📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
विनयविनिच्छयो
गन्थारम्भकथा
वन्दित्वा ¶ ¶ सिरसा सेट्ठं, बुद्धमप्पटिपुग्गलं;
भवाभावकरं धम्मं, गणञ्चेव निरङ्गणं.
भिक्खूनं भिक्खुनीनञ्च, हितत्थाय समाहितो;
पवक्खामि समासेन, विनयस्सविनिच्छयं.
अनाकुलमसंकिण्णं, मधुरत्थपदक्कमं;
पटुभावकरं एतं, परमं विनयक्कमे.
अपारं ओतरन्तानं, सारं विनयसागरं;
भिक्खूनं भिक्खुनीनञ्च, नावाभूतं मनोरमं.
तस्मा विनयनूपायं, विनयस्सविनिच्छयं;
अविक्खित्तेन चित्तेन, वदतो मे निबोधथ.