📜
भिक्खुनीविभङ्गो
भिक्खुनीनं ¶ ¶ हितत्थाय, विभङ्गं यं जिनोब्रवि;
तस्मिं अपि समासेन, किञ्चिमत्तं भणामहं.
पाराजिककथा
छन्दसो मेथुनं धम्मं, पटिसेवेय्य या पन;
होति पाराजिका नाम, समणी सा पवुच्चति.
मनुस्सपुरिसादीनं, नवन्नं यस्स कस्सचि;
सजीवस्साप्यजीवस्स, सन्थतं वा असन्थतं.
अत्तनो तिविधे मग्गे, येभुय्यक्खायितादिकं;
अङ्गजातं पवेसेन्ती, अल्लोकासे पराजिता.
इतो परमवत्वाव, साधारणविनिच्छयं;
असाधारणमेवाहं, भणिस्सामि समासतो.
अधक्खकं सरीरकं, यदुब्भजाणुमण्डलं;
सरीरकेन चे तेन, फुसेय्य भिक्खुनी पन.
अवस्सुतस्सावस्सुता, मनुस्सपुग्गलस्स या;
सरीरमस्स तेन वा, फुट्ठा पाराजिका सिया.
कप्परस्स पनुद्धम्पि, गहितं उब्भजाणुना;
यथावुत्तप्पकारेन, कायेनानेन अत्तनो.
पुरिसस्स तथा काय- पटिबद्धं फुसन्तिया;
तथा यथापरिच्छिन्न- कायबद्धेन अत्तनो.
अवसेसेन वा तस्स, कायं कायेन अत्तनो;
होति थुल्लच्चयं तस्सा, पयोगे पुरिसस्स च.
यक्खपेततिरच्छान- पण्डकानं ¶ ¶ अधक्खकं;
उब्भजाणुं तथेवस्सा, उभतोवस्सवे सति.
एकतोवस्सवे चापि, थुल्लच्चयमुदीरितं;
अवसेसे च सब्बत्थ, होति आपत्ति दुक्कटं.
उब्भक्खकमधोजाणु-मण्डलं पन यं इध;
कप्परस्स च हेट्ठापि, गतं एत्थेव सङ्गहं.
केलायति सचे भिक्खु, सद्धिं भिक्खुनिया पन;
उभिन्नं कायसंसग्ग-रागे सति हि भिक्खुनो.
होति सङ्घादिसेसोव, नासो भिक्खुनिया सिया;
कायसंसग्गरागो च, सचे भिक्खुनिया सिया.
भिक्खुनो मेथुनो रागो, गेहपेमम्पि वा भवे;
तस्सा थुल्लच्चयं वुत्तं, भिक्खुनो होति दुक्कटं.
उभिन्नं मेथुने रागे, गेहपेमेपि वा सति;
अविसेसेन निद्दिट्ठं, उभिन्नं दुक्कटं पन.
यस्स यत्थ मनोसुद्धं, तस्स तत्थ न दोसता;
उभिन्नम्पि अनापत्ति, उभिन्नं चित्तसुद्धिया.
कायसंसग्गरागेन, भिन्दित्वा पठमं पन;
पच्छा दूसेति चे नेव, होति भिक्खुनिदूसको.
अथ भिक्खुनिया फुट्ठो, सादियन्तोव चेतसा;
निच्चलो होति चे भिक्खु, न होतापत्ति भिक्खुनो.
भिक्खुनी भिक्खुना फुट्ठा, सचे होतिपि निच्चला;
अधिवासेति सम्फस्सं, तस्सा पाराजिकं सिया.
तथा थुल्लच्चयं खेत्ते, दुक्कटञ्च विनिद्दिसे;
वुत्तत्ता ‘‘कायसंसग्गं, सादियेय्या’’ति सत्थुना.
तस्सा क्रियसमुट्ठानं, एवं सति न दिस्सति;
इदं तब्बहुलेनेव, नयेन परिदीपितं.
अनापत्ति ¶ असञ्चिच्च, अजानित्वामसन्तिया;
सति आमसने तस्सा, फस्सं वासादियन्तिया.
वेदनट्टाय ¶ वा खित्त-चित्तायुम्मत्तिकाय वा;
समुट्ठानादयो तुल्या, पठमन्तिमवत्थुना.
उब्भजाणुमण्डलकथा.
पाराजिकत्तं जानन्ति, सलिङ्गे तु ठिताय हि;
‘‘न कस्सचि परस्साहं, आरोचेस्सामि दानि’’ति.
धुरे निक्खित्तमत्तस्मिं, सा च पाराजिका सिया;
अयं वज्जपटिच्छादि- नामिका पन नामतो.
सेसं सप्पाणवग्गस्मिं, दुट्ठुल्लेन समं नये;
विसेसो तत्र पाचित्ति, इध पाराजिकं सिया.
वज्जपटिच्छादिकथा.
सङ्घेनुक्खित्तको भिक्खु, ठितो उक्खेपने पन;
यंदिट्ठिको च सो तस्सा, दिट्ठिया गहणेन तं.
अनुवत्तेय्य या भिक्खुं, भिक्खुनी सा विसुम्पि च;
सङ्घमज्झेपि अञ्ञाहि, वुच्चमाना तथेव च.
अचजन्तीव तं वत्थुं, गहेत्वा यदि तिट्ठति;
तस्स कम्मस्स ओसाने, उक्खित्तस्सानुवत्तिका.
होति पाराजिकापन्ना, होतासाकियधीतरा;
पुन अप्पटिसन्धेया, द्विधा भिन्ना सिला विय.
अधम्मे पन कम्मस्मिं, निद्दिट्ठं तिकदुक्कटं;
समुट्ठानादयो सब्बे, वुत्ता समनुभासने.
उक्खित्तानुवत्तिककथा.
अपाराजिकखेत्तस्स ¶ , गहणं यस्स कस्सचि;
अङ्गस्स पन तं हत्थ-ग्गहणन्ति पवुच्चति.
पारुतस्स निवत्थस्स, गहणं यस्स कस्सचि;
एतं सङ्घाटिया कण्ण-ग्गहणन्ति पवुच्चति.
कायसंसग्गसङ्खात-असद्धम्मस्स ¶ कारणा;
भिक्खुनी हत्थपासस्मिं, तिट्ठेय्य पुरिसस्स वा.
सल्लपेय्य तथा तत्थ, ठत्वा तु पुरिसेन वा;
सङ्केतं वापि गच्छेय्य, इच्छेय्या गमनस्स वा.
तदत्थाय पटिच्छन्न-ट्ठानञ्च पविसेय्य वा;
उपसंहरेय्य कायं वा, हत्थपासे ठिता पन.
अयमस्समणी होति, विनट्ठा अट्ठवत्थुका;
अभब्बा पुनरुळ्हाय, छिन्नो तालोव मत्थके.
अनुलोमेन वा वत्थुं, पटिलोमेन वा चुता;
अट्ठमं परिपूरेन्ती, तथेकन्तरिकाय वा.
अथादितो पनेकं वा, द्वे वा तीणिपि सत्त वा;
सतक्खत्तुम्पि पूरेन्ती, नेव पाराजिका सिया.
आपत्तियो पनापन्ना, देसेत्वा ताहि मुच्चति;
धुरनिक्खेपनं कत्वा, देसिता गणनूपिका.
न होतापत्तिया अङ्गं, सउस्साहाय देसिता;
देसनागणनं नेति, देसितापि अदेसिता.
अनापत्ति असञ्चिच्च, अजानित्वा करोन्तिया;
समुट्ठानादयो सब्बे, अनन्तरसमा मता.
‘‘असद्धम्मो’’ति नामेत्थ, कायसंसग्गनामको;
अयमुद्दिसितो अत्थो, सब्बअट्ठकथासुपि.
विञ्ञू ¶ पटिबलो काय-संसग्गं पटिपज्जितुं;
कायसंसग्गभावे तु, साधकं वचनं इदं.
अट्ठवत्थुककथा.
अवस्सुता पटिच्छादी, उक्खित्ता अट्ठवत्थुका;
असाधारणपञ्ञत्ता, चतस्सोव महेसिना.
पाराजिककथा निट्ठिता.
सङ्घादिसेसकथा
या ¶ पन भिक्खुनी उस्सयवादा;
अट्टकरी मुखरी विहरेय्य;
येन केनचि नरेनिध सद्धिं;
सा गरुकं किर दोसमुपेति.
सक्खिं वापि सहायं वा, परियेसति दुक्कटं;
पदे पदे तथा अट्टं, कातुं गच्छन्तियापि च.
आरोचेति सचे पुब्बं, भिक्खुनी अत्तनो कथं;
दिस्वा वोहारिकं तस्सा, होति आपत्ति दुक्कटं.
आरोचेति सचे पच्छा, इतरो अत्तनो कथं;
होति भिक्खुनिया तस्सा, थुल्लच्चयमनन्तरं.
आरोचेतितरो पुब्बं, सचे सो अत्तनो कथं;
पच्छा भिक्खुनी चे पुब्ब-सदिसोव विनिच्छयो.
‘‘आरोचेही’’ति वुत्ता चे, ‘‘कथं तव ममापि च’’;
आरोचेतु यथाकामं, पठमे दुक्कटं सिया.
दुतियारोचने ¶ तस्सा, थुल्लच्चयमुदीरितं;
उपासकेन वुत्तेपि, अयमेव विनिच्छयो.
आरोचितकथं सुत्वा, उभिन्नम्पि यथा तथा;
विनिच्छये कते तेहि, अट्टे पन च निट्ठिते.
अट्टस्स परियोसाने, जये भिक्खुनिया पन;
पराजयेपि वा तस्सा, होति सङ्घादिसेसता.
दूतं वापि पहिणित्वा, आगन्त्वान सयम्पि वा;
पच्चत्थिकमनुस्सेहि, आकड्ढीयति या पन.
आरामे पन अञ्ञेहि, अनाचारं कतं सचे;
अनोदिस्स परं किञ्चि, रक्खं याचति तत्थ या.
याय ¶ किञ्चि अवुत्ताव, धम्मट्ठा सयमेव तु;
सुत्वा तं अञ्ञतो अट्टं, निट्ठापेन्ति सचे पन.
तस्सा, उम्मत्तिकादीन-मनापत्ति पकासिता;
कथिनेन समुट्ठानं, तुल्यं सकिरियं इदं.
अट्टकारिकथा.
जानन्ती भिक्खुनी चोरिं, वज्झं विदितमेव या;
सङ्घं अनपलोकेत्वा, राजानं गणमेव वा.
वुट्ठापेय्य विना कप्पं, चोरिवुट्ठापनं पन;
सङ्घादिसेसमापत्ति-मापन्ना नाम होति सा.
पञ्चमासग्घनं याय, हरितं परसन्तकं;
अतिरेकग्घनं वापि, अयं ‘‘चोरी’’ति वुच्चति.
भिक्खुनीसु पनञ्ञासु, तित्थियेसुपि वा तथा;
या पब्बजितपुब्बा सा, अयं ‘‘कप्पा’’ति वुच्चति.
वुट्ठापेति ¶ च या चोरिं, ठपेत्वा कप्पमेविदं;
सचे आचरिनिं पत्तं, चीवरं परियेसति.
सम्मन्नति च सीमं वा, तस्सा आपत्ति दुक्कटं;
ञत्तिया दुक्कटं द्वीहि, कम्मवाचाहि च द्वयं.
थुल्लच्चयस्स, कम्मन्ते, गरुकं निद्दिसे बुधो;
गणो आचरिनी चेव, न च मुच्चति दुक्कटं.
अनापत्ति अजानन्ती, वुट्ठापेति, तथेव च;
कप्पं वा अपलोकेत्वा, तस्सा उम्मत्तिकाय वा.
चोरिवुट्ठापनं नाम, जायते वाचचित्ततो;
कायवाचादितो चेव, सचित्तञ्च क्रियाक्रियं.
चोरिवुट्ठापनकथा.
गामन्तरं नदीपारं, गच्छेय्येकाव या सचे;
ओहीयेय्य गणम्हा वा, रत्तिं विप्पवसेय्य वा.
पठमापत्तिकं ¶ धम्मं, सापन्ना गरुकं सिया;
सकगामा अनापत्ति, ञातब्बा निक्खमन्तिया.
निक्खमित्वा ततो अञ्ञं, गामं गच्छन्तिया पन;
दुक्कटं पदवारेन, वेदितब्बं विभाविना.
एकेन पदवारेन, गामस्स इतरस्स च;
परिक्खेपे अतिक्कन्ते, उपचारोक्कमेपि वा.
थुल्लच्चयं अतिक्कन्ते, ओक्कन्ते दुतियेन तु;
पादेन गरुकापत्ति, होति भिक्खुनिया पन.
निक्खमित्वा सचे पच्छा, सकं गामं विसन्तिया;
अयमेव नयो ञेय्यो, वतिच्छिद्देन वा तथा.
पाकारेन ¶ विहारस्स, भूमिं तु पविसन्तिया;
कप्पियन्ति पविट्ठत्ता, न दोसो कोचि विज्जति.
भिक्खुनीनं विहारस्स, भूमि तासं तु कप्पिया;
होति भिक्खुविहारस्स, भूमि तासमकप्पिया.
हत्थिअस्सरथादीहि, इद्धिया वा विसन्तिया;
अनापत्ति सियापत्ति, पदसा गमने पन.
यं किञ्चि सकगामं वा, परगामम्पि वा तथा;
बहिगामे पन ठत्वा, आपत्ति पविसन्तिया.
लक्खणेनुपपन्नाय, नदिया दुतियं विना;
पारं गच्छति या तीरं, तस्सा समणिया पन.
पठमं उद्धरित्वान, पादं तीरे ठपेन्तिया;
होति थुल्लच्चयापत्ति, दुतियातिक्कमे गरु.
अन्तरनदियंयेव, सद्धिं दुतियिकाय हि;
भण्डित्वा ओरिमं तीरं, तथा पच्चुत्तरन्तिया.
इद्धिया सेतुना नावा-यानरज्जूहि वा पन;
एवम्पि च परं तीरं, अनापत्तुत्तरन्तिया.
न्हायितुं पिवितुं वापि, ओतिण्णाथ नदिं पुन;
पदसावोरिमं तीरं, पच्चुत्तरति वट्टति.
पदसा ¶ ओतरित्वान, नदिं उत्तरणे पन;
आरोहित्वा तथा सेतुं, अनापत्तुत्तरन्तिया.
सेतुना उपगन्त्वा वा, यानाकासेहि वा सचे;
याति उत्तरणे काले, पदसा गरुकं फुसे.
नदिया पारिमं तीरं, इतो ओरिमतीरतो;
उल्लङ्घित्वान वेगेन, अनापत्तुत्तरन्तिया.
पिट्ठियं वा निसीदित्वा, खन्धे वा उत्तरन्तिया;
हत्थसङ्घातने वापि, दुस्सयानेपि वट्टति.
‘‘पुरेरुणोदयायेव ¶ , पासं दुतियिकाय हि;
गमिस्सामी’’ति आभोगं, विना भिक्खुनिया पन.
एकगब्भेपि वा हत्थ-पासं दुतियिकाय हि;
अतिक्कम्म सियापत्ति, अरुणं उट्ठपेन्तिया.
‘‘गमिस्सामी’’ति आभोगं, कत्वा गच्छन्तिया पन;
न दोसो दुतिया पासं, उट्ठेति अरुणं सचे.
इन्दखीलमतिक्कम्म, अरञ्ञं एत्थ दीपितं;
गामतो बहि निक्खम्म, तस्सा दुतियिकाय तु.
दस्सनस्सुपचारं तु, जानित्वा विजहन्तिया;
होति थुल्लच्चयापत्ति, जहिते गरुकं सिया.
साणिपाकारपाकार-तरुअन्तरिते पन;
सवनस्सुपचारेपि, सति आपत्ति होति हि.
अज्झोकासे तु दूरेपि, दस्सनस्सुपचारता;
होति, एत्थ कथं धम्म-सवनारोचने विय.
मग्गमूळ्हस्स सद्देन, विय कूजन्तिया पन;
‘‘अय्ये’’ति तस्सा सद्दस्स, सवनातिक्कमेपि च.
होति, भिक्खुनियापत्ति, गरुका एवरूपके;
एत्थ भिक्खुनी एकापि, गणायेवाति वुच्चति.
ओहीयित्वाथ गच्छन्ती, ‘‘पापुणिस्सामि दानिहं’’;
इच्चेवं तु सउस्साहा, अनुबन्धति वट्टति.
द्विन्नं ¶ मग्गं गच्छन्तीनं, एका गन्तुं नो सक्कोति;
उस्साहस्सच्छेदं कत्वा, ओहीना चे तस्सापत्ति.
इतरापि सचे याति, ‘‘ओहीयतु अय’’न्ति च;
होति तस्सापि आपत्ति, सउस्साहा न होति चे.
गच्छन्तीसु तथा द्वीसु, पुरिमा याति एककं;
अञ्ञं पन सचे मग्गं, पच्छिमापि च गण्हति.
एकिस्सा ¶ पन पक्कन्त-ट्ठाने तिट्ठति चेतरा;
तस्मा तत्थ उभिन्नम्पि, अनापत्ति पकासिता.
अरुणुग्गमना पुब्बे, निक्खमित्वा सगामतो;
अरुणुग्गमने काले, गामन्तरगताय हि.
अतिक्कमन्तिया पारं, नदिया दुतियिकं विना;
आपत्तियो चतस्सोपि, होन्ति एकक्खणे पन.
पक्कन्ता वापि विब्भन्ता, याता पेतानं लोकं वा;
पक्खसङ्कन्ता वा नट्ठा, सद्धिं याता सा चे होति.
गामन्तरोक्कमादीनि, चत्तारिपि करोन्तिया;
अनापत्तीति ञातब्बं, एवं उम्मत्तिकायपि.
रत्तियं विप्पवासं तु, हत्थपासोव रक्खति;
अगामके अरञ्ञे तु, गणा ओहीयनं मतं.
सकगामे यथाकामं, दिवा च विचरन्तिया;
चत्तारोपि च सङ्घादि-सेसा तस्सा न विज्जरे.
समुट्ठानादयो तुल्या, पठमन्तिमवत्थुना;
सचित्तं कायकम्मञ्च, तिचित्तञ्च तिवेदनं.
गामन्तरगमनकथा.
सीमासम्मुतिया चेव, गणस्स परियेसने;
ञत्तिया दुक्कटं, द्वीहि, होन्ति थुल्लच्चया दुवे.
कम्मस्स परियोसाने, होति सङ्घादिसेसता;
तिकसङ्घादिसेसं तु, अधम्मे तिकदुक्कटं.
पुच्छित्वा ¶ कारकं सङ्घं, छन्दं दत्वा गणस्स वा;
वत्ते वा पन वत्तन्तिं, असन्ते कारकेपि वा.
भिक्खुनिं ¶ पन उक्खित्तं, या ओसारेति भिक्खुनी;
तस्सा उम्मत्तिकादीन-मनापत्ति पकासिता.
सङ्घभेदसमा वुत्ता, समुट्ठानादयो नया;
क्रियाक्रियमिदं वुत्तं, अयमेव विसेसता.
चतुत्थं.
सयं अवस्सुता तथा, अवस्सुतस्स हत्थतो;
मनुस्सपुग्गलस्स चे, यदेव किञ्चि गण्हति.
आमिसं, गहणे तस्सा;
थुल्लच्चयमुदीरितं;
अज्झोहारेसु सङ्घादि-;
सेसा होन्ति पयोगतो.
एकतोवस्सुते किञ्चि, पटिग्गण्हति, दुक्कटं;
अज्झोहारप्पयोगेसु, थुल्लच्चयचयो सिया.
यक्खपेततिरच्छान-पण्डकानञ्च हत्थतो;
मनुस्सविग्गहानम्पि, उभतोवस्सुते तथा.
एकतोवस्सुते एत्थ, उदके दन्तकट्ठके;
गहणे परिभोगे च, सब्बत्थापि च दुक्कटं.
उभयावस्सुताभावे, न दोसो यदि गण्हति;
‘‘अवस्सुतो न चाय’’न्ति, ञत्वा गण्हति या पन.
तस्सा उम्मत्तिकादीन-मनापत्ति पकासिता;
समुट्ठानादयो तुल्या, पठमन्तिमवत्थुना.
पञ्चमं.
उय्योजने पनेकिस्सा, इतरिस्सा पटिग्गहे;
दुक्कटानि च भोगेसु, थुल्लच्चयगणो सिया.
भोजनस्सावसानस्मिं ¶ ¶ , होति सङ्घादिसेसता;
यक्खादीनं चतुन्नम्पि, तथेव पुरिसस्स च.
दन्तकट्ठुदकानञ्च, गहणुय्योजने पन;
तेसञ्च परिभोगेपि, दुक्कटं परिकित्तितं.
यक्खादीनं तु सेसस्स, गहणुय्योजने पन;
भोगे च दुक्कटं, भुत्ते, थुल्लच्चयमुदीरितं.
‘‘नावस्सुतो’’ति ञत्वा वा, कुपिता वा न गण्हति;
कुलानुद्दयता वापि, उय्योजेति च या पन.
तस्सा उम्मत्तिकादीन-मनापत्ति पकासिता;
अदिन्नादानतुल्याव, समुट्ठानादयो नया.
छट्ठं.
सत्तमं अट्ठमं सङ्घ-भेदेन सदिसं मतं;
समुट्ठानादिना सद्धिं, नत्थि काचि विसेसता.
सत्तमट्ठमानि.
नवमे दसमे वापि, वत्तब्बं नत्थि किञ्चिपि;
अनन्तरसमायेव, समुट्ठानादयो नया.
नवमदसमानि.
दुट्ठदोसद्वयेनापि, सञ्चरित्तेन तेन छ;
यावततियका अट्ठ, चत्तारि च इतो ततो.
सङ्घादिसेसकथा.
निस्सग्गियकथा
अधिट्ठानूपगं ¶ ¶ पत्तं, अनधिट्ठाय भिक्खुनी;
विकप्पनमकत्वा वा, एकाहम्पि ठपेय्य चे.
अरुणुग्गमनेनेव, सद्धिं भिक्खुनिया सिया;
तस्सा निस्सग्गियापत्ति, पत्तसन्निधिकारणा.
सेसो पन कथामग्गो, पत्तसिक्खापदे इध;
सब्बो वुत्तनयेनेव, वेदितब्बो विनिच्छयो.
दसाहातिक्कमे तत्थ, एकाहातिक्कमे इध;
तस्सिमस्स उभिन्नम्पि, अयमेव विसेसता.
पठमं.
अकाले चीवरं दिन्नं, दिन्नं कालेपि केनचि;
आदिस्स पन ‘‘सम्पत्ता, भाजेन्तू’’ति नियामितं.
अकालचीवरं ‘‘काल-चीवर’’न्ति सचे पन;
भाजापेय्य च या तस्सा, पयोगे दुक्कटं सिया.
अत्तना पटिलद्धं यं, तं तु निस्सग्गियं भवे;
लभित्वा पन निस्सट्ठं, यथादाने नियोजये.
कत्वा विनयकम्मं तु, पटिलद्धम्पि तं पुन;
तस्स चायमधिप्पायो, सेवितुं न च वट्टति.
अकालवत्थसञ्ञाय, दुक्कटं कालचीवरे;
उभयत्थपि निद्दिट्ठं, तथा वेमतिकायपि.
कालचीवरसञ्ञाय, चीवरे उभयत्थपि;
न दोसुम्मत्तिकादीनं, तिसमुट्ठानता मता.
दुतियं.
चीवरेसुपि ¶ बन्धित्वा, ठपितेसु बहूस्वपि;
एकायेव सियापत्ति, अच्छिन्दति सचे सयं.
तथाच्छिन्दापने ¶ एका, एकायाणत्तिया भवे;
इतरेसु च वत्थूनं, पयोगस्स वसा सिया.
तिकपाचित्ति अञ्ञस्मिं, परिक्खारे तु दुक्कटं;
तिकदुक्कटमुद्दिट्ठं, इतरिस्सा तु चीवरे.
ताय वा दीयमानं तु, तस्सा विस्सासमेव वा;
गण्हन्तिया अनापत्ति, तिसमुट्ठानता मता.
ततियं.
विञ्ञापेत्वा सचे अञ्ञं, तदञ्ञं विञ्ञापेन्तिया;
विञ्ञत्तिदुक्कटं तस्सा, लाभा निस्सग्गियं सिया.
तिकपाचित्तियं वुत्तं, अनञ्ञे द्विकदुक्कटं;
अनञ्ञेनञ्ञसञ्ञाय, अप्पहोन्तेपि वा पुन.
तस्मिं तञ्ञेव वा अञ्ञं, अञ्ञेनत्थेपि वा सति;
आनिसंसञ्च दस्सेत्वा, तदञ्ञं विञ्ञापेन्तिया.
अनापत्तीति ञातब्बं, तथा उम्मत्तिकायपि;
सञ्चरित्तसमा वुत्ता, समुट्ठानादयो नया.
चतुत्थं.
अञ्ञं चेतापेत्वा पुब्बं, पच्छा अञ्ञं चेतापेय्य;
एवं सञ्ञायञ्ञं धञ्ञं, मय्हं आनेत्वा देतीति.
चेतापनपयोगेन, मूलट्ठाय हि दुक्कटं;
लाभे निस्सग्गियं होति, तेन चञ्ञेन वाभतं.
सेसं ¶ अनन्तरेनेव, सदिसन्ति विनिद्दिसे;
समुट्ठानादिना सद्धिं, अपुब्बं नत्थि किञ्चिपि.
पञ्चमं.
अञ्ञदत्थाय दिन्नेन, परिक्खारेन या पन;
चेतापेय्य सचे अञ्ञं, सङ्घिकेनिध भिक्खुनी.
पयोगे ¶ दुक्कटं, लाभे, तस्सा निस्सग्गियं सिया;
अनञ्ञदत्थिके एत्थ, निद्दिट्ठं द्विकदुक्कटं.
सेसकं अञ्ञदत्थाय, अनापत्तुपनेन्तिया;
पुच्छित्वा सामिके वाप्या-पदासुम्मत्तिकाय वा.
सञ्चरित्तसमा वुत्ता, समुट्ठानादयो नया;
सत्तमं छट्ठसदिसं, सयं याचितकं विना.
छट्ठसत्तमानि.
अट्ठमे नवमे वापि, वत्तब्बं नत्थि किञ्चिपि;
‘‘महाजनिकसञ्ञाचि-केना’’ति पदताधिका.
दसमेपि कथा सब्बा, अनन्तरसमा मता;
समुट्ठानादिना सद्धिं, विसेसो नत्थि कोचिपि.
अट्ठमनवमदसमानि.
पठमो वग्गो.
अतिरेकचतुक्कंसं, गरुपावुरणं पन;
चेतापेय्य सचे तस्सा, चतुसच्चप्पकासिना.
पयोगे ¶ दुक्कटं वुत्तं, लाभे निस्सग्गियं मतं;
कहापणचतुक्कं तु, कंसो नाम पवुच्चति.
ऊनके तु चतुक्कंसे, उद्दिट्ठं द्विकदुक्कटं;
अनापत्ति चतुक्कंस-परमं गरुकं पन.
चेतापेति तदूनं वा, ञातकानञ्च सन्तके;
अञ्ञस्सत्थाय वा अत्त-धनेनुम्मत्तिकाय वा.
चेतापेन्तं महग्घं या, चेतापेतप्पमेव वा;
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता.
एकादसमं.
लहुपावुरणं ¶ अड्ढ- तेय्यकंसग्घनं पन;
ततो चे उत्तरिं यं तु, चेतापेति हि भिक्खुनी.
तस्सा निस्सग्गियापत्ति, पाचित्ति परियापुता;
अनन्तरसमं सेसं, नत्थि काचि विसेसता.
द्वादसमं.
साधारणानि सेसानि, तानि अट्ठारसापि च;
इमानि द्वादसेवापि, समतिंसेव होन्ति हि.
निस्सग्गियकथा.
पाचित्तियकथा
लसुणं भण्डिकं वुत्तं, न एकद्वितिमिञ्जकं;
आमकं मागधंयेव, ‘‘खादिस्सामी’’ति गण्हति.
गहणे दुक्कटं तस्सा, पाचित्ति यदि खादति;
अज्झोहारवसेनेव, पाचित्तिं परिदीपये.
द्वे ¶ तयो भण्डिके सद्धिं, सङ्खादित्वा सचे पन;
अज्झोहरति या तस्सा, एकं पाचित्तियं सिया.
भिन्दित्वा तत्थ एकेकं, मिञ्जं खादन्तिया पन;
मिञ्जानं गणनायस्सा, पाचित्तिगणना सिया.
पलण्डुको भञ्जनको, हरितो चापलोपि च;
लसुणा पन चत्तारो, वट्टन्तेव सभावतो.
पलण्डुको पण्डुवण्णो, भञ्जनो लोहितोपि च;
हरितो हरितवण्णो, चापलो सेतकोपि च.
एका मिञ्जा पलण्डुस्स, भञ्जनस्स दुवे सियुं;
तिस्सो हरितकस्सापि, चापलो होत्यमिञ्जको.
सूपमंसादिसंपाके ¶ , साळवुत्तरिभङ्गके;
न दोसुम्मत्तिकादीनं, समुट्ठानेळकूपमं.
पठमं.
सम्बाधे उपकच्छेसु, मुत्तस्स करणेपि वा;
एकलोमम्पि पाचित्ति, संहरापेन्तिया सिया.
बहुकेपि तथा लोमे, संहरापेन्तिया पन;
पयोगगणनायस्सा, न लोमगणनाय हि.
न दोसो सति आबाधे, लोमके संहरन्तिया;
समुट्ठानादयो मग्ग- संविधानसमा मता.
दुतियं.
होति अन्तमसो मुत्त-करणस्स तलघातने;
केसरेनापि रागेन, पाचित्ति पदुमस्स वा.
गण्डं ¶ तत्थ वणं वापि, न दोसो पहरन्तिया;
समुट्ठानादयो तुल्या, पठमन्तिमवत्थुना.
ततियं.
या पनुप्पलपत्तम्पि, ब्यञ्जने भिक्खुनत्तनो;
कामरागपरेता तु, पवेसेति न वट्टति.
इदं वत्थुवसेनेव, वुत्तं तु जतुमट्ठकं;
दण्डमेलाळुकं वापि, मुत्तस्स करणे पन.
सम्फस्सं सादियन्तिया, पवेसेति सचे पन;
पवेसापेति वा तस्मिं, तस्सा पाचित्तियं सिया.
आबाधपच्चया दोसो, नत्थि उम्मत्तिकाय वा;
तलघातकतुल्याव, समुट्ठानादयो मता.
चतुत्थं.
अङ्गुलीनं ¶ पन द्विन्नं, अग्गपब्बद्वयाधिकं;
पाचित्तियं पवेसेत्वा, दकसुद्धिं करोन्तिया.
एकिस्साङ्गुलिया तीणि, पब्बानि पन दीघतो;
पाचित्तियं भवे सुद्धिं, पवेसेत्वादियन्तिया.
चतुन्नं वापि तिस्सन्नं, एकपब्बम्पि या पन;
वित्थारतो पवेसेति, तस्सा पाचित्तियं सिया.
इति सब्बप्पकारेन, महापच्चरिया पन;
अभिब्यत्ततरं कत्वा, अयमत्थो विभावितो.
दोसो द्वङ्गुलपब्बे वा, नत्थि आबाधकारणा;
अधिकम्पि पवेसेत्वा, दकसुद्धिं करोन्तिया.
तथा ¶ उम्मत्तिकादीन-मनापत्ति पकासिता;
समुट्ठानादयो सब्बे, तलघातसमा मता.
पञ्चमं.
भुञ्जतो पन भिक्खुस्स, पानीयं वा विधूपनं;
गहेत्वा उपतिट्ठेय्य, तस्सा पाचित्तियं सिया.
गहिता उदकेनेव, खीरतक्कादयो रसा;
‘‘बीजनी’’ति च या काचि, वत्थकोणादि वुच्चति.
हत्थपासे इधट्ठान-पच्चयापत्ति दीपिता;
पहारपच्चया वुत्तं, खन्धके दुक्कटं विसुं.
हत्थपासं जहित्वा वा, उपतिट्ठन्तिया पन;
खादतो खादनं वापि, होति आपत्ति दुक्कटं.
न दोसो देति दापेति, तथा उम्मत्तिकाय वा;
इदं एळकलोमेन, समुट्ठानं समं मतं.
छट्ठं.
विञ्ञत्वा आमकं धञ्ञं, भज्जित्वा यदि भिक्खुनी;
कोट्टेत्वा च पचित्वा च, पाचित्ति परिभुञ्जति.
न ¶ केवलं तु धञ्ञानं, गहणेयेव दुक्कटं;
हरणेपि च धञ्ञानं, तथा सुक्खापने पन.
भज्जनत्थाय धञ्ञानं, कपल्लुद्धनसज्जने;
अग्गिस्स करणे दब्बि-सज्जने च, कपल्लके.
धञ्ञपक्खिपने तत्थ, दब्बिया घट्टकोट्टने;
पप्फोटनादिके सब्ब-पयोगे दुक्कटं भवे.
भोजनञ्चेव ¶ विञ्ञत्ति, पमाणं इदमेत्थ हि;
विञ्ञत्वा वा सयं तस्मा, भज्जनादीनि अञ्ञतो.
विञ्ञापेत्वा पनञ्ञाय, भज्जनादीनि वा सयं;
कारापेत्वापि कत्वा वा, अज्झोहरति या पन.
अज्झोहारपयोगेसु, तस्सा पाचित्तियो सियुं;
मातरं वापि याचित्वा, पाचित्ति परिभुञ्जति.
भज्जनादीनि कत्वा वा, कारापेत्वापि वा पन;
अविञ्ञत्ति सयं लद्धं, दुक्कटं परिभुञ्जति.
विञ्ञत्तिया पनञ्ञाय, लद्धं ताय सयम्पि वा;
कारापेत्वापि कत्वा वा, तथा अज्झोहरन्तिया.
सेदकम्मादिअत्थाय, धञ्ञविञ्ञत्तिया पन;
ठपेत्वा सत्त धञ्ञानि, सेसविञ्ञत्तियापि च.
अनापत्तीति ञातब्बं, तथा उम्मत्तिकाय च;
ञातकानम्पि धञ्ञं तु, आमकं न च वट्टति.
विना विञ्ञत्तिया लद्धं, नवकम्मेसु वट्टति;
समुट्ठानादयो सब्बे, अद्धानसदिसा मता.
सत्तमं.
उच्चारं वापि पस्सावं, सङ्कारं वा विघासकं;
छड्डेय्य वा तिरोकुट्टे, छड्डापेय्य परेहि वा.
होति पाचित्तियं तस्सा, पाकारेपि अयं नयो;
छड्डेन्तिया पनेकेक-मनेकापत्ति दीपिता.
एतानि ¶ पन वत्थूनि, चत्तारि सकलानिपि;
एकेनेव पयोगेन, एका छड्डेन्तिया सिया.
आणत्तियम्पि ¶ एसेव, नयो ञेय्यो विभाविना;
छड्डने दन्तकट्ठस्स, पाचित्ति परिदीपिता.
सब्बत्थ पन भिक्खुस्स, होति आपत्ति दुक्कटं;
अवलञ्जेपि वा ठाने, ओलोकेत्वापि वा पन.
छड्डेन्तिया अनापत्ति, तथा उम्मत्तिकाय वा;
सञ्चरित्तसमुट्ठानं, क्रियाक्रियमिदं सिया.
अट्ठमं.
खेत्ते वा नाळिकेरादि-आरामे वापि या पन;
रोपिमे हरितट्ठाने, यत्थ कत्थचि भिक्खुनी.
तानि चत्तारि वत्थूनि, सचे छड्डेति वा सयं;
छड्डापेति तथा वुत्त-नयो आपत्तिनिच्छयो.
भुञ्जमाना निसीदित्वा, खेत्ते तु हरिते तथा;
उच्छुआदीनि खादन्ती, गच्छन्ती पन तत्थ या.
छड्डेति यदि उच्छिट्ठं, उदकं चलकानि वा;
होति पाचित्तियं तस्सा, भिक्खुनो होति दुक्कटं.
छड्डेन्तिया सियापत्ति, ठाने अन्तमसो जलं;
पिवित्वा मत्थकच्छिन्नं, नाळिकेरम्पि तादिसे.
कसिते तु पनट्ठाने, बीजनिक्खेपने कते;
न उट्ठेतङ्कुरं याव, सब्बेसं ताव दुक्कटं.
लायितम्पि मनुस्सानं, खेत्तं रक्खति चे पुन;
रोहनत्थाय तत्थस्सा, यथावत्थुकमेव हि.
न दोसो छड्डिते खेत्ते, सब्बं छड्डेन्तिया पन;
समुट्ठानादयो सब्बे, अट्ठमेन समा मता.
नवमं.
नच्चं ¶ ¶ वा पन गीतं वा, वादितं वापि भिक्खुनी;
दस्सनत्थाय गच्छेय्य, तस्सा पाचित्तियं सिया.
दस्सनत्थाय नच्चस्स, गीतस्स सवनाय च;
गच्छन्तिया सिया तस्सा, पदवारेन दुक्कटं.
सचे एकपयोगेन, ओलोकेन्ती च पस्सति;
सुणाति तेसं गीतम्पि, एका पाचित्ति दीपिता.
अञ्ञस्मिम्पि दिसाभागे, नच्चं पस्सति चे पन;
सुणाति अञ्ञतो गीतं, विसुं पाचित्तियो सियुं.
पयोगगणनायेत्थ, आपत्तिगणना सिया;
नच्चितुं गायितुं नेव, सयं लभति भिक्खुनी.
‘‘अञ्ञं नच्चाति वादेहि’’, इति वत्तुं न वट्टति;
‘‘उपट्ठानं करोमा’’ति, वुत्ते वा सम्पटिच्छितुं.
तस्सा पाचित्ति सब्बत्थ, भिक्खुनो होति दुक्कटं;
‘‘उपट्ठानं करोमा’’ति, वुत्ते भिक्खुनिया पन.
‘‘उपट्ठानं पसत्थ’’न्ति, वत्तुमेवं तु वट्टति;
आरामेयेव ठत्वा वा, या पस्सति सुणाति वा.
अत्तनो च ठितोकासं, आगन्त्वा च पयोजितं;
गन्त्वा पस्सन्तिया वापि, तथारूपा हि कारणा.
पस्सन्तिया तथा मग्गं, नच्चं पटिपथेपि च;
तथा उम्मत्तिकादीन-मनापत्तापदासुपि.
इदमेळकलोमेन, समुट्ठानं समं मतं;
लोकवज्जमिदं पाप-चित्तञ्चेव तिवेदनं.
दसमं.
लसुणवग्गो पठमो.
याध ¶ रत्तन्धकारस्मिं, अप्पदीपे पनेकिका;
सन्तिट्ठति सचे सद्धिं, पुरिसेन च भिक्खुनी.
तस्सा ¶ पाचित्तियं वुत्तं, सद्धिं वा सल्लपन्तिया;
हत्थपासं समागन्त्वा, रहस्सादवसेन तु.
हत्थपासं जहित्वा वा, पुरिसस्स सचे पन;
अजहित्वापि वा यक्ख-पेतादीनम्पि भिक्खुनी.
सन्तिट्ठति च या तस्सा, दुक्कटं परिदीपितं;
अनापत्ति सचे कोचि, दुतिया विञ्ञु विज्जति.
तथा उम्मत्तिकादीन-मथञ्ञविहिताय वा;
थेय्यसत्थसमुट्ठानं, क्रियं सञ्ञाविमोक्खकं.
पठमं.
दुतिये तु ‘‘पटिच्छन्ने, ओकासे’’ति इदं पन;
अधिकं इतरं सब्बं, पठमेन समं मतं.
दुतियं.
ततियेपि चतुत्थेपि, अपुब्बं नत्थि किञ्चिपि;
समानं पठमेनेव, समुट्ठानादिना सह.
ततियचतुत्थानि.
छदनन्तो निसीदित्वा, अनोवस्सप्पदेसकं;
अज्झोकासे निसीदित्वा, उपचारम्पि वा सचे.
अतिक्कमेति या, होति, दुक्कटं पठमे पदे;
दुतिये च पदे तस्सा, पाचित्ति परियापुता.
पल्लङ्कस्स ¶ अनोकासे, दुक्कटं समुदीरितं;
तथापुट्ठे अनापुट्ठ-सञ्ञाय विचिकिच्छतो.
असंहारिमेनापत्ति, गिलानायापदासु वा;
समुट्ठानादयो सब्बे, कथिनेन समा मता.
पञ्चमं.
एकापत्ति ¶ निसीदित्वा, होति गच्छन्तिया पन;
एकाव अनिसीदित्वा, निपज्जित्वा वजन्तिया.
निसीदित्वा निपज्जित्वा, होन्ति गच्छन्तिया दुवे;
सेसं अनन्तरेनेव, समुट्ठानादिना समं.
छट्ठं.
छट्ठेन सत्तमं तुल्यं, अट्ठमे नत्थि किञ्चिपि;
वत्तब्बं तिसमुट्ठानं, सचित्तं दुक्खवेदनं.
सत्तमट्ठमानि.
निरयब्रह्मचरियेहि, अत्तानं वा परम्पि वा;
अभिसपेय्य पाचित्ति, वाचतो वाचतो सिया
ठपेत्वा निरयञ्चेव, ब्रह्मचरियञ्च या पन;
‘‘सुनखी सूकरी काकी, काणा कुणी’’तिआदिना.
अक्कोसति च वाचाय, वाचायापत्ति दुक्कटं;
तिकपाचित्तियं वुत्तं, सेसाय तिकदुक्कटं.
पुरक्खत्वा वदन्तीन-मत्थधम्मानुसासनिं;
अनापत्तट्ठमेनेव, समुट्ठानादयो समा.
नवमं.
रोदन्तिया ¶ वधित्वा वा, पाचित्ति परिदीपिता;
द्वीसु तेसु पनेकेकं, दुक्कटं तु करोन्तिया.
सेसमुत्तानमेवेत्थ, समुट्ठानादयो पन;
धुरनिक्खेपतुल्याव, क्रियामत्तं विसेसकं.
दसमं.
अन्धकारवग्गो दुतियो.
न्हायति ¶ नग्गा या पन हुत्वा;
सब्बपयोगे दुक्कटमस्सा;
तस्स च वोसाने जिनवुत्तं;
भिक्खुनि दोसं सा समुपेति.
अच्छिन्नचीवरा नट्ठ-चीवरा आपदासु वा;
न दोसेळकलोमेन, समुट्ठानादयो समा.
पठमं.
दुतिये पन वत्तब्बं, अपुब्बं नत्थि किञ्चिपि;
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता.
दुतियं.
दुस्सिब्बितं विसिब्बेत्वा, सिब्बनत्थाय चीवरं;
अनन्तराय तं पच्छा, या न सिब्बेय्य भिक्खुनी.
ठपेत्वा चतुपञ्चाहं, ‘‘न सिब्बिस्साम्यह’’न्ति हि;
धुरे निक्खित्तमत्तेव, तस्सा पाचित्तियं सिया.
पच्छा ¶ सिब्बति पाचित्ति, निक्खिपित्वा धुरं सचे;
तिकपाचित्तियं वुत्तं, सेसाय तिकदुक्कटं.
वुत्तं उभिन्नमञ्ञस्मिं, परिक्खारे तु दुक्कटं;
अनापत्ति गिलानाय, अन्तरायेपि वा सति.
अतिक्कमेति पञ्चाहं, करोन्ती वापि चीवरं;
धुरनिक्खेपनं नाम, समुट्ठानमिदं मतं.
ततियं.
पञ्चाहिकं तु सङ्घाटि-चारं यातिक्कमेय्य हि;
होति पाचित्तियापत्ति, छट्ठे तस्सारुणुग्गमे.
एकस्मिं चीवरे एका, पञ्च पञ्चसु दीपिता;
तिचीवरञ्च संकच्चि, दकसाटीति पञ्च तु.
तिकपाचित्ति ¶ पञ्चाहा-नतिक्कन्ते द्विदुक्कटं;
पञ्चमे दिवसे पञ्च, चीवरानि निसेवति.
ओतापेति गिलानाय, अनापत्तिपदासुपि;
समुट्ठानादयो सब्बे, कथिनेन समा मता.
चतुत्थं.
गहेत्वा या अनापुच्छा, सङ्कमेतब्बचीवरं;
परिभुञ्जति अञ्ञिस्सा, तस्सा पाचित्तियं सिया.
तिकपाचित्तियं वुत्तं, सेसाय तिकदुक्कटं;
अच्छिन्नचीवरा नट्ठ-चीवरा आपदासु वा.
तथा उम्मत्तिकादीन-मनापत्ति पकासिता;
कथिनेन समुट्ठानं, तुल्यमेतं क्रियाक्रियं.
पञ्चमं.
या ¶ हि भिक्खुनि सङ्घस्स, लभितब्बं तु चीवरं;
निवारेति सचे तस्सा, पाचित्ति परिदीपये.
गणस्सापि च एकिस्सा, लाभे आपत्ति दुक्कटं;
तथेवञ्ञं परिक्खारं, निवारेति सचे पन.
आनिसंसं निदस्सेत्वा, निवारेति न दोसता;
अदिन्नादानतुल्याव, समुट्ठानादयो मता.
छट्ठं.
चीवरानं विभङ्गं या, पटिसेधेय्य धम्मिकं;
होति पाचित्तियं तस्सा, दुक्कटं परिदीपितं.
अधम्मे धम्मसञ्ञाय, उभो वेमतिकाय वा;
आनिसंसं निदस्सेत्वा, पटिसेधेन्तिया पन.
तथा उम्मत्तिकादीन-मनापत्ति पकासिता;
समुट्ठानादयो सब्बे, अनन्तरसमा मता.
सत्तमं.
निवासनूपगं ¶ वापि, तथा पारुपनूपगं;
कप्पबिन्दुकतं किञ्चि, मुञ्चित्वा सहधम्मिके.
पितरोपि पनञ्ञस्स, ददेय्य यदि चीवरं;
यस्स कस्सचि तस्सापि, पाचित्ति परियापुता.
गणनाय वसेनेत्थ, चीवरानं तु ता पन;
पाचित्तियो गणेतब्बा, भिक्खुनो दुक्कटं सिया.
तावकालिकमञ्ञेस-मनापत्ति ददाति चे;
सञ्चरित्तसमा वुत्ता, समुट्ठानादयो नया.
अट्ठमं.
चीवरस्स ¶ विभङ्गं या, निसेधेत्वान चीवरे;
कालं अतिक्कमेय्यस्सा, दुब्बलासाय दोसता.
अदुब्बले तु चीवरे, सुदुब्बलन्ति चेतसा;
उभोसु कङ्खिताय वा, अवोच दुक्कटं जिनो.
आनिसंसं निदस्सेत्वा, निवारेति न दोसता;
अदिन्नादानतुल्याव, समुट्ठानादयो मता.
नवमं.
धम्मिकं कथिनुद्धारं, या निवारेय्य भिक्खुनी;
तस्सा पाचित्तियापत्ति, मुनिन्देन पकासिता.
आनिसंसो महा होति, यस्स अत्थारमूलको;
उद्धारमूलको अप्पो, न दातब्बो पनीदिसो.
आनिसंसो महा होति, यस्स उब्भारमूलको;
अत्थारमूलको अप्पो, दातब्बो एवरूपको.
तथा समानिसंसोपि, सद्धापालनकारणा;
आनिसंसं निदस्सेत्वा, पटिसेधेति वट्टति.
सेसं पन असेसेन, सत्तमेन समं मतं;
समुट्ठानादिना सद्धिं, अपुब्बं नत्थि किञ्चिपि.
दसमं.
नग्गवग्गो ततियो.
एकाय ¶ तु निपन्नाय, अपरा वा निपज्जतु;
निपज्जेय्युं सहेव द्वे, द्विन्नं पाचित्तियं सिया.
आपत्तिबहुका ¶ ञेय्या, पुनप्पुनं निपज्जने;
एकाय च निपन्नाय, सचे एका निसीदति.
उभो वापि निसीदन्ति, समं, उम्मत्तिकाय वा;
अनापत्ति समुट्ठानं, एळकेन समं मतं.
पठमं.
पावारकटसारादिं, सन्थरित्वा पनेककं;
संहारिमेसु तेनेव, पारुपित्वा सचे पन.
निपज्जन्ति सहेव द्वे, तासं पाचित्तियं सिया;
एकस्मिं दुक्कटं द्विन्नं, वुत्तं तु द्विकदुक्कटं.
ववत्थानं निदस्सेत्वा, निपज्जन्ति सचे पन;
न दोसुम्मत्तिकादीनं, सेसं तुल्यं पनादिना.
दुतियं.
पुरतो च अनापुच्छा, यदि चङ्कमनादयो;
करेय्य पन पाचित्ति, अञ्ञिस्साफासुकारणा.
निवत्तनानं गणनाय तस्सा;
पाचित्तियानं गणना च ञेय्या;
पयोगतोयेव भवन्ति दोसा;
निपज्जनट्ठाननिसीदनानं.
उद्देसादीसु पाचित्ति, पदानं गणनावसा;
तिकपाचित्तियं वुत्तं, सेसाय तिकदुक्कटं.
न च अफासुकामाय, आपुच्छा पुरतो पन;
तस्सा चङ्कमनादीनि, अनापत्ति करोन्तिया.
अदिन्नादानतुल्याव ¶ , समुट्ठानादयो नया;
क्रियाक्रियमिदं पाप- मानसं दुक्खवेदनं.
ततियं.
सयं ¶ अनन्तराया या, दुक्खितं सहजीविनिं;
नुपट्ठापेय्य चञ्ञाय, नुपट्ठेय्य सयम्पि वा.
धुरे निक्खित्तमत्तेव, तस्सा पाचित्तियं सिया;
अन्तेवासिनिया वापि, दुक्कटं इतराय वा.
अनापत्ति गिलानाय, गवेसित्वालभन्तिया;
आपदुम्मत्तिकादीनं, धुरनिक्खेपनोदयं.
चतुत्थं.
सकं पुग्गलिकं दत्वा, सकवाटं उपस्सयं;
सयं उपस्सया तम्हा, निक्कड्ढति सचे पन.
एकेनेव पयोगेन, द्वारादीसु बहूनिपि;
तं निक्कड्ढन्तिया तस्सा, एकं पाचित्तियं सिया.
पयोगगणनायेत्थ, पाचित्तिगणना मता;
आणत्तियम्पि एसेव, नयो वुत्तो महेसिना.
‘‘एत्तकाव इमं द्वारा, निक्कड्ढाही’’ति भासति;
एकायाणत्तिया द्वार-गणनापत्तियो सियुं.
दुक्कटं अकवाटम्हा, सेसाय तिकदुक्कटं;
उभिन्नं पन सब्बत्थ, परिक्खारेसु दुक्कटं.
सेसमेत्थ असेसेन, समुट्ठानादिना सह;
सङ्घिका हि विहारस्मा, निक्कड्ढनसमं मतं.
पञ्चमं.
छट्ठे ¶ पनिध वत्तब्बं, अपुब्बं नत्थि किञ्चिपि;
सिक्खापदेनरिट्ठस्स, सदिसोव विनिच्छयो.
छट्ठं.
सासङ्कसम्मते अन्तो-रट्ठे भिक्खुनिया पन;
चरन्तिया सियापत्ति, विना सत्थेन चारिकं.
गामन्तरपवेसे ¶ च, अरञ्ञे अद्धयोजने;
पाचित्तियनयो ञेय्यो, भिक्खुना विनयञ्ञुना.
न दोसो सह सत्थेन, खेमट्ठानापदासु वा;
इदं एळकलोमेन, समुट्ठानादिना समं.
सत्तमं.
अट्ठमे नवमे वापि, अनुत्तानं न विज्जति;
सत्तमेन समानानि, समुट्ठानादिना सह.
अट्ठमनवमानि.
पाचित्ति धुरनिक्खेपे, ‘‘न गमिस्साम्यह’’न्ति च;
कत्वा च धुरनिक्खेपं, पच्छा गच्छन्तिया तथा.
योजनानि पवारेत्वा, पञ्च गन्तुम्पि वट्टति;
छसु वत्तब्बमेवत्थि, किन्नु नामिध तं सिया.
तीणि गन्त्वा च तेनेव, पच्चागन्तुं न वट्टति;
अञ्ञेन पन मग्गेन, पच्छागच्छति वट्टति.
अनापत्तन्तरायस्मिं, तस्सा दसविधे सति;
आपदासु गिलानाय, अलाभे दुतियाय वा.
राजचोरमनुस्सग्गि-तोयवाळसरीसपा;
मनुस्सजीवितब्रह्म-चरियस्सन्तरायिका.
समुट्ठानादिना ¶ तुल्यं, पठमन्तिमवत्थुना;
अयमेव विसेसो हि, अक्रियं दुक्खवेदनं.
दसमं.
तुवट्टवग्गो चतुत्थो.
राजागारं चित्तागारं, आरामं कीळुय्यानं वा;
कीळावापिं नानाकारं, दट्ठुं गच्छन्तिनं तानि.
निद्दिट्ठं ¶ मुनिना तासं, दुक्कटं तु पदे पदे;
पदं अनुद्धरित्वाव, सचे पस्सन्ति पञ्चपि.
एकायेव पनापत्ति, पाचित्ति परिदीपिता;
गन्त्वा पस्सन्ति चे तं तं, पाटेक्कापत्तियो सियुं.
पयोगबहुतायापि, पाचित्तिबहुता सिया;
भिक्खुस्स पन सब्बत्थ, होति आपत्ति दुक्कटं.
अवसेसो अनापत्ति-कथामग्गविनिच्छयो;
नच्चदस्सनतुल्योव, समुट्ठानादिना सह.
पठमं.
आसन्दिं वा पल्लङ्कं वा, माणनातीतं वाळूपेतं;
सेवन्तीनं यासं तासं, पाचित्तापत्तिं सत्थाह.
निसीदनस्सापि निपज्जनस्स;
पयोगबाहुल्लवसेन होति;
इच्चेवमच्चन्तयसेन वुत्ता;
पाचित्तियानं गणना पनेवं.
पादे ¶ आसन्दिया छेत्वा, भित्वा पल्लङ्कवाळके;
अनापत्ति समुट्ठान-मनन्तरसमं मतं.
दुतियं.
छन्नं अञ्ञतरं सुत्तं, यदि कन्तति भिक्खुनी;
यत्तकं अञ्छितं हत्था, तस्मिं तक्कम्हि वेठिते.
एका पाचित्ति निद्दिट्ठा, सुत्तकन्तनतो पन;
सब्बपुब्बपयोगेसु, दुक्कटं हत्थवारतो.
न दोसो कन्तितं सुत्तं, पुन कन्तन्तिया पन;
इदं एळकलोमेन, समुट्ठानादिना समं.
ततियं.
कोट्टनं ¶ तण्डुलानं तु, आदिं कत्वान दुक्कटं;
सब्बपुब्बपयोगेसु, वेय्यावच्चं करोन्तिया.
भाजनानि गणेत्वाव, पाचित्ति यागुआदिसु;
खज्जकादीसु रूपानं, गणनाय हि दीपये.
सचे मातापितूनम्पि, आगतानं पनत्तनो;
किञ्चि कम्मं अकारेत्वा, किञ्चि कातुं न वट्टति.
सङ्घस्स यागुपाने वा, सङ्घभत्तेपि वा तथा;
चेतियस्स च पूजाय, वेय्यावच्चकरस्स वा.
अत्तनो च अनापत्ति, तथा उम्मत्तिकाय वा;
समुट्ठानादयो सब्बे, ततियेन समा मता.
चतुत्थं.
पाचित्ति ¶ धुरनिक्खेपे, यथा चीवरसिब्बने;
तथा इध पनेकाहं, परिहारो न लब्भति.
सेसं वुत्तनयेनेव, तत्थ चीवरसिब्बने;
समुट्ठानादिना सद्धिं, वेदितब्बं विभाविना;
पञ्चमं.
कायेन कायबद्धेन, तथा निस्सग्गियेन वा;
गिहीनं पन यं किञ्चि, दन्तपोनोदकं विना.
अज्झोहरणियं अञ्ञं, अञ्ञेसं तु ददाति या;
होति पाचित्तियं तस्सा, ठपेत्वा सहधम्मिके.
दन्तकट्ठोदके वुत्तं, दुक्कटं मुनिना इध;
या न देति च दापेति, निक्खमित्वापि देन्तिया.
देति बाहिरलेपं वा, न दोसुम्मत्तिकाय वा;
समुट्ठानादयो सब्बे, ततियेन समा मता.
छट्ठं.
अदत्वा ¶ परिभुञ्जेय्य, या चावसथचीवरं;
दिवसे तु चतुत्थे तं, धोवित्वा पुन चीवरं.
सामणेराय वा अन्त-मसो उतुनिया सचे;
तस्सा पाचित्तियं वुत्तं, तिकपाचित्तियं सिया.
तस्सा निस्सज्जिते तस्मिं, वुत्तं तु द्विकदुक्कटं;
उतुनीनं अभावे तु, अञ्ञासं पुन परियये.
अच्छिन्नचीवरादीन-मनापत्तापदासुपि;
समुट्ठानादयो सब्बे, कथिनेन समा मता.
सत्तमं.
अदत्वा ¶ रक्खणत्थाय, विहारं सकवाटकं;
होति पाचित्तियं तस्सा, चारिकं पक्कमन्तिया.
अत्तनो गामतो अञ्ञं, गामं गच्छन्तिया पन;
परिक्खित्तविहारस्स, परिक्खेपम्पि वा तथा.
इतरस्सुपचारं वा, पठमेन पदेन तं;
दुक्कटं समतिक्कन्ते, पाचित्ति दुतियेन तु.
अकवाटबन्धनस्मिं, दुक्कटं परिदीपितं;
अन्तराये अनापत्ति, जग्गिकं अलभन्तिया.
आपदासु गिलानाय, तथा उम्मत्तिकाय वा;
समुट्ठानादयो सब्बे, कथिनेन समा मता.
अट्ठमं.
हत्थिअस्सरथादीहि, संयुत्तं सिप्पमेव वा;
परूपघातकं मन्ता-गदयोगप्पभेदकं.
परियापुणेय्य चे किञ्चि, यस्स कस्सचि सन्तिके;
होति पाचित्तियं तस्सा, पदादीनं वसेनिध.
लेखे पन अनापत्ति, धारणाय च गुत्तिया;
परित्तेसु च सब्बेसु, तथा उम्मत्तिकाय वा.
नवमं.
दसमे ¶ नत्थि वत्तब्बं, नवमेन समं इदं;
समुट्ठानादयो द्विन्नं, पदसोधम्मसादिसा.
दसमं.
चित्तागारवग्गो पञ्चमो.
सभिक्खुकं ¶ पनारामं, जानित्वा पविसन्तिया;
अनापुच्छाव यं किञ्चि, पाचित्ति परियापुता.
सचे अन्तमसो रुक्ख-मूलस्सपि च भिक्खुनी;
अनापुच्छा परिक्खेपं, अतिक्कामेति या पन.
उपचारोक्कमे वापि, अपरिक्खित्तकस्स तु;
दुक्कटं पठमे पादे, पाचित्ति दुतिये सिया.
अभिक्खुके सभिक्खूति, सञ्ञाय पनुभोसुपि;
जातकङ्खाय वा तस्सा, होति आपत्ति दुक्कटं.
पठमं पविसन्तीनं, तासं सीसानुलोकिका;
ता सन्निपतिता यत्थ, तासं गच्छति सन्तिकं.
सन्तं भिक्खुं पनापुच्छा, मग्गो वाराममज्झतो;
तेन गच्छन्तिया वापि, आपदासु विसन्तिया.
तथा उम्मत्तिकादीन-मनापत्ति पकासिता;
धुरनिक्खेपतुल्याव, समुट्ठानादयो नया.
पठमं.
अक्कोसेय्य च या भिक्खुं, परिभासेय्य वा पन;
तिकपाचित्तियं तस्सा, सेसे च तिकदुक्कटं.
पुरक्खत्वा वदन्तीन-;
मत्थधम्मानुसासनिं;
न दोसोमसवादेन;
तुल्यो सेसनयो मतो.
दुतियं.
या ¶ सङ्घं परिभासेय्य, तस्सा पाचित्तियं सिया;
एकं सम्बहुला वापि, तथेव इतराय वा.
परिभासन्तिया ¶ तस्सा, दुक्कटं परिदीपितं;
सेसं अनन्तरेनेव, समुट्ठानादिना समं.
ततियं.
निमन्तितापि वा सचे, पवारितापि वा पन;
निमन्तनपवारणा, उभोपि वुत्तलक्खणा.
पुरेभत्तं तु यागुञ्च, ठपेत्वा कालिकत्तयं;
या चज्झोहरणत्थाय, यं किञ्चि पन आमिसं.
पटिग्गण्हाति चे तस्सा, गहणे दुक्कटं सिया;
अज्झोहारवसेनेत्थ, पाचित्ति परिदीपिता.
कालिकानि च तीणेव, आहारत्थाय गण्हति;
गहणे दुक्कटं वुत्तं, तथा अज्झोहरन्तिया.
निमन्तिता या पन अप्पवारिता;
सचेपि यागुं पिवतीध वट्टति;
तथा कथेत्वा पुन सामिकस्स वा;
सचेपि सा भुञ्जति अञ्ञभोजनं.
कालिकानि च तीणेव, पच्चये सति भुञ्जति;
तथा उम्मत्तिकादीनं, अनापत्ति पकासिता.
समुट्ठानमिदं तुल्यं, अद्धानेन क्रियाक्रियं;
निमन्तिता अनापुच्छा, सामिं भुञ्जति चे पन.
कप्पियं पन कारेत्वा, अकारेत्वापि वा यदि;
परिभुञ्जति या तस्सा, पाचित्ति क्रियतो सिया.
चतुत्थं.
भिक्खुनीनं अवण्णं वा, पाचित्ति कुलसन्तिके;
कुलस्सावण्णनं वापि, भिक्खुनीनं वदन्तिया.
सन्तं ¶ ¶ भासन्तिया दोसं, न दोसुम्मत्तिकाय वा;
ओमसवादतुल्याव, समुट्ठानादयो नया.
पञ्चमं.
अद्धयोजनतो ओरे, भिक्खु ओवाददायको;
न वसति सचे मग्गो, अखेमो वा सचे सिया.
अयं अभिक्खुको नाम, आवासो पन तत्थ हि;
उपगच्छन्तिया वस्सं, आपत्ति अरुणुग्गमे.
पक्कन्ता पक्खसङ्कन्ता, विब्भन्ता वा मतापि वा;
वस्सं उपगता भिक्खू, अनापत्तापदासुपि.
सेसो ञेय्यो कथामग्गो;
भिक्खुनोवादको पन;
इदं एळकलोमेन;
समुट्ठानादिना समं.
छट्ठं.
या भिक्खुनुभतोसङ्घे, वस्संवुट्ठा ततो पुन;
‘‘नाहं पवारेस्सामी’’ति, सा निक्खिपति चे धुरं.
धुरे निक्खित्तमत्तस्मिं, तस्सा पाचित्तियं सिया;
सति वा अन्तरायस्मिं, गिलानायापदासुपि.
परियेसित्वापि वा भिक्खुं, न दोसो अलभन्तिया;
इदं तु धुरनिक्खेप-समुट्ठानमुदीरितं.
सत्तमं.
‘‘ओवादादीनमत्थाय, न गच्छिस्साम्यह’’न्ति हि;
धुरे निक्खित्तमत्तस्मिं, पाचित्ति परिदीपये.
सदिसं ¶ तु समुट्ठानं, पठमन्तिमवत्थुना;
अक्रियं लोकवज्जञ्च, कायिकं दुक्खवेदनं.
अट्ठमं.
‘‘न ¶ याचिस्सामि ओवादं, न पुच्छिस्सामुपोसथं’’;
इच्चेवं पन निक्खित्ते, धुरे पाचित्तियं सिया.
सति वा अन्तरायस्मिं, गिलानायापदासु वा;
न दोसो परियेसित्वा, दुतियं अलभन्तिया.
अट्ठमेपि अनापत्ति, एवमेव पकासिता;
इदं तु धुरनिक्खेप-समुट्ठानमुदीरितं.
नवमं.
पसाखे पन सञ्जातं, गण्डं रुचितमेव वा;
अनापुच्छाव सङ्घं वा, गणं एकेन एकिका.
‘‘भिन्द फालेहि धोवा’’ति, सब्बानेवाणापेन्तिया;
कतेसु दुक्कटानिच्छ, तस्सा पाचित्तियो छ च.
‘‘यमेत्थ अत्थि कातब्बं, तं सब्बं त्वं करोहि’’ति;
आणापेति सचे एवं, सो च सब्बं करोति चे.
एकाय पन वाचाय, दुक्कटानि पनच्छ च;
तस्सा पाचित्तियच्छक्कं, द्वादसापत्तियो सियुं.
भेदनादीसु एकं सा, आणापेति सचे पन;
सो करोति च सब्बानि, एकं पाचित्तियं सिया.
आपुच्छित्वापि वा विञ्ञुं, गहेत्वा दुतियम्पि वा;
भेदनादीनि सब्बानि, कारापेति सचे पन.
तस्सा ¶ उम्मत्तिकादीन-मनापत्ति पकासिता;
समुट्ठानादयो सब्बे, कथिनेन समा मता.
दसमं.
आरामवग्गो छट्ठो.
गणंपरियेसनादिस्मिं, गब्भिनिं वुट्ठपेन्तिया;
ञत्तिया कम्मवाचाहि, उपज्झायाय दुक्कटं.
कम्मवाचाय ¶ ओसाने, पाचित्ति परियापुता;
तथा गब्भिनिसञ्ञाय, न च गब्भिनिया पन.
उभो सञ्जातकङ्खाय, होति आपत्ति दुक्कटं;
तथाचरिनिया तस्सा, गणस्सापि च दीपितं.
द्वीस्वगब्भिनिसञ्ञाय, न दोसुम्मत्तिकाय वा;
अदिन्नादानतुल्याव, समुट्ठानादयो नया.
पठमं.
दुतिये नत्थि वत्तब्बं, पठमेन समं मतं;
समुट्ठानादिना सद्धिं, नत्थि काचि विसेसता.
दुतियं.
छस्वसिक्खितसिक्खं तु, सिक्खमानञ्हि भिक्खुनी;
द्वे वस्सानि सियापत्ति, वुट्ठापेय्य सचे पन.
तिकपाचित्तियं वुत्तं, धम्मकम्मे तु सत्थुना;
अधम्मे पन कम्मस्मिं, दीपितं तिकदुक्कटं.
छसु सिक्खितसिक्खं या, द्वे वस्सानि अखण्डतो;
वुट्ठापेति अनापत्ति, तथा उम्मत्तिकाय वा.
इमा ¶ हि छ च सिक्खायो, सट्ठिवस्सापि चे पन;
पब्बज्जाय पदातब्बा, अदत्वा न च कारये.
ततियं.
चतुत्थे नत्थि वत्तब्बं, इध सङ्घेन सम्मतं;
सिक्खमानमनापत्ति, होति तं वुट्ठपेन्तिया.
अदिन्ना पठमं होति, सचे वुट्ठानसम्मुति;
तत्थापि च पदातब्बा, उपसम्पदमाळके.
ततियञ्च चतुत्थञ्च, समुट्ठानादिना पन;
पठमेन समं ञेय्यं, चतुत्थं तु क्रियाक्रियं.
चतुत्थं.
ऊनद्वादसवस्सं ¶ तु, कञ्चि गिहिगतं पन;
परिपुण्णाति सञ्ञाय, न दोसो वुट्ठपेन्तिया.
होति वानुपसम्पन्ना, उपसम्पादितापि सा;
असेसेन च सेसं तु, पठमेन समं मतं.
पञ्चमं.
छट्ठं तु ततिये वुत्त-नयेनेव विभावये;
सत्तमम्पि तथा सब्बं, चतुत्थेन समं मतं.
छट्ठसत्तमानि.
यं तुवट्टकवग्गस्मिं, दुक्खितं सहजीविनिं;
वुत्तं तेन समं ञेय्यं, अट्ठमं न विसेसता.
अट्ठमं.
द्वे ¶ वस्सानि च या काचि, वुट्ठापितपवत्तिनिं;
नानुबन्धेय्य चे तस्सा, पाचित्ति परियापुता.
‘‘द्वे वस्सानि अहं नानु-बन्धिस्सामी’’ति चे पन;
धुरे निक्खित्तमत्तस्मिं, तस्सा पाचित्तियं सिया.
तञ्च बालमलज्जिं वा, गिलानायापदासु वा;
नानुबन्धन्तिया तस्सा, न दोसुम्मत्तिकाय वा.
समुट्ठानादयो तुल्या, पठमन्तिमवत्थुना;
इदं पनाक्रियं वुत्तं, वेदना दुक्खवेदना.
नवमं.
वुट्ठापेत्वा तु या काचि, भिक्खुनी सहजीविनिं;
तं गहेत्वा न गच्छेय्य, न चञ्ञं आणापेय्य चे.
धुरे निक्खित्तमत्तस्मिं, तस्सा पाचित्तियं सिया;
सति वा अन्तरायस्मिं, दुतियं अलभन्तिया.
आपदासु ¶ गिलानाय, तथा उम्मत्तिकाय वा;
न दोसो धुरनिक्खेप-समुट्ठानमिदं पन.
दसमं.
गब्भिनिवग्गो सत्तमो.
कुमारिभूतवग्गस्स, पठमादीनि तीणिपि;
गिहिगतेहि तीहेव, सदिसानीति निद्दिसे.
या महूपपदा द्वे तु, सिक्खमाना पनादितो;
‘‘गता वीसतिवस्सा’’ति, विञ्ञातब्बा विभाविना.
सचे ¶ गिहिगता होन्ति, न च वा पुरिसं गता;
‘‘सिक्खमाना’’ति वत्तब्बा, ता हि सम्मुतिआदिसु.
न ता ‘‘कुमारिभूता’’ति, तथा ‘‘गिहिगता’’ति वा;
वत्तब्बा पनुभोपेता, एवं वत्तुं न वट्टति.
सम्मुतिं दसवस्साय, दत्वा द्वादसवस्सिका;
कत्तब्बा उपसम्पन्ना, सेसासुपि अयं नयो.
या अट्ठारसवस्सा तु, ततो पट्ठाय सा पन;
वुत्ता ‘‘कुमारिभूता’’ति, तथा ‘‘गिहिगता’’तिपि.
वुत्ता ‘‘कुमारिभूता’’ति, सामणेरी हि या पन;
‘‘कुमारिभूता’’ इच्चेव, वत्तब्बा न पनञ्ञथा.
एता तु पन तिस्सोपि, सिक्खासम्मुतिदानतो;
‘‘सिक्खमाना’’ति वत्तुम्पि, वट्टतेव न संसयो.
ततियं.
ऊनद्वादसवस्साव, वुट्ठापेति सचे परं;
हुत्वा सयमुपज्झाया, सिक्खमानं तु भिक्खुनी.
पुब्बे वुत्तनयेनेव, दुक्कटानमनन्तरं;
कम्मवाचानमोसाने, तस्सा पाचित्ति दीपिता.
चतुत्थं.
पञ्चमे ¶ नत्थि वत्तब्बं, चतुत्थं पञ्चमम्पि च;
उभयं तिसमुट्ठानं, पञ्चमं तु क्रियाक्रियं.
पञ्चमं.
सङ्घेनुपपरिक्खित्वा, ‘‘अलं तावा’’ति वारिता;
उपसम्पादितेनेत्थ, पच्छा खीयति दोसता.
उज्झायति ¶ सचे छन्द-दोसादीहि करोन्तिया;
न दोसो तिसमुट्ठानं, सचित्तं दुक्खवेदनं.
छट्ठं.
लद्धे च चीवरे पच्छा, असन्ते अन्तरायिके;
‘‘वुट्ठापेस्सामि नाह’’न्ति, धुरनिक्खेपने पन.
होति पाचित्तियं तस्सा, गिलानायापदासुपि;
न दोसो परियेसित्वा, परिसं अलभन्तिया.
इदञ्हि धुरनिक्खेप-समुट्ठानं सचित्तकं;
अक्रियं लोकवज्जञ्च, होतिदं दुक्खवेदनं.
सत्तमं.
अट्ठमं सत्तमेनेव, सदिसं पन सब्बथा;
नवमेपि च वत्तब्बं, नत्थि उत्तानमेविदं.
नत्थाजानन्तिया दोसो, तथा उम्मत्तिकाय वा;
अदिन्नादानतुल्याव, समुट्ठानादयो नया.
अट्ठमनवमानि.
मातरा पितरा वाथ, नानुञ्ञातं तु सामिना;
तस्सा पाचित्तियापत्ति, तं वुट्ठापेन्तिया सिया.
उपसम्पदकालस्मिं, तथा पब्बाजनक्खणे;
द्विक्खत्तुं पुच्छितब्बं तु, भिक्खुनीहि, न भिक्खुना.
अनापत्ति ¶ न जानाति, मातुआदीनमत्थितं;
इदं चतुसमुट्ठानं, वाचतो कायवाचतो.
वाचामानसतो ¶ चेव, कायवाचादितोपि च;
क्रियाक्रियमचित्तञ्च, तिचित्तञ्च तिवेदनं.
दसमं.
या पारिवासिकेनेत्थ, छन्ददानेन भिक्खुनी;
वुट्ठापेति सचे सिक्ख-मानं पाचित्तियं सिया.
अवुट्ठितायनापत्ति, परिसायाविहाय वा;
छन्दं तु तिसमुट्ठानं, तिचित्तञ्च तिवेदनं.
एकादसमं.
द्वादसे तेरसे वापि, वत्तब्बं नत्थि किञ्चिपि;
समुट्ठानादयो सब्बे, अनन्तरसमा मता.
द्वादसमतेरसमानि.
कुमारीभूतवग्गो अट्ठमो.
समणी अगिलाना या, धारेय्य छत्तुपाहनं;
तस्सा पाचित्तियापत्ति, होतीति परियापुता.
सचे एकपयोगेन, मग्गस्स गमने पन;
दिवसम्पि च धारेति, एकं पाचित्तियं सिया.
कद्दमादीनि पस्सित्वा, ओमुञ्चित्वा उपाहना;
छत्तमेव च धारेन्ती, यदि गच्छति दुक्कटं.
सचे उपाहनारुळ्हा, दिस्वा गच्छादिकं पन;
तं छत्तमपनामेत्वा, दुक्कटं होति गच्छति.
छत्तम्पि अपनामेत्वा, ओमुञ्चित्वा उपाहना;
पुन धारेन्तिया तस्सा, होति पाचित्तियं पन.
पयोगगणनायेव ¶ ¶ , पाचित्तिगणना सिया;
तिकपाचित्तियं वुत्तं, तथेव द्विकदुक्कटं.
आरामे उपचारे वा, दोसो नत्थापदासुपि;
इदं एळकलोमेन, समुट्ठानादिना समं.
पठमं.
होति भिक्खुनिया याना, ओरोहित्वा पुनप्पुनं;
अभिरूहन्तियापत्ति, पयोगगणनावसा.
आपदासु अनापत्ति, तथा उम्मत्तिकाय वा;
सेसं अनन्तरेनेव, समुट्ठानादिना समं.
दुतियं.
या च धारेय्य सङ्घाणिं, यं किञ्चिपि कटूपियं;
तस्सा पाचित्तियापत्ति, होतीति परियापुता.
धारेन्तिया पनेत्थापि, ओमुञ्चित्वा पुनप्पुनं;
पयोगगणनायेव, तस्सा पाचित्तियो सियुं.
आबाधपच्चया या तु, धारेति कटिसुत्तकं;
तथा उम्मत्तिकादीन-मनापत्ति पकासिता.
सेसं तु पठमेनेव, सदिसन्ति पकासितं;
इध चाकुसलं चित्तं, लोकवज्जं विसेसता.
ततियं.
धारेति पन यं किञ्चि, सचे सीसूपगादिसु;
तस्सा तस्स च वत्थुस्स, गणनापत्तियो सियुं.
आबाधपच्चया ¶ दोसो, किञ्चि धारेन्तिया न च;
सेसं अनन्तरेनेव, सदिसं परिदीपितं.
चतुत्थं.
येन ¶ केनचि गन्धेन, सवण्णावण्णकेन च;
न्हासन्तिया पनापत्ति, न्हानोसाने पकासिता.
गन्धयोजनतो सब्ब-पयोगे दुक्कटं सिया;
आबाधपच्चया दोसो, नत्थि उम्मत्तिकाय वा.
सेसं तु ततियेनेव, सदिसं सब्बथा मतं;
छट्ठम्पि ततियेनेव, सदिसन्ति पकासितं.
पञ्चमछट्ठानि.
उब्बट्टापेय्य चञ्ञाय, सम्बाहापेय्य वा तथा;
होति भिक्खुनियापत्ति, सचे भिक्खुनिया पन.
एत्थ हत्थममोचेत्वा, एका उब्बट्टने सिया;
मोचेत्वा पन मोचेत्वा, पयोगगणना सिया.
सम्बाहनेपि एसेव, नयो ञेय्यो विभाविना;
आपदासु गिलानाय, अनापत्ति पकासिता.
सेसं तु ततियेनेव, समुट्ठानादिना समं;
सत्तमेन समानाव, अट्ठमादीनि तीणिपि.
सत्तमट्ठमनवमदसमानि.
या अन्तोउपचारस्मिं, भिक्खुस्स पुरतो पन;
अनापुच्छा निसीदेय्य, छमायपि न वट्टति.
तिकपाचित्तियं ¶ वुत्तं, पुच्छिते दुक्कटद्वयं;
आपदासु गिलानाय, न दोसुम्मत्तिकाय वा.
इदं पन समुट्ठानं, कथिनेन समं मतं;
क्रियाक्रियमचित्तञ्च, तिचित्तञ्च तिवेदनं.
एकादसमं.
अनोकासकतं भिक्खुं, पञ्हं पुच्छेय्य दोसता;
विनये च कतोकासं, सुत्तं पुच्छन्तियापि च.
कारेत्वा ¶ पन ओकासं, अनोदिस्सापि पुच्छति;
न दोसो पदसोधम्म-समुट्ठानमिदं पन.
द्वादसमं.
संकच्चिकं विना गामं, पदसा पविसन्तिया;
परिक्खित्तस्स गामस्स, परिक्खेपोक्कमे पन.
दुक्कटं पठमे पादे, पाचित्ति दुतिये सिया;
उपचारोक्कमेपेत्थ, एसेव च नयो मतो.
यस्सा संकच्चिकं नट्ठं, अच्छिन्नं वापि केनचि;
अनापत्ति सिया तस्सा, गिलानायापदासुपि.
इदमेळकलोमेन, समुट्ठानादिना समं;
सेसं वुत्तनयेनेव, विञ्ञातब्बं विभाविना.
तेरसमं.
छत्तुपाहनवग्गो नवमो.
इति विनयविनिच्छये पाचित्तियकथा निट्ठिता.
पाटिदेसनीयकथा
अगिलाना ¶ सचे सप्पिं, लद्धं विञ्ञत्तिया सयं;
‘‘भुञ्जिस्सामी’’ति गहणे, दुक्कटं परिदीपितं.
अज्झोहारवसेनेव, पाटिदेसनियं सिया;
तिपाटिदेसनीयं तु, गिलानाय द्विदुक्कटं.
गिलाना विञ्ञापेत्वान, पच्छा सेवन्तियापि च;
गिलानायावसेसं वा, विञ्ञत्तं ञातकादितो.
अञ्ञस्सत्थाय ¶ वा अत्त-धनेनुम्मत्तिकाय वा;
अनापत्ति समुट्ठानं, अद्धानसदिसं मतं.
पठमं.
अयमेव च सेसेसु, दुतियादीसु निच्छयो;
समुट्ठानादिना सद्धिं, नत्थि काचि विसेसता.
अनागतेसु सब्बेसु, सप्पिआदीसु पाळियं;
भुञ्जन्तिया तु विञ्ञत्वा, अट्ठसुपि च दुक्कटं.
इति विनयविनिच्छये
पाटिदेसनीयकथा निट्ठिता.
सेखिया पन ये धम्मा, उद्दिट्ठा पञ्चसत्तति;
तेसं महाविभङ्गे तु, वुत्तो अत्थविनिच्छयो.
इति विनयविनिच्छये
सिक्खाकरणीयकथा निट्ठिता.
उभतोपातिमोक्खानं ¶ ;
सविभङ्गानमेव यो;
अत्थो अट्ठकथासारो;
सो च वुत्तो विसेसतो.
तञ्च सब्बं समादाय, विनयस्स विनिच्छयो;
भिक्खूनं भिक्खुनीनञ्च, हितत्थाय कतो मया.
इमं पटिभानजन्तु नो जन्तुनो;
सुणन्ति विनये हि ते ये हिते;
जनस्स सुमतायने तायने;
भवन्ति पकतञ्ञुनो तञ्ञुनो.
बहुसारनये विनये परमे;
अभिपत्थयता हि विसारदतं;
परमा पन बुद्धिमता महती;
करणीयतमा यतिनादरता.
अवगच्छति यो पन भिक्खु इमं;
विनयस्स विनिच्छयमत्थयुतं;
अमरं अजरं अरजं अरुजं;
अधिगच्छति सन्तिपदं पन सो.
इति विनयविनिच्छये
भिक्खुनीविभङ्गकथा निट्ठिता.
खन्धककथा