📜

पाराजिककण्डं

अभिलापमत्तमेवाति एत्थ दहरवसेन ‘‘भन्ते’’ति च वुड्ढवसेन ‘‘आवुसो’’ति च तत्थ दुविधो अभिलापो, इध पन वुड्ढदहरानं ‘‘अय्या’’ति एकमेव.

कायसंसग्गे वुत्तनयेनाति एत्थ तब्बहुलनयेन किरियसमुट्ठानता वुत्ता. ‘‘कायसंसग्गं समापज्जेय्या’’ति अवत्वा पन ‘‘सादियेय्या’’ति वुत्तत्ता अकिरियतोपि समुट्ठातीति वेदितब्बं. यथा चेत्थ, एवं हेट्ठा ‘‘मनुस्सित्थिया तयो मग्गे मेथुनं धम्मं पटिसेवन्तस्स आपत्ति पाराजिकस्सा’’तिआदिना (पारा. ५६) नयेन किरियसमुट्ठानतं वत्वा तदनन्तरं ‘‘भिक्खुपच्चत्थिका मनुस्सित्थिं भिक्खुस्स सन्तिकं आनेत्वा वच्चमग्गेन अङ्गजातं अभिनिसीदेन्ति, सो चे पवेसनं सादियती’’तिआदिना (पारा. ५८) नयेन अकिरियसमुट्ठानस्सपि वुत्तत्ता पठमपाराजिकायपि तब्बहुलनयेनेव किरियसमुट्ठानता वेदितब्बा. न हि पवेसनसादियनादिम्हि किरियसमुट्ठानता दिस्सति.

अङ्गजातचलनञ्चेत्थ न सारतो दट्ठब्बं ‘‘सो चे पवेसनं न सादियति, पविट्ठं न सादियति, ठितं न सादियति, उद्धरणं सादियति, आपत्ति पाराजिकस्सा’’ति (पारा. ५८) एत्थ ठितनसादियने पकतियापि परिपुण्णचलनत्ता. सादियनपच्चया पटिसेवनचलनञ्चेत्थ न दिस्सतेवाति तब्बहुलनयेनेव किरियसमुट्ठानता गहेतब्बा.

अपिच भिक्खुनियापि पठमपाराजिके तस्स सादियनस्स सरूपेन वुत्तत्ता तदनुरूपवसेन विभङ्गनयमनोलोकेत्वा ‘‘किरियसमुट्ठान’’मिच्चेव वुत्तं. यथा चेतेसु तब्बहुलनयेन किरियसमुट्ठानता वुत्ता, तथा सुरादीनं अकुसलेनेव पातब्बता. इतरथा ‘‘यं अकुसलेनेव आपज्जति, अयं लोकवज्जा, सेसा पण्णत्तिवज्जा’’ति वुत्ते लोकवज्जपण्णत्तिवज्जानं नियमलक्खणसिद्धि होति, तथा तं अवत्वा ‘‘यस्सा सचित्तकपक्खे चित्तं अकुसलमेव होति, अयं लोकवज्जा, सेसा पण्णत्तिवज्जा’’ति (कङ्खा. अट्ठ. पठमपाराजिकवण्णना) वुत्ते लोकवज्जवचनं निरत्थकं सिया वत्थुअजाननपक्खेपि अकुसलेनेव पातब्बत्ता. यस्मा तत्थ सुरापानवीतिक्कमस्स अकुसलचित्तुप्पादो नत्थि, तस्मा खन्धकट्ठकथायं ‘‘मज्जपाने पन भिक्खुनो अजानित्वापि बीजतो पट्ठाय मज्जं पिवन्तस्स पाचित्तियं. सामणेरो जानित्वाव पिवन्तो सीलभेदं आपज्जति, न अजानित्वा’’ति (महाव. अट्ठ. १०८) वुत्तं, न वुत्तं ‘‘वत्थुअजाननपक्खे पाणातिपातादीनं सिद्धिकरअकुसलचित्तुप्पादसदिसे चित्तुप्पादे सतिपि सामणेरो सीलभेदं नापज्जती’’ति. अभिनिवेसवचनं पाणातिपातादीहि समानगतिकत्ता सामणेरानं सुरापानस्स. ‘‘सुरामेरयिमे’’ति वत्थुं जानित्वा पातब्बतादिवसेन वीतिक्कमन्तस्स अकुसलस्स असम्भवो नत्थि. तेन वुत्तं ‘‘यस्सा सचित्तकपक्खे’’तिआदि.

किञ्चेत्थ – युत्तिवचनेन अरहन्तानं अप्पविसनतो सचित्तकाचित्तकपक्खेसु अकुसलनियमोति चे? न, धम्मतावसेन सेक्खानम्पि अप्पविसनतो. अचित्तकपक्खे अकुसलनियमाभावदस्सनत्थं सुपन्तस्स मुखे पक्खित्तजलबिन्दुमिव सुराबिन्दुआदयो उदाहरितब्बा. तब्बहुलनयेन हि अत्थे गहिते पुब्बेनापरं अट्ठकथाय समेति सद्धिं पाळिया चाति. आचरियापि सुरापाने अकुसलनियमाभावमेव वदन्ति. एकच्चे पन किरियसमुट्ठानता पनस्स तब्बहुलनयमेव, न पठमपाराजिके. कथं? कायसंसग्गसिक्खापदं पठमपाराजिकसमुट्ठानं. एत्थ भिक्खुस्स च भिक्खुनिया च कायसंसग्गभावे सति भिक्खुनी कायङ्गं अचोपयमानापि चित्तेनेव अधिवासेति, आपज्जति, न एवं भिक्खु. भिक्खु पन चोपयमानोव आपज्जति, एवमेव पठमपाराजिकेपि चोपने सति एव आपज्जति, नासति. पवेसनंसादियतीति एत्थ पवेसनसादियनं नाम सेवनचित्तुप्पादनं, मग्गेन वा मग्गप्पटिपन्नम्पि इच्छन्ति. तस्सापि कायचलनं एकन्तं अत्थि एव. एवं सन्तेपि वीमंसित्वा गहेतब्बन्ति वदन्तीति लिखितं

पाराजिकवण्णना निट्ठिता.