📜
महावग्गो
महाखन्धककथा
पब्बज्जाकथा
सीलक्खन्धादियुत्तेन ¶ ¶ , सुभक्खन्धेन देसिते;
खन्धकेपि पवक्खामि, समासेन विनिच्छयं.
मातरा अननुञ्ञातं, पितरा वापि भिक्खुनो;
भण्डुकम्ममपुच्छित्वा, पब्बाजेन्तस्स दुक्कटं.
उद्देसपरिपुच्छाय, सयं चे ब्यावटो सिया;
दहरो आणापेतब्बो, पब्बाजेत्वानयाति च.
उपज्झायमथुद्दिस्स, अवुत्तो दहरो पन;
पब्बाजेति सचे तं सो, सयमेवापि वट्टति.
सामणेरोपि वत्तब्बो, दहरो नत्थि तत्थ चे;
‘‘खण्डसीममिमं नेत्वा, पब्बाजेत्वानया’’ति च.
सरणानि पनेतस्स, दातब्बानेव अत्तना;
एवम्पि भिक्खुनायेव, होति पब्बाजितो नरो.
पुरिसं भिक्खुतो अञ्ञो, पब्बाजेति न वट्टति;
इत्थिं भिक्खुनितो अञ्ञो, पब्बाजेति न वट्टति.
सामणेरोपि वा दातुं, सामणेरीपि वा तथा;
आणत्तिया उभिन्नम्पि, कासायानि लभन्ति ते.
सयमेव च यं किञ्चि, पब्बाजेन्तेन भिक्खुना;
केसापनयनं कत्वा, पठमं उदके पुन.
न्हापेतब्बो ¶ ¶ सिया सुट्ठु, घंसित्वा गोमयादिना;
सरीरे पीळका वापि, कच्छु वा तस्स होन्ति चे.
माता यथा नियंपुत्तं, न जिगुच्छति सब्बसो;
न्हापेतब्बोव यतिना, तथेव अजिगुच्छता.
कस्मा? पनेत्तकेनापि, उपकारेन सासने;
सो सदा बलवस्नेहो, होतुपज्झायकादिसु.
विनोदेत्वा पनुप्पन्नं, उक्कण्ठं कुलपुत्तका;
सिक्खायो परिपूरेत्वा, निब्बानं पापुणन्ति हि.
गन्धचुण्णेन वा पच्छा, चुण्णेनपि हलिद्दिया;
सरीरं तस्स सीसञ्च, उब्बट्टेत्वा पुनप्पुनं.
गिहिगन्धं विनोदेत्वा, कासायानि पनेकतो;
द्वत्तिक्खत्तुं सकिं वापि, दातब्बानिस्स भिक्खुना.
अथ हत्थेपि वा तस्स, अदत्वा सयमेव तं;
अच्छादेति उपज्झायो, वट्टताचरियोपि वा.
निवासेति अनाणत्तो, सो पारुपति वा सयं;
अपनेत्वा ततो सब्बं, पुन दातब्बमेव तं.
भिक्खुना तु सहत्थेन, तथा आणत्तियापि वा;
दिन्नं वट्टति कासावं, नादिन्नं पन वट्टति.
तस्सेव सन्तकं वापि, का कथा अत्तसन्तके;
वन्दापेत्वा तत्थ भिक्खू, कारापेत्वान उक्कुटिं.
अञ्जलिं पग्गहापेत्वा, दातब्बं सरणत्तयं;
पटिपाटिवसेनेव, न च उप्पटिपाटिया.
सचे एकपदं वापि, देति एकक्खरम्पि वा;
पटिपाटिं विरज्झित्वा, गहितं चे न वट्टति.
तिक्खत्तुं यदि वा देति, बुद्धं सरणमेव वा;
तथा सेसेसु चेवम्पि, न दिन्नानेव होन्ति हि.
कत्वानुनासिकन्तानि ¶ , एकाबद्धानि वा पन;
विच्छिन्दित्वाथ म-न्तानि, दातब्बानि विजानता.
उपसम्पदकम्मं ¶ तु, एकतोसुद्धिया सिया;
न होति पन पब्बज्जा, उभतोसुद्धिया विना.
तस्मा आचरियेनापि, तथान्तेवासिकेनपि;
बु-द्ध-कारादयो वण्णा, ठानकरणसम्पदं.
अहापेन्तेन वत्तब्बा, पब्बज्जागुणमिच्छता;
एकवण्णविनासेन, पब्बज्जा हि न रूहति.
यदि सिद्धापि पब्बज्जा, सरणागमनतोव हि;
दातब्बा दस सीलानि, पूरणत्थाय भिक्खुना.
पब्बज्जाकथा.
उपज्झायमथाचरियं, निस्साय वसता पन;
कत्तब्बानेव वत्तानि, पियसीलेन भिक्खुना.
आसनं पञ्ञपेतब्बं, दन्तकट्ठं मुखोदकं;
दातब्बं तस्स कालेन, सचे यागु भविस्सति.
यागु तस्सुपनेतब्बा, सङ्घतो कुलतोपि वा;
पत्ते वत्तञ्च कातब्बं, वत्तं गामप्पवेसने.
चीवरे यानि वत्तानि, वुत्तानि हि महेसिना;
सेनासने तथा पाद-पीठकथलिकादिसु.
एवमादीनि वत्तानि, सब्बानि पन रोगतो;
वुट्ठानागमनन्तानि, सत्ततिंससतं सियुं.
वत्तभेदेन सब्बत्थ, दुक्कटं तु पकासितं;
अनादरवसेनेव, अकरोन्तस्स भिक्खुनो.
उपज्झायाचरियवत्तकथा.
उपज्झायस्स ¶ वत्तानि, तथा सद्धिविहारिके;
सतं तेरस होन्तेव, तथान्तेवासिकेपि च.
सद्धिविहारिकन्तेवासिकवत्तकथा.
पक्कन्ते वापि विब्भन्ते, पक्खसङ्कन्तके मते;
आणत्तिया उपज्झाया, पस्सम्भति च निस्सयो.
होति आचरियम्हापि, छधा निस्सयभेदनं;
पक्कन्ते ¶ वापि विब्भन्ते, पक्खसङ्कन्तके मते.
आणत्तियं उभिन्नम्पि, धुरनिक्खेपनेपि च;
एकेकस्स उभिन्नं वा, नालये सति भिज्जति.
उपज्झायसमोधान-गतस्सापि च भिज्जति;
दस्सनं सवनञ्चाति, समोधानं द्विधा मतं.
अद्धिकस्स गिलानस्स, गिलानुपट्ठकस्स च;
याचितस्स न दोसोव, वसितुं निस्सयं विना.
जानता अत्तनो चेव, वने फासुविहारतं;
सभागे दायकेसन्ते, वसितुम्पि च वट्टति.
निस्सयपटिप्पस्सम्भनकथा.
कुट्ठिं गण्डिं किलासिञ्च, सोसिञ्च अपमारिकं;
तथा राजभटं चोरं, लिखितं कारभेदकं.
कसाहतं नरञ्चेव, पुरिसं लक्खणाहतं;
इणायिकञ्च दासञ्च, पब्बाजेन्तस्स दुक्कटं.
हत्थच्छिन्नमळच्छिन्नं, पादच्छिन्नञ्च पुग्गलं;
कण्णनासङ्गुलिच्छिन्नं, कण्डरच्छिन्नमेव च.
काणं कुणिञ्च खुज्जञ्च, वामनं फणहत्थकं;
खञ्जं पक्खहतञ्चेव, सीपदिं पापरोगिनं.
जराय ¶ दुब्बलं अन्धं, बधिरञ्चेव मम्मनं;
पीठसप्पिं तथा मूगं, पब्बाजेन्तस्स दुक्कटं.
अतिदीघोतिरस्सो वा, अतिकालोपि वा तथा;
अच्चोदातोपि वा मट्ठ-तम्बलोहनिदस्सनो.
अतिथूलो अतिकिस्सो, महासीसोपि वा तथा;
अतिखुद्दकसीसेन, सहितेन युत्तोपि वा.
कुटकुटकसीसो ¶ वा, तथा सिखरसीसको;
वेळुनाळिसमानेन, सीसेन च युतो नरो.
कप्पसीसोपि पब्भार-सीसो वा वणसीसको;
तथा कण्णिककेसो वा, थूलकेसोपि वा तथा.
पूतिनिल्लोमसीसो वा, जातिपण्डरकेसको;
जातिया तम्बकेसो वा, तथेवावट्टसीसको.
सीसलोमेकबद्धेहि, भमुकेहि युतोपि वा;
सम्बद्धभमुको वापि, निल्लोमभमुकोपि वा.
महन्तखुद्दनेत्तो वा, तथा विसमलोचनो;
केकरो वापि गम्भीर-नेत्तो विसमचक्कलो.
जतुमूसिककण्णो वा, हत्थिकण्णोपि वा पन;
छिद्दमत्तककण्णो वा, तथेवाविद्धकण्णको.
तथा टङ्कितकण्णो वा, पूतिकण्णोपि वा पन;
योनकादिप्पभेदोपि, नायं परिसदूसको.
अतिपिङ्गलनेत्तो वा, तथा निप्पखुमक्खि वा;
अस्सुपग्घरनेत्तो वा, पक्कपुप्फितलोचनो.
तथेव च महानासो, अतिखुद्दकनासिको;
तथा चिपिटनासो वा, नरो कुटिलनासिको.
निच्चविस्सवनासो ¶ वा, यो वा पन महामुखो;
वङ्कभिन्नमुखो वापि, महाओट्ठोपि वा पन.
तथा तनुकओट्ठो वा, विपुलुत्तरओट्ठको;
ओट्ठछिन्नोपि उप्पक्क-मुखो एळमुखोपि वा.
सङ्खतुण्डोपि दुग्गन्ध-मुखो वा पन पुग्गलो;
महादन्तोपि अच्चन्तं, तथा असुरदन्तको.
हेट्ठा उपरितो वापि, बहिनिक्खन्तदन्तको;
अदन्तो पूतिदन्तो वा, अतिखुद्दकदन्तको.
यस्स दन्तन्तरे दन्तो, काळकदन्तसन्निभो;
सुखुमोव ठितो, तं चे, पब्बाजेतुम्पि वट्टति.
यो ¶ महाहनुको पोसो;
दीघेन हनुना युतो;
चिपिटहनुको वापि;
रस्सेन हनुना युतो.
निम्मस्सुदाठिको वापि, अतिदीघगलोपि वा;
अतिरस्सगलोपि वा, भिन्नगण्ठिगलोपि वा.
तथा भट्ठंसकूटो वा, भिन्नपिट्ठिउरोपि वा;
सुदीघरस्सहत्थो वा, कच्छुकण्डुसमायुतो.
महानिसदमंसो वा, उद्धनग्गुपमायुतो;
वातण्डिको महाऊरु, सङ्घट्टनकजाणुको.
भिन्नजाणु महाजाणु, दीघजङ्घो विजङ्घको;
विकटो वापि पण्हो वा, तथा उब्बद्धपिण्डिको.
यट्ठिजङ्घो महाजङ्घो, महापादोपि यो नरो;
तथा पिट्ठिकपादो वा, महापण्हिपि वा पन.
वङ्कपादो ¶ नरो यो वा, गण्ठिकङ्गुलिकोपि वा;
यो पनन्धनखो वापि, काळपूतिनखोपि च.
इच्चेवमादिकं कञ्चि, नरं परिसदूसकं;
पब्बाजेन्तस्स भिक्खुस्स, होति आपत्ति दुक्कटं.
परिसदूसककथा.
‘‘सामणेरज्ज मा खाद, मा भुञ्ज च पिवा’’ति च;
निवारेन्तस्स आहारं, होति आपत्ति दुक्कटं.
‘‘निवारेस्सामि आहार’’-मिति वा पत्तचीवरं;
अन्तो निक्खिपतो सब्ब-पयोगेसुपि दुक्कटं.
दुब्बचसामणेरस्स, अनाचारस्स केवलं;
दण्डकम्मं हवे कत्वा, हितकामेन भिक्खुना.
यागुं वा पन भत्तं वा, दस्सेत्वा किर भासितुं;
‘‘आहटे दण्डकम्मे त्वं, लच्छसीद’’न्ति वट्टति.
अपराधानुरूपेन ¶ , दण्डकम्मं तु कारये;
वालिकासलिलादीन-माहरापनमेव तं.
सीसे वा निक्खिपापेतुं, पासाणादीनि कानिचि;
निपज्जापेतुमुण्हे वा, पासाणे भूमियापि वा.
उदकं वा पवेसेतुं, न च वट्टति भिक्खुनो;
इधावरणमत्तं तु, दण्डकम्मं पकासितं.
निवारणकथा.
पक्खोपक्कमिकासित्ता, चतुत्थो पनुसूयको;
नपुंसकेन पञ्चेते, पण्डका परिदीपिता.
तेसु आसित्तुसूयानं, पब्बज्जा न निवारिता;
इतरेसं तु तिण्णम्पि, पण्डकानं निवारिता.
वारिता ¶ यस्स पब्बज्जा, नासेतब्बोति सो मतो;
तिविधे पन ते ञत्वा, पब्बाजेन्तस्स दुक्कटं.
पण्डककथा.
लिङ्गत्थेनो च संवास-त्थेनो तदुभयस्स च;
थेय्यसंवासको नाम, तिविधोपि पवुच्चति.
सयमेव च यो तत्थ, पब्बजित्वा न गण्हति;
भिक्खुवस्सानि वा नेव, यथावुड्ढम्पि वन्दनं.
लिङ्गत्थेनो अयं लिङ्ग-मत्तस्स थेनतो सिया;
यो च पब्बजितो हुत्वा, भिक्खुवस्सानि गण्हति.
संवासं सादियन्तोव, संवासत्थेनको मतो;
उभयत्थेनको वुत्त-नयोयेव, यथाह च.
‘‘राजदुब्भिक्खकन्तार-रोगवेरिभयेहि वा;
चीवराहरणत्थं वा, लिङ्गमादियतीध यो.
संवासं नाधिवासेति, याव सो सुद्धमानसो;
थेय्यसंवासको नाम, ताव एस न वुच्चति’’.
थेय्यसंवासककथा.
‘‘तित्थियोहं ¶ भविस्स’’न्ति, उपसम्पन्नभिक्खु चे;
सलिङ्गेनेव यो याति, तित्थियानमुपस्सयं.
गच्छतो पदवारेन, होति आपत्ति दुक्कटं;
होति तित्थियपक्कन्तो, लिङ्गे तेसं तु निस्सिते.
‘‘तित्थियोहं भविस्स’’न्ति, कुसचीरादिकं पन;
सयमेव निवासेति, सोपि पक्कन्तको सिया.
नग्गो ¶ आजीवकादीनं, गन्त्वा तेसं उपस्सयं;
लुञ्चापेति सचे केसे, वत्तानादियतीध वा.
मोरपिञ्छादिकं तेसं, लिङ्गं गण्हाति वा सचे;
सारतो चेव वा तेसं, पब्बज्जं लद्धिमेव वा.
होति तित्थियपक्कन्तो, न पनेस विमुच्चति;
नग्गस्स गच्छतो वुत्तं, पदवारेन दुक्कटं.
वुत्तो अनुपसम्पन्न-वसेन थेय्यवासको;
तथा तित्थियपक्कन्तो, उपसम्पन्नभिक्खुना.
तित्थियपक्कन्तकथा.
नागो वापि सुपण्णो वा, यक्खो सक्कोपि वा इध;
तिरच्छानगतो वुत्तो, पब्बाजेतुं न वट्टति.
तिरच्छानकथा.
पञ्चानन्तरिके पोसे, पब्बाजेन्तस्स दुक्कटं;
उभतोब्यञ्जनञ्चेव, तथा भिक्खुनिदूसकं.
एकतोउपसम्पन्नं, भिक्खुनीनं तु सन्तिके;
दूसेत्वा पन सो नेव, भिक्खुनीदूसको सिया.
सचे अनुपसम्पन्न-दूसको उपसम्पदं;
लभतेव च पब्बज्जं, सा च नेव पराजिता.
एकादसअभब्बपुग्गलकथा.
नूपसम्पादनीयोव ¶ , अनुपज्झायको नरो;
करोतो दुक्कटं होति, न कुप्पति सचे कतं.
कुप्पतीति ¶ वदन्तेके, न गहेतब्बमेव तं;
सेसेसुपि अयं ञेय्यो, नयो सब्बत्थ विञ्ञुना.
उपसम्पदकम्मस्स, अभब्बा पञ्चवीसति;
अजानित्वा कतो चापि, ओसारो नासनारहो.
हत्थच्छिन्नादिबात्तिंस, कुट्ठिआदि च तेरस;
अपत्तो तेसमोसारो, कतो चे पन रूहति.
एकूपज्झायको होति;
होन्ति आचरिया तयो;
उपसम्पदापेक्खा च;
होन्ति द्वे वा तयोपि वा.
तीहि आचरियेहेव, एकतो अनुसावनं;
ओसारेत्वा कतं कम्मं, न च कुप्पति कप्पति.
एकूपज्झायको होति;
आचरियोपि तथेकतो;
उपसम्पदापेक्खा च;
होन्ति द्वे वा तयोपि वा.
अनुपुब्बेन सावेत्वा, तेसं नामं तु तेन च;
एकतो अनुसावेत्वा, कतम्पि च न कुप्पति.
नानुपज्झायकेनापि, नानाचरियकेन च;
अञ्ञमञ्ञानुसावेत्वा, कतं कम्मञ्च वट्टति.
सुमनो तिस्सथेरस्स, अनुसावेति सिस्सकं;
तिस्सो सुमनथेरस्स, अनुसावेति सिस्सकं.
नानुपज्झायकेनेव, एकाचरियकेनिध;
उपसम्पदा पटिक्खित्ता, बुद्धेनादिच्चबन्धुना.
महाखन्धककथा.
उपोसथक्खन्धककथा
बद्धाबद्धवसेनेव ¶ ¶ , सीमा नाम द्विधा मता;
निमित्तेन निमित्तं तु, घटेत्वा पन सम्मता.
अयं सीमाविपत्तीहि, एकादसहि वज्जिता;
बद्धा नाम सिया सीमा, सा तिसम्पत्तिसंयुता.
खण्डसमानसंवासा-विप्पवासादिभेदतो;
इति बद्धा तिधा वुत्ता, अबद्धापि तिधा मता.
गामतो उदकुक्खेपा, सत्तब्भन्तरतोपि च;
तत्थ गामपरिच्छेदो, ‘‘गामसीमा’’ति वुच्चति.
जातस्सरे समुद्दे वा, नदिया वा समन्ततो;
मज्झिमस्सुदकुक्खेपो, उदकुक्खेपसञ्ञितो.
अगामके अरञ्ञे तु, सत्तेवब्भन्तरा पन;
समन्ततो अयं सीमा, सत्तब्भन्तरनामिका.
एकं अब्भन्तरं वुत्तं, अट्ठवीसतिहत्थकं;
गुळुक्खेपनयेनेव, उदकुक्खेपका मता.
इमा द्वे पन सीमायो, वड्ढन्ति परिसावसा;
अब्भन्तरूदकुक्खेपा, ठितोकासा परं सियुं.
ठितो अन्तोपरिच्छेदे, हत्थपासं विहाय वा;
तत्तकं अनतिक्कम्म, परिच्छेदम्पि वा परं.
ठितो कम्मं विकोपेति, इति अट्ठकथानयो;
तस्मा सो हत्थपासे वा, कातब्बो बहि वा पन.
बद्धसीमाय सण्ठानं, निमित्तं दिसकित्तनं;
ञत्वा पमाणं सोधेत्वा, सीमं बन्धेय्य पण्डितो.
तिकोणं ¶ चतुरस्सञ्च, वट्टञ्च पणवूपमं;
वितानं धनुकाकारं, मुदिङ्गसकटूपमं.
पब्बतं ¶ वनं पासाणं, रुक्खं मग्गञ्च वम्मिकं;
उदकञ्च नदिञ्चाति, निमित्तानट्ठ दीपये.
तेसु तीणि निमित्तानि, आदिं कत्वा समन्ततो;
निमित्तानं सतेनापि, बन्धितुं पन वट्टति.
तियोजनपरा सीमा, उक्कट्ठाति पकासिता;
एकवीसति भिक्खूनं, गण्हन्ती हेट्ठिमा मता.
उक्कट्ठायपि उक्कट्ठा, हेट्ठिमायपि हेट्ठिमा;
एता द्वेपि असीमाति, वुत्ता आदिच्चबन्धुना.
निमित्तं पन कित्तेत्वा, सब्बमेव समन्ततो;
पच्छा ञत्तिदुतियेन, सीमं बन्धितुमरहति.
बन्धित्वानन्तरं पच्छा, चीवराविप्पवासकं;
सम्मन्नित्वान बद्धा सा-विप्पवासाति वुच्चति.
नदीसरसमुद्देसु, सीमं बन्धति चे पन;
न वोत्थरति तेनेव, असीमाति जिनोब्रवि.
सीमाकथा.
दिनकारककत्तब्बा-कारानञ्च वसा पन;
नवेवुपोसथा वुत्ता, बुद्धेनादिच्चबन्धुना.
चातुद्दसो पन्नरसो, सामग्गी च उपोसथो;
दिवसेनेव निद्दिट्ठा, तयोपेते उपोसथा.
सङ्घे उपोसथो चेव, गणे पुग्गलुपोसथो;
कारकानं वसेनेव, तयो वुत्ता उपोसथा.
सुत्तुद्देसाभिधानो ¶ च, पारिसुद्धिउपोसथो;
अधिट्ठानन्ति निद्दिट्ठा, तयो कम्मेनुपोसथा.
सङ्घस्स पातिमोक्खो च, पारिसुद्धि गणस्स च;
अधिट्ठानमथेकस्स, निद्दिट्ठं पन सत्थुना.
पातिमोक्खस्स उद्देसा, पञ्च वुत्ता महेसिना;
निदानं उद्दिसित्वान, सावेतब्बं तु सेसकं.
अयमेव ¶ नयो ञेय्यो, सेसेसुपि च विञ्ञुना;
चत्तारो भिक्खुनीनञ्च, उद्देसा नविमे पन.
पातिमोक्खस्स उद्देसो, कातब्बोव उपोसथे;
अन्तरायं विना चेव, अनुद्देसो निवारितो.
थेरो च इस्सरो तस्स;
‘‘थेराधेय्य’’न्ति पाठतो;
अवत्तन्तेन अज्झिट्ठो;
यस्स सो पन वत्तति.
उद्दिसन्ते समप्पा वा, आगच्छन्ति सचे पन;
उद्दिट्ठं तं सुउद्दिट्ठं, सावेतब्बं तु सेसकं.
उद्दिट्ठमत्ते भिक्खूनं, परिसायुट्ठिताय वा;
पारिसुद्धि तु कत्तब्बा, मूले तेसं, सचे बहू.
सम्मज्जितुं पदीपेतुं, पञ्ञापेतुं दकासने;
विनिद्दिट्ठस्स थेरेन, अकरोन्तस्स दुक्कटं.
कत्वा सम्मज्जनं दीपं, ठपेत्वा उदकासनं;
गणञत्तिं ठपेत्वाव, कत्तब्बो तीहुपोसथो.
पुब्बकिच्चं समापेत्वा, अधिट्ठेय्य पनेकको;
नो चे अधिट्ठहेय्यस्स, होति आपत्ति दुक्कटं.
अधम्मेन ¶ च वग्गेन, समग्गेन अधम्मतो;
तथा धम्मेन वग्गेन, समग्गेन च धम्मतो.
उपोसथस्स एतानि, कम्मानीति जिनोब्रवि;
चतूस्वपि पनेतेसु, चतुत्थं धम्मिकं मतं.
अधम्मेनिध वग्गो हि, कतमो चेत्थुपोसथो?
वसन्ति एकसीमायं, चत्तारो यत्थ भिक्खुनो.
एकस्स पारिसुद्धिं ते, आनयित्वा तयो जना;
करोन्ति पारिसुद्धिं चे, अधम्मो वग्गुपोसथो.
अधम्मेन समग्गो हि, चत्तारो भिक्खुनेकतो;
करोन्ति पारिसुद्धिं चे, समग्गो होत्यधम्मिको.
धम्मेन ¶ पन वग्गो हि, कतमो सो उपोसथो;
वसन्ति एकसीमायं, चत्तारो यत्थ भिक्खुनो.
एकस्स पारिसुद्धिं ते, आनयित्वा तयो जना;
पातिमोक्खुद्दिसन्ते चे, वग्गो धम्मेनुपोसथो.
धम्मतो हि समग्गो सो;
चत्तारो भिक्खुनेकतो;
पातिमोक्खुद्दिसन्तीध;
समग्गो धम्मतो मतो.
वग्गे समग्गे वग्गोति, सञ्ञिनो विमतिस्स वा;
उपोसथं करोन्तस्स, होति आपत्ति दुक्कटं.
भेदाधिप्पायतो तस्स, होति थुल्लच्चयं पन;
वग्गे समग्गेनापत्ति, समग्गोति च सञ्ञिनो.
उक्खित्तेन गहट्ठेन, सेसेहि सहधम्मिहि;
चुतनिक्खित्तसिक्खेहि, एकादसहि वा सह.
उपोसथो न कातब्बो, सभागापत्तिकेन वा;
छन्देन पारिवुत्थेन, करोतो होति दुक्कटं.
अदेसेत्वा ¶ पनापत्तिं, नाविकत्वान वेमतिं;
उपोसथो न कातब्बो, दिने वा अनुपोसथे.
उपोसथे पनावासा, सभिक्खुम्हा च भिक्खुना;
आवासो वा अनावासो, न गन्तब्बो कुदाचनं.
यस्मिं उपोसथे किच्चं;
आवासे पन वत्तति;
सो चे सभिक्खुको नाम;
आवासोति पकासितो.
उपोसथो किमत्थाय, किमत्थाय पवारणा;
उपोसथो समग्गत्थो, विसुद्धत्था पवारणा.
कोपेतुं धम्मिकं कम्मं, पटिक्कोसेय्य दुक्कटं;
छन्दं वा कायसामग्गिं, अदेन्तस्सपि दुक्कटं.
होति ¶ पञ्चविधो सङ्घो, चतुवग्गादिभेदतो;
सो च कत्तब्बकम्मस्स, वसेन परिदीपितो.
पवारणं तथाब्भानं, कम्मञ्च उपसम्पदं;
ठपेत्वा चतुवग्गेन, अकत्तब्बं न विज्जति.
पञ्चवग्गेन अब्भानं, मज्झदेसूपसम्पदं;
दसवग्गेन अब्भानं, विना सब्बं तु वट्टति.
कम्मं वीसतिवग्गेन, न कत्तब्बं न किञ्चिपि;
ऊने दोसोति ञापेतुं, नाधिके अतिरेकता.
चत्तारो पकतत्ताव, कम्मप्पत्ताति दीपिता;
चतुवग्गेन कत्तब्बे, सेसेसु च अयं नयो.
चतुवग्गादिकत्तब्बं, कत्वासंवासपुग्गलं;
गणपूरं करोन्तस्स, कतं कुप्पति दुक्कटं.
परिवासादिकम्मेपि ¶ , तत्रट्ठं गणपूरकं;
कत्वा पन करोन्तानं, तथा, सेसं तु वट्टति.
उपोसथक्खन्धककथा.
वस्सूपनायिकक्खन्धककथा
पुरिमा पच्छिमा चाति, दुवे वस्सूपनायिका;
आलयो वा वचीभेदो, कत्तब्बो उपगच्छता.
वस्सूपगमनं वापि, जानं अनुपगच्छतो;
तेमासमवसित्वा वा, चरन्तस्सपि दुक्कटं.
रुक्खस्स सुसिरे छत्ते, चाटिछवकुटीसु वा;
अज्झोकासेपि वा वस्सं, उपगन्तुं न वट्टति.
वस्सच्छेदे अनापत्ति, अन्तरायो सचे सिया;
छिन्नवस्सस्स भिक्खुस्स, वारिताव पवारणा.
मातापितूनं ¶ पन दस्सनत्थं;
पञ्चन्नमत्थे सहधम्मिकानं;
दट्ठुं गिलानं तदुपट्ठकानं;
भत्तादि नेसं परियेसनत्थं.
तथानभिरतं गन्त्वा, वूपकासेस्समुट्ठितं;
दिट्ठिं वा तस्स कुक्कुच्चं, विनोदेस्सामहन्ति वा.
एवं सत्ताहकिच्चेन, भिक्खुना विनयञ्ञुना;
अपेसितेपि गन्तब्बं, पगेव पहिते पन.
वस्सं उपगतेनेत्थ, अनिमन्तितभिक्खुना;
धम्मस्स सवनत्थाय, गन्तुं पन न वट्टति.
‘‘असुकं ¶ नाम दिवसं, सन्निपातो भविस्सति’’;
इच्चेवं कतिका पुब्बं, कता चे पन वट्टति.
‘‘धोविस्सामि रजिस्सामि, भण्डक’’न्ति न वट्टति;
सचाचरियुपज्झाया, पहिणन्ति च वट्टति.
उद्देसादीनमत्थाय, गन्तुं नेव च वट्टति;
गरूनं दस्सनत्थाय, गन्तुं लभति पुग्गलो.
सचे आचरियो ‘‘अज्ज, मा गच्छाही’’ति भासति;
रत्तिच्छेदे अनापत्ति, होतीति परिदीपिता.
यस्स कस्सचि ञातिस्स, उपट्ठाककुलस्स वा;
गच्छतो दस्सनत्थाय, रत्तिच्छेदे च दुक्कटं.
‘‘आगमिस्सामि अज्जेव, गन्त्वाहं गामक’’न्ति च;
सचे पापुणितुं गच्छं, न सक्कोतेव वट्टति.
वजे सत्थेपि नावायं, तीसु ठानेसु भिक्खुनो;
वस्सच्छेदे अनापत्ति, पवारेतुञ्च वट्टति.
सति पच्चयवेकल्ले, सरीराफासुताय वा;
एसेव अन्तरायोति, वस्सं छेत्वापि पक्कमे.
येन केनन्तरायेन, वस्सं नोपगतो हि यो;
दुतिया उपगन्तब्बा, छिन्नवस्सेन वा पन.
वस्सं ¶ अनुपगन्त्वा वा, तदहेव च गच्छति;
बहिद्धा एव सत्ताहं, उपगन्त्वापि वा पन.
वीतिनामेति चे तस्स, पुरिमापि न विज्जति;
पटिस्सवे च भिक्खुस्स, होति आपत्ति दुक्कटं.
वस्सं पनुपगन्त्वा च, उट्ठापेत्वा न चारुणं;
गच्छतो पन सत्ताह-करणेनेव भिक्खुनो.
अन्तोयेव च सत्ताहं, निवत्तन्तस्स तस्स तु;
अनापत्तीति को वादो, वसित्वा बहि गच्छतो.
‘‘वसिस्सामीध ¶ वस्स’’न्ति, आलयो यदि विज्जति;
नोपेतसतिया वस्सं, तेन सेनासनं पन.
गहितं सुग्गहितं होति, छिन्नवस्सो न होति सो;
लभतेव पवारेतुं, न दोसो कोचि विज्जति.
‘‘इमस्मिं विहारे तेमासं, इमं वस्सं उपेमि’’ति;
निच्छारिते च तिक्खत्तुं, वस्सं उपगतो सिया.
आदिं तु नवमिं कत्वा, गन्तुं वट्टति भिक्खुनो;
आगच्छतु च पच्छा सो, मा वा दोसो न विज्जति.
वस्सूपनायिकक्खन्धककथा.
पवारणक्खन्धककथा
चातुद्दसी पञ्चदसी, सामग्गी च पवारणा;
तेवाची द्वेकवाची च, सङ्घे च गणपुग्गले.
एता पन मुनिन्देन, वुत्ता नव पवारणा;
तीणि कम्मानि मुञ्चित्वा, अन्तेनेव पवारये.
पुब्बकिच्चं समापेत्वा, पत्तकल्ले समानिते;
ञत्तिं ठपेत्वा सङ्घेन, कत्तब्बा हि पवारणा.
पवारेन्तेसु ¶ थेरेसु, निसीदेय्य नवो पन;
सयं याव पवारेय्य, ताव उक्कुटिकञ्हि सो.
ञत्तिं वत्वा पवारेय्युं, चत्तारो वा तयोपि वा;
पुब्बकिच्चं समापेत्वा, एकावासे वसन्ति चे.
अञ्ञमञ्ञं पवारेय्युं, विना ञत्तिं दुवे जना;
अधिट्ठेय्य पनेकोपि, सेसा सङ्घपवारणा.
पवारिते ¶ च सङ्घस्मिं, करेय्यनागतो पन;
अवुट्ठो छिन्नवस्सो वा, पारिसुद्धिउपोसथं.
पञ्च यस्मिं पनावासे, चत्तारो वा तयोपि वा;
एकेकस्स हरित्वान, समणा ते पवारणं.
अञ्ञमञ्ञं पवारेन्ति, सचे आपत्ति दुक्कटं;
सेसं उपोसथे वुत्त-नयेनिध नये बुधो.
पारिसुद्धिप्पदानेन, सम्पादेतत्तनो सुचिं;
छन्ददानेन सङ्घस्स, सब्बं साधेति, नत्तनो.
तस्मा पन उभिन्नम्पि, किच्चसिद्धत्थमेविध;
पारिसुद्धिपि दातब्बा, छन्दं देन्तेन भिक्खुना.
छन्देकेन बहूनम्पि, हातब्बो पारिसुद्धिपि;
परम्पराहटो छन्दो, न गच्छति विसुद्धिया.
छन्दं वा पारिसुद्धिं वा, गहेत्वा वा पवारणं;
सामणेरादिभावं वा, पटिजानेय्य हारको.
सचे सो सङ्घमप्पत्वा, विब्भमेय्य मरेय्य वा;
नाहटञ्चेव तं सब्बं, पत्वा चेवं सियाहटं.
सङ्घं पत्वा पमत्तो वा, सुत्तो वा खित्तचित्तको;
नारोचेति अनापत्ति, होति सञ्चिच्च दुक्कटं.
ये ते विपस्सनायुत्ता, रत्तिन्दिवमतन्दिता;
पुब्बरत्तापररत्तं, विपस्सनपरायणा.
लद्धफासुविहारानं, सिया न परिहानिति;
पवारणाय सङ्गाहो, वुत्तो कत्तिकमासके.
पवारणक्खन्धककथा.
चम्मक्खन्धककथा
एळकाजमिगानं ¶ ¶ तु, चम्मं वट्टति भिक्खुनो;
रोहितेणिकुरङ्गानं, पसदंमिगमातुया.
ठपेत्वा चम्ममेतेसं, अञ्ञं दुक्कटवत्थुकं;
थविकोपाहने सब्बं, चम्मं वट्टत्यमानुसं.
वट्टन्ति मज्झिमे देसे, न गुणङ्गुणुपाहना;
वट्टन्ति अन्तोआरामे, सब्बत्थापि च रोगिनो.
पुटखल्लकबद्धा च, तथेव पालिगुण्ठिमा;
तूलपुण्णा न वट्टन्ति, सब्बनीलादयोपि च.
चित्रा उपाहना मेण्ड-विसाणूपमवद्धिका;
न च वट्टन्ति मोरस्स, पिञ्छेन परिसिब्बिता.
मज्जारकाळकोलूक-सीहब्यग्घुद्ददीपिनं;
अजिनस्स च चम्मेन, न वट्टति परिक्खटा.
पुटादिं अपनेत्वा वा, छिन्दित्वा वापि सब्बसो;
वण्णभेदं तथा कत्वा, धारेतब्बा उपाहना.
सब्बापि पन धारेतुं, न च वट्टन्ति पादुका;
ठपेत्वा तत्थ पस्साव- वच्चाचमनपादुका.
आसन्दिञ्चेव पल्लङ्कं, उच्चासयनसञ्ञितं;
अतिक्कन्तपमाणं तु, सेवमानस्स दुक्कटं.
गोनकं कुत्तकं चित्तं, पटिकं पटलिकम्पि च;
एकन्तलोमिं विकतिं, तूलिकं उद्दलोमिकं.
कट्टिस्सं पन कोसेय्यं, हत्थिअस्सरथत्थरं;
कदलिमिगपवर-पच्चत्थरणकम्पि च.
हेट्ठा ¶ रत्तवितानस्स, द्विधा रत्तूपधानकं;
अकप्पियमिदं सब्बं, दुक्कटं परिभुञ्जतो.
हेट्ठा ¶ अकप्पिये पच्चत्थरे सति न वट्टति;
उद्धं सेतवितानम्पि, तस्मिं असति वट्टति.
आसन्दिं पन पल्लङ्कं, ठपेत्वा तूलिकम्पि च;
सेसं पन च सब्बम्पि, लभते गिहिसन्तकं.
धम्मासने अनापत्ति, भत्तग्गेपि निसीदितुं;
भूमत्थरणके तत्थ, सयितुम्पि च वट्टति.
चम्मक्खन्धककथा.
भेसज्जक्खन्धककथा
वुत्ता गहपतिस्सापि, सम्मुतुस्सावनन्तिका;
गोनिसादीति कप्पिया, चतस्सो होन्ति भूमियो.
सङ्घस्स सन्तकं गेहं, सन्तकं भिक्खुनोपि वा;
कप्पियं पन कत्तब्बं, सहसेय्यप्पहोनकं.
ठपेत्वा भिक्खुमञ्ञेहि, दिन्नं कप्पियभूमिया;
अत्थाय सन्तकं तेसं, गेहं गहपतेविदं.
सा हि सम्मुतिका नाम, या हि सङ्घेन सम्मता;
कम्मवाचमवत्वा वा, वट्टतेवापलोकनं.
पठमिट्ठकपासाण-थम्भादिट्ठपने पन;
‘‘कप्पियकुटिं करोमा’’ति, वदन्तेहि समन्ततो.
उक्खिपित्वा ठपेन्तेसु, आमसित्वा परेसु वा;
सयमेवुक्खिपित्वा वा, ठपेय्युस्सावनन्तिका.
इट्ठकादिपतिट्ठानं ¶ , भिक्खूनं वदतं पन;
वाचाय परियोसानं, समकालं तु वट्टति.
आरामो अपरिक्खित्तो, सकलो भुय्यतोपि वा;
दुविधोपि च विञ्ञूहि, गोनिसादीति वुच्चति.
एता ¶ पन चतस्सोपि, होन्ति कप्पियभूमियो;
एत्थ पक्कञ्च वुत्थञ्च, सब्बं वट्टति आमिसं.
उस्सावनन्तिका या सा, थम्भादीसु अधिट्ठिता;
थम्भादीस्वपनीतेसु, तदञ्ञेसुपि तिट्ठति.
अपनीतेसु सब्बेसु, सिया जहितवत्थुका;
गोनिसादी परिक्खित्ता, सेसा छदननासतो.
भिक्खुं ठपेत्वा अञ्ञेसं, हत्थतो च पटिग्गहो;
तेसञ्च सन्निधि अन्तो- वुत्तं भिक्खुस्स वट्टति.
भिक्खुस्स भिक्खुनिया वा, सन्तकं सङ्घिकम्पि वा;
अन्तोवुत्थञ्च पक्कञ्च, उभिन्नं न च वट्टति.
अकप्पकुटिया वुत्थं, सप्पिआदिविमिस्सितं;
‘‘अन्तोवुत्थ’’न्ति निद्दिट्ठं, पठमं कालिकद्वयं.
तेहेव सप्पिआदीहि, भिक्खुना यावजीविकं;
पक्कं तं पन सत्ताहं, वट्टतेव निरामिसं.
सचे आमिससंसट्ठं, पक्कं तं परिभुञ्जति;
अन्तोवुत्थञ्च भिय्योपि, सामपक्कञ्च भुञ्जति.
यावकालिकमाहारो, पानकं यामकालिकं;
सत्ताहकालिकं नाम, सप्पिआदिकपञ्चकं.
सेसं पन हलिद्दादि, भेसज्जं यावजीविकं;
चतुधा कालिका वुत्ता, उदकं होत्यकालिकं.
पटिग्गहवसेनेव, कालातीता तिकालिका;
होन्ति दोसकरा भुत्ता, अभुत्तं ततियम्पि च.
अम्बं ¶ जम्बु च चोचञ्च, मोचञ्च मधु मुद्दिका;
सालु फारुसकञ्चाति, पानकं अट्ठधा मतं.
पानकत्थमनुञ्ञातं, फलं पक्कञ्च आमकं;
पानहेतु पटिक्खित्तो, सवत्थुकपटिग्गहो.
अम्बपक्कं सुकोट्टेत्वा, मद्दित्वा उदके पन;
पच्छा परिस्सवं कत्वा, पातुं वट्टति पानकं.
वट्टतादिच्चपाकं ¶ तु, अग्गिपक्कं न वट्टति;
एसेव च नयो सेस-पानकेसुपि दीपितो.
पुप्फपत्तफलुच्छूनं, चत्तारो पनिमे रसा;
अनुञ्ञाता इमानट्ठ, पानानि अनुजानता.
सब्बो पुप्फरसो वुत्तो, मधुकस्स रसं विना;
सब्बो पत्तरसो वुत्तो, पक्कडाकरसं विना.
सत्तन्नं सानुलोमानं, धञ्ञानं फलजं रसं;
ठपेत्वानुमतो सब्बो, विकाले फलजो रसो.
यावकालिकपत्तान-मपि सीतुदके कतो;
मद्दित्वादिच्चपाकोपि, विकाले पन वट्टति.
तालञ्च नाळिकेरञ्च, पनसं लबुजम्पि च;
तिपुसालाबुकुम्भण्डं, तथा पुस्सफलम्पि च.
एवमेळालुकञ्चाति, नवेतानि फलानि हि;
अपरण्णञ्च सब्बम्पि, सत्तधञ्ञानुलोमिकं.
बदरं तिम्बरू सेलु, कोसम्बं करमद्दकं;
मातुलुङ्गकपित्थञ्च, वेत्तं चिञ्चफलम्पि च.
फलानं एवमादीनं, खुद्दकानं रसो पन;
अट्ठपानानुलोमत्ता, निद्दिट्ठो अनुलोमिके.
सानुलोमस्स ¶ धञ्ञस्स, ठपेत्वा फलजं रसं;
अञ्ञो फलरसो नत्थि, अयामकालिको इध.
भेसज्जक्खन्धककथा.
कथिनक्खन्धककथा
भिक्खूनं वुट्ठवस्सानं, कथिनत्थारमब्रवि;
पञ्चन्नं आनिसंसानं, कारणा मुनिपुङ्गवो.
न ¶ उल्लिखितमत्तादि-चतुवीसतिवज्जितं;
चीवरं भिक्खुनादाय, उद्धरित्वा पुराणकं.
नवं अधिट्ठहित्वाव, वत्तब्बं वचसा पुन;
‘‘इमिनान्तरवासेन, कथिनं अत्थरामि’’ति.
वुत्ते तिक्खत्तुमिच्चेवं, कथिनं होति अत्थतं;
सङ्घं पनुपसङ्कम्म, आदाय कथिनं इति.
‘‘अत्थतं कथिनं भन्ते, सङ्घस्स अनुमोदथ;
धम्मिको कथिनत्थारो’’, वत्तब्बं तेन भिक्खुना.
‘‘सुअत्थतं तया भन्ते, सङ्घस्स कथिनं पुन;
धम्मिको कथिनत्थारो, अनुमोदामि’’तीरये.
कथिनस्स च किं मूलं, किं वत्थु का च भूमियो;
कतिधम्मविदो भिक्खु, कथिनत्थारमरहति.
मूलमेकं, सिया वत्थु, तिविधं, भूमियो छ च;
अट्ठधम्मविदो भिक्खु, कथिनत्थारमरहति.
सङ्घो मूलन्ति निद्दिट्ठं, वत्थु होति तिचीवरं;
खोमादीनि छ वुत्तानि, चीवरानि छ भूमियो.
पुब्बपच्चुद्धराधिट्ठा-नत्थारो ¶ मातिकापि च;
पलिबोधो च उद्धारो, आनिसंसा पनट्ठिमे.
धोवनञ्च विचारो च, छेदनं बन्धनम्पि च;
सिब्बनं रजनं कप्पं, ‘‘पुब्बकिच्च’’न्ति वुच्चति.
सङ्घाटि उत्तरासङ्गो, अथो अन्तरवासको;
पच्चुद्धारो अधिट्ठानं, अत्थारोपेसमेव तु.
पक्कमनञ्च निट्ठानं, सन्निट्ठानञ्च नासनं;
सवनासा च सीमा च, सहुब्भारोति अट्ठिमा.
कतचीवरमादाय, आवासे निरपेक्खको;
अतिक्कन्ताय सीमाय, होति पक्कमनन्तिका.
आनिसंसमथादाय, विहारे अनपेक्खको;
गन्त्वा पन विहारं सो, अञ्ञं सुखविहारिकं.
तत्थ ¶ तं विहरन्तोव, करोति यदि चीवरं;
निट्ठिते चीवरे तस्मिं, निट्ठानन्ताति वुच्चति.
‘‘चीवरं न करिस्सामि, न पच्चेस्सं तमस्समं’’;
एवं तु धुरनिक्खेपे, सन्निट्ठानन्तिका मता.
कथिनच्छादनं लद्धा, ‘‘न पच्चेस्स’’न्ति चे गतो;
करोन्तस्सेव नट्ठं वा, दड्ढं वा नासनन्तिका.
लद्धानिसंसो सापेक्खो, बहिसीमं गतो पन;
सुणाति चन्तरुब्भारं, सा होति सवनन्तिका.
चीवरासाय पक्कन्तो, बहिसीमं गतो पन;
‘‘दस्सामि चीवरं तुय्हं’’, वुत्तो सवति केनचि.
पुन वुत्ते ‘‘न सक्कोमि, दातुन्ति तव चीवरं’’;
आसाय छिन्नमत्ताय, आसावच्छेदिका मता.
वस्संवुट्ठविहारम्हा ¶ , विहारञ्ञं गतो सिया;
आगच्छं अन्तरामग्गे, तदुद्धारमतिक्कमे.
तस्स सो कथिनुद्धारो, सीमातिक्कन्तिको मतो;
कथिनानिसंसमादाय, सापेक्खोव सचे गतो.
सम्भुणाति पुनागन्त्वा, कथिनुद्धारमेव चे;
तस्स सो कथिनुद्धारो, ‘‘सहुब्भारो’’ति वुच्चति.
पक्कमनञ्च निट्ठानं, सन्निट्ठानञ्च सीमतो;
चत्तारो पुग्गलाधीना, सङ्घाधीनन्तरुब्भरो.
नासनं सवनञ्चेव, आसावच्छेदिकापि च;
तयोपि कथिनुब्भारा, न तु सङ्घा, न भिक्खुतो.
आवासपलिबोधो च, पलिबोधो च चीवरे;
पलिबोधा दुवे वुत्ता, युत्तमुत्तत्थवादिना.
अट्ठन्नं मातिकानं वा, अन्तरुब्भारतोपि वा;
उब्भारापि दुवे वुत्ता, कथिनस्स महेसिना.
अनामन्तासमादानं, गणतो यावदत्थिकं;
तत्थ यो चीवरुप्पादो, आनिसंसा च पञ्चिमे.
कथिनक्खन्धककथा.
चीवरक्खन्धककथा
चीवरस्स ¶ पनुप्पादा, अट्ठ चीवरमातिका;
सीमाय देति, कतिका, भिक्खापञ्ञत्तिया, तथा.
सङ्घस्स, उभतोसङ्घे, वस्संवुट्ठस्स देति च,;
आदिस्स, पुग्गलस्साति, अट्ठिमा पन मातिका.
तत्थ ¶ सीमाय देतीति, अन्तोसीमं गतेहि तु;
भिक्खूहि भाजेतब्बन्ति, वण्णितं वरवण्णिना.
कतिकाय च दिन्नं ये, विहारा एकलाभका;
एत्थ दिन्नञ्च सब्बेहि, भाजेतब्बन्ति वुच्चति.
सङ्घस्स धुवकारा हि, यत्थ करीयन्ति तत्थ च;
भिक्खापञ्ञत्तिया दिन्नं, दिन्नं वुत्तं महेसिना.
सङ्घस्स पन यं दिन्नं, उजुभूतेन चेतसा;
तञ्हि सम्मुखिभूतेन, भाजेतब्बन्ति वुच्चति.
उभतोसङ्घ मुद्दिस्स, देति सद्धाय चीवरं;
थोका वा बहु वा भिक्खू, समभागोव वट्टति.
वस्संवुट्ठस्स सङ्घस्स, चीवरं देति यं पन;
तं तस्मिं वुट्ठवस्सेन, भाजेतब्बन्ति वण्णितं.
यागुया पन भत्ते वा, देतिआदिस्स चे पन;
चीवरं तत्थ तत्थेव, योजेतब्बं विजानता.
पुग्गलं पन उद्दिस्स, चीवरं यं तु दीयति;
पुग्गलोदिस्सकं नाम, दानं तं तु पवुच्चति.
सहधम्मिकेसु यो कोचि, पञ्चस्वपि ‘‘ममच्चये;
अयं मय्हं परिक्खारो, मातुया पितुनोपि वा.
उपज्झायस्स वा होतु’’, वदतिच्चेवमेव चे;
न होति पन तं तेसं, सङ्घस्सेव च सन्तकं.
पञ्चन्नं ¶ अच्चये दानं, न च रूहति किञ्चिपि;
सङ्घस्सेव च तं होति, गिहीनं पन रूहति.
भिक्खु वा सामणेरो वा, कालं भिक्खुनुपस्सये;
करोत्यस्स परिक्खारा, भिक्खूनंयेव सन्तका.
भिक्खुनी ¶ सामणेरी वा, विहारस्मिं सचे मता;
होन्ति तस्सा परिक्खारा, भिक्खुनीनं तु सन्तका.
‘‘देहि नेत्वासुकस्सा’’ति, दिन्नं तं पुरिमस्स तु;
‘‘इदं दम्मी’’ति दिन्नं तं, पच्छिमस्सेव सन्तकं.
एवं दिन्नविधिं ञत्वा, मतस्स वामतस्स वा;
विस्सासं वापि गण्हेय्य, गण्हे मतकचीवरं.
मूलपत्तफलक्खन्ध-तचपुप्फप्पभेदतो;
छब्बिधं रजनं वुत्तं, वन्तदोसेन तादिना.
मूले हलिद्दिं, खन्धेसु, मञ्जेट्ठं तुङ्गहारकं;
पत्तेसु अल्लिया पत्तं, तथा पत्तञ्च नीलिया.
कुसुम्भं किंसुकं पुप्फे, तचे लोद्दञ्च कण्डुलं;
ठपेत्वा रजनं सब्बं, फलं सब्बम्पि वट्टति.
किलिट्ठसाटकं वापि, दुब्बण्णं वापि चीवरं;
अल्लिया पन पत्तेन, धोवितुं पन वट्टति.
चीवरानं कथा सेसा, पठमे कथिने पन;
तत्थ वुत्तनयेनेव, वेदितब्बा विभाविना.
चीवरक्खन्धककथा.
महावग्गो निट्ठितो.