक्खटसिक्खापदवण्णना

पठमउपक्खटे ‘‘पुब्बे अप्पवारितो’’ति (पारा. ५२८) वचनतो तस्मिं खणे पवारितोपि अप्पवारितोव होतीति वेदितब्बं.

उपक्खटसिक्खापदवण्णना निट्ठिता.

९. दुतियउपक्खटसिक्खापदवण्णना

दुतियउपक्खटेन किं पयोजनन्ति चे? नत्थि पयोजनं, केवलं अट्ठुप्पत्तिवसेन पन पञ्ञत्तं भिक्खुनिया रहोनिसज्जसिक्खापदं विय. एवं सन्ते सङ्गीतिकारकेहि सङ्गीतिं अनारोपेतब्बं भवेय्य विनापि तेन तदत्थसिद्धितो, अनिस्सरत्ता, अनारोपेतुं अनुञ्ञातत्ता च. वुत्तञ्हेतं ‘‘आकङ्खमानो, आनन्द, सङ्घो…पे… समूहनेय्या’’ति (दी. नि. २.२१६; चूळव. ४४१). इदं सब्बमकारणं. न हि बुद्धा अप्पयोजनं वचनं निच्छारेन्ति, पगेव सिक्खापदं. तेनेवाह अट्ठकथायं ‘‘इमिनाव नयेन अत्थो वेदितब्बो. इदञ्हि पुरिमस्स अनुपञ्ञत्तिसदिस’’न्तिआदि. अनुपञ्ञत्ति च निप्पयोजनं नत्थि. तंसदिसञ्चेतं, न निप्पयोजनन्ति दस्सितं होति. एवं सन्ते को पनेत्थ अत्थविसेसोति? ततो आह ‘‘केवलं तत्थ एकस्स पीळा कता, इध द्विन्नं, अयमेत्थ विसेसो’’ति. इमिना अत्थविसेसेन को पनञ्ञो अतिरेकत्थो दस्सितोति? पोराणगण्ठिपदे ताव वुत्तं ‘‘एकस्मिम्पि वत्थुस्मिं उभिन्नम्पि पीळा कातुं न वट्टतीति अयमतिरेकत्थो दस्सितो’’ति. तेनेतं दीपेति ‘‘न केवलं पटिलद्धचीवरगणनाय एव आपत्तिगणना, पीळितपुग्गलसङ्खातवत्थुगणनायपी’’ति.

होन्ति चेत्थ –

‘‘वत्थुतो गणनायपि, सिया आपत्ति नेकता;

इति सन्दस्सनत्थञ्च, दुतियूपक्खटं इध.

‘‘कायसंसग्गसिक्खाय, विभङ्गे विय किन्तेतं;

एकित्थियापि नेकता, आपत्तीनं पयोगतो’’ति. (वजिर. टी. पाराजिक ५३२);

अपिचेतं सिक्खापदं तंजातिकेसु सिक्खापदेसु सब्बेसुपि गहेतब्बविनिच्छयस्स दस्सनप्पयोजनन्ति वेदितब्बं. आह च –

‘‘अञ्ञातिकाय बहुताय विमिस्सताय;

आपत्तियापि बहुता च विमिस्सता च;

इच्चेवमादिविधिसम्भवदस्सनत्थं ;

सत्था उपक्खटमिदं दुतियं अवोचा’’ति. (वजिर. टी. पाराजिक ५३२);

तस्सायं सङ्खेपतो अधिप्पायपुब्बङ्गमा विचारणा – पुराणचीवरं एकमेव भिक्खु भिक्खुनीहि द्वीहि, बहूहि वा धोवापेति, भिक्खुनिगणनाय पाचित्तियगणना. तथा द्विन्नं, बहूनं वा साधारणं एकमेव चीवरं अञ्ञत्र पारिवत्तका पटिग्गण्हाति, इधापि तथा द्विन्नं, बहूनं वा साधारणमेकं विञ्ञापेति, विञ्ञत्तपुग्गलगणनाय आपत्तिगणना. तथा अञ्ञेसुपि एवरूपेसु सिक्खापदेसु नयो नेतब्बो. अयं ताव बहुताय नयो.

विमिस्सताय पन ञातिकाय, अञ्ञातिकाय च एकं धोवापेति, एकतो निट्ठापने एकं पाचित्तियं. अथ ञातिका पठमं थोकं धोवित्वा ठिता, पुन अञ्ञातिका सुधोतं करोति, निस्सग्गियं पाचित्तियं. अथ अञ्ञातिका पठमं धोवति, पच्छा ञातिका सुधोतं करोति, अञ्ञातिकाय पयोगवसेन भिक्खुनो दुक्कटमेव. अञ्ञातिकाय, ञातिकाय च अञ्ञातिकसञ्ञी, वेमतिको, ञातिकसञ्ञी वा धोवापेति, यथावुत्तनयेन निस्सग्गियदुक्कटादिआपत्तिभेदगणना वेदितब्बा. तथा अञ्ञातिकाय, ञातिकाय च सन्तकं चीवरं उभोहि एकतो दिय्यमानं पटिग्गण्हाति, निस्सग्गियमेव. अथ अञ्ञातिकाय एव हत्थतो पटिग्गण्हाति, निस्सग्गियमेव. अथ ञातिकाय हत्थतो पटिग्गण्हाति, अनापत्ति. अथ उभोसु अञ्ञातिकादिसञ्ञी, वुत्तनयेनेव निस्सग्गियदुक्कटादिआपत्तिभेदगणना वेदितब्बा. तथा अञ्ञातिकविञ्ञत्तिआदीसुपि यथासम्भवं नयो नेतब्बो. अयं विमिस्सताय नयो.

आदिसद्देन पन अनेके अञ्ञातिका विञ्ञत्ता, विञ्ञत्तपुग्गलगणनाय दुक्कटं. एको देति, एको न देति, निस्सग्गियं. अथ अविञ्ञत्तो देति, न निसग्गियं. अथ विञ्ञत्ताविञ्ञत्तानं साधारणं विञ्ञत्तो देति, निस्सग्गियं. उभो देन्ति, निस्सग्गियमेव. अविञ्ञत्तो देति, निस्सग्गियेन अनापत्ति. विञ्ञत्तस्स वचनेन अविञ्ञत्तो देति, अनापत्ति एव. तथा उपक्खटादीसुपि यथासम्भवं नयो नेतब्बो.

एत्तावता सङ्खेपतो अञ्ञातिकायादिगाथा वुत्ताधिप्पाया होति. यं पनेत्थ भिक्खुनिया रहोनिसज्जसिक्खापदं निप्पयोजनताय निदस्सनं वुत्तं, तस्स पयोजनविसेसो तस्मिंयेव आविभविस्सतीति . एवमेव अञ्ञत्थपि वचनेन, विसेसअट्ठुप्पत्तिवसेन च सिक्खापदेसु ञातब्बं विसेसप्पयोजनन्ति.

दुतियउपक्खटसिक्खापदवण्णना निट्ठिता.

१०. राजसिक्खापदवण्णना

‘‘ठानं भञ्जति, आगतकारणं विनासेती’’ति वुत्तत्ता पुन चोदनं न लभतीति एके. आगमनस्स सात्थकं न होति, चीवरं न लभिस्सति पटिसन्थारस्स कतत्ताति एके. चोदनालक्खणं न होतीति कत्वा वुत्तन्ति एके. ‘‘धम्मदेसनाधिप्पायादिना न पटिसन्थारो कातब्बो’’ति उपतिस्सत्थेरो ‘‘‘आगतकारणं विनासेती’ति चोदनाठानानि भञ्जति, चोदेतुकामो अकत्तब्बमकासि, तप्पच्चया वत्तभेदे दुक्कट’’न्ति च वदति. धम्मसिरित्थेरो पन ‘‘आसने चे निसीदति, एकाय निसज्जाय द्वे ठानानि भञ्जति. आमिसं चे पटिग्गण्हाति, एकेन पटिग्गहणेन द्वे ठानानि भञ्जति. धम्मं चे भासति, धम्मदेसनासिक्खापदे वुत्तपरिच्छेदाय एकाय वाचाय द्वे ठानानि भञ्जति. तं सन्धाय ‘आगतकारणं विनासेती’ति वुत्त’’न्ति वदति. ‘‘एसो खो’’ति वुत्तेन सञ्ञत्तो एको, ‘‘अयं वेय्यावच्चकरोति…पे… अवुत्तेपि चोदेतुं वट्टती’’ति वुत्तो दुतियो, सचे पन दूतो गच्छन्तोव ‘‘अहं तस्स हत्थे दस्सामी’’तिआदिना वुत्तो ततियो, ‘‘अञ्ञं वा पेसेत्वा आरोचापेती’’ति वुत्तो चतुत्थोति यथा भिक्खुना निद्दिट्ठा चत्तारो, तथेव दूतेन निद्दिट्ठा चत्तारो. मुखवेवटिककप्पियकारको, परम्मुखकप्पियकारको चेति एतेसु अञ्ञातकअप्पवारितेसु विय पटिपज्जितब्बन्ति लिखितं.

राजसिक्खापदवण्णना निट्ठिता.

चीवरवग्गो पठमो.

२. एळकलोमवग्गो

१. कोसियसिक्खापदवण्णना

कारापेय्याति अत्तनो च परस्स च उभिन्नञ्च कोसियं एकतो गण्हित्वा वुत्तं, उभो वा एकतो करोन्तीति अत्थतो वेदितब्बं. तत्थ अत्तना कतं चे, ‘‘निस्सज्जनकाले सयं कतं निस्सग्गिय’’न्ति वत्तब्बं. उभोहि चे कतं, यथापाळिमेव.

कोसियसिक्खापदवण्णना निट्ठिता.

२. सुद्धकाळकसिक्खापदवण्णना

यथा पठमे ‘‘एकेनपि कोसियंसुना’’ति (कङ्खा. अट्ठ. कोसियसिक्खापदवण्णना) वुत्तं, तथा इध ‘‘एकेनपि अञ्ञेन अमिस्सितान’’न्ति वचनाभावतो अञ्ञेन मिस्सभावे सतिपि अपञ्ञायमानरूपकं चे, ‘‘सुद्धकाळक’’मिच्चेव वुच्चतीति वदन्ति.

सुद्धकाळकसिक्खापदवण्णना निट्ठिता.

३. द्वेभागसिक्खापदवण्णना

‘‘तुलयित्वा’’ति वचनतो यथा तुलाधारणाय काळकाधिका न होन्ति, तथा काळकानं द्वे भागा गहेतब्बा उक्कट्ठपरिच्छेदेन. ‘‘एकस्सापि काळकलोमस्स अतिरेकभावे निस्सग्गियन्ति वचनं तुलाधारणाय किञ्चापि न समेति, अचित्तकत्ता पन सिक्खापदस्स पुब्बे तुलाय धारयित्वा ठपितेसु एकम्पि लोमं तत्थ पतेय्य, निस्सग्गियन्ति अयमधिप्पायोति नो तक्को’’ति आचरियो. वुत्तपरिच्छेदेन अग्गहणं अकिरिया, सन्थतकरणं किरिया.

द्वेभागसिक्खापदवण्णना निट्ठिता.

४. छब्बस्ससिक्खापदवण्णना

‘‘ओरेनचे छन्नं वस्सान’’न्ति वुत्तत्ता छब्बस्से परिपुण्णे कातुं वट्टतीति निट्ठानदिवसतो पट्ठाय छन्नं वस्सानं परिच्छेदो वेदितब्बो. यानि पनेत्थ अतिरेकछब्बस्सवसेन वा सम्मुतिवसेन वा कतानि, सब्बानि तानि एकतो परिभुञ्जितुं वट्टन्तीति. गिलानस्स च एकं नप्पहोतीति अनेकम्पि वट्टति. यतो पट्ठाय रोगस्स मन्दताय सन्थतं आदाय गन्तुं सक्कोति, ततो पट्ठाय सम्मुति वा रोगो वा न रक्खतीति एके. अपिच छवस्सबुद्धनिम्मलं सिक्खापदं विचारेतुं गम्भीरत्ता. तस्मा छवस्से कम्मं कतन्ति.

छब्बस्ससिक्खापदवण्णना निट्ठिता.

५. निसीदनसिक्खापदवण्णना

कस्मा पनेत्थ ‘‘सन्थतं पन भिक्खुना’’ति सिक्खापदं अपञ्ञपेत्वा ‘‘निसीदनसन्थत’’न्ति पञ्ञत्तं, ननु एत्थ कारणेन भवितब्बन्ति? अत्थि कारणं, चीवरसञ्ञिताय सन्थतानं उज्झितत्ता तेसं अचीवरभावदस्सनत्थं तथा पञ्ञत्तं भगवताति वुत्तं होति. तस्मा ते भिक्खू तेचीवरिकधुतङ्गभेदभया सन्थते चतुत्थचीवरसञ्ञिताय सन्थतानि उज्झित्वा तेरस धुतङ्गानि समादयिंसु, भगवा च तेसं सन्थतं अनुजानि. ततो तेसं भिक्खूनं एवं होति ‘‘निसीदनचीवरसण्ठानम्पेतं निसीदनसन्थतं नो भगवता अनुञ्ञातं चतुत्थचीवरभावेन, पगेव कतसन्थतं वा’’ति. ततो ‘‘सन्थते तेसं चीवरसञ्ञिता न भविस्सती’’ति तदत्थं भगवता ‘‘सन्थत’’न्ति अपञ्ञपेत्वा ‘‘निसीदनसन्थत’’न्ति पञ्ञत्तन्ति अधिप्पायो. इमेसु पन पञ्चसु सन्थतेसु पुरिमानि तीणि विनयकम्मं कत्वा पटिलभित्वापि परिभुञ्जितुं न वट्टन्ति अकप्पियत्ता, पच्छिमानि द्वे वट्टन्तीति (वजिर. टी. पाराजिक ५६६-५६७) लिखितं. कथं पञ्ञायतीति चे? ‘‘अनापत्ति अञ्ञेन कतं पटिलभित्वा परिभुञ्जती’’ति (पारा. ५७०) वचनतोति वेदितब्बं.

निसीदनसिक्खापदवण्णना निट्ठिता.

६. एळकलोमसिक्खापदवण्णना

‘‘अद्धानमग्गप्पटिपन्नस्सा’’ति इमिना पकतिया दीघमग्गं पटिपन्नस्स उप्पन्नानिपि तियोजनपरममेव हरितब्बानि, पगेव अप्पटिपन्नस्साति दस्सेति. पटिपन्नस्स चे, अद्धानं नाम पटिपन्नस्स अकामा वस्संवुट्ठभिक्खुनिया मग्गप्पटिपत्ति वियाति दस्सेति. अद्धानमग्गप्पटिपन्नस्स निस्सग्गियन्ति वा सम्बन्धो. तेनेव वासाधिप्पायस्स पटिप्पस्सद्धगमनुस्साहत्ता ‘‘अप्पटिपन्नो’’ति सङ्खं गतस्स अनापत्तीति सिद्धं. इमस्मिं पन अत्थविकप्पे ‘‘भिक्खुनो पनेव एळकलोमानि उप्पज्जेय्युं…पे… असन्तेपि हारके अद्धानमग्गप्पटिपन्नस्स निस्सग्गियं पाचित्तिय’’न्ति योजना वेदितब्बा. यस्मा वा एळकलोमानं उप्पत्तिट्ठानतो पट्ठाय तियोजनपरमता अधिप्पेता, मग्गं अप्पटिपन्नस्स च तियोजनपरमता नत्थि, तस्मा ‘‘अद्धानमग्गप्पटिपन्नस्स उप्पज्जेय्यु’’न्ति वुत्तं. तेन अच्छिन्नं पटिलभित्वा हरतो च अनापत्तीति सिद्धं. पटिलाभो हि तेसं उप्पत्ति नामाति.

‘‘आकङ्खमानेन भिक्खुना पटिग्गहेतब्बानी’’ति इमिना अत्तना पटिग्गहितानंयेव तियोजनातिक्कमे आपत्तीति दस्सेति. तेन अनाकङ्खमानेन परसन्तकानि पटिग्गहितानि हरन्तस्स अनापत्तीति सिद्धं.

अङ्गेसु ‘‘अत्तनो सन्तकता’’ति नत्थि, अयमत्थो ‘‘भिक्खुनो उप्पज्जेय्यु’’न्ति इमिना, ‘‘अच्छिन्नं पटिलभित्वा’’ति इमिना च दीपितो होतीति वेदितब्बो. पोराणगण्ठिपदे च ‘‘अञ्ञं भिक्खुं हरापेन्तो गच्छति चे, द्विन्नम्पि अनापत्ती’’ति वुत्तं. तस्मा द्वे भिक्खू तियोजनपरमं पत्वा अञ्ञमञ्ञस्स भण्डं परिवत्तेत्वा चे हरन्ति, अनापत्तीति सिद्धं.

तियोजनपरमं सहत्था हरितब्बानीति तियोजनपरममेव अत्तना हरितब्बानि, तं किमत्थन्ति? सीमाय एतपरमतो. वुत्तञ्हेतं ‘‘अनुजानामि, भिक्खवे, तियोजनपरमं सीमं सम्मन्नितु’’न्ति (महाव. १४०). वासाधिप्पायेन, पच्चागमनाधिप्पायेन वा गच्छतो एतपरमता च. वुत्तञ्हेतं ‘‘छब्बग्गिया भिक्खू अतिमहतियो सीमायो सम्मन्नन्ति…पे… भिक्खू उपोसथं आगच्छन्ता उद्दिस्समानेपि पातिमोक्खे आगच्छन्ति, उद्दिट्ठमत्तेपि आगच्छन्ति, अन्तरापि परिवसन्ती’’ति (महाव. १४०).

असन्तेहारकेति आणत्तिया हारके असति. कम्बलस्स उपरि निसीदित्वा गच्छन्तस्स सचे एकम्पि लोमं चीवरे लग्गं होति, तियोजनातिक्कमे आपत्ति एव कम्बलतो विजटितत्ताति लिखितं. तं कम्बलस्स पटिग्गहितत्ता अत्तनो अत्थाय पटिग्गहितमेव होतीति युत्तं.

एळकलोमसिक्खापदवण्णना निट्ठिता.

८. जातरूपसिक्खापदवण्णना

‘‘निब्बत्तरुक्खच्छायापि रुक्खपरिच्छेदं अनतिक्कन्ता’’ति लिखितं.

जातरूपसिक्खापदवण्णना निट्ठिता.

९. रूपियसंवोहारसिक्खापदवण्णना

जातरूपरजतपरिवत्तनन्ति उक्कट्ठपरिच्छेदेन वुत्तं.

रूपियसंवोहारसिक्खापदवण्णना निट्ठिता.

१०. कयविक्कयसिक्खापदवण्णना

असन्ते पाचित्तियं देसेतब्बमेवाति एत्थ किं सुद्धिकं पाचित्तियं, उदाहु निस्सग्गियन्ति? निस्सग्गियं पाचित्तियमेव.

कयविक्कयसिक्खापदवण्णना निट्ठिता.

तत्रिदं पकिण्णकं

अट्ठमसिक्खापदं परेन अत्तनो अत्थाय दिय्यमानस्स वा पारिवत्तकभावेन दिय्यमानस्स वा पंसुकूलस्स वा रूपियस्स उग्गण्हनउग्गण्हापनसादियनानि पटिक्खिपति.

नवमं परस्स वा अत्तनो वा रूपियपरिवत्तनं पटिक्खिपति.

दसमं अरूपियपरिवत्तनं. ‘‘अरूपिये अरूपियसञ्ञी पञ्चन्नं सह अनापत्ती’’ति (पारा. ५९१; वि. वि. टी. १.५९१; वजिर. टी. पाराजिक ५८७) च वचनं इतरेहि सह आपत्तीति दीपेति. अरूपियञ्च दुक्कटवत्थु. तस्मा तस्स परिवत्तने सति निस्सग्गियन्ति एकन्तेन वुत्तं. पञ्चन्नं सह दुक्कटवत्थूनं परिवत्तने अनापत्तिप्पसङ्गतो अनापत्ति एवाति पोराणाति चे? न, कप्पियवत्थूनंयेव तत्थ आगतत्ता. यदि कप्पियवत्थु निस्सग्गियं, पगेव दुक्कटवत्थूति चे? न, आपत्तिगरुकलहुकभावेन वत्थुगरुकलहुकनियमाभावतो.

निस्सग्गियवत्थुतो हि मुत्तामणिवेळुरियादि महग्घप्पहोनकम्पि दुक्कटवत्थूति कत्वा निस्सग्गियवत्थुतो मुत्तादि लहुकं होति. लहुकेपि वत्थुस्मिं यथेव दुक्कटवत्थुनो पटिग्गहणे दुक्कटं, तथेव तस्स वा तेन वा चेतापनेपि दुक्कटं युत्तन्ति (पारा. अट्ठ. २.५८९) अट्ठकथाचरिया.

अथ वा यं वुत्तं ‘‘कप्पियवत्थूनंयेव तत्थ आगतत्ता’’ति, तत्थ किञ्चापि दुक्कटवत्थूनिपि अधिप्पेतानि, न पन पाळियं वुत्तानि अनापत्तिवारप्पसङ्गभयाति वुत्तं होति. मुत्तादीसुपि वुत्तेसु अनापत्तियं कप्पियकारकस्स आचिक्खति, ‘‘इदं मुत्तादि अम्हाकं अत्थि, अम्हाकञ्च इमिना च इमिना च वेळुरियादिना अत्थो’’ति भणति, दसमेन आपज्जतीति अधिप्पायो सिया. यस्मा च इदं कप्पियकारकस्स आचिक्खनादिसंवोहारो च, तस्मा तं नवमेन वुत्तन्ति वेदितब्बं. किञ्चापि कयविक्कयेव होति कप्पियवत्थूहि अनुञ्ञातं, इमिनाव नयेन किञ्चापि दुक्कटवत्थुपि दसमे अधिप्पेतं आपज्जति, अट्ठकथाविरोधतो पन नाधिप्पेतमिच्चेव गहेतब्बो.

का पनेत्थ कारणच्छायाति, पञ्चन्नं सह तत्थ अनापत्तिप्पसङ्गतो अनापत्ति एवाति चे? न, तत्थ अनागतत्ता. अनागतकारणा वुत्तन्ति चे? न, पञ्चन्नं सह आपत्तिवत्थुकस्स अनापत्तिवारलाभे विसेसकारणाभावा, अकप्पियत्ता पञ्चन्नं सहापि आपत्तिया भवितब्बन्ति सिद्धो अट्ठकथावादो.

अपरो नयो – यदि दुक्कटवत्थुना कयविक्कये निस्सग्गियं, कप्पियवत्थुम्हि वुत्तपरियायो तत्थ लब्भेय्य, न पन लब्भतीति नवमे एव तानि वत्तब्बानि. तस्मा संवोहारो नाम कयविक्कयोपि अञ्ञथा परिवत्तनं परियादियित्वा पवत्तो, कयविक्कयञ्च मोचेत्वा ‘‘इमिना इमं देही’ति चेतापेति, वट्टती’’ति अवत्वा दसमस्स अनापत्तिवारे वुत्तनयेनेव तेसं परिवत्तने निस्सग्गियानुमतिविरोधतो अट्ठकथायं वुत्तनयेनेव दुक्कटवत्थुना चेतापने दुक्कटमेव. नेसं कयविक्कयेन निस्सग्गियन्ति चे? न, सब्बस्सपि कयविक्कयत्ता. तेनेव वुत्तं ‘‘अन्धकट्ठकथायं पन ‘सचे कयविक्कयं समापज्जेय्य, निस्सग्गियं पाचित्तिय’न्ति भासितं, तं दुब्भासितं. कस्मा? न हि दानग्गहणतो अञ्ञो कयविक्कयो नाम अत्थी’’ति (पारा. अट्ठ. २.५८९), अत्तनो मतिया कयविक्कयलक्खणसम्मते दसमस्स अनापत्तिवारे वुत्तनयेनेव तेसं परिवत्तने निस्सग्गियानुमतिविरोधतो च. भवतु वा अत्तनो पटिसिद्धमिदं कारणं, दसमे अवस्समेव जानितब्बानीति तानि कयविक्कयानेवाति तेसं निस्सग्गियभावञ्च गतानीति एवम्पि सिद्धो अट्ठकथावादो.

एत्थाहु पोराणा – ‘‘अत्तनो सन्तकं रूपियं परहत्थगतं करोति अज्झाचरति, दुक्कटं. परस्स रूपियं अत्तनो हत्थगतं करोति, अट्ठमेन निस्सग्गियं. उग्गहितवत्थुपरिवत्तने कथं जातं? अब्बोहारिकं जातं. अथ परस्स रूपियं अत्तनो हत्थगतं पठमं करोति, रूपियप्पटिग्गहणस्स कतत्ता अट्ठमेन निस्सग्गियं. अत्तनो सन्तकं रूपियं परस्स हत्थगतं पच्छा करोति, संवोहारेन निस्सग्गिय’’न्ति. ‘‘रूपियस्स गहणमत्तेन अट्ठमेन आपत्ति, पच्छा परिवत्तने नवमेना’’ति हि तत्थ वुत्तं, तं पन युत्तं. ‘‘अज्झाचरति, दुक्कट’’न्ति दुवुत्तं. दुक्कटस्स अनियमप्पसङ्गतो निस्सज्जनविधानेसु दस्सितोव. किं वुत्तं होति – यदि द्वीहि निस्सग्गियेहि भवितब्बं, निस्सज्जनविधाने ‘‘अहं, भन्ते, रूपियं पटिग्गहेसिं, नानाप्पकारकञ्च रूपियसंवोहारं समापज्जि’’न्ति वत्तब्बं भवेय्य ‘‘रूपियं चेतापेती’’ति सब्बत्थ पाळियं रूपियप्पटिग्गहणस्स वुत्तत्ता.

एत्तावता यं पोराणगण्ठिपदे वुत्तं ‘‘दुक्कटवत्थुना कयविक्कयं परिहरन्तेन चतूसु निस्सग्गियवत्थूसु एकेकस्मिं गहिते अट्ठमेन निस्सग्गियं होति. दुक्कटवत्थुना दुक्कटवत्थुन्ति ‘‘इमिना इदं देही’’ति गहिते तेनेव निस्सग्गियं होति. ‘‘कयविक्कयम्पि नीहरित्वा गहिते दुक्कटं, चेतापितरूपियग्गहणे अट्ठमेन, परिवत्तने नवमेनातिआदिना अत्तना अनुग्गहेत्वा कप्पियवसेन नीहरित्वा पञ्चहि सहधम्मिकेहि सद्धिं परिवत्तेतुं वट्टती’’ति, तं विसोधितं होति. अपरम्पि तत्थ वुत्तं ‘‘निस्सज्जितब्बे असति कथं पाचित्तियं, दुन्निस्सट्ठरूपियम्पि ‘न छड्डेती’ति वदन्तस्स विस्सट्ठो उपासको तं गहेत्वा अञ्ञं चे भिक्खुनो देति, कप्पती’’ति, तञ्च दुवुत्तं. न हि गहितत्ता ततो अञ्ञं वत्थु होति. पुन अपरञ्च तत्थ वुत्तं ‘‘इमं ‘गण्हाही’ति वदन्तस्स सद्धादेय्यविनिपातदुक्कटं, ‘एतं देही’ति वदन्तस्स विञ्ञत्तिदुक्कट’’न्ति, तञ्च दुवुत्तं. तत्थ हि पयोगदुक्कटं युत्तं विय पञ्ञायति.

पकिण्णकं निट्ठितं.

एळकलोमवग्गो दुतियो.

३. पत्तवग्गो

१. पत्तसिक्खापदवण्णना

द्वे अपत्ता, तस्मा एते भाजनपरिभोगेन परिभुञ्जितब्बा, नअधिट्ठानूपगानविकप्पनूपगताति अत्थोति च. समणसारुप्पेन पक्कन्ति अयोपत्तो पञ्चहि पाकेहि पक्को होति, मत्तिकापत्तो द्वीहि. ‘‘भिक्खुनिया पत्तसन्निच्चयस्स वारितत्ता (वजिर. टी. पाराजिक ६०२) भिक्खुस्सपि तं ‘अननुरूप’न्ति कत्वा ‘पुराणपत्तं पच्चुद्धरित्वा’ति वुत्त’’न्ति च लिखितं, तं न युत्तं पाळियं ‘‘सन्निच्चयं करेय्याति अनधिट्ठितो अविकप्पितो’’ति (पाचि. ७३५) वुत्तत्ता. सो हि कथिनक्खन्धके (महाव. ३०६ आदयो) निच्चयसन्निधि विय एकोपि पुनदिवसे ‘‘सन्निच्चयो’’ति वुच्चति. अनन्तरसिक्खापदे पन ‘‘दुतियो वारितो’’ति अधिट्ठानं नियतं. तस्मा द्वे पत्ते अधिट्ठातुं न लभति. सचे एकतो अधिट्ठाति, द्वेपि अनधिट्ठिता होन्ति. विसुं विसुं अधिट्ठाति, दुतियो अनधिट्ठितो. विकप्पेतुं पन बहूपि लभति. काकणिकमत्तम्पीति एत्थ पि-कारो ‘‘एकपाकम्पि जनेती’’ति पाकं सम्पिण्डेति. अथ वा सचे एकपाकेनेव सारुप्पो, वट्टतीति पाकपरिमाणं न वुत्तन्ति गहेतब्बं. अपत्तत्ता अधिट्ठानूपगोन होति. अपच्चुद्धरन्तेन विकप्पेतब्बोति पुराणपत्तं अपच्चुद्धरन्तेन सो पत्तो विकप्पेतब्बोति अत्थोति लिखितं.

पत्तसिक्खापदवण्णना निट्ठिता.

२. ऊनपञ्चबन्धनसिक्खापदवण्णना

पवारितेति एत्थ सङ्घवसेन पवारितट्ठाने पञ्चबन्धनेनेव वट्टति, पुग्गलिकवसेन पवारितट्ठाने ऊनपञ्चबन्धनेनापि वट्टतीति लिखितं.

यो ऊनपञ्चबन्धनत्थं, वुत्तम्पि चेतं करो सो;

ऊनपञ्चबन्धनत्थं, पत्वान सन्तिके.

ऊनपञ्चबन्धनसिक्खापदवण्णना निट्ठिता.

३. भेसज्जसिक्खापदवण्णना

‘‘पटिसायनीयानि पटिग्गहेत्वा’’ति वदन्तेन पादमक्खनादीनं अत्थाय पटिग्गहेत्वा ठपेतुं वट्टतीति दीपितन्ति लिखितं. ‘‘येसं मंसं कप्पती’’ति वचनेन येसं मंसं न कप्पति, तेसं सप्पिआदि न कप्पतीति वदन्ता अजानित्वा वदन्ति. येसञ्हि मंसं कप्पति, तेसं सप्पीतिआदि सत्ताहकालिकनिस्सग्गियवत्थुपरिच्छेददस्सनत्थं वुत्तं. तथा पणीतभोजनसिक्खापदे येसं मंसं कप्पति, तेसंयेव खीरादि पणीतभोजनं, नेतरन्ति दस्सेतुं वुत्तन्ति. मधु नाम मधुकरिभमरमक्खिकानं आसयेसु निय्याससदिसं महामधु होति, तं यावजीविकन्ति च लिखितं.

भेसज्जसिक्खापदवण्णना निट्ठिता.

पत्तवग्गो ततियो.

निस्सग्गियपाचित्तियवण्णना निट्ठिता.