📜
पाटिदेसनीयकण्डं
१. पठमपाटिदेसनीयसिक्खापदवण्णना
यामकालिकादीसु ¶ ¶ आहारत्थाय एव दुक्कटं. तम्पि आमिसेन असम्भिन्नरसे, सम्भिन्ने पन एकरसे पाटिदेसनीयमेव.
पठमपाटिदेसनीयसिक्खापदवण्णना निट्ठिता.
२. दुतियपाटिदेसनीयसिक्खापदवण्णना
‘‘समुट्ठानादीनि कथिनसदिसानि, इदं पन किरियाकिरिय’’न्ति पाठो.
दुतियपाटिदेसनीयसिक्खापदवण्णना निट्ठिता.
४. चतुत्थपाटिदेसनीयसिक्खापदवण्णना
आरामे वा आरामूपचारे वा पटिग्गहेत्वा अज्झोहरन्तस्साति आरामे वा आरामूपचारे वा पटिग्गहेत्वा आरामे वा आरामूपचारे वा अज्झोहरन्तस्साति अत्थो.
बहारामे पटिग्गहितं अज्झारामे भुञ्जन्तस्स अनापत्ति. अङ्गेसु च ‘‘अज्झारामे वा आरामूपचारे वा पटिग्गहण’’न्ति गहेतब्बं. अज्झारामे हि दस्सिते आरामूपचारं दस्सितमेवाति. ‘‘समुट्ठानादीनि कथिनसदिसानि, इदं पन किरियाकिरिय’’न्ति पाठो.
चतुत्थपाटिदेसनीयसिक्खापदवण्णना निट्ठिता.
पाटिदेसनीयवण्णना निट्ठिता.