📜

भिक्खुनीविभङ्गो

१९६४.

भिक्खुनीनं हितत्थाय, विभङ्गं यं जिनोब्रवि;

तस्मिं अपि समासेन, किञ्चिमत्तं भणामहं.

पाराजिककथा

१९६५.

छन्दसो मेथुनं धम्मं, पटिसेवेय्य या पन;

होति पाराजिका नाम, समणी सा पवुच्चति.

१९६६.

मनुस्सपुरिसादीनं, नवन्नं यस्स कस्सचि;

सजीवस्साप्यजीवस्स, सन्थतं वा असन्थतं.

१९६७.

अत्तनो तिविधे मग्गे, येभुय्यक्खायितादिकं;

अङ्गजातं पवेसेन्ती, अल्लोकासे पराजिता.

१९६८.

इतो परमवत्वाव, साधारणविनिच्छयं;

असाधारणमेवाहं, भणिस्सामि समासतो.

१९६९.

अधक्खकं सरीरकं, यदुब्भजाणुमण्डलं;

सरीरकेन चे तेन, फुसेय्य भिक्खुनी पन.

१९७०.

अवस्सुतस्सावस्सुता, मनुस्सपुग्गलस्स या;

सरीरमस्स तेन वा, फुट्ठा पाराजिका सिया.

१९७१.

कप्परस्स पनुद्धम्पि, गहितं उब्भजाणुना;

यथावुत्तप्पकारेन, कायेनानेन अत्तनो.

१९७२.

पुरिसस्स तथा काय- पटिबद्धं फुसन्तिया;

तथा यथापरिच्छिन्न- कायबद्धेन अत्तनो.

१९७३.

अवसेसेन वा तस्स, कायं कायेन अत्तनो;

होति थुल्लच्चयं तस्सा, पयोगे पुरिसस्स च.

१९७४.

यक्खपेततिरच्छान- पण्डकानं अधक्खकं;

उब्भजाणुं तथेवस्सा, उभतोवस्सवे सति.

१९७५.

एकतोवस्सवे चापि, थुल्लच्चयमुदीरितं;

अवसेसे च सब्बत्थ, होति आपत्ति दुक्कटं.

१९७६.

उब्भक्खकमधोजाणु-मण्डलं पन यं इध;

कप्परस्स च हेट्ठापि, गतं एत्थेव सङ्गहं.

१९७७.

केलायति सचे भिक्खु, सद्धिं भिक्खुनिया पन;

उभिन्नं कायसंसग्ग-रागे सति हि भिक्खुनो.

१९७८.

होति सङ्घादिसेसोव, नासो भिक्खुनिया सिया;

कायसंसग्गरागो च, सचे भिक्खुनिया सिया.

१९७९.

भिक्खुनो मेथुनो रागो, गेहपेमम्पि वा भवे;

तस्सा थुल्लच्चयं वुत्तं, भिक्खुनो होति दुक्कटं.

१९८०.

उभिन्नं मेथुने रागे, गेहपेमेपि वा सति;

अविसेसेन निद्दिट्ठं, उभिन्नं दुक्कटं पन.

१९८१.

यस्स यत्थ मनोसुद्धं, तस्स तत्थ न दोसता;

उभिन्नम्पि अनापत्ति, उभिन्नं चित्तसुद्धिया.

१९८२.

कायसंसग्गरागेन, भिन्दित्वा पठमं पन;

पच्छा दूसेति चे नेव, होति भिक्खुनिदूसको.

१९८३.

अथ भिक्खुनिया फुट्ठो, सादियन्तोव चेतसा;

निच्चलो होति चे भिक्खु, न होतापत्ति भिक्खुनो.

१९८४.

भिक्खुनी भिक्खुना फुट्ठा, सचे होतिपि निच्चला;

अधिवासेति सम्फस्सं, तस्सा पाराजिकं सिया.

१९८५.

तथा थुल्लच्चयं खेत्ते, दुक्कटञ्च विनिद्दिसे;

वुत्तत्ता ‘‘कायसंसग्गं, सादियेय्या’’ति सत्थुना.

१९८६.

तस्सा क्रियसमुट्ठानं, एवं सति न दिस्सति;

इदं तब्बहुलेनेव, नयेन परिदीपितं.

१९८७.

अनापत्ति असञ्चिच्च, अजानित्वामसन्तिया;

सति आमसने तस्सा, फस्सं वासादियन्तिया.

१९८८.

वेदनट्टाय वा खित्त-चित्तायुम्मत्तिकाय वा;

समुट्ठानादयो तुल्या, पठमन्तिमवत्थुना.

उब्भजाणुमण्डलकथा.

१९८९.

पाराजिकत्तं जानन्ति, सलिङ्गे तु ठिताय हि;

‘‘न कस्सचि परस्साहं, आरोचेस्सामि दानि’’ति.

१९९०.

धुरे निक्खित्तमत्तस्मिं, सा च पाराजिका सिया;

अयं वज्जपटिच्छादि- नामिका पन नामतो.

१९९१.

सेसं सप्पाणवग्गस्मिं, दुट्ठुल्लेन समं नये;

विसेसो तत्र पाचित्ति, इध पाराजिकं सिया.

वज्जपटिच्छादिकथा.

१९९२.

सङ्घेनुक्खित्तको भिक्खु, ठितो उक्खेपने पन;

यंदिट्ठिको च सो तस्सा, दिट्ठिया गहणेन तं.

१९९३.

अनुवत्तेय्य या भिक्खुं, भिक्खुनी सा विसुम्पि च;

सङ्घमज्झेपि अञ्ञाहि, वुच्चमाना तथेव च.

१९९४.

अचजन्तीव तं वत्थुं, गहेत्वा यदि तिट्ठति;

तस्स कम्मस्स ओसाने, उक्खित्तस्सानुवत्तिका.

१९९५.

होति पाराजिकापन्ना, होतासाकियधीतरा;

पुन अप्पटिसन्धेया, द्विधा भिन्ना सिला विय.

१९९६.

अधम्मे पन कम्मस्मिं, निद्दिट्ठं तिकदुक्कटं;

समुट्ठानादयो सब्बे, वुत्ता समनुभासने.

उक्खित्तानुवत्तिककथा.

१९९७.

अपाराजिकखेत्तस्स , गहणं यस्स कस्सचि;

अङ्गस्स पन तं हत्थ-ग्गहणन्ति पवुच्चति.

१९९८.

पारुतस्स निवत्थस्स, गहणं यस्स कस्सचि;

एतं सङ्घाटिया कण्ण-ग्गहणन्ति पवुच्चति.

१९९९.

कायसंसग्गसङ्खात-असद्धम्मस्स कारणा;

भिक्खुनी हत्थपासस्मिं, तिट्ठेय्य पुरिसस्स वा.

२०००.

सल्लपेय्य तथा तत्थ, ठत्वा तु पुरिसेन वा;

सङ्केतं वापि गच्छेय्य, इच्छेय्या गमनस्स वा.

२००१.

तदत्थाय पटिच्छन्न-ट्ठानञ्च पविसेय्य वा;

उपसंहरेय्य कायं वा, हत्थपासे ठिता पन.

२००२.

अयमस्समणी होति, विनट्ठा अट्ठवत्थुका;

अभब्बा पुनरुळ्हाय, छिन्नो तालोव मत्थके.

२००३.

अनुलोमेन वा वत्थुं, पटिलोमेन वा चुता;

अट्ठमं परिपूरेन्ती, तथेकन्तरिकाय वा.

२००४.

अथादितो पनेकं वा, द्वे वा तीणिपि सत्त वा;

सतक्खत्तुम्पि पूरेन्ती, नेव पाराजिका सिया.

२००५.

आपत्तियो पनापन्ना, देसेत्वा ताहि मुच्चति;

धुरनिक्खेपनं कत्वा, देसिता गणनूपिका.

२००६.

न होतापत्तिया अङ्गं, सउस्साहाय देसिता;

देसनागणनं नेति, देसितापि अदेसिता.

२००७.

अनापत्ति असञ्चिच्च, अजानित्वा करोन्तिया;

समुट्ठानादयो सब्बे, अनन्तरसमा मता.

२००८.

‘‘असद्धम्मो’’ति नामेत्थ, कायसंसग्गनामको;

अयमुद्दिसितो अत्थो, सब्बअट्ठकथासुपि.

२००९.

विञ्ञू पटिबलो काय-संसग्गं पटिपज्जितुं;

कायसंसग्गभावे तु, साधकं वचनं इदं.

अट्ठवत्थुककथा.

२०१०.

अवस्सुता पटिच्छादी, उक्खित्ता अट्ठवत्थुका;

असाधारणपञ्ञत्ता, चतस्सोव महेसिना.

पाराजिककथा निट्ठिता.

सङ्घादिसेसकथा

२०११.

या पन भिक्खुनी उस्सयवादा;

अट्टकरी मुखरी विहरेय्य;

येन केनचि नरेनिध सद्धिं;

सा गरुकं किर दोसमुपेति.

२०१२.

सक्खिं वापि सहायं वा, परियेसति दुक्कटं;

पदे पदे तथा अट्टं, कातुं गच्छन्तियापि च.

२०१३.

आरोचेति सचे पुब्बं, भिक्खुनी अत्तनो कथं;

दिस्वा वोहारिकं तस्सा, होति आपत्ति दुक्कटं.

२०१४.

आरोचेति सचे पच्छा, इतरो अत्तनो कथं;

होति भिक्खुनिया तस्सा, थुल्लच्चयमनन्तरं.

२०१५.

आरोचेतितरो पुब्बं, सचे सो अत्तनो कथं;

पच्छा भिक्खुनी चे पुब्ब-सदिसोव विनिच्छयो.

२०१६.

‘‘आरोचेही’’ति वुत्ता चे, ‘‘कथं तव ममापि च’’;

आरोचेतु यथाकामं, पठमे दुक्कटं सिया.

२०१७.

दुतियारोचने तस्सा, थुल्लच्चयमुदीरितं;

उपासकेन वुत्तेपि, अयमेव विनिच्छयो.

२०१८.

आरोचितकथं सुत्वा, उभिन्नम्पि यथा तथा;

विनिच्छये कते तेहि, अट्टे पन च निट्ठिते.

२०१९.

अट्टस्स परियोसाने, जये भिक्खुनिया पन;

पराजयेपि वा तस्सा, होति सङ्घादिसेसता.

२०२०.

दूतं वापि पहिणित्वा, आगन्त्वान सयम्पि वा;

पच्चत्थिकमनुस्सेहि, आकड्ढीयति या पन.

२०२१.

आरामे पन अञ्ञेहि, अनाचारं कतं सचे;

अनोदिस्स परं किञ्चि, रक्खं याचति तत्थ या.

२०२२.

याय किञ्चि अवुत्ताव, धम्मट्ठा सयमेव तु;

सुत्वा तं अञ्ञतो अट्टं, निट्ठापेन्ति सचे पन.

२०२३.

तस्सा, उम्मत्तिकादीन-मनापत्ति पकासिता;

कथिनेन समुट्ठानं, तुल्यं सकिरियं इदं.

अट्टकारिकथा.

२०२४.

जानन्ती भिक्खुनी चोरिं, वज्झं विदितमेव या;

सङ्घं अनपलोकेत्वा, राजानं गणमेव वा.

२०२५.

वुट्ठापेय्य विना कप्पं, चोरिवुट्ठापनं पन;

सङ्घादिसेसमापत्ति-मापन्ना नाम होति सा.

२०२६.

पञ्चमासग्घनं याय, हरितं परसन्तकं;

अतिरेकग्घनं वापि, अयं ‘‘चोरी’’ति वुच्चति.

२०२७.

भिक्खुनीसु पनञ्ञासु, तित्थियेसुपि वा तथा;

या पब्बजितपुब्बा सा, अयं ‘‘कप्पा’’ति वुच्चति.

२०२८.

वुट्ठापेति च या चोरिं, ठपेत्वा कप्पमेविदं;

सचे आचरिनिं पत्तं, चीवरं परियेसति.

२०२९.

सम्मन्नति च सीमं वा, तस्सा आपत्ति दुक्कटं;

ञत्तिया दुक्कटं द्वीहि, कम्मवाचाहि च द्वयं.

२०३०.

थुल्लच्चयस्स, कम्मन्ते, गरुकं निद्दिसे बुधो;

गणो आचरिनी चेव, न च मुच्चति दुक्कटं.

२०३१.

अनापत्ति अजानन्ती, वुट्ठापेति, तथेव च;

कप्पं वा अपलोकेत्वा, तस्सा उम्मत्तिकाय वा.

२०३२.

चोरिवुट्ठापनं नाम, जायते वाचचित्ततो;

कायवाचादितो चेव, सचित्तञ्च क्रियाक्रियं.

चोरिवुट्ठापनकथा.

२०३३.

गामन्तरं नदीपारं, गच्छेय्येकाव या सचे;

ओहीयेय्य गणम्हा वा, रत्तिं विप्पवसेय्य वा.

२०३४.

पठमापत्तिकं धम्मं, सापन्ना गरुकं सिया;

सकगामा अनापत्ति, ञातब्बा निक्खमन्तिया.

२०३५.

निक्खमित्वा ततो अञ्ञं, गामं गच्छन्तिया पन;

दुक्कटं पदवारेन, वेदितब्बं विभाविना.

२०३६.

एकेन पदवारेन, गामस्स इतरस्स च;

परिक्खेपे अतिक्कन्ते, उपचारोक्कमेपि वा.

२०३७.

थुल्लच्चयं अतिक्कन्ते, ओक्कन्ते दुतियेन तु;

पादेन गरुकापत्ति, होति भिक्खुनिया पन.

२०३८.

निक्खमित्वा सचे पच्छा, सकं गामं विसन्तिया;

अयमेव नयो ञेय्यो, वतिच्छिद्देन वा तथा.

२०३९.

पाकारेन विहारस्स, भूमिं तु पविसन्तिया;

कप्पियन्ति पविट्ठत्ता, न दोसो कोचि विज्जति.

२०४०.

भिक्खुनीनं विहारस्स, भूमि तासं तु कप्पिया;

होति भिक्खुविहारस्स, भूमि तासमकप्पिया.

२०४१.

हत्थिअस्सरथादीहि, इद्धिया वा विसन्तिया;

अनापत्ति सियापत्ति, पदसा गमने पन.

२०४२.

यं किञ्चि सकगामं वा, परगामम्पि वा तथा;

बहिगामे पन ठत्वा, आपत्ति पविसन्तिया.

२०४३.

लक्खणेनुपपन्नाय, नदिया दुतियं विना;

पारं गच्छति या तीरं, तस्सा समणिया पन.

२०४४.

पठमं उद्धरित्वान, पादं तीरे ठपेन्तिया;

होति थुल्लच्चयापत्ति, दुतियातिक्कमे गरु.

२०४५.

अन्तरनदियंयेव, सद्धिं दुतियिकाय हि;

भण्डित्वा ओरिमं तीरं, तथा पच्चुत्तरन्तिया.

२०४६.

इद्धिया सेतुना नावा-यानरज्जूहि वा पन;

एवम्पि च परं तीरं, अनापत्तुत्तरन्तिया.

२०४७.

न्हायितुं पिवितुं वापि, ओतिण्णाथ नदिं पुन;

पदसावोरिमं तीरं, पच्चुत्तरति वट्टति.

२०४८.

पदसा ओतरित्वान, नदिं उत्तरणे पन;

आरोहित्वा तथा सेतुं, अनापत्तुत्तरन्तिया.

२०४९.

सेतुना उपगन्त्वा वा, यानाकासेहि वा सचे;

याति उत्तरणे काले, पदसा गरुकं फुसे.

२०५०.

नदिया पारिमं तीरं, इतो ओरिमतीरतो;

उल्लङ्घित्वान वेगेन, अनापत्तुत्तरन्तिया.

२०५१.

पिट्ठियं वा निसीदित्वा, खन्धे वा उत्तरन्तिया;

हत्थसङ्घातने वापि, दुस्सयानेपि वट्टति.

२०५२.

‘‘पुरेरुणोदयायेव , पासं दुतियिकाय हि;

गमिस्सामी’’ति आभोगं, विना भिक्खुनिया पन.

२०५३.

एकगब्भेपि वा हत्थ-पासं दुतियिकाय हि;

अतिक्कम्म सियापत्ति, अरुणं उट्ठपेन्तिया.

२०५४.

‘‘गमिस्सामी’’ति आभोगं, कत्वा गच्छन्तिया पन;

न दोसो दुतिया पासं, उट्ठेति अरुणं सचे.

२०५५.

इन्दखीलमतिक्कम्म, अरञ्ञं एत्थ दीपितं;

गामतो बहि निक्खम्म, तस्सा दुतियिकाय तु.

२०५६.

दस्सनस्सुपचारं तु, जानित्वा विजहन्तिया;

होति थुल्लच्चयापत्ति, जहिते गरुकं सिया.

२०५७.

साणिपाकारपाकार-तरुअन्तरिते पन;

सवनस्सुपचारेपि, सति आपत्ति होति हि.

२०५८.

अज्झोकासे तु दूरेपि, दस्सनस्सुपचारता;

होति, एत्थ कथं धम्म-सवनारोचने विय.

२०५९.

मग्गमूळ्हस्स सद्देन, विय कूजन्तिया पन;

‘‘अय्ये’’ति तस्सा सद्दस्स, सवनातिक्कमेपि च.

२०६०.

होति, भिक्खुनियापत्ति, गरुका एवरूपके;

एत्थ भिक्खुनी एकापि, गणायेवाति वुच्चति.

२०६१.

ओहीयित्वाथ गच्छन्ती, ‘‘पापुणिस्सामि दानिहं’’;

इच्चेवं तु सउस्साहा, अनुबन्धति वट्टति.

२०६२.

द्विन्नं मग्गं गच्छन्तीनं, एका गन्तुं नो सक्कोति;

उस्साहस्सच्छेदं कत्वा, ओहीना चे तस्सापत्ति.

२०६३.

इतरापि सचे याति, ‘‘ओहीयतु अय’’न्ति च;

होति तस्सापि आपत्ति, सउस्साहा न होति चे.

२०६४.

गच्छन्तीसु तथा द्वीसु, पुरिमा याति एककं;

अञ्ञं पन सचे मग्गं, पच्छिमापि च गण्हति.

२०६५.

एकिस्सा पन पक्कन्त-ट्ठाने तिट्ठति चेतरा;

तस्मा तत्थ उभिन्नम्पि, अनापत्ति पकासिता.

२०६६.

अरुणुग्गमना पुब्बे, निक्खमित्वा सगामतो;

अरुणुग्गमने काले, गामन्तरगताय हि.

२०६७.

अतिक्कमन्तिया पारं, नदिया दुतियिकं विना;

आपत्तियो चतस्सोपि, होन्ति एकक्खणे पन.

२०६८.

पक्कन्ता वापि विब्भन्ता, याता पेतानं लोकं वा;

पक्खसङ्कन्ता वा नट्ठा, सद्धिं याता सा चे होति.

२०६९.

गामन्तरोक्कमादीनि, चत्तारिपि करोन्तिया;

अनापत्तीति ञातब्बं, एवं उम्मत्तिकायपि.

२०७०.

रत्तियं विप्पवासं तु, हत्थपासोव रक्खति;

अगामके अरञ्ञे तु, गणा ओहीयनं मतं.

२०७१.

सकगामे यथाकामं, दिवा च विचरन्तिया;

चत्तारोपि च सङ्घादि-सेसा तस्सा न विज्जरे.

२०७२.

समुट्ठानादयो तुल्या, पठमन्तिमवत्थुना;

सचित्तं कायकम्मञ्च, तिचित्तञ्च तिवेदनं.

गामन्तरगमनकथा.

२०७३.

सीमासम्मुतिया चेव, गणस्स परियेसने;

ञत्तिया दुक्कटं, द्वीहि, होन्ति थुल्लच्चया दुवे.

२०७४.

कम्मस्स परियोसाने, होति सङ्घादिसेसता;

तिकसङ्घादिसेसं तु, अधम्मे तिकदुक्कटं.

२०७५.

पुच्छित्वा कारकं सङ्घं, छन्दं दत्वा गणस्स वा;

वत्ते वा पन वत्तन्तिं, असन्ते कारकेपि वा.

२०७६.

भिक्खुनिं पन उक्खित्तं, या ओसारेति भिक्खुनी;

तस्सा उम्मत्तिकादीन-मनापत्ति पकासिता.

२०७७.

सङ्घभेदसमा वुत्ता, समुट्ठानादयो नया;

क्रियाक्रियमिदं वुत्तं, अयमेव विसेसता.

चतुत्थं.

२०७८.

सयं अवस्सुता तथा, अवस्सुतस्स हत्थतो;

मनुस्सपुग्गलस्स चे, यदेव किञ्चि गण्हति.

२०७९.

आमिसं, गहणे तस्सा;

थुल्लच्चयमुदीरितं;

अज्झोहारेसु सङ्घादि-;

सेसा होन्ति पयोगतो.

२०८०.

एकतोवस्सुते किञ्चि, पटिग्गण्हति, दुक्कटं;

अज्झोहारप्पयोगेसु, थुल्लच्चयचयो सिया.

२०८१.

यक्खपेततिरच्छान-पण्डकानञ्च हत्थतो;

मनुस्सविग्गहानम्पि, उभतोवस्सुते तथा.

२०८२.

एकतोवस्सुते एत्थ, उदके दन्तकट्ठके;

गहणे परिभोगे च, सब्बत्थापि च दुक्कटं.

२०८३.

उभयावस्सुताभावे, न दोसो यदि गण्हति;

‘‘अवस्सुतो न चाय’’न्ति, ञत्वा गण्हति या पन.

२०८४.

तस्सा उम्मत्तिकादीन-मनापत्ति पकासिता;

समुट्ठानादयो तुल्या, पठमन्तिमवत्थुना.

पञ्चमं.

२०८५.

उय्योजने पनेकिस्सा, इतरिस्सा पटिग्गहे;

दुक्कटानि च भोगेसु, थुल्लच्चयगणो सिया.

२०८६.

भोजनस्सावसानस्मिं , होति सङ्घादिसेसता;

यक्खादीनं चतुन्नम्पि, तथेव पुरिसस्स च.

२०८७.

दन्तकट्ठुदकानञ्च, गहणुय्योजने पन;

तेसञ्च परिभोगेपि, दुक्कटं परिकित्तितं.

२०८८.

यक्खादीनं तु सेसस्स, गहणुय्योजने पन;

भोगे च दुक्कटं, भुत्ते, थुल्लच्चयमुदीरितं.

२०८९.

‘‘नावस्सुतो’’ति ञत्वा वा, कुपिता वा न गण्हति;

कुलानुद्दयता वापि, उय्योजेति च या पन.

२०९०.

तस्सा उम्मत्तिकादीन-मनापत्ति पकासिता;

अदिन्नादानतुल्याव, समुट्ठानादयो नया.

छट्ठं.

२०९१.

सत्तमं अट्ठमं सङ्घ-भेदेन सदिसं मतं;

समुट्ठानादिना सद्धिं, नत्थि काचि विसेसता.

सत्तमट्ठमानि.

२०९२.

नवमे दसमे वापि, वत्तब्बं नत्थि किञ्चिपि;

अनन्तरसमायेव, समुट्ठानादयो नया.

नवमदसमानि.

२०९३.

दुट्ठदोसद्वयेनापि, सञ्चरित्तेन तेन छ;

यावततियका अट्ठ, चत्तारि च इतो ततो.

सङ्घादिसेसकथा.

निस्सग्गियकथा

२०९४.

अधिट्ठानूपगं पत्तं, अनधिट्ठाय भिक्खुनी;

विकप्पनमकत्वा वा, एकाहम्पि ठपेय्य चे.

२०९५.

अरुणुग्गमनेनेव, सद्धिं भिक्खुनिया सिया;

तस्सा निस्सग्गियापत्ति, पत्तसन्निधिकारणा.

२०९६.

सेसो पन कथामग्गो, पत्तसिक्खापदे इध;

सब्बो वुत्तनयेनेव, वेदितब्बो विनिच्छयो.

२०९७.

दसाहातिक्कमे तत्थ, एकाहातिक्कमे इध;

तस्सिमस्स उभिन्नम्पि, अयमेव विसेसता.

पठमं.

२०९८.

अकाले चीवरं दिन्नं, दिन्नं कालेपि केनचि;

आदिस्स पन ‘‘सम्पत्ता, भाजेन्तू’’ति नियामितं.

२०९९.

अकालचीवरं ‘‘काल-चीवर’’न्ति सचे पन;

भाजापेय्य च या तस्सा, पयोगे दुक्कटं सिया.

२१००.

अत्तना पटिलद्धं यं, तं तु निस्सग्गियं भवे;

लभित्वा पन निस्सट्ठं, यथादाने नियोजये.

२१०१.

कत्वा विनयकम्मं तु, पटिलद्धम्पि तं पुन;

तस्स चायमधिप्पायो, सेवितुं न च वट्टति.

२१०२.

अकालवत्थसञ्ञाय, दुक्कटं कालचीवरे;

उभयत्थपि निद्दिट्ठं, तथा वेमतिकायपि.

२१०३.

कालचीवरसञ्ञाय, चीवरे उभयत्थपि;

न दोसुम्मत्तिकादीनं, तिसमुट्ठानता मता.

दुतियं.

२१०४.

चीवरेसुपि बन्धित्वा, ठपितेसु बहूस्वपि;

एकायेव सियापत्ति, अच्छिन्दति सचे सयं.

२१०५.

तथाच्छिन्दापने एका, एकायाणत्तिया भवे;

इतरेसु च वत्थूनं, पयोगस्स वसा सिया.

२१०६.

तिकपाचित्ति अञ्ञस्मिं, परिक्खारे तु दुक्कटं;

तिकदुक्कटमुद्दिट्ठं, इतरिस्सा तु चीवरे.

२१०७.

ताय वा दीयमानं तु, तस्सा विस्सासमेव वा;

गण्हन्तिया अनापत्ति, तिसमुट्ठानता मता.

ततियं.

२१०८.

विञ्ञापेत्वा सचे अञ्ञं, तदञ्ञं विञ्ञापेन्तिया;

विञ्ञत्तिदुक्कटं तस्सा, लाभा निस्सग्गियं सिया.

२१०९.

तिकपाचित्तियं वुत्तं, अनञ्ञे द्विकदुक्कटं;

अनञ्ञेनञ्ञसञ्ञाय, अप्पहोन्तेपि वा पुन.

२११०.

तस्मिं तञ्ञेव वा अञ्ञं, अञ्ञेनत्थेपि वा सति;

आनिसंसञ्च दस्सेत्वा, तदञ्ञं विञ्ञापेन्तिया.

२१११.

अनापत्तीति ञातब्बं, तथा उम्मत्तिकायपि;

सञ्चरित्तसमा वुत्ता, समुट्ठानादयो नया.

चतुत्थं.

२११२.

अञ्ञं चेतापेत्वा पुब्बं, पच्छा अञ्ञं चेतापेय्य;

एवं सञ्ञायञ्ञं धञ्ञं, मय्हं आनेत्वा देतीति.

२११३.

चेतापनपयोगेन, मूलट्ठाय हि दुक्कटं;

लाभे निस्सग्गियं होति, तेन चञ्ञेन वाभतं.

२११४.

सेसं अनन्तरेनेव, सदिसन्ति विनिद्दिसे;

समुट्ठानादिना सद्धिं, अपुब्बं नत्थि किञ्चिपि.

पञ्चमं.

२११५.

अञ्ञदत्थाय दिन्नेन, परिक्खारेन या पन;

चेतापेय्य सचे अञ्ञं, सङ्घिकेनिध भिक्खुनी.

२११६.

पयोगे दुक्कटं, लाभे, तस्सा निस्सग्गियं सिया;

अनञ्ञदत्थिके एत्थ, निद्दिट्ठं द्विकदुक्कटं.

२११७.

सेसकं अञ्ञदत्थाय, अनापत्तुपनेन्तिया;

पुच्छित्वा सामिके वाप्या-पदासुम्मत्तिकाय वा.

२११८.

सञ्चरित्तसमा वुत्ता, समुट्ठानादयो नया;

सत्तमं छट्ठसदिसं, सयं याचितकं विना.

छट्ठसत्तमानि.

२११९.

अट्ठमे नवमे वापि, वत्तब्बं नत्थि किञ्चिपि;

‘‘महाजनिकसञ्ञाचि-केना’’ति पदताधिका.

२१२०.

दसमेपि कथा सब्बा, अनन्तरसमा मता;

समुट्ठानादिना सद्धिं, विसेसो नत्थि कोचिपि.

अट्ठमनवमदसमानि.

पठमो वग्गो.

२१२१.

अतिरेकचतुक्कंसं, गरुपावुरणं पन;

चेतापेय्य सचे तस्सा, चतुसच्चप्पकासिना.

२१२२.

पयोगे दुक्कटं वुत्तं, लाभे निस्सग्गियं मतं;

कहापणचतुक्कं तु, कंसो नाम पवुच्चति.

२१२३.

ऊनके तु चतुक्कंसे, उद्दिट्ठं द्विकदुक्कटं;

अनापत्ति चतुक्कंस-परमं गरुकं पन.

२१२४.

चेतापेति तदूनं वा, ञातकानञ्च सन्तके;

अञ्ञस्सत्थाय वा अत्त-धनेनुम्मत्तिकाय वा.

२१२५.

चेतापेन्तं महग्घं या, चेतापेतप्पमेव वा;

समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता.

एकादसमं.

२१२६.

लहुपावुरणं अड्ढ- तेय्यकंसग्घनं पन;

ततो चे उत्तरिं यं तु, चेतापेति हि भिक्खुनी.

२१२७.

तस्सा निस्सग्गियापत्ति, पाचित्ति परियापुता;

अनन्तरसमं सेसं, नत्थि काचि विसेसता.

द्वादसमं.

२१२८.

साधारणानि सेसानि, तानि अट्ठारसापि च;

इमानि द्वादसेवापि, समतिंसेव होन्ति हि.

निस्सग्गियकथा.

पाचित्तियकथा

२१२९.

लसुणं भण्डिकं वुत्तं, न एकद्वितिमिञ्जकं;

आमकं मागधंयेव, ‘‘खादिस्सामी’’ति गण्हति.

२१३०.

गहणे दुक्कटं तस्सा, पाचित्ति यदि खादति;

अज्झोहारवसेनेव, पाचित्तिं परिदीपये.

२१३१.

द्वे तयो भण्डिके सद्धिं, सङ्खादित्वा सचे पन;

अज्झोहरति या तस्सा, एकं पाचित्तियं सिया.

२१३२.

भिन्दित्वा तत्थ एकेकं, मिञ्जं खादन्तिया पन;

मिञ्जानं गणनायस्सा, पाचित्तिगणना सिया.

२१३३.

पलण्डुको भञ्जनको, हरितो चापलोपि च;

लसुणा पन चत्तारो, वट्टन्तेव सभावतो.

२१३४.

पलण्डुको पण्डुवण्णो, भञ्जनो लोहितोपि च;

हरितो हरितवण्णो, चापलो सेतकोपि च.

२१३५.

एका मिञ्जा पलण्डुस्स, भञ्जनस्स दुवे सियुं;

तिस्सो हरितकस्सापि, चापलो होत्यमिञ्जको.

२१३६.

सूपमंसादिसंपाके , साळवुत्तरिभङ्गके;

न दोसुम्मत्तिकादीनं, समुट्ठानेळकूपमं.

पठमं.

२१३७.

सम्बाधे उपकच्छेसु, मुत्तस्स करणेपि वा;

एकलोमम्पि पाचित्ति, संहरापेन्तिया सिया.

२१३८.

बहुकेपि तथा लोमे, संहरापेन्तिया पन;

पयोगगणनायस्सा, न लोमगणनाय हि.

२१३९.

न दोसो सति आबाधे, लोमके संहरन्तिया;

समुट्ठानादयो मग्ग- संविधानसमा मता.

दुतियं.

२१४०.

होति अन्तमसो मुत्त-करणस्स तलघातने;

केसरेनापि रागेन, पाचित्ति पदुमस्स वा.

२१४१.

गण्डं तत्थ वणं वापि, न दोसो पहरन्तिया;

समुट्ठानादयो तुल्या, पठमन्तिमवत्थुना.

ततियं.

२१४२.

या पनुप्पलपत्तम्पि, ब्यञ्जने भिक्खुनत्तनो;

कामरागपरेता तु, पवेसेति न वट्टति.

२१४३.

इदं वत्थुवसेनेव, वुत्तं तु जतुमट्ठकं;

दण्डमेलाळुकं वापि, मुत्तस्स करणे पन.

२१४४.

सम्फस्सं सादियन्तिया, पवेसेति सचे पन;

पवेसापेति वा तस्मिं, तस्सा पाचित्तियं सिया.

२१४५.

आबाधपच्चया दोसो, नत्थि उम्मत्तिकाय वा;

तलघातकतुल्याव, समुट्ठानादयो मता.

चतुत्थं.

२१४६.

अङ्गुलीनं पन द्विन्नं, अग्गपब्बद्वयाधिकं;

पाचित्तियं पवेसेत्वा, दकसुद्धिं करोन्तिया.

२१४७.

एकिस्साङ्गुलिया तीणि, पब्बानि पन दीघतो;

पाचित्तियं भवे सुद्धिं, पवेसेत्वादियन्तिया.

२१४८.

चतुन्नं वापि तिस्सन्नं, एकपब्बम्पि या पन;

वित्थारतो पवेसेति, तस्सा पाचित्तियं सिया.

२१४९.

इति सब्बप्पकारेन, महापच्चरिया पन;

अभिब्यत्ततरं कत्वा, अयमत्थो विभावितो.

२१५०.

दोसो द्वङ्गुलपब्बे वा, नत्थि आबाधकारणा;

अधिकम्पि पवेसेत्वा, दकसुद्धिं करोन्तिया.

२१५१.

तथा उम्मत्तिकादीन-मनापत्ति पकासिता;

समुट्ठानादयो सब्बे, तलघातसमा मता.

पञ्चमं.

२१५२.

भुञ्जतो पन भिक्खुस्स, पानीयं वा विधूपनं;

गहेत्वा उपतिट्ठेय्य, तस्सा पाचित्तियं सिया.

२१५३.

गहिता उदकेनेव, खीरतक्कादयो रसा;

‘‘बीजनी’’ति च या काचि, वत्थकोणादि वुच्चति.

२१५४.

हत्थपासे इधट्ठान-पच्चयापत्ति दीपिता;

पहारपच्चया वुत्तं, खन्धके दुक्कटं विसुं.

२१५५.

हत्थपासं जहित्वा वा, उपतिट्ठन्तिया पन;

खादतो खादनं वापि, होति आपत्ति दुक्कटं.

२१५६.

न दोसो देति दापेति, तथा उम्मत्तिकाय वा;

इदं एळकलोमेन, समुट्ठानं समं मतं.

छट्ठं.

२१५७.

विञ्ञत्वा आमकं धञ्ञं, भज्जित्वा यदि भिक्खुनी;

कोट्टेत्वा च पचित्वा च, पाचित्ति परिभुञ्जति.

२१५८.

केवलं तु धञ्ञानं, गहणेयेव दुक्कटं;

हरणेपि च धञ्ञानं, तथा सुक्खापने पन.

२१५९.

भज्जनत्थाय धञ्ञानं, कपल्लुद्धनसज्जने;

अग्गिस्स करणे दब्बि-सज्जने च, कपल्लके.

२१६०.

धञ्ञपक्खिपने तत्थ, दब्बिया घट्टकोट्टने;

पप्फोटनादिके सब्ब-पयोगे दुक्कटं भवे.

२१६१.

भोजनञ्चेव विञ्ञत्ति, पमाणं इदमेत्थ हि;

विञ्ञत्वा वा सयं तस्मा, भज्जनादीनि अञ्ञतो.

२१६२.

विञ्ञापेत्वा पनञ्ञाय, भज्जनादीनि वा सयं;

कारापेत्वापि कत्वा वा, अज्झोहरति या पन.

२१६३.

अज्झोहारपयोगेसु, तस्सा पाचित्तियो सियुं;

मातरं वापि याचित्वा, पाचित्ति परिभुञ्जति.

२१६४.

भज्जनादीनि कत्वा वा, कारापेत्वापि वा पन;

अविञ्ञत्ति सयं लद्धं, दुक्कटं परिभुञ्जति.

२१६५.

विञ्ञत्तिया पनञ्ञाय, लद्धं ताय सयम्पि वा;

कारापेत्वापि कत्वा वा, तथा अज्झोहरन्तिया.

२१६६.

सेदकम्मादिअत्थाय, धञ्ञविञ्ञत्तिया पन;

ठपेत्वा सत्त धञ्ञानि, सेसविञ्ञत्तियापि च.

२१६७.

अनापत्तीति ञातब्बं, तथा उम्मत्तिकाय च;

ञातकानम्पि धञ्ञं तु, आमकं न च वट्टति.

२१६८.

विना विञ्ञत्तिया लद्धं, नवकम्मेसु वट्टति;

समुट्ठानादयो सब्बे, अद्धानसदिसा मता.

सत्तमं.

२१६९.

उच्चारं वापि पस्सावं, सङ्कारं वा विघासकं;

छड्डेय्य वा तिरोकुट्टे, छड्डापेय्य परेहि वा.

२१७०.

होति पाचित्तियं तस्सा, पाकारेपि अयं नयो;

छड्डेन्तिया पनेकेक-मनेकापत्ति दीपिता.

२१७१.

एतानि पन वत्थूनि, चत्तारि सकलानिपि;

एकेनेव पयोगेन, एका छड्डेन्तिया सिया.

२१७२.

आणत्तियम्पि एसेव, नयो ञेय्यो विभाविना;

छड्डने दन्तकट्ठस्स, पाचित्ति परिदीपिता.

२१७३.

सब्बत्थ पन भिक्खुस्स, होति आपत्ति दुक्कटं;

अवलञ्जेपि वा ठाने, ओलोकेत्वापि वा पन.

२१७४.

छड्डेन्तिया अनापत्ति, तथा उम्मत्तिकाय वा;

सञ्चरित्तसमुट्ठानं, क्रियाक्रियमिदं सिया.

अट्ठमं.

२१७५.

खेत्ते वा नाळिकेरादि-आरामे वापि या पन;

रोपिमे हरितट्ठाने, यत्थ कत्थचि भिक्खुनी.

२१७६.

तानि चत्तारि वत्थूनि, सचे छड्डेति वा सयं;

छड्डापेति तथा वुत्त-नयो आपत्तिनिच्छयो.

२१७७.

भुञ्जमाना निसीदित्वा, खेत्ते तु हरिते तथा;

उच्छुआदीनि खादन्ती, गच्छन्ती पन तत्थ या.

२१७८.

छड्डेति यदि उच्छिट्ठं, उदकं चलकानि वा;

होति पाचित्तियं तस्सा, भिक्खुनो होति दुक्कटं.

२१७९.

छड्डेन्तिया सियापत्ति, ठाने अन्तमसो जलं;

पिवित्वा मत्थकच्छिन्नं, नाळिकेरम्पि तादिसे.

२१८०.

कसिते तु पनट्ठाने, बीजनिक्खेपने कते;

न उट्ठेतङ्कुरं याव, सब्बेसं ताव दुक्कटं.

२१८१.

लायितम्पि मनुस्सानं, खेत्तं रक्खति चे पुन;

रोहनत्थाय तत्थस्सा, यथावत्थुकमेव हि.

२१८२.

न दोसो छड्डिते खेत्ते, सब्बं छड्डेन्तिया पन;

समुट्ठानादयो सब्बे, अट्ठमेन समा मता.

नवमं.

२१८३.

नच्चं वा पन गीतं वा, वादितं वापि भिक्खुनी;

दस्सनत्थाय गच्छेय्य, तस्सा पाचित्तियं सिया.

२१८४.

दस्सनत्थाय नच्चस्स, गीतस्स सवनाय च;

गच्छन्तिया सिया तस्सा, पदवारेन दुक्कटं.

२१८५.

सचे एकपयोगेन, ओलोकेन्ती च पस्सति;

सुणाति तेसं गीतम्पि, एका पाचित्ति दीपिता.

२१८६.

अञ्ञस्मिम्पि दिसाभागे, नच्चं पस्सति चे पन;

सुणाति अञ्ञतो गीतं, विसुं पाचित्तियो सियुं.

२१८७.

पयोगगणनायेत्थ, आपत्तिगणना सिया;

नच्चितुं गायितुं नेव, सयं लभति भिक्खुनी.

२१८८.

‘‘अञ्ञं नच्चाति वादेहि’’, इति वत्तुं न वट्टति;

‘‘उपट्ठानं करोमा’’ति, वुत्ते वा सम्पटिच्छितुं.

२१८९.

तस्सा पाचित्ति सब्बत्थ, भिक्खुनो होति दुक्कटं;

‘‘उपट्ठानं करोमा’’ति, वुत्ते भिक्खुनिया पन.

२१९०.

‘‘उपट्ठानं पसत्थ’’न्ति, वत्तुमेवं तु वट्टति;

आरामेयेव ठत्वा वा, या पस्सति सुणाति वा.

२१९१.

अत्तनो च ठितोकासं, आगन्त्वा च पयोजितं;

गन्त्वा पस्सन्तिया वापि, तथारूपा हि कारणा.

२१९२.

पस्सन्तिया तथा मग्गं, नच्चं पटिपथेपि च;

तथा उम्मत्तिकादीन-मनापत्तापदासुपि.

२१९३.

इदमेळकलोमेन, समुट्ठानं समं मतं;

लोकवज्जमिदं पाप-चित्तञ्चेव तिवेदनं.

दसमं.

लसुणवग्गो पठमो.

२१९४.

याध रत्तन्धकारस्मिं, अप्पदीपे पनेकिका;

सन्तिट्ठति सचे सद्धिं, पुरिसेन च भिक्खुनी.

२१९५.

तस्सा पाचित्तियं वुत्तं, सद्धिं वा सल्लपन्तिया;

हत्थपासं समागन्त्वा, रहस्सादवसेन तु.

२१९६.

हत्थपासं जहित्वा वा, पुरिसस्स सचे पन;

अजहित्वापि वा यक्ख-पेतादीनम्पि भिक्खुनी.

२१९७.

सन्तिट्ठति च या तस्सा, दुक्कटं परिदीपितं;

अनापत्ति सचे कोचि, दुतिया विञ्ञु विज्जति.

२१९८.

तथा उम्मत्तिकादीन-मथञ्ञविहिताय वा;

थेय्यसत्थसमुट्ठानं, क्रियं सञ्ञाविमोक्खकं.

पठमं.

२१९९.

दुतिये तु ‘‘पटिच्छन्ने, ओकासे’’ति इदं पन;

अधिकं इतरं सब्बं, पठमेन समं मतं.

दुतियं.

२२००.

ततियेपि चतुत्थेपि, अपुब्बं नत्थि किञ्चिपि;

समानं पठमेनेव, समुट्ठानादिना सह.

ततियचतुत्थानि.

२२०१.

छदनन्तो निसीदित्वा, अनोवस्सप्पदेसकं;

अज्झोकासे निसीदित्वा, उपचारम्पि वा सचे.

२२०२.

अतिक्कमेति या, होति, दुक्कटं पठमे पदे;

दुतिये च पदे तस्सा, पाचित्ति परियापुता.

२२०३.

पल्लङ्कस्स अनोकासे, दुक्कटं समुदीरितं;

तथापुट्ठे अनापुट्ठ-सञ्ञाय विचिकिच्छतो.

२२०४.

असंहारिमेनापत्ति, गिलानायापदासु वा;

समुट्ठानादयो सब्बे, कथिनेन समा मता.

पञ्चमं.

२२०५.

एकापत्ति निसीदित्वा, होति गच्छन्तिया पन;

एकाव अनिसीदित्वा, निपज्जित्वा वजन्तिया.

२२०६.

निसीदित्वा निपज्जित्वा, होन्ति गच्छन्तिया दुवे;

सेसं अनन्तरेनेव, समुट्ठानादिना समं.

छट्ठं.

२२०७.

छट्ठेन सत्तमं तुल्यं, अट्ठमे नत्थि किञ्चिपि;

वत्तब्बं तिसमुट्ठानं, सचित्तं दुक्खवेदनं.

सत्तमट्ठमानि.

२२०८.

निरयब्रह्मचरियेहि, अत्तानं वा परम्पि वा;

अभिसपेय्य पाचित्ति, वाचतो वाचतो सिया

२२०९.

ठपेत्वा निरयञ्चेव, ब्रह्मचरियञ्च या पन;

‘‘सुनखी सूकरी काकी, काणा कुणी’’तिआदिना.

२२१०.

अक्कोसति च वाचाय, वाचायापत्ति दुक्कटं;

तिकपाचित्तियं वुत्तं, सेसाय तिकदुक्कटं.

२२११.

पुरक्खत्वा वदन्तीन-मत्थधम्मानुसासनिं;

अनापत्तट्ठमेनेव, समुट्ठानादयो समा.

नवमं.

२२१२.

रोदन्तिया वधित्वा वा, पाचित्ति परिदीपिता;

द्वीसु तेसु पनेकेकं, दुक्कटं तु करोन्तिया.

२२१३.

सेसमुत्तानमेवेत्थ, समुट्ठानादयो पन;

धुरनिक्खेपतुल्याव, क्रियामत्तं विसेसकं.

दसमं.

अन्धकारवग्गो दुतियो.

२२१४.

न्हायति नग्गा या पन हुत्वा;

सब्बपयोगे दुक्कटमस्सा;

तस्स च वोसाने जिनवुत्तं;

भिक्खुनि दोसं सा समुपेति.

२२१५.

अच्छिन्नचीवरा नट्ठ-चीवरा आपदासु वा;

न दोसेळकलोमेन, समुट्ठानादयो समा.

पठमं.

२२१६.

दुतिये पन वत्तब्बं, अपुब्बं नत्थि किञ्चिपि;

समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता.

दुतियं.

२२१७.

दुस्सिब्बितं विसिब्बेत्वा, सिब्बनत्थाय चीवरं;

अनन्तराय तं पच्छा, या न सिब्बेय्य भिक्खुनी.

२२१८.

ठपेत्वा चतुपञ्चाहं, ‘‘न सिब्बिस्साम्यह’’न्ति हि;

धुरे निक्खित्तमत्तेव, तस्सा पाचित्तियं सिया.

२२१९.

पच्छा सिब्बति पाचित्ति, निक्खिपित्वा धुरं सचे;

तिकपाचित्तियं वुत्तं, सेसाय तिकदुक्कटं.

२२२०.

वुत्तं उभिन्नमञ्ञस्मिं, परिक्खारे तु दुक्कटं;

अनापत्ति गिलानाय, अन्तरायेपि वा सति.

२२२१.

अतिक्कमेति पञ्चाहं, करोन्ती वापि चीवरं;

धुरनिक्खेपनं नाम, समुट्ठानमिदं मतं.

ततियं.

२२२२.

पञ्चाहिकं तु सङ्घाटि-चारं यातिक्कमेय्य हि;

होति पाचित्तियापत्ति, छट्ठे तस्सारुणुग्गमे.

२२२३.

एकस्मिं चीवरे एका, पञ्च पञ्चसु दीपिता;

तिचीवरञ्च संकच्चि, दकसाटीति पञ्च तु.

२२२४.

तिकपाचित्ति पञ्चाहा-नतिक्कन्ते द्विदुक्कटं;

पञ्चमे दिवसे पञ्च, चीवरानि निसेवति.

२२२५.

ओतापेति गिलानाय, अनापत्तिपदासुपि;

समुट्ठानादयो सब्बे, कथिनेन समा मता.

चतुत्थं.

२२२६.

गहेत्वा या अनापुच्छा, सङ्कमेतब्बचीवरं;

परिभुञ्जति अञ्ञिस्सा, तस्सा पाचित्तियं सिया.

२२२७.

तिकपाचित्तियं वुत्तं, सेसाय तिकदुक्कटं;

अच्छिन्नचीवरा नट्ठ-चीवरा आपदासु वा.

२२२८.

तथा उम्मत्तिकादीन-मनापत्ति पकासिता;

कथिनेन समुट्ठानं, तुल्यमेतं क्रियाक्रियं.

पञ्चमं.

२२२९.

या हि भिक्खुनि सङ्घस्स, लभितब्बं तु चीवरं;

निवारेति सचे तस्सा, पाचित्ति परिदीपये.

२२३०.

गणस्सापि च एकिस्सा, लाभे आपत्ति दुक्कटं;

तथेवञ्ञं परिक्खारं, निवारेति सचे पन.

२२३१.

आनिसंसं निदस्सेत्वा, निवारेति न दोसता;

अदिन्नादानतुल्याव, समुट्ठानादयो मता.

छट्ठं.

२२३२.

चीवरानं विभङ्गं या, पटिसेधेय्य धम्मिकं;

होति पाचित्तियं तस्सा, दुक्कटं परिदीपितं.

२२३३.

अधम्मे धम्मसञ्ञाय, उभो वेमतिकाय वा;

आनिसंसं निदस्सेत्वा, पटिसेधेन्तिया पन.

२२३४.

तथा उम्मत्तिकादीन-मनापत्ति पकासिता;

समुट्ठानादयो सब्बे, अनन्तरसमा मता.

सत्तमं.

२२३५.

निवासनूपगं वापि, तथा पारुपनूपगं;

कप्पबिन्दुकतं किञ्चि, मुञ्चित्वा सहधम्मिके.

२२३६.

पितरोपि पनञ्ञस्स, ददेय्य यदि चीवरं;

यस्स कस्सचि तस्सापि, पाचित्ति परियापुता.

२२३७.

गणनाय वसेनेत्थ, चीवरानं तु ता पन;

पाचित्तियो गणेतब्बा, भिक्खुनो दुक्कटं सिया.

२२३८.

तावकालिकमञ्ञेस-मनापत्ति ददाति चे;

सञ्चरित्तसमा वुत्ता, समुट्ठानादयो नया.

अट्ठमं.

२२३९.

चीवरस्स विभङ्गं या, निसेधेत्वान चीवरे;

कालं अतिक्कमेय्यस्सा, दुब्बलासाय दोसता.

२२४०.

अदुब्बले तु चीवरे, सुदुब्बलन्ति चेतसा;

उभोसु कङ्खिताय वा, अवोच दुक्कटं जिनो.

२२४१.

आनिसंसं निदस्सेत्वा, निवारेति न दोसता;

अदिन्नादानतुल्याव, समुट्ठानादयो मता.

नवमं.

२२४२.

धम्मिकं कथिनुद्धारं, या निवारेय्य भिक्खुनी;

तस्सा पाचित्तियापत्ति, मुनिन्देन पकासिता.

२२४३.

आनिसंसो महा होति, यस्स अत्थारमूलको;

उद्धारमूलको अप्पो, न दातब्बो पनीदिसो.

२२४४.

आनिसंसो महा होति, यस्स उब्भारमूलको;

अत्थारमूलको अप्पो, दातब्बो एवरूपको.

२२४५.

तथा समानिसंसोपि, सद्धापालनकारणा;

आनिसंसं निदस्सेत्वा, पटिसेधेति वट्टति.

२२४६.

सेसं पन असेसेन, सत्तमेन समं मतं;

समुट्ठानादिना सद्धिं, अपुब्बं नत्थि किञ्चिपि.

दसमं.

नग्गवग्गो ततियो.

२२४७.

एकाय तु निपन्नाय, अपरा वा निपज्जतु;

निपज्जेय्युं सहेव द्वे, द्विन्नं पाचित्तियं सिया.

२२४८.

आपत्तिबहुका ञेय्या, पुनप्पुनं निपज्जने;

एकाय च निपन्नाय, सचे एका निसीदति.

२२४९.

उभो वापि निसीदन्ति, समं, उम्मत्तिकाय वा;

अनापत्ति समुट्ठानं, एळकेन समं मतं.

पठमं.

२२५०.

पावारकटसारादिं, सन्थरित्वा पनेककं;

संहारिमेसु तेनेव, पारुपित्वा सचे पन.

२२५१.

निपज्जन्ति सहेव द्वे, तासं पाचित्तियं सिया;

एकस्मिं दुक्कटं द्विन्नं, वुत्तं तु द्विकदुक्कटं.

२२५२.

ववत्थानं निदस्सेत्वा, निपज्जन्ति सचे पन;

न दोसुम्मत्तिकादीनं, सेसं तुल्यं पनादिना.

दुतियं.

२२५३.

पुरतो च अनापुच्छा, यदि चङ्कमनादयो;

करेय्य पन पाचित्ति, अञ्ञिस्साफासुकारणा.

२२५४.

निवत्तनानं गणनाय तस्सा;

पाचित्तियानं गणना च ञेय्या;

पयोगतोयेव भवन्ति दोसा;

निपज्जनट्ठाननिसीदनानं.

२२५५.

उद्देसादीसु पाचित्ति, पदानं गणनावसा;

तिकपाचित्तियं वुत्तं, सेसाय तिकदुक्कटं.

२२५६.

न च अफासुकामाय, आपुच्छा पुरतो पन;

तस्सा चङ्कमनादीनि, अनापत्ति करोन्तिया.

२२५७.

अदिन्नादानतुल्याव , समुट्ठानादयो नया;

क्रियाक्रियमिदं पाप- मानसं दुक्खवेदनं.

ततियं.

२२५८.

सयं अनन्तराया या, दुक्खितं सहजीविनिं;

नुपट्ठापेय्य चञ्ञाय, नुपट्ठेय्य सयम्पि वा.

२२५९.

धुरे निक्खित्तमत्तेव, तस्सा पाचित्तियं सिया;

अन्तेवासिनिया वापि, दुक्कटं इतराय वा.

२२६०.

अनापत्ति गिलानाय, गवेसित्वालभन्तिया;

आपदुम्मत्तिकादीनं, धुरनिक्खेपनोदयं.

चतुत्थं.

२२६१.

सकं पुग्गलिकं दत्वा, सकवाटं उपस्सयं;

सयं उपस्सया तम्हा, निक्कड्ढति सचे पन.

२२६२.

एकेनेव पयोगेन, द्वारादीसु बहूनिपि;

तं निक्कड्ढन्तिया तस्सा, एकं पाचित्तियं सिया.

२२६३.

पयोगगणनायेत्थ, पाचित्तिगणना मता;

आणत्तियम्पि एसेव, नयो वुत्तो महेसिना.

२२६४.

‘‘एत्तकाव इमं द्वारा, निक्कड्ढाही’’ति भासति;

एकायाणत्तिया द्वार-गणनापत्तियो सियुं.

२२६५.

दुक्कटं अकवाटम्हा, सेसाय तिकदुक्कटं;

उभिन्नं पन सब्बत्थ, परिक्खारेसु दुक्कटं.

२२६६.

सेसमेत्थ असेसेन, समुट्ठानादिना सह;

सङ्घिका हि विहारस्मा, निक्कड्ढनसमं मतं.

पञ्चमं.

२२६७.

छट्ठे पनिध वत्तब्बं, अपुब्बं नत्थि किञ्चिपि;

सिक्खापदेनरिट्ठस्स, सदिसोव विनिच्छयो.

छट्ठं.

२२६८.

सासङ्कसम्मते अन्तो-रट्ठे भिक्खुनिया पन;

चरन्तिया सियापत्ति, विना सत्थेन चारिकं.

२२६९.

गामन्तरपवेसे च, अरञ्ञे अद्धयोजने;

पाचित्तियनयो ञेय्यो, भिक्खुना विनयञ्ञुना.

२२७०.

न दोसो सह सत्थेन, खेमट्ठानापदासु वा;

इदं एळकलोमेन, समुट्ठानादिना समं.

सत्तमं.

२२७१.

अट्ठमे नवमे वापि, अनुत्तानं न विज्जति;

सत्तमेन समानानि, समुट्ठानादिना सह.

अट्ठमनवमानि.

२२७२.

पाचित्ति धुरनिक्खेपे, ‘‘न गमिस्साम्यह’’न्ति च;

कत्वा च धुरनिक्खेपं, पच्छा गच्छन्तिया तथा.

२२७३.

योजनानि पवारेत्वा, पञ्च गन्तुम्पि वट्टति;

छसु वत्तब्बमेवत्थि, किन्नु नामिध तं सिया.

२२७४.

तीणि गन्त्वा च तेनेव, पच्चागन्तुं न वट्टति;

अञ्ञेन पन मग्गेन, पच्छागच्छति वट्टति.

२२७५.

अनापत्तन्तरायस्मिं, तस्सा दसविधे सति;

आपदासु गिलानाय, अलाभे दुतियाय वा.

२२७६.

राजचोरमनुस्सग्गि-तोयवाळसरीसपा;

मनुस्सजीवितब्रह्म-चरियस्सन्तरायिका.

२२७७.

समुट्ठानादिना तुल्यं, पठमन्तिमवत्थुना;

अयमेव विसेसो हि, अक्रियं दुक्खवेदनं.

दसमं.

तुवट्टवग्गो चतुत्थो.

२२७८.

राजागारं चित्तागारं, आरामं कीळुय्यानं वा;

कीळावापिं नानाकारं, दट्ठुं गच्छन्तिनं तानि.

२२७९.

निद्दिट्ठं मुनिना तासं, दुक्कटं तु पदे पदे;

पदं अनुद्धरित्वाव, सचे पस्सन्ति पञ्चपि.

२२८०.

एकायेव पनापत्ति, पाचित्ति परिदीपिता;

गन्त्वा पस्सन्ति चे तं तं, पाटेक्कापत्तियो सियुं.

२२८१.

पयोगबहुतायापि, पाचित्तिबहुता सिया;

भिक्खुस्स पन सब्बत्थ, होति आपत्ति दुक्कटं.

२२८२.

अवसेसो अनापत्ति-कथामग्गविनिच्छयो;

नच्चदस्सनतुल्योव, समुट्ठानादिना सह.

पठमं.

२२८३.

आसन्दिं वा पल्लङ्कं वा, माणनातीतं वाळूपेतं;

सेवन्तीनं यासं तासं, पाचित्तापत्तिं सत्थाह.

२२८४.

निसीदनस्सापि निपज्जनस्स;

पयोगबाहुल्लवसेन होति;

इच्चेवमच्चन्तयसेन वुत्ता;

पाचित्तियानं गणना पनेवं.

२२८५.

पादे आसन्दिया छेत्वा, भित्वा पल्लङ्कवाळके;

अनापत्ति समुट्ठान-मनन्तरसमं मतं.

दुतियं.

२२८६.

छन्नं अञ्ञतरं सुत्तं, यदि कन्तति भिक्खुनी;

यत्तकं अञ्छितं हत्था, तस्मिं तक्कम्हि वेठिते.

२२८७.

एका पाचित्ति निद्दिट्ठा, सुत्तकन्तनतो पन;

सब्बपुब्बपयोगेसु, दुक्कटं हत्थवारतो.

२२८८.

न दोसो कन्तितं सुत्तं, पुन कन्तन्तिया पन;

इदं एळकलोमेन, समुट्ठानादिना समं.

ततियं.

२२८९.

कोट्टनं तण्डुलानं तु, आदिं कत्वान दुक्कटं;

सब्बपुब्बपयोगेसु, वेय्यावच्चं करोन्तिया.

२२९०.

भाजनानि गणेत्वाव, पाचित्ति यागुआदिसु;

खज्जकादीसु रूपानं, गणनाय हि दीपये.

२२९१.

सचे मातापितूनम्पि, आगतानं पनत्तनो;

किञ्चि कम्मं अकारेत्वा, किञ्चि कातुं न वट्टति.

२२९२.

सङ्घस्स यागुपाने वा, सङ्घभत्तेपि वा तथा;

चेतियस्स च पूजाय, वेय्यावच्चकरस्स वा.

२२९३.

अत्तनो च अनापत्ति, तथा उम्मत्तिकाय वा;

समुट्ठानादयो सब्बे, ततियेन समा मता.

चतुत्थं.

२२९४.

पाचित्ति धुरनिक्खेपे, यथा चीवरसिब्बने;

तथा इध पनेकाहं, परिहारो न लब्भति.

२२९५.

सेसं वुत्तनयेनेव, तत्थ चीवरसिब्बने;

समुट्ठानादिना सद्धिं, वेदितब्बं विभाविना;

पञ्चमं.

२२९६.

कायेन कायबद्धेन, तथा निस्सग्गियेन वा;

गिहीनं पन यं किञ्चि, दन्तपोनोदकं विना.

२२९७.

अज्झोहरणियं अञ्ञं, अञ्ञेसं तु ददाति या;

होति पाचित्तियं तस्सा, ठपेत्वा सहधम्मिके.

२२९८.

दन्तकट्ठोदके वुत्तं, दुक्कटं मुनिना इध;

या न देति च दापेति, निक्खमित्वापि देन्तिया.

२२९९.

देति बाहिरलेपं वा, न दोसुम्मत्तिकाय वा;

समुट्ठानादयो सब्बे, ततियेन समा मता.

छट्ठं.

२३००.

अदत्वा परिभुञ्जेय्य, या चावसथचीवरं;

दिवसे तु चतुत्थे तं, धोवित्वा पुन चीवरं.

२३०१.

सामणेराय वा अन्त-मसो उतुनिया सचे;

तस्सा पाचित्तियं वुत्तं, तिकपाचित्तियं सिया.

२३०२.

तस्सा निस्सज्जिते तस्मिं, वुत्तं तु द्विकदुक्कटं;

उतुनीनं अभावे तु, अञ्ञासं पुन परियये.

२३०३.

अच्छिन्नचीवरादीन-मनापत्तापदासुपि;

समुट्ठानादयो सब्बे, कथिनेन समा मता.

सत्तमं.

२३०४.

अदत्वा रक्खणत्थाय, विहारं सकवाटकं;

होति पाचित्तियं तस्सा, चारिकं पक्कमन्तिया.

२३०५.

अत्तनो गामतो अञ्ञं, गामं गच्छन्तिया पन;

परिक्खित्तविहारस्स, परिक्खेपम्पि वा तथा.

२३०६.

इतरस्सुपचारं वा, पठमेन पदेन तं;

दुक्कटं समतिक्कन्ते, पाचित्ति दुतियेन तु.

२३०७.

अकवाटबन्धनस्मिं, दुक्कटं परिदीपितं;

अन्तराये अनापत्ति, जग्गिकं अलभन्तिया.

२३०८.

आपदासु गिलानाय, तथा उम्मत्तिकाय वा;

समुट्ठानादयो सब्बे, कथिनेन समा मता.

अट्ठमं.

२३०९.

हत्थिअस्सरथादीहि, संयुत्तं सिप्पमेव वा;

परूपघातकं मन्ता-गदयोगप्पभेदकं.

२३१०.

परियापुणेय्य चे किञ्चि, यस्स कस्सचि सन्तिके;

होति पाचित्तियं तस्सा, पदादीनं वसेनिध.

२३११.

लेखे पन अनापत्ति, धारणाय च गुत्तिया;

परित्तेसु च सब्बेसु, तथा उम्मत्तिकाय वा.

नवमं.

२३१२.

दसमे नत्थि वत्तब्बं, नवमेन समं इदं;

समुट्ठानादयो द्विन्नं, पदसोधम्मसादिसा.

दसमं.

चित्तागारवग्गो पञ्चमो.

२३१३.

सभिक्खुकं पनारामं, जानित्वा पविसन्तिया;

अनापुच्छाव यं किञ्चि, पाचित्ति परियापुता.

२३१४.

सचे अन्तमसो रुक्ख-मूलस्सपि च भिक्खुनी;

अनापुच्छा परिक्खेपं, अतिक्कामेति या पन.

२३१५.

उपचारोक्कमे वापि, अपरिक्खित्तकस्स तु;

दुक्कटं पठमे पादे, पाचित्ति दुतिये सिया.

२३१६.

अभिक्खुके सभिक्खूति, सञ्ञाय पनुभोसुपि;

जातकङ्खाय वा तस्सा, होति आपत्ति दुक्कटं.

२३१७.

पठमं पविसन्तीनं, तासं सीसानुलोकिका;

ता सन्निपतिता यत्थ, तासं गच्छति सन्तिकं.

२३१८.

सन्तं भिक्खुं पनापुच्छा, मग्गो वाराममज्झतो;

तेन गच्छन्तिया वापि, आपदासु विसन्तिया.

२३१९.

तथा उम्मत्तिकादीन-मनापत्ति पकासिता;

धुरनिक्खेपतुल्याव, समुट्ठानादयो नया.

पठमं.

२३२०.

अक्कोसेय्य च या भिक्खुं, परिभासेय्य वा पन;

तिकपाचित्तियं तस्सा, सेसे च तिकदुक्कटं.

२३२१.

पुरक्खत्वा वदन्तीन-;

मत्थधम्मानुसासनिं;

न दोसोमसवादेन;

तुल्यो सेसनयो मतो.

दुतियं.

२३२२.

या सङ्घं परिभासेय्य, तस्सा पाचित्तियं सिया;

एकं सम्बहुला वापि, तथेव इतराय वा.

२३२३.

परिभासन्तिया तस्सा, दुक्कटं परिदीपितं;

सेसं अनन्तरेनेव, समुट्ठानादिना समं.

ततियं.

२३२४.

निमन्तितापि वा सचे, पवारितापि वा पन;

निमन्तनपवारणा, उभोपि वुत्तलक्खणा.

२३२५.

पुरेभत्तं तु यागुञ्च, ठपेत्वा कालिकत्तयं;

या चज्झोहरणत्थाय, यं किञ्चि पन आमिसं.

२३२६.

पटिग्गण्हाति चे तस्सा, गहणे दुक्कटं सिया;

अज्झोहारवसेनेत्थ, पाचित्ति परिदीपिता.

२३२७.

कालिकानि च तीणेव, आहारत्थाय गण्हति;

गहणे दुक्कटं वुत्तं, तथा अज्झोहरन्तिया.

२३२८.

निमन्तिता या पन अप्पवारिता;

सचेपि यागुं पिवतीध वट्टति;

तथा कथेत्वा पुन सामिकस्स वा;

सचेपि सा भुञ्जति अञ्ञभोजनं.

२३२९.

कालिकानि च तीणेव, पच्चये सति भुञ्जति;

तथा उम्मत्तिकादीनं, अनापत्ति पकासिता.

२३३०.

समुट्ठानमिदं तुल्यं, अद्धानेन क्रियाक्रियं;

निमन्तिता अनापुच्छा, सामिं भुञ्जति चे पन.

२३३१.

कप्पियं पन कारेत्वा, अकारेत्वापि वा यदि;

परिभुञ्जति या तस्सा, पाचित्ति क्रियतो सिया.

चतुत्थं.

२३३२.

भिक्खुनीनं अवण्णं वा, पाचित्ति कुलसन्तिके;

कुलस्सावण्णनं वापि, भिक्खुनीनं वदन्तिया.

२३३३.

सन्तं भासन्तिया दोसं, न दोसुम्मत्तिकाय वा;

ओमसवादतुल्याव, समुट्ठानादयो नया.

पञ्चमं.

२३३४.

अद्धयोजनतो ओरे, भिक्खु ओवाददायको;

न वसति सचे मग्गो, अखेमो वा सचे सिया.

२३३५.

अयं अभिक्खुको नाम, आवासो पन तत्थ हि;

उपगच्छन्तिया वस्सं, आपत्ति अरुणुग्गमे.

२३३६.

पक्कन्ता पक्खसङ्कन्ता, विब्भन्ता वा मतापि वा;

वस्सं उपगता भिक्खू, अनापत्तापदासुपि.

२३३७.

सेसो ञेय्यो कथामग्गो;

भिक्खुनोवादको पन;

इदं एळकलोमेन;

समुट्ठानादिना समं.

छट्ठं.

२३३८.

या भिक्खुनुभतोसङ्घे, वस्संवुट्ठा ततो पुन;

‘‘नाहं पवारेस्सामी’’ति, सा निक्खिपति चे धुरं.

२३३९.

धुरे निक्खित्तमत्तस्मिं, तस्सा पाचित्तियं सिया;

सति वा अन्तरायस्मिं, गिलानायापदासुपि.

२३४०.

परियेसित्वापि वा भिक्खुं, न दोसो अलभन्तिया;

इदं तु धुरनिक्खेप-समुट्ठानमुदीरितं.

सत्तमं.

२३४१.

‘‘ओवादादीनमत्थाय, न गच्छिस्साम्यह’’न्ति हि;

धुरे निक्खित्तमत्तस्मिं, पाचित्ति परिदीपये.

२३४२.

सदिसं तु समुट्ठानं, पठमन्तिमवत्थुना;

अक्रियं लोकवज्जञ्च, कायिकं दुक्खवेदनं.

अट्ठमं.

२३४३.

‘‘न याचिस्सामि ओवादं, न पुच्छिस्सामुपोसथं’’;

इच्चेवं पन निक्खित्ते, धुरे पाचित्तियं सिया.

२३४४.

सति वा अन्तरायस्मिं, गिलानायापदासु वा;

न दोसो परियेसित्वा, दुतियं अलभन्तिया.

२३४५.

अट्ठमेपि अनापत्ति, एवमेव पकासिता;

इदं तु धुरनिक्खेप-समुट्ठानमुदीरितं.

नवमं.

२३४६.

पसाखे पन सञ्जातं, गण्डं रुचितमेव वा;

अनापुच्छाव सङ्घं वा, गणं एकेन एकिका.

२३४७.

‘‘भिन्द फालेहि धोवा’’ति, सब्बानेवाणापेन्तिया;

कतेसु दुक्कटानिच्छ, तस्सा पाचित्तियो छ च.

२३४८.

‘‘यमेत्थ अत्थि कातब्बं, तं सब्बं त्वं करोहि’’ति;

आणापेति सचे एवं, सो च सब्बं करोति चे.

२३४९.

एकाय पन वाचाय, दुक्कटानि पनच्छ च;

तस्सा पाचित्तियच्छक्कं, द्वादसापत्तियो सियुं.

२३५०.

भेदनादीसु एकं सा, आणापेति सचे पन;

सो करोति च सब्बानि, एकं पाचित्तियं सिया.

२३५१.

आपुच्छित्वापि वा विञ्ञुं, गहेत्वा दुतियम्पि वा;

भेदनादीनि सब्बानि, कारापेति सचे पन.

२३५२.

तस्सा उम्मत्तिकादीन-मनापत्ति पकासिता;

समुट्ठानादयो सब्बे, कथिनेन समा मता.

दसमं.

आरामवग्गो छट्ठो.

२३५३.

गणंपरियेसनादिस्मिं, गब्भिनिं वुट्ठपेन्तिया;

ञत्तिया कम्मवाचाहि, उपज्झायाय दुक्कटं.

२३५४.

कम्मवाचाय ओसाने, पाचित्ति परियापुता;

तथा गब्भिनिसञ्ञाय, न च गब्भिनिया पन.

२३५५.

उभो सञ्जातकङ्खाय, होति आपत्ति दुक्कटं;

तथाचरिनिया तस्सा, गणस्सापि च दीपितं.

२३५६.

द्वीस्वगब्भिनिसञ्ञाय, न दोसुम्मत्तिकाय वा;

अदिन्नादानतुल्याव, समुट्ठानादयो नया.

पठमं.

२३५७.

दुतिये नत्थि वत्तब्बं, पठमेन समं मतं;

समुट्ठानादिना सद्धिं, नत्थि काचि विसेसता.

दुतियं.

२३५८.

छस्वसिक्खितसिक्खं तु, सिक्खमानञ्हि भिक्खुनी;

द्वे वस्सानि सियापत्ति, वुट्ठापेय्य सचे पन.

२३५९.

तिकपाचित्तियं वुत्तं, धम्मकम्मे तु सत्थुना;

अधम्मे पन कम्मस्मिं, दीपितं तिकदुक्कटं.

२३६०.

छसु सिक्खितसिक्खं या, द्वे वस्सानि अखण्डतो;

वुट्ठापेति अनापत्ति, तथा उम्मत्तिकाय वा.

२३६१.

इमा हि छ च सिक्खायो, सट्ठिवस्सापि चे पन;

पब्बज्जाय पदातब्बा, अदत्वा न च कारये.

ततियं.

२३६२.

चतुत्थे नत्थि वत्तब्बं, इध सङ्घेन सम्मतं;

सिक्खमानमनापत्ति, होति तं वुट्ठपेन्तिया.

२३६३.

अदिन्ना पठमं होति, सचे वुट्ठानसम्मुति;

तत्थापि च पदातब्बा, उपसम्पदमाळके.

२३६४.

ततियञ्च चतुत्थञ्च, समुट्ठानादिना पन;

पठमेन समं ञेय्यं, चतुत्थं तु क्रियाक्रियं.

चतुत्थं.

२३६५.

ऊनद्वादसवस्सं तु, कञ्चि गिहिगतं पन;

परिपुण्णाति सञ्ञाय, न दोसो वुट्ठपेन्तिया.

२३६६.

होति वानुपसम्पन्ना, उपसम्पादितापि सा;

असेसेन च सेसं तु, पठमेन समं मतं.

पञ्चमं.

२३६७.

छट्ठं तु ततिये वुत्त-नयेनेव विभावये;

सत्तमम्पि तथा सब्बं, चतुत्थेन समं मतं.

छट्ठसत्तमानि.

२३६८.

यं तुवट्टकवग्गस्मिं, दुक्खितं सहजीविनिं;

वुत्तं तेन समं ञेय्यं, अट्ठमं न विसेसता.

अट्ठमं.

२३६९.

द्वे वस्सानि च या काचि, वुट्ठापितपवत्तिनिं;

नानुबन्धेय्य चे तस्सा, पाचित्ति परियापुता.

२३७०.

‘‘द्वे वस्सानि अहं नानु-बन्धिस्सामी’’ति चे पन;

धुरे निक्खित्तमत्तस्मिं, तस्सा पाचित्तियं सिया.

२३७१.

तञ्च बालमलज्जिं वा, गिलानायापदासु वा;

नानुबन्धन्तिया तस्सा, न दोसुम्मत्तिकाय वा.

२३७२.

समुट्ठानादयो तुल्या, पठमन्तिमवत्थुना;

इदं पनाक्रियं वुत्तं, वेदना दुक्खवेदना.

नवमं.

२३७३.

वुट्ठापेत्वा तु या काचि, भिक्खुनी सहजीविनिं;

तं गहेत्वा न गच्छेय्य, न चञ्ञं आणापेय्य चे.

२३७४.

धुरे निक्खित्तमत्तस्मिं, तस्सा पाचित्तियं सिया;

सति वा अन्तरायस्मिं, दुतियं अलभन्तिया.

२३७५.

आपदासु गिलानाय, तथा उम्मत्तिकाय वा;

न दोसो धुरनिक्खेप-समुट्ठानमिदं पन.

दसमं.

गब्भिनिवग्गो सत्तमो.

२३७६.

कुमारिभूतवग्गस्स, पठमादीनि तीणिपि;

गिहिगतेहि तीहेव, सदिसानीति निद्दिसे.

२३७७.

या महूपपदा द्वे तु, सिक्खमाना पनादितो;

‘‘गता वीसतिवस्सा’’ति, विञ्ञातब्बा विभाविना.

२३७८.

सचे गिहिगता होन्ति, न च वा पुरिसं गता;

‘‘सिक्खमाना’’ति वत्तब्बा, ता हि सम्मुतिआदिसु.

२३७९.

न ता ‘‘कुमारिभूता’’ति, तथा ‘‘गिहिगता’’ति वा;

वत्तब्बा पनुभोपेता, एवं वत्तुं न वट्टति.

२३८०.

सम्मुतिं दसवस्साय, दत्वा द्वादसवस्सिका;

कत्तब्बा उपसम्पन्ना, सेसासुपि अयं नयो.

२३८१.

या अट्ठारसवस्सा तु, ततो पट्ठाय सा पन;

वुत्ता ‘‘कुमारिभूता’’ति, तथा ‘‘गिहिगता’’तिपि.

२३८२.

वुत्ता ‘‘कुमारिभूता’’ति, सामणेरी हि या पन;

‘‘कुमारिभूता’’ इच्चेव, वत्तब्बा न पनञ्ञथा.

२३८३.

एता तु पन तिस्सोपि, सिक्खासम्मुतिदानतो;

‘‘सिक्खमाना’’ति वत्तुम्पि, वट्टतेव न संसयो.

ततियं.

२३८४.

ऊनद्वादसवस्साव, वुट्ठापेति सचे परं;

हुत्वा सयमुपज्झाया, सिक्खमानं तु भिक्खुनी.

२३८५.

पुब्बे वुत्तनयेनेव, दुक्कटानमनन्तरं;

कम्मवाचानमोसाने, तस्सा पाचित्ति दीपिता.

चतुत्थं.

२३८६.

पञ्चमे नत्थि वत्तब्बं, चतुत्थं पञ्चमम्पि च;

उभयं तिसमुट्ठानं, पञ्चमं तु क्रियाक्रियं.

पञ्चमं.

२३८७.

सङ्घेनुपपरिक्खित्वा, ‘‘अलं तावा’’ति वारिता;

उपसम्पादितेनेत्थ, पच्छा खीयति दोसता.

२३८८.

उज्झायति सचे छन्द-दोसादीहि करोन्तिया;

न दोसो तिसमुट्ठानं, सचित्तं दुक्खवेदनं.

छट्ठं.

२३८९.

लद्धे च चीवरे पच्छा, असन्ते अन्तरायिके;

‘‘वुट्ठापेस्सामि नाह’’न्ति, धुरनिक्खेपने पन.

२३९०.

होति पाचित्तियं तस्सा, गिलानायापदासुपि;

न दोसो परियेसित्वा, परिसं अलभन्तिया.

२३९१.

इदञ्हि धुरनिक्खेप-समुट्ठानं सचित्तकं;

अक्रियं लोकवज्जञ्च, होतिदं दुक्खवेदनं.

सत्तमं.

२३९२.

अट्ठमं सत्तमेनेव, सदिसं पन सब्बथा;

नवमेपि च वत्तब्बं, नत्थि उत्तानमेविदं.

२३९३.

नत्थाजानन्तिया दोसो, तथा उम्मत्तिकाय वा;

अदिन्नादानतुल्याव, समुट्ठानादयो नया.

अट्ठमनवमानि.

२३९४.

मातरा पितरा वाथ, नानुञ्ञातं तु सामिना;

तस्सा पाचित्तियापत्ति, तं वुट्ठापेन्तिया सिया.

२३९५.

उपसम्पदकालस्मिं, तथा पब्बाजनक्खणे;

द्विक्खत्तुं पुच्छितब्बं तु, भिक्खुनीहि, न भिक्खुना.

२३९६.

अनापत्ति न जानाति, मातुआदीनमत्थितं;

इदं चतुसमुट्ठानं, वाचतो कायवाचतो.

२३९७.

वाचामानसतो चेव, कायवाचादितोपि च;

क्रियाक्रियमचित्तञ्च, तिचित्तञ्च तिवेदनं.

दसमं.

२३९८.

या पारिवासिकेनेत्थ, छन्ददानेन भिक्खुनी;

वुट्ठापेति सचे सिक्ख-मानं पाचित्तियं सिया.

२३९९.

अवुट्ठितायनापत्ति, परिसायाविहाय वा;

छन्दं तु तिसमुट्ठानं, तिचित्तञ्च तिवेदनं.

एकादसमं.

२४००.

द्वादसे तेरसे वापि, वत्तब्बं नत्थि किञ्चिपि;

समुट्ठानादयो सब्बे, अनन्तरसमा मता.

द्वादसमतेरसमानि.

कुमारीभूतवग्गो अट्ठमो.

२४०१.

समणी अगिलाना या, धारेय्य छत्तुपाहनं;

तस्सा पाचित्तियापत्ति, होतीति परियापुता.

२४०२.

सचे एकपयोगेन, मग्गस्स गमने पन;

दिवसम्पि च धारेति, एकं पाचित्तियं सिया.

२४०३.

कद्दमादीनि पस्सित्वा, ओमुञ्चित्वा उपाहना;

छत्तमेव च धारेन्ती, यदि गच्छति दुक्कटं.

२४०४.

सचे उपाहनारुळ्हा, दिस्वा गच्छादिकं पन;

तं छत्तमपनामेत्वा, दुक्कटं होति गच्छति.

२४०५.

छत्तम्पि अपनामेत्वा, ओमुञ्चित्वा उपाहना;

पुन धारेन्तिया तस्सा, होति पाचित्तियं पन.

२४०६.

पयोगगणनायेव , पाचित्तिगणना सिया;

तिकपाचित्तियं वुत्तं, तथेव द्विकदुक्कटं.

२४०७.

आरामे उपचारे वा, दोसो नत्थापदासुपि;

इदं एळकलोमेन, समुट्ठानादिना समं.

पठमं.

२४०८.

होति भिक्खुनिया याना, ओरोहित्वा पुनप्पुनं;

अभिरूहन्तियापत्ति, पयोगगणनावसा.

२४०९.

आपदासु अनापत्ति, तथा उम्मत्तिकाय वा;

सेसं अनन्तरेनेव, समुट्ठानादिना समं.

दुतियं.

२४१०.

या च धारेय्य सङ्घाणिं, यं किञ्चिपि कटूपियं;

तस्सा पाचित्तियापत्ति, होतीति परियापुता.

२४११.

धारेन्तिया पनेत्थापि, ओमुञ्चित्वा पुनप्पुनं;

पयोगगणनायेव, तस्सा पाचित्तियो सियुं.

२४१२.

आबाधपच्चया या तु, धारेति कटिसुत्तकं;

तथा उम्मत्तिकादीन-मनापत्ति पकासिता.

२४१३.

सेसं तु पठमेनेव, सदिसन्ति पकासितं;

इध चाकुसलं चित्तं, लोकवज्जं विसेसता.

ततियं.

२४१४.

धारेति पन यं किञ्चि, सचे सीसूपगादिसु;

तस्सा तस्स च वत्थुस्स, गणनापत्तियो सियुं.

२४१५.

आबाधपच्चया दोसो, किञ्चि धारेन्तिया न च;

सेसं अनन्तरेनेव, सदिसं परिदीपितं.

चतुत्थं.

२४१६.

येन केनचि गन्धेन, सवण्णावण्णकेन च;

न्हासन्तिया पनापत्ति, न्हानोसाने पकासिता.

२४१७.

गन्धयोजनतो सब्ब-पयोगे दुक्कटं सिया;

आबाधपच्चया दोसो, नत्थि उम्मत्तिकाय वा.

२४१८.

सेसं तु ततियेनेव, सदिसं सब्बथा मतं;

छट्ठम्पि ततियेनेव, सदिसन्ति पकासितं.

पञ्चमछट्ठानि.

२४१९.

उब्बट्टापेय्य चञ्ञाय, सम्बाहापेय्य वा तथा;

होति भिक्खुनियापत्ति, सचे भिक्खुनिया पन.

२४२०.

एत्थ हत्थममोचेत्वा, एका उब्बट्टने सिया;

मोचेत्वा पन मोचेत्वा, पयोगगणना सिया.

२४२१.

सम्बाहनेपि एसेव, नयो ञेय्यो विभाविना;

आपदासु गिलानाय, अनापत्ति पकासिता.

२४२२.

सेसं तु ततियेनेव, समुट्ठानादिना समं;

सत्तमेन समानाव, अट्ठमादीनि तीणिपि.

सत्तमट्ठमनवमदसमानि.

२४२३.

या अन्तोउपचारस्मिं, भिक्खुस्स पुरतो पन;

अनापुच्छा निसीदेय्य, छमायपि न वट्टति.

२४२४.

तिकपाचित्तियं वुत्तं, पुच्छिते दुक्कटद्वयं;

आपदासु गिलानाय, न दोसुम्मत्तिकाय वा.

२४२५.

इदं पन समुट्ठानं, कथिनेन समं मतं;

क्रियाक्रियमचित्तञ्च, तिचित्तञ्च तिवेदनं.

एकादसमं.

२४२६.

अनोकासकतं भिक्खुं, पञ्हं पुच्छेय्य दोसता;

विनये च कतोकासं, सुत्तं पुच्छन्तियापि च.

२४२७.

कारेत्वा पन ओकासं, अनोदिस्सापि पुच्छति;

न दोसो पदसोधम्म-समुट्ठानमिदं पन.

द्वादसमं.

२४२८.

संकच्चिकं विना गामं, पदसा पविसन्तिया;

परिक्खित्तस्स गामस्स, परिक्खेपोक्कमे पन.

२४२९.

दुक्कटं पठमे पादे, पाचित्ति दुतिये सिया;

उपचारोक्कमेपेत्थ, एसेव च नयो मतो.

२४३०.

यस्सा संकच्चिकं नट्ठं, अच्छिन्नं वापि केनचि;

अनापत्ति सिया तस्सा, गिलानायापदासुपि.

२४३१.

इदमेळकलोमेन, समुट्ठानादिना समं;

सेसं वुत्तनयेनेव, विञ्ञातब्बं विभाविना.

तेरसमं.

छत्तुपाहनवग्गो नवमो.

इति विनयविनिच्छये पाचित्तियकथा निट्ठिता.

पाटिदेसनीयकथा

२४३२.

अगिलाना सचे सप्पिं, लद्धं विञ्ञत्तिया सयं;

‘‘भुञ्जिस्सामी’’ति गहणे, दुक्कटं परिदीपितं.

२४३३.

अज्झोहारवसेनेव, पाटिदेसनियं सिया;

तिपाटिदेसनीयं तु, गिलानाय द्विदुक्कटं.

२४३४.

गिलाना विञ्ञापेत्वान, पच्छा सेवन्तियापि च;

गिलानायावसेसं वा, विञ्ञत्तं ञातकादितो.

२४३५.

अञ्ञस्सत्थाय वा अत्त-धनेनुम्मत्तिकाय वा;

अनापत्ति समुट्ठानं, अद्धानसदिसं मतं.

पठमं.

२४३६.

अयमेव च सेसेसु, दुतियादीसु निच्छयो;

समुट्ठानादिना सद्धिं, नत्थि काचि विसेसता.

२४३७.

अनागतेसु सब्बेसु, सप्पिआदीसु पाळियं;

भुञ्जन्तिया तु विञ्ञत्वा, अट्ठसुपि च दुक्कटं.

इति विनयविनिच्छये

पाटिदेसनीयकथा निट्ठिता.

२४३८.

सेखिया पन ये धम्मा, उद्दिट्ठा पञ्चसत्तति;

तेसं महाविभङ्गे तु, वुत्तो अत्थविनिच्छयो.

इति विनयविनिच्छये

सिक्खाकरणीयकथा निट्ठिता.

२४३९.

उभतोपातिमोक्खानं ;

सविभङ्गानमेव यो;

अत्थो अट्ठकथासारो;

सो च वुत्तो विसेसतो.

२४४०.

तञ्च सब्बं समादाय, विनयस्स विनिच्छयो;

भिक्खूनं भिक्खुनीनञ्च, हितत्थाय कतो मया.

२४४१.

इमं पटिभानजन्तु नो जन्तुनो;

सुणन्ति विनये हि ते ये हिते;

जनस्स सुमतायने तायने;

भवन्ति पकतञ्ञुनो तञ्ञुनो.

२४४२.

बहुसारनये विनये परमे;

अभिपत्थयता हि विसारदतं;

परमा पन बुद्धिमता महती;

करणीयतमा यतिनादरता.

२४४३.

अवगच्छति यो पन भिक्खु इमं;

विनयस्स विनिच्छयमत्थयुतं;

अमरं अजरं अरजं अरुजं;

अधिगच्छति सन्तिपदं पन सो.

इति विनयविनिच्छये

भिक्खुनीविभङ्गकथा निट्ठिता.

खन्धककथा