📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

विनयविनिच्छयो

गन्थारम्भकथा

.

वन्दित्वा सिरसा सेट्ठं, बुद्धमप्पटिपुग्गलं;

भवाभावकरं धम्मं, गणञ्चेव निरङ्गणं.

.

भिक्खूनं भिक्खुनीनञ्च, हितत्थाय समाहितो;

पवक्खामि समासेन, विनयस्सविनिच्छयं.

.

अनाकुलमसंकिण्णं, मधुरत्थपदक्कमं;

पटुभावकरं एतं, परमं विनयक्कमे.

.

अपारं ओतरन्तानं, सारं विनयसागरं;

भिक्खूनं भिक्खुनीनञ्च, नावाभूतं मनोरमं.

.

तस्मा विनयनूपायं, विनयस्सविनिच्छयं;

अविक्खित्तेन चित्तेन, वदतो मे निबोधथ.