📜

महावग्गो

महाखन्धककथा

पब्बज्जाकथा

२४४४.

सीलक्खन्धादियुत्तेन , सुभक्खन्धेन देसिते;

खन्धकेपि पवक्खामि, समासेन विनिच्छयं.

२४४५.

मातरा अननुञ्ञातं, पितरा वापि भिक्खुनो;

भण्डुकम्ममपुच्छित्वा, पब्बाजेन्तस्स दुक्कटं.

२४४६.

उद्देसपरिपुच्छाय, सयं चे ब्यावटो सिया;

दहरो आणापेतब्बो, पब्बाजेत्वानयाति च.

२४४७.

उपज्झायमथुद्दिस्स, अवुत्तो दहरो पन;

पब्बाजेति सचे तं सो, सयमेवापि वट्टति.

२४४८.

सामणेरोपि वत्तब्बो, दहरो नत्थि तत्थ चे;

‘‘खण्डसीममिमं नेत्वा, पब्बाजेत्वानया’’ति च.

२४४९.

सरणानि पनेतस्स, दातब्बानेव अत्तना;

एवम्पि भिक्खुनायेव, होति पब्बाजितो नरो.

२४५०.

पुरिसं भिक्खुतो अञ्ञो, पब्बाजेति न वट्टति;

इत्थिं भिक्खुनितो अञ्ञो, पब्बाजेति न वट्टति.

२४५१.

सामणेरोपि वा दातुं, सामणेरीपि वा तथा;

आणत्तिया उभिन्नम्पि, कासायानि लभन्ति ते.

२४५२.

सयमेव च यं किञ्चि, पब्बाजेन्तेन भिक्खुना;

केसापनयनं कत्वा, पठमं उदके पुन.

२४५३.

न्हापेतब्बो सिया सुट्ठु, घंसित्वा गोमयादिना;

सरीरे पीळका वापि, कच्छु वा तस्स होन्ति चे.

२४५४.

माता यथा नियंपुत्तं, न जिगुच्छति सब्बसो;

न्हापेतब्बोव यतिना, तथेव अजिगुच्छता.

२४५५.

कस्मा? पनेत्तकेनापि, उपकारेन सासने;

सो सदा बलवस्नेहो, होतुपज्झायकादिसु.

२४५६.

विनोदेत्वा पनुप्पन्नं, उक्कण्ठं कुलपुत्तका;

सिक्खायो परिपूरेत्वा, निब्बानं पापुणन्ति हि.

२४५७.

गन्धचुण्णेन वा पच्छा, चुण्णेनपि हलिद्दिया;

सरीरं तस्स सीसञ्च, उब्बट्टेत्वा पुनप्पुनं.

२४५८.

गिहिगन्धं विनोदेत्वा, कासायानि पनेकतो;

द्वत्तिक्खत्तुं सकिं वापि, दातब्बानिस्स भिक्खुना.

२४५९.

अथ हत्थेपि वा तस्स, अदत्वा सयमेव तं;

अच्छादेति उपज्झायो, वट्टताचरियोपि वा.

२४६०.

निवासेति अनाणत्तो, सो पारुपति वा सयं;

अपनेत्वा ततो सब्बं, पुन दातब्बमेव तं.

२४६१.

भिक्खुना तु सहत्थेन, तथा आणत्तियापि वा;

दिन्नं वट्टति कासावं, नादिन्नं पन वट्टति.

२४६२.

तस्सेव सन्तकं वापि, का कथा अत्तसन्तके;

वन्दापेत्वा तत्थ भिक्खू, कारापेत्वान उक्कुटिं.

२४६३.

अञ्जलिं पग्गहापेत्वा, दातब्बं सरणत्तयं;

पटिपाटिवसेनेव, न च उप्पटिपाटिया.

२४६४.

सचे एकपदं वापि, देति एकक्खरम्पि वा;

पटिपाटिं विरज्झित्वा, गहितं चे न वट्टति.

२४६५.

तिक्खत्तुं यदि वा देति, बुद्धं सरणमेव वा;

तथा सेसेसु चेवम्पि, न दिन्नानेव होन्ति हि.

२४६६.

कत्वानुनासिकन्तानि , एकाबद्धानि वा पन;

विच्छिन्दित्वाथ म-न्तानि, दातब्बानि विजानता.

२४६७.

उपसम्पदकम्मं तु, एकतोसुद्धिया सिया;

न होति पन पब्बज्जा, उभतोसुद्धिया विना.

२४६८.

तस्मा आचरियेनापि, तथान्तेवासिकेनपि;

बु-द्ध-कारादयो वण्णा, ठानकरणसम्पदं.

२४६९.

अहापेन्तेन वत्तब्बा, पब्बज्जागुणमिच्छता;

एकवण्णविनासेन, पब्बज्जा हि न रूहति.

२४७०.

यदि सिद्धापि पब्बज्जा, सरणागमनतोव हि;

दातब्बा दस सीलानि, पूरणत्थाय भिक्खुना.

पब्बज्जाकथा.

२४७१.

उपज्झायमथाचरियं, निस्साय वसता पन;

कत्तब्बानेव वत्तानि, पियसीलेन भिक्खुना.

२४७२.

आसनं पञ्ञपेतब्बं, दन्तकट्ठं मुखोदकं;

दातब्बं तस्स कालेन, सचे यागु भविस्सति.

२४७३.

यागु तस्सुपनेतब्बा, सङ्घतो कुलतोपि वा;

पत्ते वत्तञ्च कातब्बं, वत्तं गामप्पवेसने.

२४७४.

चीवरे यानि वत्तानि, वुत्तानि हि महेसिना;

सेनासने तथा पाद-पीठकथलिकादिसु.

२४७५.

एवमादीनि वत्तानि, सब्बानि पन रोगतो;

वुट्ठानागमनन्तानि, सत्ततिंससतं सियुं.

२४७६.

वत्तभेदेन सब्बत्थ, दुक्कटं तु पकासितं;

अनादरवसेनेव, अकरोन्तस्स भिक्खुनो.

उपज्झायाचरियवत्तकथा.

२४७७.

उपज्झायस्स वत्तानि, तथा सद्धिविहारिके;

सतं तेरस होन्तेव, तथान्तेवासिकेपि च.

सद्धिविहारिकन्तेवासिकवत्तकथा.

२४७८.

पक्कन्ते वापि विब्भन्ते, पक्खसङ्कन्तके मते;

आणत्तिया उपज्झाया, पस्सम्भति च निस्सयो.

२४७९.

होति आचरियम्हापि, छधा निस्सयभेदनं;

पक्कन्ते वापि विब्भन्ते, पक्खसङ्कन्तके मते.

२४८०.

आणत्तियं उभिन्नम्पि, धुरनिक्खेपनेपि च;

एकेकस्स उभिन्नं वा, नालये सति भिज्जति.

२४८१.

उपज्झायसमोधान-गतस्सापि च भिज्जति;

दस्सनं सवनञ्चाति, समोधानं द्विधा मतं.

२४८२.

अद्धिकस्स गिलानस्स, गिलानुपट्ठकस्स च;

याचितस्स न दोसोव, वसितुं निस्सयं विना.

२४८३.

जानता अत्तनो चेव, वने फासुविहारतं;

सभागे दायकेसन्ते, वसितुम्पि च वट्टति.

निस्सयपटिप्पस्सम्भनकथा.

२४८४.

कुट्ठिं गण्डिं किलासिञ्च, सोसिञ्च अपमारिकं;

तथा राजभटं चोरं, लिखितं कारभेदकं.

२४८५.

कसाहतं नरञ्चेव, पुरिसं लक्खणाहतं;

इणायिकञ्च दासञ्च, पब्बाजेन्तस्स दुक्कटं.

२४८६.

हत्थच्छिन्नमळच्छिन्नं, पादच्छिन्नञ्च पुग्गलं;

कण्णनासङ्गुलिच्छिन्नं, कण्डरच्छिन्नमेव च.

२४८७.

काणं कुणिञ्च खुज्जञ्च, वामनं फणहत्थकं;

खञ्जं पक्खहतञ्चेव, सीपदिं पापरोगिनं.

२४८८.

जराय दुब्बलं अन्धं, बधिरञ्चेव मम्मनं;

पीठसप्पिं तथा मूगं, पब्बाजेन्तस्स दुक्कटं.

२४८९.

अतिदीघोतिरस्सो वा, अतिकालोपि वा तथा;

अच्चोदातोपि वा मट्ठ-तम्बलोहनिदस्सनो.

२४९०.

अतिथूलो अतिकिस्सो, महासीसोपि वा तथा;

अतिखुद्दकसीसेन, सहितेन युत्तोपि वा.

२४९१.

कुटकुटकसीसो वा, तथा सिखरसीसको;

वेळुनाळिसमानेन, सीसेन च युतो नरो.

२४९२.

कप्पसीसोपि पब्भार-सीसो वा वणसीसको;

तथा कण्णिककेसो वा, थूलकेसोपि वा तथा.

२४९३.

पूतिनिल्लोमसीसो वा, जातिपण्डरकेसको;

जातिया तम्बकेसो वा, तथेवावट्टसीसको.

२४९४.

सीसलोमेकबद्धेहि, भमुकेहि युतोपि वा;

सम्बद्धभमुको वापि, निल्लोमभमुकोपि वा.

२४९५.

महन्तखुद्दनेत्तो वा, तथा विसमलोचनो;

केकरो वापि गम्भीर-नेत्तो विसमचक्कलो.

२४९६.

जतुमूसिककण्णो वा, हत्थिकण्णोपि वा पन;

छिद्दमत्तककण्णो वा, तथेवाविद्धकण्णको.

२४९७.

तथा टङ्कितकण्णो वा, पूतिकण्णोपि वा पन;

योनकादिप्पभेदोपि, नायं परिसदूसको.

२४९८.

अतिपिङ्गलनेत्तो वा, तथा निप्पखुमक्खि वा;

अस्सुपग्घरनेत्तो वा, पक्कपुप्फितलोचनो.

२४९९.

तथेव च महानासो, अतिखुद्दकनासिको;

तथा चिपिटनासो वा, नरो कुटिलनासिको.

२५००.

निच्चविस्सवनासो वा, यो वा पन महामुखो;

वङ्कभिन्नमुखो वापि, महाओट्ठोपि वा पन.

२५०१.

तथा तनुकओट्ठो वा, विपुलुत्तरओट्ठको;

ओट्ठछिन्नोपि उप्पक्क-मुखो एळमुखोपि वा.

२५०२.

सङ्खतुण्डोपि दुग्गन्ध-मुखो वा पन पुग्गलो;

महादन्तोपि अच्चन्तं, तथा असुरदन्तको.

२५०३.

हेट्ठा उपरितो वापि, बहिनिक्खन्तदन्तको;

अदन्तो पूतिदन्तो वा, अतिखुद्दकदन्तको.

२५०४.

यस्स दन्तन्तरे दन्तो, काळकदन्तसन्निभो;

सुखुमोव ठितो, तं चे, पब्बाजेतुम्पि वट्टति.

२५०५.

यो महाहनुको पोसो;

दीघेन हनुना युतो;

चिपिटहनुको वापि;

रस्सेन हनुना युतो.

२५०६.

निम्मस्सुदाठिको वापि, अतिदीघगलोपि वा;

अतिरस्सगलोपि वा, भिन्नगण्ठिगलोपि वा.

२५०७.

तथा भट्ठंसकूटो वा, भिन्नपिट्ठिउरोपि वा;

सुदीघरस्सहत्थो वा, कच्छुकण्डुसमायुतो.

२५०८.

महानिसदमंसो वा, उद्धनग्गुपमायुतो;

वातण्डिको महाऊरु, सङ्घट्टनकजाणुको.

२५०९.

भिन्नजाणु महाजाणु, दीघजङ्घो विजङ्घको;

विकटो वापि पण्हो वा, तथा उब्बद्धपिण्डिको.

२५१०.

यट्ठिजङ्घो महाजङ्घो, महापादोपि यो नरो;

तथा पिट्ठिकपादो वा, महापण्हिपि वा पन.

२५११.

वङ्कपादो नरो यो वा, गण्ठिकङ्गुलिकोपि वा;

यो पनन्धनखो वापि, काळपूतिनखोपि च.

२५१२.

इच्चेवमादिकं कञ्चि, नरं परिसदूसकं;

पब्बाजेन्तस्स भिक्खुस्स, होति आपत्ति दुक्कटं.

परिसदूसककथा.

२५१३.

‘‘सामणेरज्ज मा खाद, मा भुञ्ज च पिवा’’ति च;

निवारेन्तस्स आहारं, होति आपत्ति दुक्कटं.

२५१४.

‘‘निवारेस्सामि आहार’’-मिति वा पत्तचीवरं;

अन्तो निक्खिपतो सब्ब-पयोगेसुपि दुक्कटं.

२५१५.

दुब्बचसामणेरस्स, अनाचारस्स केवलं;

दण्डकम्मं हवे कत्वा, हितकामेन भिक्खुना.

२५१६.

यागुं वा पन भत्तं वा, दस्सेत्वा किर भासितुं;

‘‘आहटे दण्डकम्मे त्वं, लच्छसीद’’न्ति वट्टति.

२५१७.

अपराधानुरूपेन , दण्डकम्मं तु कारये;

वालिकासलिलादीन-माहरापनमेव तं.

२५१८.

सीसे वा निक्खिपापेतुं, पासाणादीनि कानिचि;

निपज्जापेतुमुण्हे वा, पासाणे भूमियापि वा.

२५१९.

उदकं वा पवेसेतुं, न च वट्टति भिक्खुनो;

इधावरणमत्तं तु, दण्डकम्मं पकासितं.

निवारणकथा.

२५२०.

पक्खोपक्कमिकासित्ता, चतुत्थो पनुसूयको;

नपुंसकेन पञ्चेते, पण्डका परिदीपिता.

२५२१.

तेसु आसित्तुसूयानं, पब्बज्जा न निवारिता;

इतरेसं तु तिण्णम्पि, पण्डकानं निवारिता.

२५२२.

वारिता यस्स पब्बज्जा, नासेतब्बोति सो मतो;

तिविधे पन ते ञत्वा, पब्बाजेन्तस्स दुक्कटं.

पण्डककथा.

२५२३.

लिङ्गत्थेनो च संवास-त्थेनो तदुभयस्स च;

थेय्यसंवासको नाम, तिविधोपि पवुच्चति.

२५२४.

सयमेव च यो तत्थ, पब्बजित्वा न गण्हति;

भिक्खुवस्सानि वा नेव, यथावुड्ढम्पि वन्दनं.

२५२५.

लिङ्गत्थेनो अयं लिङ्ग-मत्तस्स थेनतो सिया;

यो च पब्बजितो हुत्वा, भिक्खुवस्सानि गण्हति.

२५२६.

संवासं सादियन्तोव, संवासत्थेनको मतो;

उभयत्थेनको वुत्त-नयोयेव, यथाह च.

२५२७.

‘‘राजदुब्भिक्खकन्तार-रोगवेरिभयेहि वा;

चीवराहरणत्थं वा, लिङ्गमादियतीध यो.

२५२८.

संवासं नाधिवासेति, याव सो सुद्धमानसो;

थेय्यसंवासको नाम, ताव एस न वुच्चति’’.

थेय्यसंवासककथा.

२५२९.

‘‘तित्थियोहं भविस्स’’न्ति, उपसम्पन्नभिक्खु चे;

सलिङ्गेनेव यो याति, तित्थियानमुपस्सयं.

२५३०.

गच्छतो पदवारेन, होति आपत्ति दुक्कटं;

होति तित्थियपक्कन्तो, लिङ्गे तेसं तु निस्सिते.

२५३१.

‘‘तित्थियोहं भविस्स’’न्ति, कुसचीरादिकं पन;

सयमेव निवासेति, सोपि पक्कन्तको सिया.

२५३२.

नग्गो आजीवकादीनं, गन्त्वा तेसं उपस्सयं;

लुञ्चापेति सचे केसे, वत्तानादियतीध वा.

२५३३.

मोरपिञ्छादिकं तेसं, लिङ्गं गण्हाति वा सचे;

सारतो चेव वा तेसं, पब्बज्जं लद्धिमेव वा.

२५३४.

होति तित्थियपक्कन्तो, न पनेस विमुच्चति;

नग्गस्स गच्छतो वुत्तं, पदवारेन दुक्कटं.

२५३५.

वुत्तो अनुपसम्पन्न-वसेन थेय्यवासको;

तथा तित्थियपक्कन्तो, उपसम्पन्नभिक्खुना.

तित्थियपक्कन्तकथा.

२५३६.

नागो वापि सुपण्णो वा, यक्खो सक्कोपि वा इध;

तिरच्छानगतो वुत्तो, पब्बाजेतुं न वट्टति.

तिरच्छानकथा.

२५३७.

पञ्चानन्तरिके पोसे, पब्बाजेन्तस्स दुक्कटं;

उभतोब्यञ्जनञ्चेव, तथा भिक्खुनिदूसकं.

२५३८.

एकतोउपसम्पन्नं, भिक्खुनीनं तु सन्तिके;

दूसेत्वा पन सो नेव, भिक्खुनीदूसको सिया.

२५३९.

सचे अनुपसम्पन्न-दूसको उपसम्पदं;

लभतेव च पब्बज्जं, सा च नेव पराजिता.

एकादसअभब्बपुग्गलकथा.

२५४०.

नूपसम्पादनीयोव , अनुपज्झायको नरो;

करोतो दुक्कटं होति, न कुप्पति सचे कतं.

२५४१.

कुप्पतीति वदन्तेके, न गहेतब्बमेव तं;

सेसेसुपि अयं ञेय्यो, नयो सब्बत्थ विञ्ञुना.

२५४२.

उपसम्पदकम्मस्स, अभब्बा पञ्चवीसति;

अजानित्वा कतो चापि, ओसारो नासनारहो.

२५४३.

हत्थच्छिन्नादिबात्तिंस, कुट्ठिआदि च तेरस;

अपत्तो तेसमोसारो, कतो चे पन रूहति.

२५४४.

एकूपज्झायको होति;

होन्ति आचरिया तयो;

उपसम्पदापेक्खा च;

होन्ति द्वे वा तयोपि वा.

२५४५.

तीहि आचरियेहेव, एकतो अनुसावनं;

ओसारेत्वा कतं कम्मं, न च कुप्पति कप्पति.

२५४६.

एकूपज्झायको होति;

आचरियोपि तथेकतो;

उपसम्पदापेक्खा च;

होन्ति द्वे वा तयोपि वा.

२५४७.

अनुपुब्बेन सावेत्वा, तेसं नामं तु तेन च;

एकतो अनुसावेत्वा, कतम्पि च न कुप्पति.

२५४८.

नानुपज्झायकेनापि, नानाचरियकेन च;

अञ्ञमञ्ञानुसावेत्वा, कतं कम्मञ्च वट्टति.

२५४९.

सुमनो तिस्सथेरस्स, अनुसावेति सिस्सकं;

तिस्सो सुमनथेरस्स, अनुसावेति सिस्सकं.

२५५०.

नानुपज्झायकेनेव, एकाचरियकेनिध;

उपसम्पदा पटिक्खित्ता, बुद्धेनादिच्चबन्धुना.

महाखन्धककथा.

उपोसथक्खन्धककथा

२५५१.

बद्धाबद्धवसेनेव , सीमा नाम द्विधा मता;

निमित्तेन निमित्तं तु, घटेत्वा पन सम्मता.

२५५२.

अयं सीमाविपत्तीहि, एकादसहि वज्जिता;

बद्धा नाम सिया सीमा, सा तिसम्पत्तिसंयुता.

२५५३.

खण्डसमानसंवासा-विप्पवासादिभेदतो;

इति बद्धा तिधा वुत्ता, अबद्धापि तिधा मता.

२५५४.

गामतो उदकुक्खेपा, सत्तब्भन्तरतोपि च;

तत्थ गामपरिच्छेदो, ‘‘गामसीमा’’ति वुच्चति.

२५५५.

जातस्सरे समुद्दे वा, नदिया वा समन्ततो;

मज्झिमस्सुदकुक्खेपो, उदकुक्खेपसञ्ञितो.

२५५६.

अगामके अरञ्ञे तु, सत्तेवब्भन्तरा पन;

समन्ततो अयं सीमा, सत्तब्भन्तरनामिका.

२५५७.

एकं अब्भन्तरं वुत्तं, अट्ठवीसतिहत्थकं;

गुळुक्खेपनयेनेव, उदकुक्खेपका मता.

२५५८.

इमा द्वे पन सीमायो, वड्ढन्ति परिसावसा;

अब्भन्तरूदकुक्खेपा, ठितोकासा परं सियुं.

२५५९.

ठितो अन्तोपरिच्छेदे, हत्थपासं विहाय वा;

तत्तकं अनतिक्कम्म, परिच्छेदम्पि वा परं.

२५६०.

ठितो कम्मं विकोपेति, इति अट्ठकथानयो;

तस्मा सो हत्थपासे वा, कातब्बो बहि वा पन.

२५६१.

बद्धसीमाय सण्ठानं, निमित्तं दिसकित्तनं;

ञत्वा पमाणं सोधेत्वा, सीमं बन्धेय्य पण्डितो.

२५६२.

तिकोणं चतुरस्सञ्च, वट्टञ्च पणवूपमं;

वितानं धनुकाकारं, मुदिङ्गसकटूपमं.

२५६३.

पब्बतं वनं पासाणं, रुक्खं मग्गञ्च वम्मिकं;

उदकञ्च नदिञ्चाति, निमित्तानट्ठ दीपये.

२५६४.

तेसु तीणि निमित्तानि, आदिं कत्वा समन्ततो;

निमित्तानं सतेनापि, बन्धितुं पन वट्टति.

२५६५.

तियोजनपरा सीमा, उक्कट्ठाति पकासिता;

एकवीसति भिक्खूनं, गण्हन्ती हेट्ठिमा मता.

२५६६.

उक्कट्ठायपि उक्कट्ठा, हेट्ठिमायपि हेट्ठिमा;

एता द्वेपि असीमाति, वुत्ता आदिच्चबन्धुना.

२५६७.

निमित्तं पन कित्तेत्वा, सब्बमेव समन्ततो;

पच्छा ञत्तिदुतियेन, सीमं बन्धितुमरहति.

२५६८.

बन्धित्वानन्तरं पच्छा, चीवराविप्पवासकं;

सम्मन्नित्वान बद्धा सा-विप्पवासाति वुच्चति.

२५६९.

नदीसरसमुद्देसु, सीमं बन्धति चे पन;

न वोत्थरति तेनेव, असीमाति जिनोब्रवि.

सीमाकथा.

२५७०.

दिनकारककत्तब्बा-कारानञ्च वसा पन;

नवेवुपोसथा वुत्ता, बुद्धेनादिच्चबन्धुना.

२५७१.

चातुद्दसो पन्नरसो, सामग्गी च उपोसथो;

दिवसेनेव निद्दिट्ठा, तयोपेते उपोसथा.

२५७२.

सङ्घे उपोसथो चेव, गणे पुग्गलुपोसथो;

कारकानं वसेनेव, तयो वुत्ता उपोसथा.

२५७३.

सुत्तुद्देसाभिधानो च, पारिसुद्धिउपोसथो;

अधिट्ठानन्ति निद्दिट्ठा, तयो कम्मेनुपोसथा.

२५७४.

सङ्घस्स पातिमोक्खो च, पारिसुद्धि गणस्स च;

अधिट्ठानमथेकस्स, निद्दिट्ठं पन सत्थुना.

२५७५.

पातिमोक्खस्स उद्देसा, पञ्च वुत्ता महेसिना;

निदानं उद्दिसित्वान, सावेतब्बं तु सेसकं.

२५७६.

अयमेव नयो ञेय्यो, सेसेसुपि च विञ्ञुना;

चत्तारो भिक्खुनीनञ्च, उद्देसा नविमे पन.

२५७७.

पातिमोक्खस्स उद्देसो, कातब्बोव उपोसथे;

अन्तरायं विना चेव, अनुद्देसो निवारितो.

२५७८.

थेरो च इस्सरो तस्स;

‘‘थेराधेय्य’’न्ति पाठतो;

अवत्तन्तेन अज्झिट्ठो;

यस्स सो पन वत्तति.

२५७९.

उद्दिसन्ते समप्पा वा, आगच्छन्ति सचे पन;

उद्दिट्ठं तं सुउद्दिट्ठं, सावेतब्बं तु सेसकं.

२५८०.

उद्दिट्ठमत्ते भिक्खूनं, परिसायुट्ठिताय वा;

पारिसुद्धि तु कत्तब्बा, मूले तेसं, सचे बहू.

२५८१.

सम्मज्जितुं पदीपेतुं, पञ्ञापेतुं दकासने;

विनिद्दिट्ठस्स थेरेन, अकरोन्तस्स दुक्कटं.

२५८२.

कत्वा सम्मज्जनं दीपं, ठपेत्वा उदकासनं;

गणञत्तिं ठपेत्वाव, कत्तब्बो तीहुपोसथो.

२५८३.

पुब्बकिच्चं समापेत्वा, अधिट्ठेय्य पनेकको;

नो चे अधिट्ठहेय्यस्स, होति आपत्ति दुक्कटं.

२५८४.

अधम्मेन च वग्गेन, समग्गेन अधम्मतो;

तथा धम्मेन वग्गेन, समग्गेन च धम्मतो.

२५८५.

उपोसथस्स एतानि, कम्मानीति जिनोब्रवि;

चतूस्वपि पनेतेसु, चतुत्थं धम्मिकं मतं.

२५८६.

अधम्मेनिध वग्गो हि, कतमो चेत्थुपोसथो?

वसन्ति एकसीमायं, चत्तारो यत्थ भिक्खुनो.

२५८७.

एकस्स पारिसुद्धिं ते, आनयित्वा तयो जना;

करोन्ति पारिसुद्धिं चे, अधम्मो वग्गुपोसथो.

२५८८.

अधम्मेन समग्गो हि, चत्तारो भिक्खुनेकतो;

करोन्ति पारिसुद्धिं चे, समग्गो होत्यधम्मिको.

२५८९.

धम्मेन पन वग्गो हि, कतमो सो उपोसथो;

वसन्ति एकसीमायं, चत्तारो यत्थ भिक्खुनो.

२५९०.

एकस्स पारिसुद्धिं ते, आनयित्वा तयो जना;

पातिमोक्खुद्दिसन्ते चे, वग्गो धम्मेनुपोसथो.

२५९१.

धम्मतो हि समग्गो सो;

चत्तारो भिक्खुनेकतो;

पातिमोक्खुद्दिसन्तीध;

समग्गो धम्मतो मतो.

२५९२.

वग्गे समग्गे वग्गोति, सञ्ञिनो विमतिस्स वा;

उपोसथं करोन्तस्स, होति आपत्ति दुक्कटं.

२५९३.

भेदाधिप्पायतो तस्स, होति थुल्लच्चयं पन;

वग्गे समग्गेनापत्ति, समग्गोति च सञ्ञिनो.

२५९४.

उक्खित्तेन गहट्ठेन, सेसेहि सहधम्मिहि;

चुतनिक्खित्तसिक्खेहि, एकादसहि वा सह.

२५९५.

उपोसथो न कातब्बो, सभागापत्तिकेन वा;

छन्देन पारिवुत्थेन, करोतो होति दुक्कटं.

२५९६.

अदेसेत्वा पनापत्तिं, नाविकत्वान वेमतिं;

उपोसथो न कातब्बो, दिने वा अनुपोसथे.

२५९७.

उपोसथे पनावासा, सभिक्खुम्हा च भिक्खुना;

आवासो वा अनावासो, न गन्तब्बो कुदाचनं.

२५९८.

यस्मिं उपोसथे किच्चं;

आवासे पन वत्तति;

सो चे सभिक्खुको नाम;

आवासोति पकासितो.

२५९९.

उपोसथो किमत्थाय, किमत्थाय पवारणा;

उपोसथो समग्गत्थो, विसुद्धत्था पवारणा.

२६००.

कोपेतुं धम्मिकं कम्मं, पटिक्कोसेय्य दुक्कटं;

छन्दं वा कायसामग्गिं, अदेन्तस्सपि दुक्कटं.

२६०१.

होति पञ्चविधो सङ्घो, चतुवग्गादिभेदतो;

सो च कत्तब्बकम्मस्स, वसेन परिदीपितो.

२६०२.

पवारणं तथाब्भानं, कम्मञ्च उपसम्पदं;

ठपेत्वा चतुवग्गेन, अकत्तब्बं न विज्जति.

२६०३.

पञ्चवग्गेन अब्भानं, मज्झदेसूपसम्पदं;

दसवग्गेन अब्भानं, विना सब्बं तु वट्टति.

२६०४.

कम्मं वीसतिवग्गेन, न कत्तब्बं न किञ्चिपि;

ऊने दोसोति ञापेतुं, नाधिके अतिरेकता.

२६०५.

चत्तारो पकतत्ताव, कम्मप्पत्ताति दीपिता;

चतुवग्गेन कत्तब्बे, सेसेसु च अयं नयो.

२६०६.

चतुवग्गादिकत्तब्बं, कत्वासंवासपुग्गलं;

गणपूरं करोन्तस्स, कतं कुप्पति दुक्कटं.

२६०७.

परिवासादिकम्मेपि , तत्रट्ठं गणपूरकं;

कत्वा पन करोन्तानं, तथा, सेसं तु वट्टति.

उपोसथक्खन्धककथा.

वस्सूपनायिकक्खन्धककथा

२६०८.

पुरिमा पच्छिमा चाति, दुवे वस्सूपनायिका;

आलयो वा वचीभेदो, कत्तब्बो उपगच्छता.

२६०९.

वस्सूपगमनं वापि, जानं अनुपगच्छतो;

तेमासमवसित्वा वा, चरन्तस्सपि दुक्कटं.

२६१०.

रुक्खस्स सुसिरे छत्ते, चाटिछवकुटीसु वा;

अज्झोकासेपि वा वस्सं, उपगन्तुं न वट्टति.

२६११.

वस्सच्छेदे अनापत्ति, अन्तरायो सचे सिया;

छिन्नवस्सस्स भिक्खुस्स, वारिताव पवारणा.

२६१२.

मातापितूनं पन दस्सनत्थं;

पञ्चन्नमत्थे सहधम्मिकानं;

दट्ठुं गिलानं तदुपट्ठकानं;

भत्तादि नेसं परियेसनत्थं.

२६१३.

तथानभिरतं गन्त्वा, वूपकासेस्समुट्ठितं;

दिट्ठिं वा तस्स कुक्कुच्चं, विनोदेस्सामहन्ति वा.

२६१४.

एवं सत्ताहकिच्चेन, भिक्खुना विनयञ्ञुना;

अपेसितेपि गन्तब्बं, पगेव पहिते पन.

२६१५.

वस्सं उपगतेनेत्थ, अनिमन्तितभिक्खुना;

धम्मस्स सवनत्थाय, गन्तुं पन न वट्टति.

२६१६.

‘‘असुकं नाम दिवसं, सन्निपातो भविस्सति’’;

इच्चेवं कतिका पुब्बं, कता चे पन वट्टति.

२६१७.

‘‘धोविस्सामि रजिस्सामि, भण्डक’’न्ति न वट्टति;

सचाचरियुपज्झाया, पहिणन्ति च वट्टति.

२६१८.

उद्देसादीनमत्थाय, गन्तुं नेव च वट्टति;

गरूनं दस्सनत्थाय, गन्तुं लभति पुग्गलो.

२६१९.

सचे आचरियो ‘‘अज्ज, मा गच्छाही’’ति भासति;

रत्तिच्छेदे अनापत्ति, होतीति परिदीपिता.

२६२०.

यस्स कस्सचि ञातिस्स, उपट्ठाककुलस्स वा;

गच्छतो दस्सनत्थाय, रत्तिच्छेदे च दुक्कटं.

२६२१.

‘‘आगमिस्सामि अज्जेव, गन्त्वाहं गामक’’न्ति च;

सचे पापुणितुं गच्छं, न सक्कोतेव वट्टति.

२६२२.

वजे सत्थेपि नावायं, तीसु ठानेसु भिक्खुनो;

वस्सच्छेदे अनापत्ति, पवारेतुञ्च वट्टति.

२६२३.

सति पच्चयवेकल्ले, सरीराफासुताय वा;

एसेव अन्तरायोति, वस्सं छेत्वापि पक्कमे.

२६२४.

येन केनन्तरायेन, वस्सं नोपगतो हि यो;

दुतिया उपगन्तब्बा, छिन्नवस्सेन वा पन.

२६२५.

वस्सं अनुपगन्त्वा वा, तदहेव च गच्छति;

बहिद्धा एव सत्ताहं, उपगन्त्वापि वा पन.

२६२६.

वीतिनामेति चे तस्स, पुरिमापि न विज्जति;

पटिस्सवे च भिक्खुस्स, होति आपत्ति दुक्कटं.

२६२७.

वस्सं पनुपगन्त्वा च, उट्ठापेत्वा न चारुणं;

गच्छतो पन सत्ताह-करणेनेव भिक्खुनो.

२६२८.

अन्तोयेव च सत्ताहं, निवत्तन्तस्स तस्स तु;

अनापत्तीति को वादो, वसित्वा बहि गच्छतो.

२६२९.

‘‘वसिस्सामीध वस्स’’न्ति, आलयो यदि विज्जति;

नोपेतसतिया वस्सं, तेन सेनासनं पन.

२६३०.

गहितं सुग्गहितं होति, छिन्नवस्सो न होति सो;

लभतेव पवारेतुं, न दोसो कोचि विज्जति.

२६३१.

‘‘इमस्मिं विहारे तेमासं, इमं वस्सं उपेमि’’ति;

निच्छारिते च तिक्खत्तुं, वस्सं उपगतो सिया.

२६३२.

आदिं तु नवमिं कत्वा, गन्तुं वट्टति भिक्खुनो;

आगच्छतु च पच्छा सो, मा वा दोसो न विज्जति.

वस्सूपनायिकक्खन्धककथा.

पवारणक्खन्धककथा

२६३३.

चातुद्दसी पञ्चदसी, सामग्गी च पवारणा;

तेवाची द्वेकवाची च, सङ्घे च गणपुग्गले.

२६३४.

एता पन मुनिन्देन, वुत्ता नव पवारणा;

तीणि कम्मानि मुञ्चित्वा, अन्तेनेव पवारये.

२६३५.

पुब्बकिच्चं समापेत्वा, पत्तकल्ले समानिते;

ञत्तिं ठपेत्वा सङ्घेन, कत्तब्बा हि पवारणा.

२६३६.

पवारेन्तेसु थेरेसु, निसीदेय्य नवो पन;

सयं याव पवारेय्य, ताव उक्कुटिकञ्हि सो.

२६३७.

ञत्तिं वत्वा पवारेय्युं, चत्तारो वा तयोपि वा;

पुब्बकिच्चं समापेत्वा, एकावासे वसन्ति चे.

२६३८.

अञ्ञमञ्ञं पवारेय्युं, विना ञत्तिं दुवे जना;

अधिट्ठेय्य पनेकोपि, सेसा सङ्घपवारणा.

२६३९.

पवारिते च सङ्घस्मिं, करेय्यनागतो पन;

अवुट्ठो छिन्नवस्सो वा, पारिसुद्धिउपोसथं.

२६४०.

पञ्च यस्मिं पनावासे, चत्तारो वा तयोपि वा;

एकेकस्स हरित्वान, समणा ते पवारणं.

२६४१.

अञ्ञमञ्ञं पवारेन्ति, सचे आपत्ति दुक्कटं;

सेसं उपोसथे वुत्त-नयेनिध नये बुधो.

२६४२.

पारिसुद्धिप्पदानेन, सम्पादेतत्तनो सुचिं;

छन्ददानेन सङ्घस्स, सब्बं साधेति, नत्तनो.

२६४३.

तस्मा पन उभिन्नम्पि, किच्चसिद्धत्थमेविध;

पारिसुद्धिपि दातब्बा, छन्दं देन्तेन भिक्खुना.

२६४४.

छन्देकेन बहूनम्पि, हातब्बो पारिसुद्धिपि;

परम्पराहटो छन्दो, न गच्छति विसुद्धिया.

२६४५.

छन्दं वा पारिसुद्धिं वा, गहेत्वा वा पवारणं;

सामणेरादिभावं वा, पटिजानेय्य हारको.

२६४६.

सचे सो सङ्घमप्पत्वा, विब्भमेय्य मरेय्य वा;

नाहटञ्चेव तं सब्बं, पत्वा चेवं सियाहटं.

२६४७.

सङ्घं पत्वा पमत्तो वा, सुत्तो वा खित्तचित्तको;

नारोचेति अनापत्ति, होति सञ्चिच्च दुक्कटं.

२६४८.

ये ते विपस्सनायुत्ता, रत्तिन्दिवमतन्दिता;

पुब्बरत्तापररत्तं, विपस्सनपरायणा.

२६४९.

लद्धफासुविहारानं, सिया न परिहानिति;

पवारणाय सङ्गाहो, वुत्तो कत्तिकमासके.

पवारणक्खन्धककथा.

चम्मक्खन्धककथा

२६५०.

एळकाजमिगानं तु, चम्मं वट्टति भिक्खुनो;

रोहितेणिकुरङ्गानं, पसदंमिगमातुया.

२६५१.

ठपेत्वा चम्ममेतेसं, अञ्ञं दुक्कटवत्थुकं;

थविकोपाहने सब्बं, चम्मं वट्टत्यमानुसं.

२६५२.

वट्टन्ति मज्झिमे देसे, न गुणङ्गुणुपाहना;

वट्टन्ति अन्तोआरामे, सब्बत्थापि च रोगिनो.

२६५३.

पुटखल्लकबद्धा च, तथेव पालिगुण्ठिमा;

तूलपुण्णा न वट्टन्ति, सब्बनीलादयोपि च.

२६५४.

चित्रा उपाहना मेण्ड-विसाणूपमवद्धिका;

न च वट्टन्ति मोरस्स, पिञ्छेन परिसिब्बिता.

२६५५.

मज्जारकाळकोलूक-सीहब्यग्घुद्ददीपिनं;

अजिनस्स च चम्मेन, न वट्टति परिक्खटा.

२६५६.

पुटादिं अपनेत्वा वा, छिन्दित्वा वापि सब्बसो;

वण्णभेदं तथा कत्वा, धारेतब्बा उपाहना.

२६५७.

सब्बापि पन धारेतुं, न च वट्टन्ति पादुका;

ठपेत्वा तत्थ पस्साव- वच्चाचमनपादुका.

२६५८.

आसन्दिञ्चेव पल्लङ्कं, उच्चासयनसञ्ञितं;

अतिक्कन्तपमाणं तु, सेवमानस्स दुक्कटं.

२६५९.

गोनकं कुत्तकं चित्तं, पटिकं पटलिकम्पि च;

एकन्तलोमिं विकतिं, तूलिकं उद्दलोमिकं.

२६६०.

कट्टिस्सं पन कोसेय्यं, हत्थिअस्सरथत्थरं;

कदलिमिगपवर-पच्चत्थरणकम्पि च.

२६६१.

हेट्ठा रत्तवितानस्स, द्विधा रत्तूपधानकं;

अकप्पियमिदं सब्बं, दुक्कटं परिभुञ्जतो.

२६६२.

हेट्ठा अकप्पिये पच्चत्थरे सति न वट्टति;

उद्धं सेतवितानम्पि, तस्मिं असति वट्टति.

२६६३.

आसन्दिं पन पल्लङ्कं, ठपेत्वा तूलिकम्पि च;

सेसं पन च सब्बम्पि, लभते गिहिसन्तकं.

२६६४.

धम्मासने अनापत्ति, भत्तग्गेपि निसीदितुं;

भूमत्थरणके तत्थ, सयितुम्पि च वट्टति.

चम्मक्खन्धककथा.

भेसज्जक्खन्धककथा

२६६५.

वुत्ता गहपतिस्सापि, सम्मुतुस्सावनन्तिका;

गोनिसादीति कप्पिया, चतस्सो होन्ति भूमियो.

२६६६.

सङ्घस्स सन्तकं गेहं, सन्तकं भिक्खुनोपि वा;

कप्पियं पन कत्तब्बं, सहसेय्यप्पहोनकं.

२६६७.

ठपेत्वा भिक्खुमञ्ञेहि, दिन्नं कप्पियभूमिया;

अत्थाय सन्तकं तेसं, गेहं गहपतेविदं.

२६६८.

सा हि सम्मुतिका नाम, या हि सङ्घेन सम्मता;

कम्मवाचमवत्वा वा, वट्टतेवापलोकनं.

२६६९.

पठमिट्ठकपासाण-थम्भादिट्ठपने पन;

‘‘कप्पियकुटिं करोमा’’ति, वदन्तेहि समन्ततो.

२६७०.

उक्खिपित्वा ठपेन्तेसु, आमसित्वा परेसु वा;

सयमेवुक्खिपित्वा वा, ठपेय्युस्सावनन्तिका.

२६७१.

इट्ठकादिपतिट्ठानं , भिक्खूनं वदतं पन;

वाचाय परियोसानं, समकालं तु वट्टति.

२६७२.

आरामो अपरिक्खित्तो, सकलो भुय्यतोपि वा;

दुविधोपि च विञ्ञूहि, गोनिसादीति वुच्चति.

२६७३.

एता पन चतस्सोपि, होन्ति कप्पियभूमियो;

एत्थ पक्कञ्च वुत्थञ्च, सब्बं वट्टति आमिसं.

२६७४.

उस्सावनन्तिका या सा, थम्भादीसु अधिट्ठिता;

थम्भादीस्वपनीतेसु, तदञ्ञेसुपि तिट्ठति.

२६७५.

अपनीतेसु सब्बेसु, सिया जहितवत्थुका;

गोनिसादी परिक्खित्ता, सेसा छदननासतो.

२६७६.

भिक्खुं ठपेत्वा अञ्ञेसं, हत्थतो च पटिग्गहो;

तेसञ्च सन्निधि अन्तो- वुत्तं भिक्खुस्स वट्टति.

२६७७.

भिक्खुस्स भिक्खुनिया वा, सन्तकं सङ्घिकम्पि वा;

अन्तोवुत्थञ्च पक्कञ्च, उभिन्नं न च वट्टति.

२६७८.

अकप्पकुटिया वुत्थं, सप्पिआदिविमिस्सितं;

‘‘अन्तोवुत्थ’’न्ति निद्दिट्ठं, पठमं कालिकद्वयं.

२६७९.

तेहेव सप्पिआदीहि, भिक्खुना यावजीविकं;

पक्कं तं पन सत्ताहं, वट्टतेव निरामिसं.

२६८०.

सचे आमिससंसट्ठं, पक्कं तं परिभुञ्जति;

अन्तोवुत्थञ्च भिय्योपि, सामपक्कञ्च भुञ्जति.

२६८१.

यावकालिकमाहारो, पानकं यामकालिकं;

सत्ताहकालिकं नाम, सप्पिआदिकपञ्चकं.

२६८२.

सेसं पन हलिद्दादि, भेसज्जं यावजीविकं;

चतुधा कालिका वुत्ता, उदकं होत्यकालिकं.

२६८३.

पटिग्गहवसेनेव, कालातीता तिकालिका;

होन्ति दोसकरा भुत्ता, अभुत्तं ततियम्पि च.

२६८४.

अम्बं जम्बु च चोचञ्च, मोचञ्च मधु मुद्दिका;

सालु फारुसकञ्चाति, पानकं अट्ठधा मतं.

२६८५.

पानकत्थमनुञ्ञातं, फलं पक्कञ्च आमकं;

पानहेतु पटिक्खित्तो, सवत्थुकपटिग्गहो.

२६८६.

अम्बपक्कं सुकोट्टेत्वा, मद्दित्वा उदके पन;

पच्छा परिस्सवं कत्वा, पातुं वट्टति पानकं.

२६८७.

वट्टतादिच्चपाकं तु, अग्गिपक्कं न वट्टति;

एसेव च नयो सेस-पानकेसुपि दीपितो.

२६८८.

पुप्फपत्तफलुच्छूनं, चत्तारो पनिमे रसा;

अनुञ्ञाता इमानट्ठ, पानानि अनुजानता.

२६८९.

सब्बो पुप्फरसो वुत्तो, मधुकस्स रसं विना;

सब्बो पत्तरसो वुत्तो, पक्कडाकरसं विना.

२६९०.

सत्तन्नं सानुलोमानं, धञ्ञानं फलजं रसं;

ठपेत्वानुमतो सब्बो, विकाले फलजो रसो.

२६९१.

यावकालिकपत्तान-मपि सीतुदके कतो;

मद्दित्वादिच्चपाकोपि, विकाले पन वट्टति.

२६९२.

तालञ्च नाळिकेरञ्च, पनसं लबुजम्पि च;

तिपुसालाबुकुम्भण्डं, तथा पुस्सफलम्पि च.

२६९३.

एवमेळालुकञ्चाति, नवेतानि फलानि हि;

अपरण्णञ्च सब्बम्पि, सत्तधञ्ञानुलोमिकं.

२६९४.

बदरं तिम्बरू सेलु, कोसम्बं करमद्दकं;

मातुलुङ्गकपित्थञ्च, वेत्तं चिञ्चफलम्पि च.

२६९५.

फलानं एवमादीनं, खुद्दकानं रसो पन;

अट्ठपानानुलोमत्ता, निद्दिट्ठो अनुलोमिके.

२६९६.

सानुलोमस्स धञ्ञस्स, ठपेत्वा फलजं रसं;

अञ्ञो फलरसो नत्थि, अयामकालिको इध.

भेसज्जक्खन्धककथा.

कथिनक्खन्धककथा

२६९७.

भिक्खूनं वुट्ठवस्सानं, कथिनत्थारमब्रवि;

पञ्चन्नं आनिसंसानं, कारणा मुनिपुङ्गवो.

२६९८.

उल्लिखितमत्तादि-चतुवीसतिवज्जितं;

चीवरं भिक्खुनादाय, उद्धरित्वा पुराणकं.

२६९९.

नवं अधिट्ठहित्वाव, वत्तब्बं वचसा पुन;

‘‘इमिनान्तरवासेन, कथिनं अत्थरामि’’ति.

२७००.

वुत्ते तिक्खत्तुमिच्चेवं, कथिनं होति अत्थतं;

सङ्घं पनुपसङ्कम्म, आदाय कथिनं इति.

२७०१.

‘‘अत्थतं कथिनं भन्ते, सङ्घस्स अनुमोदथ;

धम्मिको कथिनत्थारो’’, वत्तब्बं तेन भिक्खुना.

२७०२.

‘‘सुअत्थतं तया भन्ते, सङ्घस्स कथिनं पुन;

धम्मिको कथिनत्थारो, अनुमोदामि’’तीरये.

२७०३.

कथिनस्स च किं मूलं, किं वत्थु का च भूमियो;

कतिधम्मविदो भिक्खु, कथिनत्थारमरहति.

२७०४.

मूलमेकं, सिया वत्थु, तिविधं, भूमियो छ च;

अट्ठधम्मविदो भिक्खु, कथिनत्थारमरहति.

२७०५.

सङ्घो मूलन्ति निद्दिट्ठं, वत्थु होति तिचीवरं;

खोमादीनि छ वुत्तानि, चीवरानि छ भूमियो.

२७०६.

पुब्बपच्चुद्धराधिट्ठा-नत्थारो मातिकापि च;

पलिबोधो च उद्धारो, आनिसंसा पनट्ठिमे.

२७०७.

धोवनञ्च विचारो च, छेदनं बन्धनम्पि च;

सिब्बनं रजनं कप्पं, ‘‘पुब्बकिच्च’’न्ति वुच्चति.

२७०८.

सङ्घाटि उत्तरासङ्गो, अथो अन्तरवासको;

पच्चुद्धारो अधिट्ठानं, अत्थारोपेसमेव तु.

२७०९.

पक्कमनञ्च निट्ठानं, सन्निट्ठानञ्च नासनं;

सवनासा च सीमा च, सहुब्भारोति अट्ठिमा.

२७१०.

कतचीवरमादाय, आवासे निरपेक्खको;

अतिक्कन्ताय सीमाय, होति पक्कमनन्तिका.

२७११.

आनिसंसमथादाय, विहारे अनपेक्खको;

गन्त्वा पन विहारं सो, अञ्ञं सुखविहारिकं.

२७१२.

तत्थ तं विहरन्तोव, करोति यदि चीवरं;

निट्ठिते चीवरे तस्मिं, निट्ठानन्ताति वुच्चति.

२७१३.

‘‘चीवरं न करिस्सामि, न पच्चेस्सं तमस्समं’’;

एवं तु धुरनिक्खेपे, सन्निट्ठानन्तिका मता.

२७१४.

कथिनच्छादनं लद्धा, ‘‘न पच्चेस्स’’न्ति चे गतो;

करोन्तस्सेव नट्ठं वा, दड्ढं वा नासनन्तिका.

२७१५.

लद्धानिसंसो सापेक्खो, बहिसीमं गतो पन;

सुणाति चन्तरुब्भारं, सा होति सवनन्तिका.

२७१६.

चीवरासाय पक्कन्तो, बहिसीमं गतो पन;

‘‘दस्सामि चीवरं तुय्हं’’, वुत्तो सवति केनचि.

२७१७.

पुन वुत्ते ‘‘न सक्कोमि, दातुन्ति तव चीवरं’’;

आसाय छिन्नमत्ताय, आसावच्छेदिका मता.

२७१८.

वस्संवुट्ठविहारम्हा , विहारञ्ञं गतो सिया;

आगच्छं अन्तरामग्गे, तदुद्धारमतिक्कमे.

२७१९.

तस्स सो कथिनुद्धारो, सीमातिक्कन्तिको मतो;

कथिनानिसंसमादाय, सापेक्खोव सचे गतो.

२७२०.

सम्भुणाति पुनागन्त्वा, कथिनुद्धारमेव चे;

तस्स सो कथिनुद्धारो, ‘‘सहुब्भारो’’ति वुच्चति.

२७२१.

पक्कमनञ्च निट्ठानं, सन्निट्ठानञ्च सीमतो;

चत्तारो पुग्गलाधीना, सङ्घाधीनन्तरुब्भरो.

२७२२.

नासनं सवनञ्चेव, आसावच्छेदिकापि च;

तयोपि कथिनुब्भारा, न तु सङ्घा, न भिक्खुतो.

२७२३.

आवासपलिबोधो च, पलिबोधो च चीवरे;

पलिबोधा दुवे वुत्ता, युत्तमुत्तत्थवादिना.

२७२४.

अट्ठन्नं मातिकानं वा, अन्तरुब्भारतोपि वा;

उब्भारापि दुवे वुत्ता, कथिनस्स महेसिना.

२७२५.

अनामन्तासमादानं, गणतो यावदत्थिकं;

तत्थ यो चीवरुप्पादो, आनिसंसा च पञ्चिमे.

कथिनक्खन्धककथा.

चीवरक्खन्धककथा

२७२६.

चीवरस्स पनुप्पादा, अट्ठ चीवरमातिका;

सीमाय देति, कतिका, भिक्खापञ्ञत्तिया, तथा.

२७२७.

सङ्घस्स, उभतोसङ्घे, वस्संवुट्ठस्स देति च,;

आदिस्स, पुग्गलस्साति, अट्ठिमा पन मातिका.

२७२८.

तत्थ सीमाय देतीति, अन्तोसीमं गतेहि तु;

भिक्खूहि भाजेतब्बन्ति, वण्णितं वरवण्णिना.

२७२९.

कतिकाय च दिन्नं ये, विहारा एकलाभका;

एत्थ दिन्नञ्च सब्बेहि, भाजेतब्बन्ति वुच्चति.

२७३०.

सङ्घस्स धुवकारा हि, यत्थ करीयन्ति तत्थ च;

भिक्खापञ्ञत्तिया दिन्नं, दिन्नं वुत्तं महेसिना.

२७३१.

सङ्घस्स पन यं दिन्नं, उजुभूतेन चेतसा;

तञ्हि सम्मुखिभूतेन, भाजेतब्बन्ति वुच्चति.

२७३२.

उभतोसङ्घ मुद्दिस्स, देति सद्धाय चीवरं;

थोका वा बहु वा भिक्खू, समभागोव वट्टति.

२७३३.

वस्संवुट्ठस्स सङ्घस्स, चीवरं देति यं पन;

तं तस्मिं वुट्ठवस्सेन, भाजेतब्बन्ति वण्णितं.

२७३४.

यागुया पन भत्ते वा, देतिआदिस्स चे पन;

चीवरं तत्थ तत्थेव, योजेतब्बं विजानता.

२७३५.

पुग्गलं पन उद्दिस्स, चीवरं यं तु दीयति;

पुग्गलोदिस्सकं नाम, दानं तं तु पवुच्चति.

२७३६.

सहधम्मिकेसु यो कोचि, पञ्चस्वपि ‘‘ममच्चये;

अयं मय्हं परिक्खारो, मातुया पितुनोपि वा.

२७३७.

उपज्झायस्स वा होतु’’, वदतिच्चेवमेव चे;

न होति पन तं तेसं, सङ्घस्सेव च सन्तकं.

२७३८.

पञ्चन्नं अच्चये दानं, न च रूहति किञ्चिपि;

सङ्घस्सेव च तं होति, गिहीनं पन रूहति.

२७३९.

भिक्खु वा सामणेरो वा, कालं भिक्खुनुपस्सये;

करोत्यस्स परिक्खारा, भिक्खूनंयेव सन्तका.

२७४०.

भिक्खुनी सामणेरी वा, विहारस्मिं सचे मता;

होन्ति तस्सा परिक्खारा, भिक्खुनीनं तु सन्तका.

२७४१.

‘‘देहि नेत्वासुकस्सा’’ति, दिन्नं तं पुरिमस्स तु;

‘‘इदं दम्मी’’ति दिन्नं तं, पच्छिमस्सेव सन्तकं.

२७४२.

एवं दिन्नविधिं ञत्वा, मतस्स वामतस्स वा;

विस्सासं वापि गण्हेय्य, गण्हे मतकचीवरं.

२७४३.

मूलपत्तफलक्खन्ध-तचपुप्फप्पभेदतो;

छब्बिधं रजनं वुत्तं, वन्तदोसेन तादिना.

२७४४.

मूले हलिद्दिं, खन्धेसु, मञ्जेट्ठं तुङ्गहारकं;

पत्तेसु अल्लिया पत्तं, तथा पत्तञ्च नीलिया.

२७४५.

कुसुम्भं किंसुकं पुप्फे, तचे लोद्दञ्च कण्डुलं;

ठपेत्वा रजनं सब्बं, फलं सब्बम्पि वट्टति.

२७४६.

किलिट्ठसाटकं वापि, दुब्बण्णं वापि चीवरं;

अल्लिया पन पत्तेन, धोवितुं पन वट्टति.

२७४७.

चीवरानं कथा सेसा, पठमे कथिने पन;

तत्थ वुत्तनयेनेव, वेदितब्बा विभाविना.

चीवरक्खन्धककथा.

महावग्गो निट्ठितो.