📜

पाचित्तियकण्डं

४. भोजनवग्गो

२. गणभोजनसिक्खापदवण्णना

देवदत्तो काले विञ्ञापेत्वा भुञ्जति, तप्पच्चया भगवता ‘‘गणभोजने पाचित्तिय’’न्ति (पाचि. २०९) सिक्खापदं पञ्ञत्तं. पदभाजने पन ‘‘निमन्तिता भुञ्जन्ती’’ति (पाचि. २१८) निमन्तनमेव गहेत्वा विभत्तं. अन्धकट्ठकथायं पन वत्थुवसेन विञ्ञत्तिया याचनम्पि वुत्तन्ति लिखितं. कस्मा? परिवारे एव ‘‘गणभोजनं द्वीहाकारेहि पसवति विञ्ञत्तितो वा निमन्तनतो वा’’ति (परि. ३२२) वुत्तत्ता. तस्मा अट्ठुप्पत्तियंयेव पाकटत्ता पदभाजने न वुत्तन्ति वेदितब्बं. ‘‘‘एकतो गण्हन्ती’ति च गहितभत्तापि अञ्ञे याव गण्हन्ति, ताव चे तिट्ठन्ति, एकतो गण्हन्ति एव नामा’’ति च, ‘‘यो कोचि पब्बजितोति सहधम्मिकेसु, तित्थियेसु वाति अत्थो’’ति च, ‘‘समयाभावोति सत्तन्नं अनापत्तिसमयानं अभावो’’ति च, ‘‘समयलद्धकेन सह चत्तारो होन्ती’’ति च, ‘‘समयलद्धको सयमेव मुच्चति, सेसानं गणपूरकत्ता आपत्तिकरो होती’’ति च लिखितं.

एत्थाह – ‘‘पटिग्गहणमेव हेत्थ पमाण’’न्ति वुत्तं, अथ कस्मा पाळियं ‘‘गणभोजनं नाम यत्थ चत्तारो…पे… भुञ्जन्ती’’ति (पाचि. २१८) वुत्तन्ति? वुच्चते – तत्थ ‘‘भुञ्जन्ती’’ति पटिग्गहणनियमवचनं. न हि अप्पटिग्गहितकं भिक्खू भुञ्जन्तीति.

गणभोजनसिक्खापदवण्णना निट्ठिता.

३. परम्परभोजनसिक्खापदवण्णना

अञ्ञत्रसमयाति पन निमन्तनतो पसवनतो भोजनापेक्खं पाचित्तियन्ति एके. एको भिक्खु पिण्डाय चरन्तो भत्तं लभति, तमञ्ञो चूपासको निमन्तेत्वा घरे निसीदापेसि, न च ताव भत्तं सम्पज्जति . सचे सो भिक्खु पिण्डाय चरित्वा लद्धभत्तं भुञ्जति, आपत्ति. कस्माति चे? ‘‘परम्परभोजनं नाम पञ्चन्नं भोजनानं अञ्ञतरेन भोजनेन निमन्तितो तं ठपेत्वा अञ्ञं पञ्चन्नं भोजनानं अञ्ञतरं भोजनं भुञ्जति, एतं परम्परभोजनं नामा’’ति (पाचि. २२७) वुत्तत्ता. पठमकथिनसदिसानि, इदं पन किरियाकिरिय’’न्ति पाठो.

परम्परभोजनसिक्खापदवण्णना निट्ठिता.

४. काणमातासिक्खापदवण्णना

द्वत्तिपत्तपूरा पटिग्गहेतब्बाति तथानीतपूवेहि अत्थिकेन उक्कट्ठपत्तप्पमाणवसेन गहेतब्बा. ‘‘मा खो त्वं एत्थ पटिग्गण्ही’’ति अपाथेय्यादिअत्थाय सज्जितसञ्ञाय अतिरेकप्पटिग्गहणेन आरोचने, असंविभागे च न मुच्चति अचित्तकत्ता सिक्खापदस्स. अथ उग्गहितकं गण्हाति, न मुच्चति एव. असंविभागे पन अनापत्ति अकप्पियत्ता. अचित्तकता पण्णत्तिजाननाभावेनेव, न वत्थुजाननाभावेनाति एके. ‘‘न पाथेय्यादिअत्थाय सज्जितभावजानन’’न्ति अङ्गेसु अवुत्तत्ता सचे सञ्चिच्च न वदति, पाचित्तियन्ति पोराणा वदन्ति. अतिरेकप्पटिग्गहणन्ति तत्थ पञ्चमंव अङ्गं वुत्तं, तस्मा अप्पटिग्गहितत्ता न पाचित्तियं, कत्तब्बाकरणतो पन दुक्कटं. अञ्ञथा किरियाकिरियं इदं आपज्जति. अनिवारणं, अनारोचनं वा छट्ठमङ्गं वत्तब्बं सिया.

काणमातासिक्खापदवण्णना निट्ठिता.

५. पठमपवारणासिक्खापदवण्णना

भुत्तावी पवारणं नाम पञ्चङ्गिकं. तेसु ‘‘असनं पञ्ञायत्ती’’ति एतेनेव ‘‘भुत्तावी’’ति एतस्स सिद्धत्ता विसुं अत्थसिद्धि न दिस्सति. दिस्सति चे, अङ्गानं छक्कत्तदस्सनन्ति (वजिर. टी. पाचित्तिय २३८-२३९) लिखितं. ‘‘भोजनं पञ्ञायती’’ति अभिहटं सन्धाय वुत्तं.

कोट्टेत्वाकतचुण्णम्पीति पि-कारेन कुण्डकं सम्पिण्डेति. समपाकभज्जितानं पन आतपसुक्खानं वा कुण्डकं वा ये केचि तण्डुला वाति एत्तकमेव वुत्तत्ता समपाकभज्जितानं वीहीनं, वीहिपलासानं वा तण्डुलचुण्णं पवारेति. तथा खरपाकभज्जितानं कुण्डकम्पि पवारेति. भज्जितसत्तुयो पिण्डेत्वा कतो अपक्कसत्तुमोदकोपि पवारेतीति लिखितं. सचे अवसिट्ठं नत्थि, न पवारेति. कस्मा? असनसङ्खातस्स विप्पकतभोजनस्स अभावतो.

अकप्पियमंसं पन किञ्चापि पटिक्खिपितब्बट्ठाने ठितं, खादियमानं पन मंसभावं न जहाति, तस्मा पवारेति. भोजनसालाय भुञ्जन्तो चे अत्तनो अपापुणनकोट्ठासं अभिहटं पटिक्खिपति, न पवारेति. कामं पटिक्खिपति, पत्ते पन आरामिका आकिरन्ति, तं भुञ्जितुं न वट्टति. इदञ्हि बुद्धप्पटिकुट्ठाय अनेसनाय उप्पन्नेयेव सङ्खं गच्छति. यथा हि सङ्घतो लद्धं पिण्डं दुस्सीलो देति, तञ्चे पटिक्खिपति, न पवारेति, एवंसम्पदमिदन्ति च, विभागो लज्जी चे देति, तं सो न अज्झोहरितुकामताय पटिक्खिपति, पवारेतीति च, ‘‘समंसरसं समच्छरस’’न्ति आपज्जनतो ‘‘मंसरस’’न्ति वुत्ते पन पटिक्खिपतो होति, ‘‘मंसस्स रसं मंसरस’’न्ति अयं विग्गहो नाधिप्पेतोति च वुत्तं. भत्तमिस्सकं यागुं आहरित्वा ‘‘यागुं गण्हथा’’ति वदति, न पवारेति. ‘‘भत्तं गण्हथा’’ति वुत्ते पवारेति. कस्मा? येनापुच्छितो, तस्स अत्थिताय. एत्थ पन ‘‘यागुमिस्सकं गण्हथा’’ति वदति, तत्र चे यागु बहुतरा वा होति, समसमा वा. भत्तं मन्दं, न पवारेति. यागु चे मन्दा, भत्तं बहुतरं, पवारेति. इदञ्च सब्बअट्ठकथासु वुत्तत्ता न सक्का पटिक्खिपितुं. कारणं पनेत्थ दुद्दसं. ‘‘भत्तमिस्सकं गण्हथा’’ति वदति. तत्र भत्तं बहुतरं वा समकं वा अप्पतरं वा होति, पवारेति एव. भत्तं वा यागुं वा अनामसित्वा ‘‘मिस्सकं गण्हथा’’ति वदति. तत्र चे भत्तं बहुतरं, समकं वा होति, पवारेति. अप्पतरं न पवारेति. तं सब्बं वीमंसितब्बन्ति.

फलंवा कन्दमूलादि वा पञ्चहि समणकप्पेहि कप्पियं अकतन्ति एत्थ कप्पियं अकारापितेहि कदलिफलादीहि सद्धिं अतिरित्तं कारापेत्वापि तं कदलिफलादिं ठपेत्वा अवसेसं भुञ्जितुं वट्टति. अमिस्सकरसत्ता पुन तानि कप्पियं कारापेत्वा अञ्ञस्मिं भाजने ठपेत्वा कारेत्वा भुञ्जितुं वट्टति. कस्मा? पुब्बे तेसु विनयकम्मस्स अनारुळ्हत्ताति वदन्ति.

पत्ते रजं पतितं अप्पटिग्गहितमेव होति. तस्मा पटिग्गहेत्वाव भिक्खा गण्हितब्बा. ‘‘अपटिग्गहेत्वा गण्हतो विनयदुक्कट’’न्ति (पाचि. अट्ठ. २६५) वुत्तत्ता एतमञ्ञेसम्पि न वट्टतीति वदन्ति. ‘‘तं पन पुन पटिग्गहेत्वा भुञ्जन्तस्स अनापत्ती’’ति एत्थापि एवमेव. इमस्मिं पन ‘‘अतिरित्तं कतं अनतिरित्तकतं होती’’ति एत्थापि एवमेव. इमस्मिं पन ‘‘अतिरित्तं कतं, अनतिरित्तं कतं होती’’तिआदीहि उपपरिक्खित्वा विनिच्छयो वेदितब्बोति दीपितं. अलमेतं सब्बन्ति इदम्पि ते अधिकं, इतो अञ्ञं न लच्छसीति अत्थो.

आहारत्थायाति विकाले एवाति एके. ‘‘पठमकथिनसदिसानि. इदं पन किरियाकिरिय’’न्ति पाठो. कायकम्मं अज्झोहरणतो. वचीकम्मं वाचाय ‘‘अतिरित्तं करोथ, भन्ते’’ति अकारापनतोति वेदितब्बं.

पठमपवारणासिक्खापदवण्णना निट्ठिता.

६. दुतियपवारणासिक्खापदवण्णना

‘‘भुत्तस्मिं पाचित्तिय’’न्ति (पाचि. २४३) मातिकायं वुत्तत्ता ‘‘भोजनपरियोसाने पाचित्तिय’’न्ति वुत्तं, न अज्झोहारे अज्झोहारे.

दुतियपवारणासिक्खापदवण्णना निट्ठिता.

७. विकालभोजनसिक्खापदवण्णना

जम्बुदीपस्स कालेन परिच्छेदोति एवं किर.

विकालभोजनसिक्खापदवण्णना निट्ठिता.

८. सन्निधिकारकसिक्खापदवण्णना

‘‘दुद्धोतोहोती’’तिआदिना नयेन इध वुत्तत्ता, ‘‘दुद्धोतं पत्तं धोवित्वा पुन

तत्थ अच्छोदकं वा आसिञ्चित्वा, अङ्गुलिया वा घंसित्वा निस्नेहभावो जानितब्बो’’ति (पाचि. अट्ठ. २५३) समन्तपासादिकायं वुत्तत्ता च मत्तिकापत्तस्स कपालेन पीतो स्नेहो सन्निधिं करोतीति सिद्धन्ति लिखितं. सयं पटिग्गहेत्वा अपरिच्चत्तमेवाति एत्थ अपरिच्चत्तं नाम अनुपसम्पन्नानं निरपेक्खअपरिच्चत्तं अविजहितं. ‘‘पटिग्गहणन्ति एत्थ पटिग्गहितभावमविजहितमेव सन्निधिं जनेती’’ति धम्मसिरित्थेरो, तं ‘‘पटिग्गण्हाति, आपत्ति दुक्कटस्सा’’ति (पाचि. २५५) पाळिया विरुज्झति. तस्स पन पुन पटिग्गण्हनकिच्चाभावतो वीमंसितब्बं.

सन्निधिकारकसिक्खापदवण्णना निट्ठिता.

९. पणीतभोजनसिक्खापदवण्णना

‘‘तेसं मंसञ्च खीरदधीनि च इध अधिप्पेतानी’’ति इदं पाचित्तियवत्थुपरिच्छेदो, न पन कप्पियखीरादिपरिच्छेदो, तस्मा यस्स कस्सचि खीरादीनि वट्टन्तीति च, ‘‘महानामसिक्खापदेन कारेतब्बो’’ति सङ्घवसेन पवारिते भेसज्जत्थाय सप्पिआदिभेसज्जपञ्चकं विञ्ञापेति चे, तत्थ ‘‘न भेसज्जकरणीयेन भेसज्जं विञ्ञापेती’’ति एत्थ सङ्गहं गच्छति, तस्मा ‘‘तेन पाचित्तिय’’न्ति (वजिर. टी. पाचित्तिय २६१) च लिखितं.

पणीतभोजनसिक्खापदवण्णना निट्ठिता.

१०. दन्तपोनसिक्खापदवण्णना

‘‘सरीरावयवेना’’ति वुत्तत्ता मुखेन पटिग्गहणं अनुञ्ञातं. ‘‘चिञ्चादिपत्तेसु भूमियं अत्थतेसु न वट्टति, कल्लखेत्ते तत्थ वट्टती’’ति च, ‘‘सामं गहेत्वा’’ति इमिना न केवलं सप्पदट्ठंयेव, अञ्ञम्पि दट्ठं विसेसेति. सामं गहेत्वा परिभुञ्जितुं वट्टती’’ति च लिखितं.

दन्तपोनसिक्खापदवण्णना निट्ठिता.

भोजनवग्गो चतुत्थो.

५. अचेलकवग्गो

१. अचेलकसिक्खापदवण्णना

अचेलकादयो यस्मा, तित्थियाव मता इध;

तस्मा तित्थियनामेन, तिकच्छेदो कतो ततो.

अतित्थियस्स नग्गस्स, तथा तित्थियलिङ्गिनो;

गहट्ठस्सापि भिक्खुस्स, कप्पतीति विनिच्छयो.

अतित्थियस्स चित्तेन, तित्थियस्स च लिङ्गिनो;

सोतापन्नादिनो दातुं, कप्पतीतीध नो मति.

अचेलकसिक्खापदवण्णना निट्ठिता.

३. सभोजनसिक्खापदवण्णना

अनुपविसित्वा निसीदनचित्तेन सचित्तकताति वेदितब्बा.

सभोजनसिक्खापदवण्णना निट्ठिता.

४-५. रहोपटिच्छन्नरहोनिसज्जसिक्खापदवण्णना

चतुत्थं पठमानियते, पञ्चमं दुतियानियते वुत्तनयमेव. इध पञ्चमं उपनन्दस्स चतुत्थं होति.

रहोपटिच्छन्नरहोनिसज्जसिक्खापदवण्णना निट्ठिता.

६. चारित्तसिक्खापदवण्णना

सभत्तोसमानोति निमन्तनभत्तोति पोराणा. सन्तं भिक्खुं, अनापुच्छा, पुरेभत्तं पच्छाभत्तं, अञ्ञत्र समयाति अयमेत्थ चतुब्बिधा अनुपञ्ञत्ति. तत्थ समया द्वे समया. भत्तियघरन्ति निमन्तितस्स घरं वा सलाकाभत्तादिदायकानं वा घरं. ‘‘समुट्ठानादीनि पठमकथिनसदिसानि, इदं पन किरियाकिरिय’’न्ति पाठो, ‘‘इध निमन्तना अकप्पियनिमन्तना’’ति एके.

पुरेभत्तञ्च पिण्डाय, चरित्वा यदि भुञ्जति;

सिया परम्परापत्ति, पच्छाभत्तं न सा सिया.

पच्छाभत्तञ्च गमिको, पुब्बगेहं यदि गच्छे;

एके आपत्तियेवाति, अनापत्तीति एकच्चे.

कुलन्तरस्सोक्कमने, आपत्तिमतयो हि ते;

समानभत्तपच्चासा, इति आहु इधापरे.

मता गणिकभत्तेन, समेन्ति नं निमन्तने;

विस्सज्जनं समानन्ति, एके सम्मुखतापरे.

सन्निट्ठानत्थिकेहेव, विचारेतब्बभेदतो;

विञ्ञू चारित्तमिच्चेव, सिक्खापदमिदं विदू. (वजिर. टी. पाचित्तिय २९४);

चारित्तसिक्खापदवण्णना निट्ठिता.

७. महानामसिक्खापदवण्णना

पणीतभोजनसिक्खापदे ‘‘महानामसिक्खापदेन कारेतब्बो’’ति (कङ्खा. अट्ठ. पणीतभोजनसिक्खापदवण्णना) यं वुत्तं, तस्सत्थो सङ्घवसेन पवारिते भेसज्जत्थाय सप्पिआदिभेसज्जपञ्चकं विञ्ञापेति चे, ‘‘नभेसज्जेन करणीयेन भेसज्जं विञ्ञापेती’’ति (पाचि. ३०९) वचनेन पाचित्तियन्ति (वजिर. टी. पाचित्तिय ३१०) लिखितं. ‘‘तया इमिनाव पवारितम्हा, अम्हाकञ्च इमिना च इमिना च अत्थो’’ति यथाभूतं आचिक्खित्वा विञ्ञापेतुं गिलानोव लभति, न इतरोति च, ‘‘अञ्ञस्स अत्थाया’’ति अस्स ञातकप्पवारिते, अत्तनो वा ञातकप्पवारितेति अत्थोति च, ‘‘अपरियन्तप्पवारणाय पवारिते’’ति सङ्घवसेन, पुग्गलवसेन च पवारेत्वा दायका. तस्मा ‘‘सङ्घप्पवारणता’’ति वत्वा ‘‘पुग्गलप्पवारणता’’ति न वुत्तन्ति च, ‘‘परियन्तातिक्कमो’’ति वचनेन गिलानो गहितो, तस्मा ‘‘गिलानागिलानता’’ति न वुत्तं. एवं सन्तेपि ‘‘सङ्घप्पवारणाय पवारणता’’ति पाठोति च लिखितं, वीमंसितब्बं.

महानामसिक्खापदवण्णना निट्ठिता.

८. उय्युत्तसेनासिक्खापदवण्णना

हत्थिआदीसु एकमेकन्ति अन्तमसो एकपुरिसारुळ्हहत्थिम्पि, एकं सरहत्थं पुरिसम्पि. समुट्ठानादीनि एळकलोमसदिसानि, इदं पन लोकवज्जं, अकुसलचित्तं तिवेदन’’न्ति पाठो.

उय्युत्तसेनासिक्खापदवण्णना निट्ठिता.

९. सेनावाससिक्खापदवण्णना

केनचि पलिबुद्धस्साति वेरिकेन वा इस्सरेन वा केनचि रुद्धस्स. सेनापरिक्खेपेन वा परिक्खेपारहट्ठानेन वा सञ्चरणट्ठानपरियन्तेन वा परिच्छिन्दितब्बा.

सेनावाससिक्खापदवण्णना निट्ठिता.

अचेलकवग्गो पञ्चमो.

६. सुरापानवग्गो

१. सुरापानसिक्खापदवण्णना

‘‘सुरा’’ति वा ‘‘न वट्टती’’ति वा जानित्वा पिवने अकुसलमेवाति लिखितं. अकुसलचित्तन्ति येभुय्येन तं सन्धाय किर वुत्तं. अथ कस्मा विनयट्ठकथायं ‘‘अकुसलेनेव पातब्बताया’’ति (पाचि. अट्ठ. ३२९) वुत्तन्ति चे? सचित्तकपक्खे अकुसलेनेव पातब्बतायाति.

सुरापानसिक्खापदवण्णना निट्ठिता.

२. अङ्गुलिपतोदकसिक्खापदवण्णना

कायसंसग्गसङ्घादिसेसापत्तिभावे समानेपि भिक्खुनियापि अनुपसम्पन्नेपि दुक्कटं, उपसम्पन्ने एव पाचित्तियन्ति एवं पुग्गलापेक्खं दस्सेतुं ‘‘अङ्गुलिपतोदके पाचित्तिय’’न्ति वुत्तं. सति करणीयेति एत्थ पुरिसं सति करणीये आमसतोति अधिप्पायो, न इत्थिं.

अङ्गुलिपतोदकसिक्खापदवण्णना निट्ठिता.

३. हसधम्मसिक्खापदवण्णना

‘‘चिक्खल्लं वा’’ति वचनतो सक्खरम्पि खिपनकीळाय कीळतो दुक्कटमेव. उपरिगोप्फके पाचित्तियं, अञ्ञत्थ दुक्कटन्ति पाचित्तियवत्थुअत्थवसेन ‘‘उदके हसधम्मे पाचित्तिय’’न्ति वुत्तं.

इदं सञ्ञाविमोक्खं चे, तिकपाचित्तियं कथं;

कीळितंव अकीळाति, मिच्छागाहेन तं सिया.

एत्तावता कथं कीळा, इति कीळायं एवायं;

अकीळासञ्ञी होतेत्थ, विनयत्थं समादये.

एकन्ताकुसलो यस्मा, कीळायाभिरतमनो;

तस्मा अकुसलं चित्तं, एकमेवेत्थ लब्भतीति. (वजिर. टी. पाचित्तिय ३३६);

हसधम्मसिक्खापदवण्णना निट्ठिता.

४. अनादरियसिक्खापदवण्णना

तस्सवचनन्ति ‘‘अयं उक्खित्तको वा वम्भितो वा गरहितो वा इमस्स वचनं अकतं भविस्सती’’ति अनादरियं करोति. धम्मन्ति कथायं धम्मो नस्सेय्य वा विनस्सेय्य वा अन्तरधायेय्य वा, तं वा असिक्खितुकामो अनादरियं करोति. ‘‘लोकवज्जं अतिक्कमित्वा ‘इदं अम्हाकं आचरियुग्गहो’ति वदन्तस्स न वट्टती’’ति (वजिर. टी. पाचित्तिय ३४४) लिखितं.

अनादरियसिक्खापदवण्णना निट्ठिता.

६. जोतिसिक्खापदवण्णना

‘‘विसिब्बनापेक्खो’’ति वुत्तत्ता अञ्ञस्स वट्टति, अञ्ञेसञ्च.

जोतिनेकमनेके वा, जालेन्ति मुनयो सह;

एको सोपेति नानेको, अधिप्पायविसेसतो.

जोतिसिक्खापदवण्णना निट्ठिता.

८. दुब्बण्णकरणसिक्खापदवण्णना

मोरक्खिमण्डलमङ्गुलपिट्ठीनन्ति न एकन्ततो, अधिकं, ओरञ्चाति वदन्ति. एककोणेपि वट्टति, एवं यत्थ कत्थचि एकबिन्दुपि वट्टतीति.

दुब्बण्णकरणसिक्खापदवण्णना निट्ठिता.

९. विकप्पनसिक्खापदवण्णना

‘‘समुट्ठानादीनि पठमकथिनसदिसानि, इदं पन किरियाकिरिय’’न्ति पाठो. एत्थ परिभोगेन कायकम्मं. अपच्चुद्धरणेन वचीकम्मं.

विकप्पनसिक्खापदवण्णना निट्ठिता.

१०. अपनिधानसिक्खापदवण्णना

ससूचिके सूचिघरे सूचिगणनाय आपत्तियोति पोराणा.

अपनिधानसिक्खापदवण्णना निट्ठिता.

सुरापानवग्गो छट्ठो.

७. सप्पाणकवग्गो

१. सञ्चिच्चसिक्खापदवण्णना

वत्थुगणनाय कम्मबन्धगणनाचेतनामारणानं, न कम्मबन्धगणनाय चेतनामारणा. एत्थ एकचेतनाय बहुपाणका मरन्तीति अयं विभागो वेदितब्बो.

सञ्चिच्चसिक्खापदवण्णना निट्ठिता.

२. सप्पाणकसिक्खापदवण्णना

सप्पाणकन्ति पाणकानं मरणवसेन पाचित्तियं, न सप्पाणकउदकपरिभोगवसेन पाचित्तियं, तस्मा एव ‘‘पण्णत्तिवज्ज’’न्ति वुत्तं. असुद्धचित्तत्ता पाचित्तियं, सुद्धचित्ते अनापत्ति. पदीपुज्जलने विय पण्णत्तिवज्जता वुत्ताति लिखितं.

जले पक्खिपनं पुब्बं, जलप्पवेसनं इदं;

एवं उभिन्नं नानात्तं, ञेय्यं ञाणवता सदाति. (वजिर. टी. पाचित्तिय ३८७)

सप्पाणकसिक्खापदवण्णना निट्ठिता.

५. ऊनवीसतिवस्ससिक्खापदवण्णना

अञ्ञं उपसम्पादेतीति –

उपज्झायो सचे सामं, कम्मवाचञ्च सावेति;

कम्मं रुहति इच्चेके, नेति विनयकोविदो.

दुक्कटं विहितं यस्मा, आचरियस्स गणस्स च;

तस्मा भिन्नाव आचरिय-उपज्झाया विसुं इधाति.

ऊनवीसतिवस्ससिक्खापदवण्णना निट्ठिता.

७. संविधानसिक्खापदवण्णना

इध एकतोउपसम्पन्ना, सिक्खमाना, सामणेरीति इमा तिस्सोपि सङ्गहं गच्छन्ति, इमासं पन तिस्सन्नं समयो रक्खति, अयमिमासं, मातुगामस्स च विसेसोति वेदितब्बं.

संविधानसिक्खापदवण्णना निट्ठिता.

९. उक्खित्तसम्भोगसिक्खापदवण्णना

‘‘तंदिट्ठिं अप्पटिनिस्सट्ठेनाति लद्धिनानासंवासकं सन्धाया’’ति लिखितं. तिचित्तन्ति एत्थ विपाकाब्याकतचित्तेन सहसेय्यं कप्पेय्याति एवमत्थो दट्ठब्बो. अञ्ञथा सचित्तकत्ता सिक्खापदस्स किरियाब्याकतं सन्धाय न युज्जति.

उक्खित्तसम्भोगसिक्खापदवण्णना निट्ठिता.

१०. कण्टकसिक्खापदवण्णना

‘‘अयं समणुद्देसो पाराजिको होति. सचे तं दिट्ठिं पटिनिस्सज्जति, सङ्घस्स आरोचेत्वा सङ्घानुमतिया पब्बाजेतब्बो’’ति पोराणगण्ठिपदे वुत्तं, तं न युत्तं. दण्डकम्मनासना हि इधाधिप्पेता. यदि सो पाराजिको होति, लिङ्गनासना नाम सिया. ‘‘ते पटिसेवतो नालं अन्तरायाया’’ति च दिट्ठि सत्थरि असत्थादिदिट्ठि न होति. सचे सा यस्स उप्पज्जति, सो पाराजिको होति, तस्मिम्पि एवमेव पटिपज्जितब्बं, संवरे अतिट्ठन्तो लिङ्गनासनाय नासेतब्बोति (वजिर. टी. पाचित्तिय ४२८) आचरियस्स तक्को.

कण्टकसिक्खापदवण्णना निट्ठिता.

सप्पाणकवग्गो सत्तमो.

८. सहधम्मिकवग्गो

४. पहारसिक्खापदवण्णना

अङ्गेसु न मोक्खाधिप्पायता विय अमरणाधिप्पायता वत्तब्बाति चे? न वत्तब्बा. कस्मा? यो भिक्खु सयं पहारं दातुकामो, सो अधिप्पायेन तस्स मरणे पयोगविरहोवाति कत्वा अमरणाधिकारत्ता केवलं अमरणाधिप्पायो एव सोति ता विय ता न वुत्ता. मोक्खाधिप्पायस्स पन कोपो नत्थि, तस्मा अनापत्तीति वुत्तं.

पहारसिक्खापदवण्णना निट्ठिता.

५. तलसत्तिकसिक्खापदवण्णना

तलमेव तलसत्तिकं. ‘‘पोथनसमत्थट्ठेन सत्तिक’’न्ति एके. यस्मा पहरितुकामताय पहरतो पुरिमेन पाचित्तियं, केवलं उच्चारेतुकामताय उग्गिरणमत्ते कते इमिना पाचित्तियं. इमिना पन विरज्झित्वा पहारो दिन्नो, तस्मा नपहरितुकामताय दिन्नत्ता दुक्कटं. किमिदं दुक्कटं पहारपच्चया, उदाहु उग्गिरणपच्चयाति? पहारपच्चया एव दुक्कटं, पुरिमं उग्गिरणपच्चया पाचित्तियन्ति सदुक्कटं पाचित्तियं युज्जति. पुरिमञ्हि उग्गिरणं, पच्छा पहारो. न च पच्छिमं पहारं निस्साय पुरिमं उग्गिरणं अनापत्तिवत्थुकं भवितुमरहतीति नो तक्कोति (वजिर. टी. पाचित्तिय ४५६) आचरियो.

तलसत्तिकसिक्खापदवण्णना निट्ठिता.

७. सञ्चिच्चसिक्खापदवण्णना

परो कुक्कुच्चं उप्पादेतु वा, मा वा, तं अप्पमाणं. ‘‘कुक्कुच्चुपादन’’न्ति ततियमङ्गं तस्स अधिप्पायवसेन वुत्तन्ति वेदितब्बं.

सञ्चिच्चसिक्खापदवण्णना निट्ठिता.

८. उपस्सुतिसिक्खापदवण्णना

उपस्सुतिन्ति यथा उपकुज्झं ‘‘समीपकुज्झ’’न्ति वुच्चति, तथा उपस्सुति ‘‘समीपस्सुती’’ति वेदितब्बा. यत्थ ठितो सुणाति, तं ठानन्ति अत्थो. सुतीति पनेत्थ परेसं वचनसद्दो च. सो हि सुय्यतीति सुति नाम. उपसुय्यति वा एत्थाति उपस्सुति. ओकासो हि सुति नाम. इमेसं सुत्वाति एत्थ ‘‘वचन’’न्ति पाठसेसो.

समुट्ठानादीनि अतीतद्वयसदिसानीति न गहेतब्बानि. थेय्यसत्थसमुट्ठानं. सिया किरियं गन्त्वा सवने. सिया अकिरियं ठितट्ठानं आगन्त्वा वदन्तानं अजानापनवसेन समुट्ठानतो. ‘‘सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदन’’न्ति लिखितं.

उपस्सुतिसिक्खापदवण्णना निट्ठिता.

९. कम्मप्पटिबाहनसिक्खापदवण्णना

अप्पमत्तकविस्सज्जनकेन पन चीवरं करोन्तस्स सेनासनक्खन्धकवण्णनायं (चूळव. ३२८) वुत्तप्पभेदानि सूचिआदीनि अनपलोकेत्वापि दातब्बानि. ततो अतिरेकं देन्तेन अपलोकनकम्मं कातब्बं. एवं कतं पन अपलोकनं कम्मलक्खणमेवाति अधिप्पायो. एवं सब्बत्थ कम्मलक्खणं वेदितब्बं. गामसीमाविहारेसु ओसारणादीनि सङ्घकम्मानियेव न वट्टन्ति. विस्सज्जियवेभङ्गियानि पन वट्टन्ति. ‘‘सङ्घस्स सन्तक’’न्ति सामञ्ञतो अवत्वा ‘‘इमस्मिं विहारे सङ्घस्स सन्तक’’न्ति अपलोकेतब्बन्ति च, ‘‘समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन दुक्खवेदन’’न्ति पाठोति च लिखितं.

कम्मप्पटिबाहनसिक्खापदवण्णना निट्ठिता.

१०. छन्दंअदत्वागमनसिक्खापदवण्णना

सन्निपातं अनागन्त्वा चे छन्दं न देति, अनापत्तीति एके. दुक्कटन्ति एके धम्मकम्मन्तरायकरणाधिप्पायत्ता.

छन्दंअदत्वागमनसिक्खापदवण्णना निट्ठिता.

११. दुब्बलसिक्खापदवण्णना

अकप्पियेन वाति सुवण्णरजतमयमञ्चादिना. कप्पियमञ्चो सम्पटिच्छितब्बोति ‘‘सङ्घस्स देमा’’ति दिन्नं सन्धाय वुत्तं, तेहि पन ‘‘विहारस्स देमा’’ति वुत्ते सुवण्णरजतमयादिअकप्पियमञ्चापि सम्पटिच्छितब्बाति च, ‘‘अरञ्जरो बहुउदकगण्हनको’’ति च, ‘‘सङ्घिकपअभोगेन वाति सचे आरामिकादयो पटिसामेत्वा पटिदेन्ति, परिभुञ्जितुं वट्टती’’ति च, ‘‘कंसलोहादिभाजनं सङ्घस्स दिन्नम्पि पारिहारियं न वट्टती’’ति (चूळव. अट्ठ. ३२१) समन्तपासादिकायं वुत्तत्ता अत्तनो हत्थेन गहेत्वा पटिसामितुं न लभतीति च, ‘‘वेधको कायबन्धनस्साति वदन्ती’’ति च, ‘‘हिङ्गु हिङ्गुलिहरितालमनोसिला अञ्जनानी’’ति पाठोति च, ‘‘दारुमयो वा…पे… अपादकोपि समुग्गो’’ति पाठोति च, ‘‘दारुमयो तुम्बोति दारुमयो उदकतुम्बो’’ति च, ‘‘थम्भतुलासोपानफलकादीसू’’ति च लिखितं.

दुब्बलसिक्खापदवण्णना निट्ठिता.

१२. परिणामनसिक्खापदवण्णना

एको भिक्खु उक्खित्तकस्स दातुकामो होति, तस्स दानं निवारेत्वा अञ्ञस्स दापेति, अनापत्ति. तथा सद्धादेय्यविनिपातनं करोन्तस्स दापेति, अत्तनो निस्सितका इत्थन्नामस्स पत्तं दातुकामा आपुच्छन्ति, ‘‘विसभागो एसो, सभागस्स देही’’ति वदति. अनापत्ति अत्तनो भारभूतत्ता. तस्स पन दातुकामं अञ्ञस्स दापेति , आपत्ति एव. सब्बत्थ आपुच्छित्वा दातुकामं यथासुखं विचारेतुं लभति.

परिणामनसिक्खापदवण्णना निट्ठिता.

सहधम्मिकवग्गो अट्ठमो.

९. रतनवग्गो

१. अन्तेपुरसिक्खापदवण्णना

असयनिघरेति परिक्खित्तस्स बहिभूतेसु रुक्खमूलादीसु. ‘‘सचे खत्तियोव होति, नाभिसित्तो, अभिसित्तोव होति, न खत्तियो, रक्खती’’ति आचरियो ‘‘खत्तियता, अभिसित्तता’’ति आपत्तिया अङ्गभावेन वुत्तत्ता. समुट्ठानादीनि पठमकथिनसदिसानि, इदं पन किरियाकिरिय’’न्ति पाठो.

अन्तेपुरसिक्खापदवण्णना निट्ठिता.

२. रतनसिक्खापदवण्णना

सब्बोपि कथामग्गो भण्डागारिकसीसेन निक्खिपनं, गोपनञ्च पटिक्खिपित्वा पवत्तो.

रतनसिक्खापदवण्णना निट्ठिता.

३. विकालगामप्पवेसनसिक्खापदवण्णना

‘‘सन्तं भिक्खु’’न्ति च ‘‘अनापुच्छा’’ति च ‘‘तथारूपा अच्चायिकाति च इमाति एत्थ तिस्सो’’ति पाठो. ‘‘समुट्ठानादीनि कथिनसदिसानि, इदं पन किरियाकिरिय’’न्ति पाठो.

विकालगामप्पवेसनसिक्खापदवण्णना निट्ठिता.

४. सूचिघरसिक्खापदवण्णना

तंअस्साति तं भेदनकं अस्स पाचित्तियस्स अत्थि पठमं भेदनं कत्वा पच्छा देसेतब्बत्ता. एस नयो इतरेसुपि. वासिजटेति वासिदण्डके.

सूचिघरसिक्खापदवण्णना निट्ठिता.

५. मञ्चपीठसिक्खापदवण्णना

अट्ठङ्गुलपादकन्ति भावनपुंसकं. तुलासङ्घाते ठपनमेव अट्टकरणं.

मञ्चपीठसिक्खापदवण्णना निट्ठिता.

६. तूलोनद्धसिक्खापदवण्णना

किञ्चापि पटिलाभेयेव पाचित्तियं विय दिस्सति, परिभोगे एव पन आपत्ति दट्ठब्बा. ‘‘अञ्ञेन कतं पटिलभित्वा परिभुञ्जति, आपत्ति दुक्कटस्सा’’ति (पाचि. ५२९) वचनं एत्थ साधकं.

तूलोनद्धसिक्खापदवण्णना निट्ठिता.

७. निसीदनसिक्खापदवण्णना

किञ्चापि निसीदनस्स जाति न दिस्सति एत्थ, तथापि चीवरक्खन्धके अनुञ्ञातत्ता, ‘‘नव चीवरानि अधिट्ठातब्बानी’’ति एत्थ च परियापन्नत्ता चीवरजाति एवस्स जातीति वेदितब्बं. ‘‘लाभे सदसं, अलाभे अदसम्पि वट्टती’’ति एके, तं न युत्तं ‘‘निसीदनं नाम सदसं वुच्चती’’ति (पाचि. ५३१-५३२) तस्स सण्ठाननियमनतो.

निसीदनसिक्खापदवण्णना निट्ठिता.

रतनवग्गो नवमो.

सुद्धपाचित्तियवण्णना निट्ठिता.