📜

सेखियकण्डं

सेखियेसु सतिपि वीतिक्कमे अनादरियापेक्खस्सेव आपत्तीति दस्सनत्थं कारको न वुत्तो. अयञ्हि विनयधम्मता, यदिदं सापेक्खे कारकनिद्देसो, सो वुत्तनियमे विधि, भुम्मकरणञ्च. अट्ठङ्गुलाधिकम्पि ओतारेत्वा निवासेतुं वट्टति. ततो परं ओतारेन्तस्स दुक्कटन्ति महाअट्ठकथायं वुत्तं. आरामे वाति बुद्धुपट्ठानादिकाले. पारुपितब्बन्ति उत्तरासङ्गकिच्चवसेन वुत्तं.

ठत्वाति एत्थ गच्छन्तोपि परिस्सयाभावं ओलोकेतुं लभतियेवाति (वजिर. टी. पाचित्तिय ५८२) लिखितं. यथा वासूपगतस्स अन्तरघरे कायं विवरित्वा निसीदितुं वट्टति, तथा तस्स सन्तिके गन्तुकामस्सपि कायबन्धनं अबन्धित्वा सङ्घाटिं अपारुपित्वा गामप्पवेसनमनारोचेत्वा यथाकामं गन्तुं वट्टति. तस्मा अद्धानमग्गगमनकाले एको भिक्खु गामप्पवेसनवत्तं पूरेत्वा गामं पविसित्वा एकं आवसथं पुरतोव ठितं पत्वा परिक्खारं ठपेत्वा वासूपगतो चे होति, इतरेहि तस्स सन्तिकं यथासुखं गन्तुं वट्टति. को पन वादो चतूहपञ्चाहं वासमधिट्ठाय वसितभिक्खूनं सन्तिकं गन्तुञ्च वासूपगतानं सन्तिकं गन्तुञ्च वट्टतीति. बुद्धपूजम्पि यथासुखं गन्तुं वट्टति. वुत्तम्पि चेतं अट्ठकथायं ‘‘अनापत्ति कारणं पटिच्च तहं तहं ओलोकेती’’ति. तत्थ कारणं नाम आमिसपूजाति वेदितब्बाति लिखितं.

छब्बीसतिसारुप्पवण्णना निट्ठिता.

यस्मा ‘‘समतित्तिको पिण्डपातो पटिग्गहेतब्बो’’ति (पाचि. ६०२-६०३) वचनं पिण्डपातो समपुण्णो पटिग्गहेतब्बोति दीपेति, तस्मा अत्तनो हत्थगते पत्ते पिण्डपातो दिय्यमानो थूपीकतोपि चे होति, वट्टतीति दीपितो होति. सूपोदनविञ्ञत्तियं मुखे पक्खिपित्वा विप्पटिसारे उप्पन्ने पुन उग्गिरितुकामस्सापि सहसा चे पविसति, एत्थ असञ्चिच्चभुञ्जति नाम. विञ्ञत्तिकतञ्च अकतञ्च एकस्मिं ठाने ठितं सहसा अनुपधारेत्वा गहेत्वा भुञ्जति, अस्सतिया भुञ्जति नाम.

सयं यानगतो हुत्वा, यथा यानगतस्स चे;

अलं वत्थुं तथा नालं, सछत्तो छत्तपाणिनो.

‘‘सूपोदनविञ्ञत्तिसिक्खापदं थेय्यसत्थसमुट्ठानं, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदन’’न्ति पाठो.

सेखियवण्णना निट्ठिता.

भिक्खुपातिमोक्खवण्णना निट्ठिता.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स