📜

चूळवग्गो

पारिवासिकक्खन्धककथा

२७४८.

तज्जनीयं नियस्सञ्च, पब्बाजं पटिसारणं;

तिविधुक्खेपनञ्चाति, सत्त कम्मानि दीपये.

२७४९.

तेचत्तालीस वत्तानि, खन्धके कम्मसञ्ञिते;

नवाधिकानि तिंसेव, खन्धके तदनन्तरे.

२७५०.

एवं सब्बानि वत्तानि, द्वासीतेव महेसिना;

होन्ति खन्धकवत्तानि, गहितागहणेन तु.

२७५१.

पारिवासञ्च वत्तञ्च, समादिन्नस्स भिक्खुनो;

रत्तिच्छेदो कथं वुत्तो, वत्तभेदो कथं भवे?

२७५२.

सहवासो विनावासो, अनारोचनमेव च;

पारिवासिकभिक्खुस्स, रत्तिच्छेदो च दुक्कटं.

२७५३.

एकच्छन्ने पनावासे, पकतत्तेन भिक्खुना;

निवासो दकपातेन, उक्खित्तस्स निवारितो.

२७५४.

पारिवासिकभिक्खुस्स, अन्तोयेव न लब्भति;

इच्चेवं पन निद्दिट्ठं, महापच्चरियं पन.

२७५५.

‘‘अविसेसेन निद्दिट्ठं, महाअट्ठकथादिसु;

उभिन्नं दकपातेन, निवासो वारितो’’ति हि.

२७५६.

अभिक्खुके पनावासे, अनावासेपि कत्थचि;

विप्पवासं वसन्तस्स, रत्तिच्छेदो च दुक्कटं.

२७५७.

पारिवासिकभिक्खुस्स, भिक्खुं दिस्वान तङ्खणे;

नारोचेन्तस्स चेतस्स, रत्तिच्छेदो च दुक्कटं.

२७५८.

पञ्चेव च यथावुड्ढं, लभते पारिवासिको;

कातुं तत्थेव च ठत्वा, उपोसथपवारणं.

२७५९.

वस्ससाटिं यथावुड्ढं, देन्ति चे सङ्घदायका;

ओणोजनं तथा भत्तं, लभते पञ्चिमे पन.

पारिवासिकक्खन्धककथा.

समथक्खन्धककथा

२७६०.

विवादाधारता चानु-वादाधिकरणम्पि च;

आपत्ताधारता चेव, किच्चाधिकरणम्पि च.

२७६१.

एतानि पन चत्तारि, वुत्तानि च महेसिना;

भेदकारकवत्थूनि, विवादो तत्थ निस्सितो.

२७६२.

विपत्तियो चतस्सोव, अनुवादो उपागतो;

आपत्ताधारता नाम, सत्त आपत्तियो मता.

२७६३.

सङ्घकिच्चानि निस्साय, किच्चाधिकरणं सिया;

एतेसं तु चतुन्नम्पि, समत्ता समथा मता.

२७६४.

सम्मुखा सति चामूळ्हो, पटिञ्ञाविनयोपि च;

तस्सपापियसी चेव, तथा येभुय्यसीपि च.

२७६५.

तिणवत्थारको चेव, सत्तमो विनयो मतो;

सत्तिमे समथा वुत्ता, बुद्धेनादिच्चबन्धुना.

२७६६.

विवादो सम्मति द्वीहि, अनुवादो चतूहि च;

आपत्ति पन तीहेव, किच्चमेकेन सम्मति.

२७६७.

छट्ठेन पठमेनापि, विवादो एत्थ सम्मति;

सम्मुखाविनयादीहि, अनुपुब्बेन तीहिपि.

२७६८.

तथेव पञ्चमेनापि, अनुवादो हि सम्मति;

सम्मुखेन पटिञ्ञाय, तिणवत्थारकेन च.

२७६९.

आपत्तूपसमं याति, तीहेव समथेहि सा;

सम्मुखाविनयेनेव, किच्चमेकेन सम्मति.

२७७०.

येभुय्यसिककम्मे तु, सलाकं गाहये बुधो;

गूळ्हेन विवटेनापि, कण्णजप्पेन वा पन.

२७७१.

अलज्जुस्सदे गूळ्हेन, विवटेनेव लज्जिसु;

बालेसु कण्णजप्पेन, सलाकं गाहये बुधो.

२७७२.

लज्जी अलज्जी बालोति, केन सक्का विजानितुं?

सकेन कम्मुनायेव, तेन सक्का विजानितुं.

२७७३.

आपज्जति च सञ्चिच्च, आपत्तिं परिगूहति;

छन्दादिअगतिं याति, अलज्जी एदिसो सिया.

२७७४.

नापज्जति च सञ्चिच्च, आपत्तिं न च गूहति;

न गच्छतिगतिञ्चापि, एदिसो लज्जि पुग्गलो.

२७७५.

दुच्चिन्तितो च दुब्भासी, तथा दुक्कटकारिको;

एदिसो पन ‘‘बालो’’ति, लक्खणेनेव ञायति.

२७७६.

तिधा सलाकगाहेन, बहुका धम्मवादिनो;

येभुय्यसिककम्मेन, कत्तब्बन्ति जिनोब्रवि.

२७७७.

अलज्जी सानुवादो च, असुची कम्मतो च यो;

तस्सपापियसीकम्म-योग्गो सो होति पुग्गलो.

२७७८.

भण्डने कलहे जाते, विवादस्मिं अनप्पके;

बहुअस्सामणे चिण्णे, अनग्गेपि च भस्सके.

२७७९.

मूलमूलं गवेसन्तं, होति वाळञ्च कक्खळं;

तिणवत्थारकेनेव, कातब्बन्ति पकासितं.

२७८०.

यथा च तिणपण्णेन, छन्नं गूथञ्च मुत्तकं;

न च वायति दुग्गन्धं, वूपसम्मति तङ्खणे.

२७८१.

ठपेत्वा थुल्लवज्जञ्च, गिहीहि पटिसंयुतं;

दिट्ठाविकम्मिकञ्चेव, यो च तत्थ न होति तं.

२७८२.

सेसायापत्तिया याव, उपसम्पदमाळतो;

सुद्धो होति निरापत्ति, तिणवत्थारके तथा.

समथक्खन्धककथा.

खुद्दकवत्थुक्खन्धककथा

२७८३.

रुक्खे वा पन कुट्टेवा, अट्टाने थम्भकेसु वा;

न्हायमानो सकं कायं, उग्घंसेय्यस्स दुक्कटं.

२७८४.

कायं गन्धब्बहत्थेन, कुरुविन्दकसुत्तिया;

मल्लकेन न घंसेय्य, नाञ्ञमञ्ञञ्च कायतो.

२७८५.

अकतं मल्लकं नाम, गिलानस्सेव वट्टति;

कतं तं मल्लकं नाम, सब्बेसम्पि न वट्टति.

२७८६.

कपालिट्ठकखण्डानि, सब्बस्स पुथुपाणिकं;

गिलानस्सागिलानस्स, वत्थवट्टि च वट्टति.

२७८७.

वुत्ता फेणकपासाण-कथला पादघंसने;

वट्टं वा चतुरस्सं वा, कतकं न च वट्टति.

२७८८.

यं किञ्चिपि अलङ्कारं, धारेन्तस्सपि दुक्कटं;

होति अन्तमसो ताल-पण्णमत्तम्पि भिक्खुनो.

२७८९.

ओसण्हेय्य सके केसे, यो हत्थफणकेन वा;

फणकेनपि कोच्छेन, दुक्कटं तस्स निद्दिसे.

२७९०.

सित्थतेलोदतेलेहि , मण्डनत्थं न वट्टति;

अनुलोमनिपातत्थं, उद्धंलोमेन भिक्खुना.

२७९१.

हत्थं तेलेन तेमेत्वा, पुञ्छितब्बा सिरोरुहा;

वट्टतुण्हाभितत्तस्स, अल्लहत्थेन पुञ्छितुं.

२७९२.

आदासे उदपत्ते वा, यत्थ कत्थचि अत्तनो;

मुखबिम्बं विना हेतुं, ओलोकेन्तस्स दुक्कटं.

२७९३.

‘‘सञ्छविं तु मुखं, नो’’ति, दट्ठुमाबाधपच्चया;

‘‘जिण्णो नो’’तायुसङ्खार-जाननत्थञ्च वट्टति.

२७९४.

नच्चं वा पन गीतं वा, वादितं वापि भिक्खुनो;

दट्ठुं वा पन सोतुं वा, गच्छतो होति दुक्कटं.

२७९५.

दट्ठुमन्तमसो मोर-नच्चम्पि च न वट्टति;

सोतुमन्तमसो दन्त-गीतम्पि च न वट्टति.

२७९६.

नच्चन्तस्स सयं वापि, नच्चापेन्तस्स दुक्कटं;

अनापत्तन्तरारामे, ठत्वा सुणाति पस्सति.

२७९७.

‘‘पस्सिस्सामी’’ति नच्चं वा, गीतं वा पन वादितं;

विहारतो विहारं वा, गच्छतो होति दुक्कटं.

२७९८.

आपत्तन्तोविहारेपि, उट्ठहित्वान गच्छतो;

ठत्वा गीवं पसारेत्वा, पस्सतोपि च वीथियं.

२७९९.

केसा दीघा न धारेय्या, यो धारेय्यस्स दुक्कटं;

द्वङ्गुलं वा दुमासं वा, ततो उद्धं न वट्टति.

२८००.

नखे नासिकलोमानि, दीघानि न तु धारये;

न च वीसतिमट्ठं वा, कातुं वट्टति भिक्खुनो.

२८०१.

कप्पापेय्य विसुं मस्सुं, दाठिकं वा ठपेय्य यो;

संहरापेय्य वा लोमं, सम्बाधे तस्स दुक्कटं.

२८०२.

छिन्दतो दुक्कटं वुत्तं, केसे कत्तरिकाय वा;

अगिलानस्स अञ्ञेन, छिन्दापेन्तस्स वा तथा.

२८०३.

छिन्दतो अत्तनो अङ्ग-जातं थुल्लच्चयं सिया;

सेसङ्गछेदने अत्त-वधे आपत्ति दुक्कटं.

२८०४.

अहिकीटादिदट्ठस्स, तादिसाबाधपच्चया;

न दोसो छिन्दतो अङ्गं, मोचेन्तस्स च लोहितं.

२८०५.

अपरिस्सावनो मग्गं, सचे गच्छति दुक्कटं;

याचमानस्स वा मग्गे, तथेवाददतोपि तं.

२८०६.

न भुञ्जे न पिवे नग्गो, न खादे न च सायये;

न ददे न च गण्हेय्य, न गच्छेय्यपि अञ्जसं.

२८०७.

वन्दितब्बं न नग्गेन, वन्दापेतब्बमेव वा;

परिकम्मं न कातब्बं, न नग्गेन च कारये.

२८०८.

परिकम्मे पटिच्छादी, तिस्सो जन्ताघरादिका;

वुत्ता, वत्थपटिच्छादी, सब्बत्थ पन वट्टति.

२८०९.

यत्थ कत्थचि पेळायं, भुञ्जितुं न च वट्टति;

एकतो भुञ्जतो होति, दुक्कटं एकभाजने.

२८१०.

एकपावुरणा एक-त्थरणा वा निपज्जरे;

एकमञ्चेपि वा तेसं, होति आपत्ति दुक्कटं.

२८११.

न निसीदेय्य सङ्घाटि-पल्लत्थिकमुपागतो;

किञ्चि कीळं न कीळेय्य, पलितं न च गाहये.

२८१२.

भमुकाय नलाटे वा, दाठिकायपि उग्गतं;

तादिसं पलितं चञ्ञं, गाहापेतुम्पि वट्टति.

२८१३.

अगिलानो सचे भिक्खु, छत्तं धारेय्य दुक्कटं;

अत्तनो चीवरादीनं, गुत्तत्थं पन वट्टति.

२८१४.

हत्थिसोण्डं चतुक्कण्णं, वसनं मच्छवाळकं;

वेल्लियं तालवण्टञ्च, निवासेन्तस्स दुक्कटं.

२८१५.

गहिपारुपनं वापि, पारुपन्तस्स दुक्कटं;

निवासने पारुपने, परिमण्डलता मता.

२८१६.

लोकायतं न वाचेय्य, न च तं परियापुणे;

न तिरच्छानविज्जा वा, वाचेतब्बाव भिक्खुना.

२८१७.

न च वट्टति धारेतुं, सब्बा चामरिबीजनी;

न चालिम्पेय्य दायं वा, न च लञ्जे मुखम्पि च.

२८१८.

न वहे उभतोकाजं, वट्टतन्तरकाजकं;

सीसक्खन्धकटोलम्ब-भारे दोसो न विज्जति.

२८१९.

अट्ठङ्गुलादिकं भिक्खु, पच्छिमं चतुरङ्गुला;

खादतो दन्तकट्ठञ्च, होति आपत्ति दुक्कटं.

२८२०.

रुक्खं नेवाभिरूहेय्य, किच्चे सतिपि पोरिसं;

आपदासु यथाकामं, वट्टतेवाभिरूहितुं.

२८२१.

लसुणं न च खादेय्य, सचे नाकल्लको सिया;

नारोपेतब्बकं बुद्ध-वचनं अञ्ञथा पन.

२८२२.

खिपितेन च वत्तब्बं, ‘‘जीवा’’ति, गिहिना पुन;

‘‘जीवथा’’ति च वुत्तेन, ‘‘चिरं जीवा’’ति वट्टति.

२८२३.

सामणेरं गहट्ठं वा, आकोटेन्तस्स दुक्कटं;

सयने पुप्फसंकिण्णे, न वट्टति निपज्जितुं.

२८२४.

खुरभण्डं न गण्हेय्य, सचे न्हापितपुब्बको;

न च धारणिया उण्ही, सब्बा बाहिरलोमिका.

२८२५.

अङ्गरागं करोन्तस्स, दुक्कटं समुदीरितं;

अकायबन्धनस्सापि, गामं पविसतोपि च.

२८२६.

लोहजं दारुजं सब्बं, कप्पियं मत्तिकामयं;

विना सत्थञ्च पत्तञ्च, कतकं कुम्भकारिकं.

खुद्दकवत्थुक्खन्धककथा.

सेनासनक्खन्धककथा

२८२७.

आसन्दिको अतिक्कन्त-पमाणोपि च वट्टति;

तथा पञ्चङ्गपीठम्पि, सत्तङ्गम्पि च वट्टति.

२८२८.

तूलोनद्धा घरेयेव, मञ्चपीठा निसीदितुं;

सीसपादूपधानञ्च, अगिलानस्स वट्टति.

२८२९.

सन्थरित्वा गिलानस्स, उपधानानि तत्थ च;

पच्चत्थरणकं दत्वा, निपज्जन्तस्स वट्टति.

२८३०.

तिरियं मुट्ठिरतनं, होति बिम्बोहनं मितं;

दीघतो च दियड्ढं वा, द्विहत्थन्ति कुरुन्दियं.

२८३१.

पूरिता चोळपण्णुण्ण-तिणवाकेहि पञ्चहि;

भिसियो भासिता पञ्च, तूलानं गणनावसा.

२८३२.

भिसितूलानि पञ्चेव, तथा तूलानि तीणिपि;

लोमानि मिगपक्खीनं, गब्भा बिम्बोहनस्सिमे.

२८३३.

मनुस्सलोमं लोमेसु, पुप्फेसु बकुलादिकं;

सुद्धं तमालपत्तञ्च, पण्णेसु न च वट्टति.

२८३४.

उण्णादिकं पञ्चविधञ्च तूलं;

महेसिना यं भिसियं पवुत्तं;

मसूरके तं पन वट्टतीति;

कुरुन्दियं अट्ठकथाय वुत्तं.

२८३५.

यदेतं तिविधं तूलं, भिसियं तं अकप्पियं;

मिस्सं तमालपत्तं तु, सब्बत्थ पन वट्टति.

२८३६.

रूपं तु पुरिसित्थीनं, तिरच्छानगतस्स वा;

कारेन्तस्स करोतो वा, होति आपत्ति दुक्कटं.

२८३७.

जातकं पन वत्थुं वा, कारापेतुं परेहि वा;

मालाकम्मं लताकम्मं, सयं कातुम्पि वट्टति.

२८३८.

समानासनिको नाम, द्वीहि वस्सेहि यो पन;

वुड्ढो वा दहरो वापि, वस्सेनेकेन वा पन.

२८३९.

समानवस्से वत्तब्बं, किञ्च नामिध विज्जति;

सत्तवस्सतिवस्सेहि, पञ्चवस्सो निसीदति.

२८४०.

हेट्ठा दीघासनं तिण्णं, यं पहोति निसीदितुं;

एकमञ्चेपि पीठे वा, द्वे निसीदन्ति वट्टति.

२८४१.

उभतोब्यञ्जनं इत्थिं, ठपेत्वा पण्डकं पन;

दीघासने अनुञ्ञातं, सब्बेहिपि निसीदितुं.

२८४२.

पुरिमिको पच्छिमिको, तथेवन्तरमुत्तको;

तयो सेनासनग्गाहा, सम्बुद्धेन पकासिता.

२८४३.

पुब्बारुणा पाटिपदस्स याव;

पुनारुणो भिज्जति नेव ताव;

इदञ्हि सेनासनगाहकस्स;

खेत्तन्ति वस्सूपगमे वदन्ति.

२८४४.

पातोव गाहिते अञ्ञो, भिक्खु सेनासने पन;

सचे याचति आगन्त्वा, वत्तब्बो गाहितन्ति सो.

२८४५.

सङ्घिकं अपलोकेत्वा, गहितं वस्सवासिकं;

अन्तोवस्सेपि विब्भन्तो, लभते तत्रजं सचे.

२८४६.

वुट्ठवस्सो सचे भिक्खु, किञ्चि आवासिहत्थतो;

गहेत्वा कप्पियं भण्डं, दत्वा तस्सत्तनो पन.

२८४७.

‘‘असुकस्मिं कुले मय्हं, वस्सावासिकचीवरं;

गाहितं गण्ह’’इच्चेवं, वत्वा गच्छति सो दिसं.

२८४८.

उप्पब्बजति चे तत्थ, गतट्ठाने, न लब्भति;

गहेतुं तस्स सम्पत्तं, सङ्घिकंयेव तं सिया.

२८४९.

मनुस्से सम्मुखा तत्थ, पटिच्छापेति चे पन;

सब्बं लभति सम्पत्तं, वस्सावासिकचीवरं.

२८५०.

आरामो च विहारो च, वत्थूनि दुविधस्सपि;

भिसि बिम्बोहनं मञ्च-पीठन्ति ततियं पन.

२८५१.

लोहकुम्भी कटाहञ्च, भाणको लोहवारको;

वासि फरसु कुद्दालो, कुठारी च निखादनं.

२८५२.

वल्लि वेळु तिणं पण्णं, मुञ्जपब्बजमेव च;

मत्तिका दारुभण्डञ्च, पञ्चमं तु यथाह च.

२८५३.

‘‘द्वीहि सङ्गहितानि द्वे, ततियं चतुसङ्गहं;

चतुत्थं नवकोट्ठासं, पञ्चमं अट्ठधा मतं.

२८५४.

इति पञ्चहि रासीहि, पञ्चनिम्मललोचनो;

पञ्चवीसविधं नाथो, गरुभण्डं पकासयि’’.

२८५५.

इदञ्हि पन सङ्घस्स, सन्तकं गरुभण्डकं;

विस्सज्जेन्तो विभाजेन्तो, भिक्खु थुल्लच्चयं फुसे.

२८५६.

भिक्खुना गरुभण्डं तु, सङ्घेन हि गणेन वा;

विस्सज्जितमविस्सट्ठं, विभत्तमविभाजितं.

२८५७.

पुरिमेसु हि तीस्वेत्थ, न चत्थागरुभण्डकं;

लोहकुम्भी कटाहो च, लोहभाणकमेव च.

२८५८.

तिविधं खुद्दकं वापि, गरुभण्डकमेविदं;

पादगण्हनको लोह-वारको भाजियो मतो.

२८५९.

उद्धं पन ततो लोह-वारको गरुभण्डकं;

भिङ्कारादीनि सब्बानि, गरुभण्डानि होन्ति हि.

२८६०.

भाजेतब्बो अयोपत्तो;

तम्बायोथालकापि च;

धूमनेत्तादिकं नेव;

भाजेतब्बन्ति दीपितं.

२८६१.

अत्तना पटिलद्धं तं, लोहभण्डं तु किञ्चिपि;

न पुग्गलिकभोगेन, भुञ्जितब्बञ्हि भिक्खुना.

२८६२.

कंसवट्टकलोहानं, भाजनानिपि सब्बसो;

न पुग्गलिकभोगेन, वट्टन्ति परिभुञ्जितुं.

२८६३.

तिपुभण्डेपि एसेव, नयो ञेय्यो विभाविना;

न दोसो सङ्घिके अत्थि, गिहीनं सन्तकेसु वा.

२८६४.

खीरपासाणसम्भूतं, गरुकं तट्टकादिकं;

पादगण्हनतो उद्धं, घटको गरुभण्डको.

२८६५.

सिङ्गिसज्झुमयं हार-कूटजं फलिकुब्भवं;

भाजनानि न वट्टन्ति, गिहीनं सन्तकानिपि.

२८६६.

वासि भाजनिया खुद्दा, गरुभण्डं महत्तरी;

तथा फरसु वेज्जानं, सिरावेधनकम्पि च.

२८६७.

कुठारि वासि कुद्दालो, गरुभण्डं निखादनं;

सिखरम्पि च तेनेव, गहितन्ति पकासितं.

२८६८.

चतुरस्समुखं दोणि-मुखं वङ्कम्पि तत्थ च;

सदण्डं खुद्दकं सब्बं, गरुभण्डं निखादनं.

२८६९.

मुट्ठिकमधिकरणी , सण्डासो वा तुलादिकं;

किञ्चि सङ्घस्स दिन्नं चे, तं सब्बं गरुभण्डकं.

२८७०.

न्हापितस्स च सण्डासो, कत्तरी च महत्तरी;

महापिप्फलकं तुन्न-कारानं गरुभण्डकं.

२८७१.

वल्लि सङ्घस्स दिन्ना वा, तत्थजातापि रक्खिता;

अड्ढबाहुप्पमाणापि, गरु वेत्तलतादिका.

२८७२.

सुत्तवाकादिनिब्बत्ता, रज्जुका योत्तकानि वा;

सङ्घस्स दिन्नकाले तु, गच्छन्ति गरुभण्डतं.

२८७३.

नाळिकेरस्स हीरे वा, वाके वा पन केनचि;

वट्टेत्वा हि कता एक-वट्टापि गरुभण्डकं.

२८७४.

वेळु सङ्घस्स दिन्नो वा, रक्खितो तत्थजातको;

अट्ठङ्गुलायतो सूचि-दण्डमत्तो गरुं सिया.

२८७५.

छत्तदण्डसलाकायो, दण्डो कत्तरयट्ठिपि;

पादगण्हनका तेल-नाळी भाजनिया इमे.

२८७६.

मुञ्जादीसुपि यं किञ्चि, मुट्ठिमत्तं गरुं सिया;

तालपण्णादिमेकम्पि, दिन्नं वा तत्थजातकं.

२८७७.

अट्ठङ्गुलप्पमाणोपि, गरुकं रित्तपोत्थको;

मत्तिका पकती वापि, पञ्चवण्णा सुधापि वा.

२८७८.

सिलेसादीसु वा किञ्चि, दिन्नं वा तत्थजातकं;

तालपक्कपमाणं तु, गरुभण्डन्ति दीपितं.

२८७९.

वल्लिवेळादिकं किञ्चि, अरक्खितमगोपितं;

गरुभण्डं न होतेव, गहेतब्बं यथासुखं.

२८८०.

रक्खितं गोपितं वापि, गहेतब्बं तु गण्हता;

समकं अतिरेकं वा, दत्वा फातिकमेव वा.

२८८१.

अञ्जनं हरितालञ्च, तथा हिङ्गु मनोसिला;

भाजेतब्बन्ति विञ्ञेय्यं, विञ्ञुना विनयञ्ञुना.

२८८२.

दारुभण्डेपि यो कोचि, सूचिदण्डप्पमाणको;

अट्ठङ्गुलायतो दारु-भण्डको गरुभण्डकं.

२८८३.

महाअट्ठकथायं तु, विभजित्वाव दस्सितं;

आसन्दिकोपि सत्तङ्गो, भद्दपीठञ्च पीठिका.

२८८४.

पीठमेळकपादञ्च, तथामण्डकवट्टकं;

कोच्छं पलालपीठञ्च, धोवने फलकम्पि च.

२८८५.

भण्डिका मुग्गरो चेव, वत्थघट्टनमुग्गरो;

अम्बणम्पि च मञ्जूसा, नावा रजनदोणिका.

२८८६.

उळुङ्कोपि समुग्गोपि, करण्डम्पि कटच्छुपि;

एवमादि तु सब्बम्पि, सङ्घिकं गरुभण्डकं.

२८८७.

सब्बं दारुमयं गेह-सम्भारं गरुकं मतं;

भाजियं कप्पियं चम्मं, अकप्पियमभाजियं.

२८८८.

एळचम्मं गरुं वुत्तं, तथेवोदुक्खलादिकं;

पेसकारादिभण्डञ्च, कसिभण्डञ्च सङ्घिकं.

२८८९.

तथेवाधारको पत्त-पिधानं तालवण्टकं;

बीजनी पच्छि चङ्कोटं, सब्बा सम्मुञ्जनी गरु.

२८९०.

यं किञ्चि भूमत्थरणं, यो कोचि कटसारको;

चक्कयुत्तकयानञ्च, सब्बम्पि गरुभण्डकं.

२८९१.

छत्तञ्च मुट्ठिपण्णञ्च, विसाणंतुम्बभाजनं;

उपाहनारणीधम्म-करणादि लहुं इदं.

२८९२.

हत्थिदन्तो विसाणञ्च, यथागतमतच्छितं;

मञ्चपादादि यं किञ्चि, भाजनीयमनिट्ठितं.

२८९३.

निट्ठितो तच्छितो वापि, विधो हिङ्गुकरण्डको;

अञ्जनी च सलाकायो, भाजनी उदपुञ्छनी.

२८९४.

सब्बं कुलालभण्डम्पि, परिभोगारहं पन;

पत्तङ्गारकटाहञ्च, धूमदानं कपल्लिका.

२८९५.

थूपिका दीपरुक्खो च, चयनच्छदनिट्ठका;

सङ्घिकं पन सब्बम्पि, गरुभण्डन्ति दीपितं.

२८९६.

पत्तो कञ्चनको चेव, थालकं कुण्डिकापि च;

घटको लोहभण्डेपि, कुण्डिकापि च भाजिया.

२८९७.

गरुना गरुभण्डञ्च, थावरेन च थावरं;

सङ्घस्स परिवत्तेत्वा, गण्हितुं पन वट्टति.

२८९८.

अधोतेन च पादेन, नक्कमे सयनासनं;

अल्लपादेन वा भिक्खु, तथेव सउपाहनो.

२८९९.

भूमिया निट्ठुभन्तस्स, परिकम्मकताय वा;

परिकम्मकतं भित्तिं, अपस्सेन्तस्स दुक्कटं.

२९००.

परिकम्मकतं भूमिं, सङ्घिकं मञ्चपीठकं;

अत्तनो सन्तकेनेव, पत्थरित्वान केनचि.

२९०१.

निपज्जितब्बं, सहसा, तस्स निद्दायतो यदि;

सरीरावयवो कोचि, मञ्चं फुसति दुक्कटं.

२९०२.

लोमेसु पन लोमानं, गणनायेव दुक्कटं;

तलेन हत्थपादानं, वट्टतक्कमितुं पन.

२९०३.

सहस्सग्घनको कोचि, पिण्डपातो सचीवरो;

पत्तो अवस्सिकं भिक्खुं, लिखित्वा ठपितोपि च.

२९०४.

तादिसो पिण्डपातोव, सट्ठिवस्सानमच्चये;

उप्पन्नो सट्ठिवस्सस्स, ठितिकाय ददे बुधो.

२९०५.

उद्देसभत्तं भुञ्जित्वा, जातो चे सामणेरको;

गहेतुं लभति तं पच्छा, सामणेरस्स पाळिया.

२९०६.

सम्पुण्णवीसवस्सो यो, स्वे उद्देसं लभिस्सति;

अज्ज सो उपसम्पन्नो, अतीता ठितिका सिया.

२९०७.

सचे पन सलाका तु, लद्धा भत्तं न तंदिने;

लद्धं, पुनदिने तस्स, गाहेतब्बं, न संसयो.

२९०८.

उत्तरुत्तरिभङ्गस्स, भत्तस्सेकचरस्स हि;

विसुञ्हि ठितिका कत्वा, दातब्बा तु सलाकिका.

२९०९.

भत्तमेव सचे लद्धं, न पनुत्तरिभङ्गकं;

लद्धमुत्तरिभङ्गं वा, न लद्धं भत्तमेव वा.

२९१०.

येन येन हि यं यं तु, न लद्धं, तस्स तस्स च;

तं तं पुनदिने चापि, गाहेतब्बन्ति दीपितं.

२९११.

सङ्घुद्देसादिकं भत्तं, इदं सत्तविधम्पि च;

आगन्तुकादिभत्तञ्च, चतुब्बिधमुदीरितं.

२९१२.

विहारवारभत्तञ्च, निच्चञ्च कुटिभत्तकं;

पन्नरसविधं भत्तं, उद्दिट्ठं सब्बमेविध.

२९१३.

पाळिमट्ठकथञ्चेव, ओलोकेत्वा पुनप्पुनं;

सङ्घिके पच्चये सम्मा, विभजेय्य विचक्खणो.

सेनासनक्खन्धककथा.

वत्तक्खन्धककथा

२९१४.

आगन्तुकावासिकपिण्डचारी-;

सेनासनारञ्ञनुमोदनासु ;

वत्तानि भत्ते गमिकस्स जन्ता-;

घरे तथा वच्चकुटिप्पवेसे.

२९१५.

आचरियुपज्झायकसिस्ससद्धि- ;

विहारिवत्तानिपि सब्बसोव;

वत्तानि वुत्तानि चतुद्दसेव;

विसुद्धचित्तेन विनायकेन.

२९१६.

आगन्तुकेन आरामं, पविसन्तेन भिक्खुना;

छत्तं पनापनेतब्बं, मुञ्चितब्बा उपाहना.

२९१७.

ओगुण्ठनं न कातब्बं, सीसे चीवरमेव वा;

न हि तेन च धोतब्बा, पादा पानीयवारिना.

२९१८.

वन्दितब्बाव पुच्छित्वा, विहारे वुड्ढभिक्खुनो;

काले सेनासनं तेन, पुच्छितब्बञ्च भिक्खुना.

२९१९.

वच्चट्ठानञ्च पस्साव-ट्ठानं पानीयमेव च;

परिभोजनीयं सङ्घ-कतिकं गोचरादिकं.

२९२०.

वुड्ढमागन्तुकं दिस्वा, भिक्खुनावासिकेनपि;

पत्तं पटिग्गहेतब्बं, पच्चुग्गन्त्वान चीवरं.

२९२१.

आसनं पञ्ञपेतब्बं, तस्स पादोदकम्पि च;

उपनिक्खिपितब्बञ्च, पुच्छितब्बञ्च वारिना.

२९२२.

वन्देय्यो पञ्ञपेतब्बं, तस्स सेनासनम्पि च;

अज्झावुत्थमवुत्थं वा, गोचरागोचरम्पि च.

२९२३.

वच्चट्ठानञ्च पस्साव-ट्ठानं सेक्खकुलानि च;

पवेसे निक्खमे कालो, वत्तब्बो पानियादिकं.

२९२४.

सचे सो नवको होति;

आगतागन्तुको यथा;

निसिन्नेनेव तेनस्स;

सब्बमावासिभिक्खुना.

२९२५.

‘‘अत्र पत्तं ठपेहीति, निसीदाहीदमासनं’’;

इच्चेवं पन वत्तब्बं, देय्यं सेनासनम्पि च.

२९२६.

दारुमत्तिकभण्डानि, गन्तुकामेन भिक्खुना;

गन्तब्बं पटिसामेत्वा, थकेत्वावसथम्पि च.

२९२७.

आपुच्छित्वापि गन्तब्बं, भिक्खुना सयनासनं;

पुच्छितब्बे असन्तेपि, गोपेत्वा वापि साधुकं.

२९२८.

सहसा पविसे नापि, सहसा न च निक्खमे;

नातिदूरे नच्चासन्ने, ठातब्बं पिण्डचारिना.

२९२९.

वामहत्थेन सङ्घाटिं, उच्चारेत्वाथ भाजनं;

दक्खिणेन पणामेत्वा, भिक्खं गण्हेय्य पण्डितो.

२९३०.

सूपं वा दातुकामाति, सल्लक्खेय्य मुहुत्तकं;

ओलोकेय्यन्तरा भिक्खु, न भिक्खादायिकामुखं.

२९३१.

पानीयादि पनानेय्यं, भिक्खुनारञ्ञकेनपि;

नक्खत्तं तेन योगो च, जानितब्बा दिसापि च.

२९३२.

वच्चपस्सावतित्थानि, भवन्ति पटिपाटिया;

करोन्तस्स यथावुड्ढं, होति आपत्ति दुक्कटं.

२९३३.

सहसा उब्भजित्वा वा, न च वच्चकुटिं विसे;

उक्कासित्वा बहि ठत्वा, पविसे सणिकं पन.

२९३४.

वच्चं न नित्थुनन्तेन, कातब्बं पन भिक्खुना;

खादतो दन्तकट्ठं वा, करोतो होति दुक्कटं.

२९३५.

वच्चं पन न कातब्बं, बहिद्धा वच्चदोणिया;

पस्सावोपि न कातब्बो, बहि पस्सावदोणिया.

२९३६.

खरेन नावलेखेय्य, न कट्ठं वच्चकूपके;

छड्डेय्य न च पातेय्य, खेळं पस्सावदोणिया.

२९३७.

पादुकासु ठितोयेव, उब्भजेय्य विचक्खणो;

पटिच्छादेय्य तत्थेव, ठत्वा निक्खमने पन.

२९३८.

नाचमेय्य सचे वच्चं, कत्वा यो सलिले सति;

तस्स दुक्कटमुद्दिट्ठं, मुनिना मोहनासिना.

२९३९.

ससद्दं नाचमेतब्बं, कत्वा चपु चपूति च;

आचमित्वा सरावेपि, सेसेतब्बं न तूदकं.

२९४०.

ऊहतम्पि अधोवित्वा, निक्खमन्तस्स दुक्कटं;

उक्लापापि सचे होन्ति, सोधेतब्बं असेसतो.

२९४१.

अवलेखनकट्ठेन, पूरो चे पीठरो पन;

छड्डेय्य कुम्भि रित्ता चे, कुम्भिं पूरेय्य वारिना.

२९४२.

अनज्झिट्ठो हि वुड्ढेन, पातिमोक्खं न उद्दिसे;

धम्मं न च भणे, पञ्हं, न पुच्छेय्य न विस्सजे.

२९४३.

आपुच्छित्वा कथेन्तस्स, वुड्ढं वुड्ढतरागमे;

पुन आपुच्छने किच्चं, नत्थीति परिदीपितं.

२९४४.

वुड्ढेनेकविहारस्मिं, सद्धिं विहरता पन;

अनापुच्छा हि सज्झायो, न कातब्बो कदाचिपि.

२९४५.

उद्देसोपि न कातब्बो, परिपुच्छाय का कथा;

न च धम्मो कथेतब्बो, भिक्खुना धम्मचक्खुना.

२९४६.

न दीपो विज्झापेतब्बो, कातब्बो वा न चेव सो;

वातपानकवाटानि, थकेय्य विवरेय्य नो.

२९४७.

चङ्कमे चङ्कमन्तो च, वुड्ढतो परिवत्तये;

तम्पि चीवरकण्णेन, कायेन न च घट्टये.

२९४८.

पुरतो नेव थेरानं, न्हायेय्य न पनूपरि;

उत्तरं ओतरन्तानं, ददे मग्गं, न घट्टये.

२९४९.

वत्तं अपरिपूरेन्तो, न सीलं परिपूरति;

असुद्धसीलो दुप्पञ्ञो, चित्तेकग्गं न विन्दति.

२९५०.

विक्खित्तचित्तोनेकग्गो, सद्धम्मं न च पस्सति;

अपस्समानो सद्धम्मं, दुक्खा न परिमुच्चति.

२९५१.

तस्मा हि वत्तं पूरेय्य, जिनपुत्तो विचक्खणो;

ओवादं बुद्धसेट्ठस्स, कत्वा निब्बानमेहिति.

वत्तक्खन्धककथा.

भिक्खुनिक्खन्धककथा

२९५२.

कायं ऊरुं थनं वापि, विवरित्वान भिक्खुनी;

अत्तनो अङ्गजातं वा, भिक्खुस्स न च दस्सये.

२९५३.

भिक्खुना सह यं किञ्चि, सम्पयोजेन्तियापि च;

ततो भासन्तिया भिक्खुं, होति आपत्ति दुक्कटं.

२९५४.

न च भिक्खुनिया दीघं, धारेय्य कायबन्धनं;

तेनेव कायबन्धेन, थनपट्टेन वा पन.

२९५५.

विलीवेन च पट्टेन, चम्मपट्टेन वा तथा;

दुस्सपट्टेन वा दुस्स-वेणिया दुस्सवट्टिया.

२९५६.

न फासुका नमेतब्बा, दुक्कटं तु नमेन्तिया;

न घंसापेय्य समणी, जघनं अट्ठिकादिना.

२९५७.

हत्थं वा हत्थकोच्छं वा, पादं वा मुखमूरुकं;

कोट्टापेति सचे तस्सा, होति आपत्ति दुक्कटं.

२९५८.

न मुखं लिम्पितब्बं तु, न चुण्णेतब्बमेव च;

मनोसिलाय वापत्ति, मुखं लञ्जन्तिया सिया.

२९५९.

अङ्गरागो न कातब्बो, मुखरागोपि वा तथा;

अवङ्गं न च कातब्बं, न कातब्बं विसेसकं.

२९६०.

ओलोकनकतो रागा, ओलोकेतुं न वट्टति;

ठातब्बं न च सालोके, सनच्चं न च कारये.

२९६१.

दुक्कटं मुनिना वुत्तं, गणिकं वुट्ठपेन्तिया;

सुरं वा पन मंसं वा, पण्णं वा विक्किणन्तिया.

२९६२.

वड्ढिं वापि वणिज्जं वा, पयोजेतुं न वट्टति;

तिरीटं कञ्चुकं वापि, यदि धारेति दुक्कटं.

२९६३.

दासो वा पन दासी वा, तथा कम्मकरोपि वा;

न चेवुपट्ठपेतब्बो, तिरच्छानगतोपि वा.

२९६४.

न च भिक्खुनिया सब्ब-नीलादिं पन चीवरं;

धारेतब्बं, न धारेय्य, सब्बं नमतकम्पि च.

२९६५.

पटिच्छन्नापटिच्छन्नं , छिन्नं वाच्छिन्नमेव वा;

पुरिसब्यञ्जनं सब्बं, ओलोकेतुं न वट्टति.

२९६६.

दूरतोव च पस्सित्वा, भिक्खुं भिक्खुनिया पन;

मग्गो तस्स पदातब्बो, ओक्कमित्वान दूरतो.

२९६७.

भिक्खुं पन च पस्सित्वा, पत्तं भिक्खं चरन्तिया;

नीहरित्वा तमुक्कुज्जं, दस्सेतब्बं तु भिक्खुनो.

२९६८.

संवेल्लिकञ्च कातुं वा, धारेतुं कटिसुत्तकं;

उतुकाले अनुञ्ञातं, उतुनीनं महेसिना.

२९६९.

इत्थिपोसयुतं यानं, हत्थवट्टकमेव वा;

पाटङ्की च गिलानाय, वट्टतेवाभिरूहितुं.

२९७०.

गरुधम्मे ठितायापि, मानत्तं तु चरन्तिया;

सम्मन्नित्वा पदातब्बा, दुतिया पन भिक्खुनी.

२९७१.

यस्सा पब्बज्जकाले तु, गब्भो वुट्ठाति इत्थिया;

पुत्तो यदि च तस्सापि, दातब्बा दुतिया तथा.

२९७२.

माता लभति पायेतुं, भोजेतुं पुत्तमत्तनो;

मण्डेतुम्पि उरे कत्वा, सेतुं लभति सा पन.

२९७३.

ठपेत्वा सहसेय्यं तु, तस्मिं दुतियिकाय हि;

पुरिसेसु यथाञ्ञेसु, वत्तितब्बं तथेव च.

२९७४.

विब्भमेनेव सा होति, यस्मा इध अभिक्खुनी;

तस्मा भिक्खुनिया सिक्खा-पच्चक्खानं न विज्जति.

२९७५.

विब्भन्ताय यथा तस्सा, पुन नत्थूपसम्पदा;

गताय तित्थायतनं, तथा नत्थूपसम्पदा.

२९७६.

छेदनं नखकेसानं, पुरिसेहि च वन्दनं;

वणस्स परिकम्मम्पि, सादितुं पन वट्टति.

२९७७.

न वच्चकुटिया वच्चो, कातब्बो याय कायचि;

हेट्ठापि विवटे उद्धं, पटिच्छन्नेपि वट्टति.

२९७८.

न च वट्टति सब्बत्थ, पल्लङ्केन निसीदितुं;

गिलानायड्ढपल्लङ्कं, वट्टतीति पकासितं.

२९७९.

च भिक्खुनियारञ्ञे, वत्थब्बं तु कथञ्चन;

अतित्थे नरतित्थे वा, न्हायितुं न च वट्टति.

२९८०.

समणी गन्धचुण्णेन, या च वासितमत्तिया;

न्हायेय्य पटिसोते वा, तस्सा आपत्ति दुक्कटं.

२९८१.

‘‘त्वंयेव परिभुञ्जा’’ति, परिभोगत्थमत्तनो;

दिन्नं अभुत्वा अञ्ञस्स, देन्तिया पन दुक्कटं.

२९८२.

सब्बं पटिग्गहापेत्वा, भिक्खूहि परिभुञ्जितुं;

असन्तेनुपसम्पन्ने, भिक्खुनीनं तु वट्टति.

भिक्खुनिक्खन्धककथा.

इति विनयविनिच्छये खन्धककथा निट्ठिता.

चतुब्बिधकम्मकथा

२९८३.

चत्तारिमानि कम्मानि, अपलोकनसञ्ञितं;

ञत्ति ञत्तिदुतियञ्च, कम्मं ञत्तिचतुत्थकं.

२९८४.

अपलोकनकम्मं तु, पञ्च ठानानि गच्छति;

ञत्तिकम्मं नवट्ठानं, दुतियं सत्त गच्छति.

२९८५.

तथा ञत्तिचतुत्थम्पि, सत्त ठानानि गच्छति;

निस्सारणञ्च ओसारो, भण्डुकं ब्रह्मदण्डको.

२९८६.

अपलोकनकम्मञ्हि, कम्मलक्खणपञ्चमं;

निस्सारणञ्च ओसारं, समणुद्देसतो वदे.

२९८७.

भण्डुकं पब्बजन्तेन, छन्नेन ब्रह्मदण्डकं;

अञ्ञस्सपि च कातब्बो, तथारूपस्स भिक्खुनो.

२९८८.

सब्बो सन्निपतित्वान, आपुच्छित्वान सब्बसो;

चीवरादिपरिक्खारं, सङ्घो यं देति तस्स हि.

२९८९.

तिक्खत्तुं अपलोकेत्वा, भिक्खूनं रुचिया पन;

एवं सङ्घस्स दानं तु, होति तं कम्मलक्खणं.

२९९०.

निस्सारणमथोसारो , उपोसथपवारणा;

सम्मुति चेव दानञ्च, पटिग्गाहो च सत्तमो.

२९९१.

पच्चुक्कड्ढनता चेव, अट्ठमी परिकित्तिता;

कम्मस्स लक्खणञ्चाति, नव ठानानि ञत्तिया.

२९९२.

विनिच्छये असम्पत्ते, थेरस्साविनयञ्ञुनो;

तस्स निस्सारणा वुत्ता, या सा निस्सारणाति हि.

२९९३.

उपसम्पदापेक्खस्स, आगच्छोसारणाति सा;

उपोसथवसेनापि, पवारणवसेनपि.

२९९४.

ञत्तिया ठपितत्ता हि, ञत्तिकम्मानिमे दुवे;

‘‘उपसम्पदापेक्खञ्हि, अनुसासेय्यह’’न्ति च.

२९९५.

‘‘इत्थन्नाममहं भिक्खुं, पुच्छेय्यं विनय’’न्ति च;

एवमादिपवत्ता हि, एदिसा ञत्ति सम्मुति.

२९९६.

निस्सट्ठचीवरादीनं, दानं ‘‘दान’’न्ति वुच्चति;

आपत्तीनं पटिग्गाहो, ‘‘पटिग्गाहो’’ति वुच्चति.

२९९७.

पच्चुक्कड्ढनता नाम, पवारुक्कड्ढना मता;

‘‘इमं उपोसथं कत्वा, काले पवारयामि’’ति.

२९९८.

तिणवत्थारके सब्ब-पठमा ञत्ति चेतरा;

कम्मलक्खणमेतन्ति, नव ठानानि ञत्तिया.

२९९९.

ञत्तिदुतियकम्मम्पि, सत्त ठानानि गच्छति;

निस्सारणमथोसारं, सम्मुतिं दानमेव च.

३०००.

उद्धारं देसनं कम्म-लक्खणं पन सत्तमं;

पत्तनिक्कुज्जनादी तु, निस्सारोसारणा मता.

३००१.

सम्मुति नाम सीमादि, सा पञ्चदसधा मता;

दानं कथिनवत्थस्स, दानं मतकवाससो.

३००२.

कथिनस्सन्तरुब्भारो, ‘‘उब्भारो’’ति पवुच्चति;

देसना कुटिवत्थुस्स, विहारस्स च वत्थुनो.

३००३.

तिणवत्थारकम्मे च, मोहारोपनतादिसु;

कम्मवाचावसेनेत्थ, कम्मलक्खणता मता.

३००४.

इति ञत्तिदुतियस्स, इमे सत्त पकासिता;

तथा ञत्तिचतुत्थम्पि, सत्त ठानानि गच्छति.

३००५.

निस्सारणमथोसारं, सम्मुतिं दाननिग्गहं;

समनुभासनञ्चेव, सत्तमं कम्मलक्खणं.

३००६.

सत्तन्नं तज्जनादीनं, कम्मानं करणं पन;

निस्सारणाथ पस्सद्धि, तेसं ओसारणा मता.

३००७.

ओवादो भिक्खुनीनं तु, सम्मुतीति पकासिता;

मानत्तपरिवासानं, दानं ‘‘दान’’न्ति वुच्चति.

३००८.

पुन मूलापटिक्कस्सो, ‘‘निग्गहो’’ति पवुच्चति;

उक्खित्तस्सानुवत्तिका, अट्ठ यावततीयका.

३००९.

अरिट्ठो चण्डकाळी च, एकादस भवन्तिमे;

इमेसं तु वसा ञेय्या, दसेका समनुभासना.

३०१०.

उपसम्पदकम्मञ्च, कम्ममब्भानसञ्ञितं;

इदं ञत्तिचतुत्थे तु, सत्तमं कम्मलक्खणं.

३०११.

अपलोकनकम्मञ्चा-पलोकेत्वाव कारये;

ञत्तिया दुतियेनापि, चतुत्थेन न कारये.

३०१२.

ञत्तिदुतियकम्मानि, लहुकानत्थि कानिचि;

कातब्बानपलोकेत्वा, सब्बा सम्मुतियो सियुं.

३०१३.

सेसानि अपलोकेत्वा, कातुं पन न वट्टति;

यथावुत्तनयेनेव, तेन तेनेव कारये.

चतुब्बिधकम्मकथा.

कम्मविपत्तिकथा

३०१४.

वत्थुतो ञत्तितो चेव, अनुस्सावनसीमतो;

परिसतोति पञ्चेव, कम्मदोसा पकासिता.

३०१५.

सम्मुखाकरणीयं यं, तं करोति असम्मुखा;

कम्मं वत्थुविपन्नं तं, अधम्मन्ति पवुच्चति.

३०१६.

असम्मुखाकरणीयानि, अट्ठेव च भवन्ति हि;

पत्तनिक्कुज्जनञ्चेव, पत्तस्सुक्कुज्जनम्पि च.

३०१७.

पकासनीयकम्मञ्च , सेक्खउम्मत्तसम्मुति;

अवन्दियो तथा ब्रह्म-दण्डो दूतूपसम्पदा.

३०१८.

इमानट्ठ ठपेत्वान, सेसानि पन सब्बसो;

सम्मुखाकरणीयानि, कम्मानि सुगतोब्रवि.

३०१९.

ञत्तितो पन पञ्चेव, विपज्जननया मता;

न परामसति वत्थुञ्च, सङ्घं पुग्गलमेव वा.

३०२०.

न परामसति ञत्तिं वा, पच्छा ञत्तिं ठपेति वा;

पञ्चहेतेहि कम्मानि, ञत्तितोव विपज्जरे.

३०२१.

अनुस्सावनतो पञ्च, कम्मदोसा पकासिता;

न परामसति वत्थुं वा, सङ्घं पुग्गलमेव वा.

३०२२.

हापेति सावनं वापि, सावेतसमयेपि वा;

एवं पन विपज्जन्ति, अनुस्सावनतोपि च.

३०२३.

एकादसहि सीमाहि, सीमतो कम्मदोसता;

वुत्ता उपोसथे ताव, खन्धके सब्बसो मया.

३०२४.

चतुवग्गेन कातब्बे, कम्मप्पत्ता अनागता;

छन्दो च न पनानीतो, पटिक्कोसन्ति सम्मुखा.

३०२५.

एवं तिवङ्गिको दोसो, परिसाय वसा सिया;

आगता कम्मपत्ता च, छन्दो च न पनागतो.

३०२६.

सम्मुखा पटिसेधेन्ति, दुतिये चतुवग्गिके;

आगता कम्मपत्ता च, छन्दोपि च समाहटो.

३०२७.

पटिक्कोसोव एत्थत्थि, ततिये चतुवग्गिके;

एवं पञ्चादिवग्गेसु, सङ्घेसु तिविधेसुपि.

३०२८.

चतुत्थिका सियुं दोसा, दस द्वे परिसावसा;

एवं द्वादसधा एत्थ, कम्मानि हि विपज्जरे.

कम्मविपत्तिकथा.

सेदमोचनकथा

क.

सोळसपरिवारस्स , परिवारस्स सादरा;

सुणाथ निपुणे पञ्हे, गूळ्हत्थे भणतो मम.

ख.

दिवापज्जति नो रत्तिं, रत्तिंयेव च नो दिवा;

कथञ्च पटिग्गण्हन्तो, न गण्हन्तो कथं पन.

ग.

छिन्दन्तस्स सियापत्ति, तथेवाछिन्दतोपि च;

छादेन्तस्स तथापत्ति-न छादेन्तस्स भिक्खुनो.

घ.

का चापत्ति समापत्ति-लाभिनोयेव भिक्खुनो;

असमापत्तिलाभिस्स, का च नामस्स सा भवे.

ङ.

गरुकं भणतो सच्चं, अलिकं भणतो सियुं;

लहुं सच्चं भणन्तस्स, मुसा च भणतो गरुं.

च.

पविसन्तो च आरामं, आपज्जति न निक्खमं;

निक्खमन्तोव आपत्ति, न चेव पविसं पन;

छ.

समादियन्तो असमादियन्तो;

अनादियन्तोपि च आदियन्तो;

देन्तो अदेन्तोपि सिया सदोसो;

तथा करोन्तोपि च नो करोन्तो.

ज.

आपज्जति च धारेन्तो, अधारेन्तो तथेव च;

द्विन्नं माता पिता साव, कथं होति? भणाहि मे.

झ.

उभतोब्यञ्जना इत्थी, गब्भं गण्हाति अत्तना;

गण्हापेति परं गब्भं, तस्मा मातापिता च सा.

ञ.

गामे वा यदि वारञ्ञे, यं परेसं ममायितं;

न हरन्तोव तं थेय्या, कथं पाराजिको भवे;

ट.

थेय्यसंवासको एसो, लिङ्गसंवासथेनको;

परभण्डं अगण्हन्तो, तेन होति पराजितो.

ठ.

नारिं रूपवतिं भिक्खु, रत्तचित्तो असञ्ञतो;

मेथुनं ताय कत्वापि, न सो पाराजिको कथं;

ड.

अच्छरासदिसं नारिं, सुपिनन्तेन पस्सति;

ताय मेथुनसंयोगे, कतेपि न भविस्सति.

ढ.

बहिद्धा गेहतो भिक्खु, इत्थी गब्भन्तरं गता;

छिद्दं गेहस्स नेवत्थि, कथं मेथुनतो चुतो;

ण.

अन्तोदुस्सकुटिट्ठेन, मातुगामेन मेथुनं;

सन्थतादिवसेनेव, कत्वा होति पराजितो.

त.

सुत्ते च विनयेयेव, खन्धके सानुलोमिके;

सब्बत्थ निपुणा धीरा, इमे पञ्हे भणन्ति ते.

थ.

खन्धके परिवारे च, विनये सानुलोमिके;

आदरो करणीयोव, पटुभावं पनिच्छिता.

सेदमोचनकथा.

पकिण्णकविनिच्छयकथा

३०२९.

छत्तं पण्णमयं किञ्चि, बहि अन्तो च सब्बसो;

पञ्चवण्णेन सुत्तेन, सिब्बितुं न च वट्टति.

३०३०.

छिन्दितुं अड्ढचन्दं वा, पण्णे मकरदन्तकं;

घटकं वाळरूपं वा, लेखा दण्डे न वट्टति.

३०३१.

सिब्बितुं एकवण्णेन, छत्तं सुत्तेन वट्टति;

थिरत्थं, पञ्चवण्णानं, पञ्जरं वा विनन्धितुं.

३०३२.

घटकं वाळरूपं वा, लेखा वा पन केवला;

भिन्दित्वा वापि घंसित्वा, धारेतुं पन वट्टति.

३०३३.

अहिछत्तकसण्ठानं, दण्डबुन्दम्हि वट्टति;

उक्किरित्वा कता लेखा, बन्धनत्थाय वट्टति.

३०३४.

नानावण्णेहि सुत्तेहि, मण्डनत्थाय चीवरं;

समं सतपदादीनं, सिब्बितुं न च वट्टति.

३०३५.

पत्तस्स परियन्ते वा, तथा पत्तमुखेपि वा;

वेणिं सङ्खलिकं वापि, करोतो होति दुक्कटं.

३०३६.

पट्टम्पि गण्ठिपासानं, अट्ठकोणादिकंविधिं;

तत्थग्घियगदारूपं, मुग्गरादिं करोन्ति च.

३०३७.

तत्थ कक्कटकक्खीनि, उट्ठापेन्ति न वट्टति;

सुत्ता च पिळका तत्थ, दुविञ्ञेय्याव दीपिता.

३०३८.

चतुकोणाव वट्टन्ति, गण्ठिपासकपट्टका;

कण्णकोणेसु सुत्तानि, रत्ते छिन्देय्य चीवरे.

३०३९.

सूचिकम्मविकारं वा, अञ्ञं वा पन किञ्चिपि;

चीवरे भिक्खुना कातुं, कारापेतुं न वट्टति.

३०४०.

यो च पक्खिपति भिक्खु चीवरं;

कञ्जिपिट्ठखलिअल्लिकादिसु;

वण्णमट्ठमभिपत्थयं परं;

तस्स नत्थि पन मुत्ति दुक्कटा.

३०४१.

सूचिहत्थमलादीनं , करणे चीवरस्स च;

तथा किलिट्ठकाले च, धोवनत्थं तु वट्टति.

३०४२.

रजने पन गन्धं वा, तेलं वा लाखमेव वा;

किञ्चि पक्खिपितुं तत्थ, भिक्खुनो न च वट्टति.

३०४३.

सङ्खेन मणिना वापि, अञ्ञेनपि च केनचि;

चीवरं न च घट्टेय्य, घंसितब्बं न दोणिया.

३०४४.

चीवरं दोणियं कत्वा, नापि घट्टेय्य मुट्ठिना;

रत्तं पहरितुं किञ्चि, हत्थेहेव च वट्टति.

३०४५.

गण्ठिके पन लेखा वा, पिळका वा न वट्टति;

कप्पबिन्दुविकारो वा, पाळिकण्णिकभेदतो.

३०४६.

थालकस्स च पत्तस्स, बहि अन्तोपि वा पन;

आरग्गेन कता लेखा, न च वट्टति काचिपि.

३०४७.

आरोपेत्वा भमं पत्तं, मज्जित्वा चे पचन्ति च;

‘‘मणिवण्णं करिस्साम’’, इति कातुं न वट्टति.

३०४८.

पत्तमण्डलके किञ्चि, भित्तिकम्मं न वट्टति;

न दोसो कोचि तत्थस्स, कातुं मकरदन्तकं.

३०४९.

न धम्मकरणच्छत्ते, लेखा काचिपि वट्टति;

कुच्छियं वा ठपेत्वा तं, लेखं तु मुखवट्टियं.

३०५०.

सुत्तं वा दिगुणं कत्वा, कोट्टेन्ति च तहिं तहिं;

कायबन्धनसोभत्थं, तं न वट्टति भिक्खुनो.

३०५१.

दसामुखे दळ्हत्थाय, द्वीसु अन्तेसु वट्टति;

मालाकम्मलताकम्म-चित्तिकम्पि न वट्टति.

३०५२.

अक्खीनि तत्थ दस्सेत्वा, कोट्टिते पन का कथा;

कक्कटक्खीनि वा तत्थ, उट्ठापेतुं न वट्टति.

३०५३.

घटं देड्डुभसीसं वा, मकरस्स मुखम्पि वा;

विकाररूपं यं किञ्चि, न वट्टति दसामुखे.

३०५४.

उजुकं मच्छकण्टं वा, मट्ठं वा पन पट्टिकं;

खज्जूरिपत्तकाकारं, कत्वा वट्टति कोट्टितं.

३०५५.

पट्टिका सूकरन्तन्ति, दुविधं कायबन्धनं;

रज्जुका दुस्सपट्टादि, सब्बं तस्सानुलोमिकं.

३०५६.

मुरजं मद्दवीणञ्च, देड्डुभञ्च कलाबुकं;

रज्जुयो न च वट्टन्ति, पुरिमा द्वेदसा सियुं.

३०५७.

दसा पामङ्गसण्ठाना, निद्दिट्ठा कायबन्धने;

एका द्वितिचतस्सो वा, वट्टन्ति न ततो परं.

३०५८.

एकरज्जुमयं वुत्तं, मुनिना कायबन्धनं;

तञ्च पामङ्गसण्ठानं, एकम्पि च न वट्टति.

३०५९.

रज्जुके एकतो कत्वा, बहू एकाय रज्जुया;

निरन्तरञ्हि वेठेत्वा, कतं वट्टति बन्धितुं.

३०६०.

दन्तकट्ठविसाणट्ठि-लोहवेळुनळब्भवा;

जतुसङ्खमयासुत्त-फलजा विधका मता.

३०६१.

कायबन्धनविधेपि, विकारो न च वट्टति;

तत्थ तत्थ परिच्छेद-लेखामत्तं तु वट्टति.

३०६२.

मालाकम्मलताकम्म-नानारूपविचित्तिता ;

न च वट्टति भिक्खूनं, अञ्जनी जनरञ्जनी.

३०६३.

तादिसं पन घंसित्वा, वेठेत्वा सुत्तकेन वा;

वळञ्जन्तस्स भिक्खुस्स, न दोसो कोचि विज्जति.

३०६४.

वट्टा वा चतुरस्सा वा, अट्ठंसा वापि अञ्जनी;

वट्टतेवाति निद्दिट्ठा, वण्णमट्ठा न वट्टति.

३०६५.

तथाञ्जनिसलाकापि , अञ्जनिथविकाय च;

नानावण्णेहि सुत्तेहि, चित्तकम्मं न वट्टति.

३०६६.

एकवण्णेन सुत्तेन, सिपाटिं येन केनचि;

यं किञ्चि पन सिब्बेत्वा, वळञ्जन्तस्स वट्टति.

३०६७.

मणिकं पिळकं वापि, पिप्फले आरकण्टके;

ठपेतुं पन यं किञ्चि, न च वट्टति भिक्खुनो.

३०६८.

दण्डकेपि परिच्छेद-लेखामत्तं तु वट्टति;

वलित्वा च नखच्छेदं, करोन्तीति हि वट्टति.

३०६९.

उत्तरारणियं वापि, धनुके पेल्लदण्डके;

मालाकम्मादि यं किञ्चि, वण्णमट्ठं न वट्टति.

३०७०.

सण्डासे दन्तकट्ठानं, तथा छेदनवासिया;

द्वीसु पस्सेसु लोहेन, बन्धितुं पन वट्टति.

३०७१.

तथा कत्तरदण्डेपि, चित्तकम्मं न वट्टति;

वट्टलेखाव वट्टन्ति, एका वा द्वेपि हेट्ठतो.

३०७२.

विसाणे नाळियं वापि, तथेवामण्डसारके;

तेलभाजनके सब्बं, वण्णमट्ठं तु वट्टति.

३०७३.

पानीयस्स उळुङ्केपि, दोणियं रजनस्सपि;

घटे फलकपीठेपि, वलयाधारकादिके.

३०७४.

तथा पत्तपिधाने च, तालवण्टे च बीजने;

पादपुञ्छनियं वापि, सम्मुञ्जनियमेव च.

३०७५.

मञ्चे भूमत्थरे पीठे, भिसिबिम्बोहनेसु च;

मालाकम्मादिकं चित्तं, सब्बमेव च वट्टति.

३०७६.

नानामणिमयत्थम्भ-कवाटद्वारभित्तिकं ;

सेनासनमनुञ्ञातं, का कथा वण्णमट्ठके.

३०७७.

सोवण्णियं द्वारकवाटबद्धं;

सुवण्णनानामणिभित्तिभूमिं;

न किञ्चि एकम्पि निसेधनीयं;

सेनासनं वट्टति सब्बमेव.

३०७८.

बुद्धं धम्मञ्च सङ्घञ्च, न उद्दिस्स दवं करे;

मूगब्बतादिकं नेव, गण्हेय्य तित्थियब्बतं.

३०७९.

कायं वा अङ्गजातं वा, ऊरुं वा न तु दस्सये;

भिक्खुनीनं तु ता वापि, न सिञ्चे उदकादिना.

३०८०.

वस्समञ्ञत्थ वुट्ठो चे, भागमञ्ञत्थ गण्हति;

दुक्कटं पुन दातब्बं, गीवा नट्ठेपि जज्जरे.

३०८१.

चोदितो सो सचे तेहि, भिक्खूहि न ददेय्यतं;

धुरनिक्खेपने तेसं, भण्डग्घेनेव कारये.

३०८२.

अकप्पियसमादानं, करोतो होति दुक्कटं;

दवा सिलं पविज्झन्तो, दुक्कटा न च मुच्चति.

३०८३.

गिहीगोपकदानस्मिं, न दोसो कोचि गण्हतो;

परिच्छेदनयो वुत्तो, सङ्घचेतियसन्तके.

३०८४.

यानं पुरिससंयुत्तं, हत्थवट्टकमेव वा;

पाटङ्किञ्च गिलानस्स, वट्टतेवाभिरूहितुं.

३०८५.

न च भिक्खुनिया सद्धिं, सम्पयोजेय्य किञ्चिपि;

दुक्कटं भिक्खुनिं रागा, ओभासेन्तस्स भिक्खुनो.

३०८६.

भिक्खुनीनं हवे भिक्खु, पातिमोक्खं न उद्दिसे;

आपत्तिं वा सचे तासं, पटिग्गण्हेय्य दुक्कटं.

३०८७.

अत्तनो परिभोगत्थं, दिन्नमञ्ञस्स कस्सचि;

परिभोगमकत्वाव, ददतो पन दुक्कटं.

३०८८.

असप्पायं सचे सब्बं, अपनेतुम्पि वट्टति;

अग्गं गहेत्वा दातुं वा, पत्तादीसुप्ययं नयो.

३०८९.

पञ्चवग्गूपसम्पदा , गुणङ्गुणउपाहना;

चम्मत्थारो धुवन्हानं, मज्झदेसे न वट्टति.

३०९०.

सम्बाधस्स च सामन्ता, सत्थकम्मं दुवङ्गुला;

वारितं, वत्थिकम्मम्पि, सम्बाधेयेव सत्थुना.

३०९१.

पण्णानि अज्जुकादीनं, लोणं वा उण्हयागुया;

पक्खिपित्वान पाकत्थं, चालेतुं न च वट्टति.

३०९२.

सचे परिसमञ्ञस्स, उपळालेति दुक्कटं;

तत्थ चादीनवं तस्स, वत्तुं पन च वट्टति.

३०९३.

‘‘मक्खनं गूथमुत्तेहि, गतेन न्हायितुं विय;

कतं निस्साय दुस्सीलं, तया विहरता’’ति च.

३०९४.

भत्तग्गे यागुपाने च, अन्तोगामे च वीथियं;

अन्धकारे अनावज्जो, एकावत्तो च ब्यावटो.

३०९५.

सुत्तो खादञ्च भुञ्जन्तो, वच्चं मुत्तम्पि वा करं;

वन्दना तेरसन्नं तु, अयुत्तत्थेन वारिता.

३०९६.

नग्गो अनुपसम्पन्नो, नानासंवासकोपि च;

यो पच्छा उपसम्पन्नो, उक्खित्तो मातुगामको.

३०९७.

एकादस अभब्बा च, गरुकट्ठा च पञ्चिमे;

वन्दतो दुक्कटं वुत्तं, बावीसति च पुग्गले.

३०९८.

यो पुरे उपसम्पन्नो, नानासंवासवुड्ढको;

धम्मवादी च सम्बुद्धो, वन्दनीया तयो इमे.

३०९९.

तज्जनादिकते एत्थ, चतुरो पन पुग्गले;

वन्दतोपि अनापत्ति, तेहि कम्मञ्च कुब्बतो.

३१००.

अधिट्ठानं पनेकस्स, द्विन्नं वा तिण्णमेव वा;

दिट्ठाविकम्ममुद्दिट्ठं, ततो उद्धं निवारणं.

३१०१.

सन्दिट्ठो होति सम्भत्तो, जीवतालपितोपि च;

गहितत्तमनो होति, विस्सासो पञ्चधा सिया.

३१०२.

सीलदिट्ठिविपत्ति च, आचाराजीवसम्भवा;

विपत्तियो चतस्सोव, वुत्ता आदिच्चबन्धुना.

३१०३.

तत्थ अप्पटिकम्मा च, या च वुट्ठानगामिनी;

आपत्तियो दुवे सील-विपत्तीति पकासिता.

३१०४.

अन्तग्गाहिकदिट्ठि च, या दिट्ठि दसवत्थुका;

अयं दिट्ठिविपत्तीति, दुविधा दिट्ठि दीपिता.

३१०५.

देसनागामिनिका या च, पञ्च थुल्लच्चयादिका;

वुत्ताचारविपत्तीति, आचारकुसलेन सा.

३१०६.

कुहनादिप्पवत्तो हि, मिच्छाजीवोति दीपितो;

आजीवपच्चयापत्ति, छब्बिधाति पकासिता.

३१०७.

कम्मुना लद्धिसीमाहि, नानासंवासका तयो;

उक्खित्तो तिविधो कम्म-नानासंवासको मतो.

३१०८.

अधम्मवादिपक्खस्मिं, निसिन्नोव विचिन्तियं;

‘‘धम्मवादी पनेते’’ति, उप्पन्ने पन मानसे.

३१०९.

नानासंवासको नाम, लद्धियायं पकासितो;

तत्रट्ठो पन सो द्विन्नं, कम्मं कोपेति सङ्घिकं.

३११०.

बहिसीमागतो सीमा-नानासंवासको मतो;

नानासंवासका एवं, तयो वुत्ता महेसिना.

३१११.

चुतो अनुपसम्पन्नो, नानासंवासका तयो;

भिक्खूनेकादसाभब्बा, असंवासा इमे सियुं.

३११२.

असंवासस्स सब्बस्स, तथा कम्मारहस्स च;

सङ्घे उम्मत्तकादीनं, पटिक्खेपो न रूहति.

३११३.

ससंवासेकसीमट्ठ-पकतत्तस्स भिक्खुनो;

वचनेन पटिक्खेपो, रूहतानन्तरस्सपि.

३११४.

भिक्खु आपज्जतापत्तिं, आकारेहि पनच्छहि;

वुत्ता समणकप्पा च, पञ्च, पञ्च विसुद्धियो.

३११५.

निदानं पुग्गलं वत्थुं, विधिं पञ्ञत्तिया पन;

विपत्तापत्तनापत्ति, समुट्ठाननयम्पि च.

३११६.

वज्जकम्मक्रियासञ्ञा, चित्ताणत्तिविधिं पन;

तथेवङ्गविधानञ्च, वेदना कुसलत्तिकं.

३११७.

सत्तरसविधं एतं, दस्सेत्वा लक्खणं बुधो;

सिक्खापदेसु योजेय्य, तत्थ तत्थ यथारहं.

३११८.

निदानं तत्थ वेसाली, तथा राजगहं पुरं;

सावत्थाळवि कोसम्बी, सक्कभग्गा पकासिता.

३११९.

दस वेसालिया वुत्ता, एकवीसं गिरिब्बजे;

सतानि हि छ ऊनानि, तीणि सावत्थिया सियुं.

३१२०.

छ पनाळवियं वुत्ता, अट्ठ कोसम्बियं कता;

अट्ठ सक्केसु पञ्ञत्ता, तयो भग्गे पकासिता.

३१२१.

तेवीसतिविधा वुत्ता, सुदिन्नधनियादयो;

भिक्खूनं पातिमोक्खस्मिं, आदिकम्मिकपुग्गला.

३१२२.

भिक्खुनीनं तथा पाति-मोक्खस्मिं आदिकम्मिका;

थुल्लनन्दादयो सत्त, सब्बे तिंस भवन्ति ते.

३१२३.

तरुं तिमूलं नवपत्तमेनं;

द्वयङ्कुरं सत्तफलं छपुप्फं;

जानाति यो द्विप्पभवं द्विसाखं;

जानाति पञ्ञत्तिमसेसतो सो.

३१२४.

इति परममिमं विनिच्छयं;

मधुरपदत्थमनाकुलं तु यो;

पठति सुणति पुच्छते च सो;

भवतुपालिसमो विनिच्छये.

इति विनयविनिच्छये पकिण्णकविनिच्छयकथा समत्ता.

कम्मट्ठानभावनाविधानकथा

३१२५.

पामोक्खे पातिमोक्खस्मिं, मुखे मोक्खप्पवेसने;

सब्बदुक्खक्खये वुत्ते, वुत्तमेवितरत्तयं.

३१२६.

इदं चतुब्बिधं सीलं, ञत्वा तत्थ पतिट्ठितो;

समाधिं पुन भावेत्वा, पञ्ञाय परिमुच्चति.

३१२७.

दसानुस्सतियो वुत्ता, कसिणा च दसासुभा;

चतस्सो अप्पमञ्ञायो, तथारुप्पा परद्वयं.

३१२८.

इच्चेवं पन सब्बम्पि, चत्तालीसविधं सिया;

कम्मट्ठानं समुद्दिट्ठं, मम्मट्ठानं मनोभुनो.

३१२९.

उपचारप्पनातो च, झानभेदा अतिक्कमा;

वड्ढनावड्ढना चापि, तथारम्मणभूमितो.

३१३०.

गहणा पच्चया भिय्यो, तथा चरियानुकूलतो;

विसेसो अयमेतेसु, विञ्ञातब्बो विभाविना.

३१३१.

अट्ठानुस्सतियो सञ्ञा-ववत्थानञ्च तत्थिमे;

उपचारवहा, सेसा, तिंस झानवहा मता.

३१३२.

पठमज्झानिका तत्थ, असुभा कायगतासति;

आनापानञ्च कसिणा, चतुक्कज्झानिका इमे.

३१३३.

तिकज्झानानि तिस्सोव, अप्पमञ्ञाथ पच्छिमा;

चत्तारोपि च आरुप्पा, चतुत्थज्झानिका मता.

३१३४.

अतिक्कमो द्विधा वुत्तो, अङ्गारम्मणतोपि च;

चतुक्कतिकझानेसु, अङ्गातिक्कमता मता.

३१३५.

चतुत्था अप्पमञ्ञापि, अङ्गातिक्कमतो सिया;

आरम्मणमतिक्कम्म, आरुप्पा पन जायरे.

३१३६.

कसिणानि दसेवेत्थ, वड्ढेतब्बानि योगिना;

सेसं पन च सब्बम्पि, न वड्ढेतब्बमेव तं.

३१३७.

निमित्तारम्मणा तत्थ, कसिणा च दसासुभा;

काये सतानापानञ्च, बावीसति भवन्तिमे.

३१३८.

सेसानुस्सतियो अट्ठ, सञ्ञा धातुववत्थनं;

विञ्ञाणं नेवसञ्ञा च, दस द्वे भावगोचरा.

३१३९.

चतस्सो अप्पमञ्ञायो, द्वे च आरुप्पमानसा;

इमे धम्मा विनिद्दिट्ठा, छ नवत्तब्बगोचरा.

३१४०.

दसासुभा पटिक्कूल-सञ्ञा कायगतासति;

देवेसु न पवत्तन्ति, द्वादसेवाति भूमितो.

३१४१.

तानि द्वादस भिय्यो च, आनापानसतीपि च;

सब्बसो तेरस वापि, ब्रह्मलोके न जायरे.

३१४२.

ठपेत्वा चतुरारुप्पे, अरूपावचरे किर;

अञ्ञे पन न जायन्ति, सब्बे जायन्ति मानुसे.

३१४३.

चतुत्थं कसिणं हित्वा, कसिणा च दसासुभा;

दिट्ठेनेव गहेतब्बा, पुब्बभागे भवन्ति ते.

३१४४.

आनापानञ्च फुट्ठेन, दिट्ठेन तचपञ्चकं;

मालुतो दिट्ठफुट्ठेन, सुतेन चेत्थ सेसकं.

३१४५.

आकासकसिणञ्चेत्थ, ठपेत्वा कसिणा नव;

पठमारुप्पचित्तस्स, पच्चया पन जायरे.

३१४६.

भवन्ति हि अभिञ्ञाणं, कसिणानि दसापि च;

तिस्सोपि अप्पमञ्ञायो, चतुत्थस्स तु पच्चया.

३१४७.

हेट्ठिमहेट्ठिमारुप्पं, परस्स च परस्स च;

नेवसञ्ञा निरोधस्स, पच्चयोति पकासिता.

३१४८.

सब्बे सुखविहारस्स, भवनिस्सरणस्स च;

तथा भवसुखानञ्च, पच्चयाति च दीपिता.

३१४९.

असुभा दस विञ्ञेय्या, तथा कायगतासति;

अनुकूला इमे राग-चरितस्स विसेसतो.

३१५०.

चतस्सो अप्पमञ्ञायो, सवण्णकसिणा तथा;

अनुकूला इमे दोस-चरितस्स पकासिता.

३१५१.

वितक्कचरितस्सापि, मोहप्पकतिनोपि च;

आनापानसतेकाव, सप्पायाति विभाविता.

३१५२.

सञ्ञा चेव ववत्थानं, मरणूपसमे सति;

पञ्ञापकतिनो एते, अनुकूलाति दीपिता.

३१५३.

आदिअनुस्सतिच्छक्कं, सद्धाचरितवण्णितं;

आरुप्पा कसिणा सेसा, दस सब्बानुरूपका.

३१५४.

एवं पभेदतो ञत्वा, कम्मट्ठानानि पण्डितो;

चरियायानुकूलं तु, तेसु यं अत्तनो पन.

३१५५.

तं गहेत्वान मेधावी, दळ्हं कल्याणमित्तको;

उच्छेदं पलिबोधानं, कत्वा पठममेव च.

३१५६.

अनुरूपे वसन्तेन, विहारे दोसवज्जिते;

भावेत्वा पठमादीनि, झानानि पन सब्बसो.

३१५७.

ततो वुट्ठाय सप्पञ्ञो, झानम्हा पठमादितो;

नामरूपववत्थानं, कत्वा कङ्खं वितीरिय.

३१५८.

उपक्लेसे अमग्गोति, दसोभासादयो पन;

मग्गो विपस्सनाञाणं, इति जानाति पण्डितो.

३१५९.

तिण्णं तेसं ववत्थाने, कते एत्तावता पन;

तिण्णं पन च सच्चानं, ववत्थानं कतं सिया.

३१६०.

उदयब्बयभङ्गा च, भयादीनवनिब्बिदा;

मुञ्चितुकम्यताञाणं, पटिसङ्खानुपस्सना.

३१६१.

सङ्खारुपेक्खाञाणञ्च, नवमं सच्चानुलोमिकं;

अयं ‘‘पटिपदाञाण-दस्सन’’न्ति पकासिता.

३१६२.

ततो गोत्रभुचित्तस्स, समनन्तरमेव च;

सन्तिमारम्मणं कत्वा, जायते ञाणदस्सनं.

३१६३.

‘‘ञाणदस्सनसुद्धी’’ति, इदं ञाणं पकासितं;

पच्चवेक्खणपरियन्तं, फलं तस्सानुजायते.

३१६४.

तेनेव च उपायेन, भावेन्तो सो पुनप्पुनं;

पापुणाति यथा भिक्खु, सेसमग्गफलानि च.

३१६५.

इच्चेवमच्चन्तमवेच्च धम्मं;

विद्धंसयित्वाकुसलं असेसं;

विसोसयित्वान तयो भवे सो;

उपेति सन्तिं निरुपादिसेसं.

३१६६.

विञ्ञासक्कमतो वापि, पुब्बापरवसेन वा;

यदि अक्खरबन्धे वा, अयुत्तं विय दिस्सति.

३१६७.

तं तथा न गहेतब्बं, गहेतब्बमदोसतो;

मया उपपरिक्खित्वा, कतत्ता पन सब्बसो.

३१६८.

सेट्ठस्स चोळरट्ठस्स, नाभिभूते निराकुले;

सब्बस्स पन लोकस्स, गामे सम्पिण्डिते विय.

३१६९.

कदलीसालतालुच्छु-नाळिकेरवनाकुले;

कमलुप्पलसञ्छन्न-सलिलासयसोभिते.

३१७०.

कावेरिजलसम्पात-परिभूतमहीतले;

इद्धे सब्बङ्गसम्पन्ने, मङ्गले भूतमङ्गले.

३१७१.

पवराकारपाकार-परिखापरिवारिते;

विहारे वेण्हुदासस्स, दस्सनीये मनोरमे.

३१७२.

तीरन्तरुहवातिर-तरुराजविराजिते;

नानादिजगणारामे, नानाराममनोरमे.

३१७३.

चारुपङ्कजसंकिण्ण-तळाकसमलङ्कते;

सुरसोदकसम्पुण्ण-वरकूपोपसोभिते.

३१७४.

विचित्रविपुलच्चुग्ग-वरमण्डपमण्डिते;

आवासेहि चनेकेहि, अच्चन्तमुपसोभिते.

३१७५.

उप्पतेन च थूपेन, भेत्वाव धरणीतलं;

जित्वावावहसन्तेन, केलाससिखरं खरं.

३१७६.

सरदम्बुदसङ्कासे, दस्सनीये समुस्सिते;

पसादजनने रम्मे, पासादे वसता मया.

३१७७.

वुत्तस्स बुद्धसीहेन, विनयस्स विनिच्छयो;

बुद्धसीहं समुद्दिस्स, मम सद्धिविहारिकं.

३१७८.

कतोयं पन भिक्खूनं, हितत्थाय समासतो;

विनयस्सावबोधत्थं, सुखेनेवाचिरेन च.

३१७९.

अच्चुतच्चुतविक्कन्ते, कलम्बकुलनन्दने;

महिं समनुसासन्ते, आरद्धो च समापितो.

३१८०.

यथा सिद्धिमयं पत्तो, अन्तरायं विना तथा;

सब्बे सिज्झन्तु सङ्कप्पा, सत्तानं धम्मसंयुता.

३१८१.

याव तिट्ठति लोकस्मिं, मन्दारो चारुकन्दरो;

ताव तिट्ठतु बुद्धस्स, सासनं कलिसासनं.

३१८२.

काले सम्मा पवस्सन्तु, वस्सं वस्सवलाहका;

पालयन्तु महीपाला, धम्मतो सकलं महिं.

३१८३.

इमं सारभूतं हितं अत्थयुत्तं;

करोन्तेन पत्तं मया यं तु पुञ्ञं;

अयं तेन लोको मुनिन्दप्पयातं;

सिवं वीतसोकं पुरं पापुणातु.

इति विनयविनिच्छये कम्मट्ठानभावनाविधानकथा

समत्ता.

इति तम्बपण्णियेन परमवेय्याकरणेन तिपिटकनयविधिकुसलेन परमकविजनहदयपदुमवनविकसनकरेन कविवरवसभेन परमरतिकरवरमधुरवचनुग्गारेन उरगपुरेन बुद्धदत्तेन रचितोयं विनयविनिच्छयो.

विनयविनिच्छयो समत्तो.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स