📜
चूळवग्गो
पारिवासिकक्खन्धककथा
तज्जनीयं ¶ ¶ नियस्सञ्च, पब्बाजं पटिसारणं;
तिविधुक्खेपनञ्चाति, सत्त कम्मानि दीपये.
तेचत्तालीस वत्तानि, खन्धके कम्मसञ्ञिते;
नवाधिकानि तिंसेव, खन्धके तदनन्तरे.
एवं सब्बानि वत्तानि, द्वासीतेव महेसिना;
होन्ति खन्धकवत्तानि, गहितागहणेन तु.
पारिवासञ्च वत्तञ्च, समादिन्नस्स भिक्खुनो;
रत्तिच्छेदो कथं वुत्तो, वत्तभेदो कथं भवे?
सहवासो विनावासो, अनारोचनमेव च;
पारिवासिकभिक्खुस्स, रत्तिच्छेदो च दुक्कटं.
एकच्छन्ने पनावासे, पकतत्तेन भिक्खुना;
निवासो दकपातेन, उक्खित्तस्स निवारितो.
पारिवासिकभिक्खुस्स, अन्तोयेव न लब्भति;
इच्चेवं पन निद्दिट्ठं, महापच्चरियं पन.
‘‘अविसेसेन निद्दिट्ठं, महाअट्ठकथादिसु;
उभिन्नं दकपातेन, निवासो वारितो’’ति हि.
अभिक्खुके पनावासे, अनावासेपि कत्थचि;
विप्पवासं वसन्तस्स, रत्तिच्छेदो च दुक्कटं.
पारिवासिकभिक्खुस्स, भिक्खुं दिस्वान तङ्खणे;
नारोचेन्तस्स चेतस्स, रत्तिच्छेदो च दुक्कटं.
पञ्चेव ¶ च यथावुड्ढं, लभते पारिवासिको;
कातुं तत्थेव च ठत्वा, उपोसथपवारणं.
वस्ससाटिं ¶ यथावुड्ढं, देन्ति चे सङ्घदायका;
ओणोजनं तथा भत्तं, लभते पञ्चिमे पन.
पारिवासिकक्खन्धककथा.
समथक्खन्धककथा
विवादाधारता चानु-वादाधिकरणम्पि च;
आपत्ताधारता चेव, किच्चाधिकरणम्पि च.
एतानि पन चत्तारि, वुत्तानि च महेसिना;
भेदकारकवत्थूनि, विवादो तत्थ निस्सितो.
विपत्तियो चतस्सोव, अनुवादो उपागतो;
आपत्ताधारता नाम, सत्त आपत्तियो मता.
सङ्घकिच्चानि निस्साय, किच्चाधिकरणं सिया;
एतेसं तु चतुन्नम्पि, समत्ता समथा मता.
सम्मुखा सति चामूळ्हो, पटिञ्ञाविनयोपि च;
तस्सपापियसी चेव, तथा येभुय्यसीपि च.
तिणवत्थारको चेव, सत्तमो विनयो मतो;
सत्तिमे समथा वुत्ता, बुद्धेनादिच्चबन्धुना.
विवादो सम्मति द्वीहि, अनुवादो चतूहि च;
आपत्ति पन तीहेव, किच्चमेकेन सम्मति.
छट्ठेन पठमेनापि, विवादो एत्थ सम्मति;
सम्मुखाविनयादीहि, अनुपुब्बेन तीहिपि.
तथेव ¶ पञ्चमेनापि, अनुवादो हि सम्मति;
सम्मुखेन पटिञ्ञाय, तिणवत्थारकेन च.
आपत्तूपसमं याति, तीहेव समथेहि सा;
सम्मुखाविनयेनेव, किच्चमेकेन सम्मति.
येभुय्यसिककम्मे ¶ तु, सलाकं गाहये बुधो;
गूळ्हेन विवटेनापि, कण्णजप्पेन वा पन.
अलज्जुस्सदे गूळ्हेन, विवटेनेव लज्जिसु;
बालेसु कण्णजप्पेन, सलाकं गाहये बुधो.
लज्जी अलज्जी बालोति, केन सक्का विजानितुं?
सकेन कम्मुनायेव, तेन सक्का विजानितुं.
आपज्जति च सञ्चिच्च, आपत्तिं परिगूहति;
छन्दादिअगतिं याति, अलज्जी एदिसो सिया.
नापज्जति च सञ्चिच्च, आपत्तिं न च गूहति;
न गच्छतिगतिञ्चापि, एदिसो लज्जि पुग्गलो.
दुच्चिन्तितो च दुब्भासी, तथा दुक्कटकारिको;
एदिसो पन ‘‘बालो’’ति, लक्खणेनेव ञायति.
तिधा सलाकगाहेन, बहुका धम्मवादिनो;
येभुय्यसिककम्मेन, कत्तब्बन्ति जिनोब्रवि.
अलज्जी सानुवादो च, असुची कम्मतो च यो;
तस्सपापियसीकम्म-योग्गो सो होति पुग्गलो.
भण्डने कलहे जाते, विवादस्मिं अनप्पके;
बहुअस्सामणे चिण्णे, अनग्गेपि च भस्सके.
मूलमूलं गवेसन्तं, होति वाळञ्च कक्खळं;
तिणवत्थारकेनेव, कातब्बन्ति पकासितं.
यथा ¶ च तिणपण्णेन, छन्नं गूथञ्च मुत्तकं;
न च वायति दुग्गन्धं, वूपसम्मति तङ्खणे.
ठपेत्वा थुल्लवज्जञ्च, गिहीहि पटिसंयुतं;
दिट्ठाविकम्मिकञ्चेव, यो च तत्थ न होति तं.
सेसायापत्तिया याव, उपसम्पदमाळतो;
सुद्धो होति निरापत्ति, तिणवत्थारके तथा.
समथक्खन्धककथा.
खुद्दकवत्थुक्खन्धककथा
रुक्खे ¶ वा पन कुट्टेवा, अट्टाने थम्भकेसु वा;
न्हायमानो सकं कायं, उग्घंसेय्यस्स दुक्कटं.
कायं गन्धब्बहत्थेन, कुरुविन्दकसुत्तिया;
मल्लकेन न घंसेय्य, नाञ्ञमञ्ञञ्च कायतो.
अकतं मल्लकं नाम, गिलानस्सेव वट्टति;
कतं तं मल्लकं नाम, सब्बेसम्पि न वट्टति.
कपालिट्ठकखण्डानि, सब्बस्स पुथुपाणिकं;
गिलानस्सागिलानस्स, वत्थवट्टि च वट्टति.
वुत्ता फेणकपासाण-कथला पादघंसने;
वट्टं वा चतुरस्सं वा, कतकं न च वट्टति.
यं किञ्चिपि अलङ्कारं, धारेन्तस्सपि दुक्कटं;
होति अन्तमसो ताल-पण्णमत्तम्पि भिक्खुनो.
ओसण्हेय्य सके केसे, यो हत्थफणकेन वा;
फणकेनपि कोच्छेन, दुक्कटं तस्स निद्दिसे.
सित्थतेलोदतेलेहि ¶ , मण्डनत्थं न वट्टति;
अनुलोमनिपातत्थं, उद्धंलोमेन भिक्खुना.
हत्थं तेलेन तेमेत्वा, पुञ्छितब्बा सिरोरुहा;
वट्टतुण्हाभितत्तस्स, अल्लहत्थेन पुञ्छितुं.
आदासे उदपत्ते वा, यत्थ कत्थचि अत्तनो;
मुखबिम्बं विना हेतुं, ओलोकेन्तस्स दुक्कटं.
‘‘सञ्छविं तु मुखं, नो’’ति, दट्ठुमाबाधपच्चया;
‘‘जिण्णो नो’’तायुसङ्खार-जाननत्थञ्च वट्टति.
नच्चं वा पन गीतं वा, वादितं वापि भिक्खुनो;
दट्ठुं वा पन सोतुं वा, गच्छतो होति दुक्कटं.
दट्ठुमन्तमसो मोर-नच्चम्पि च न वट्टति;
सोतुमन्तमसो दन्त-गीतम्पि च न वट्टति.
नच्चन्तस्स ¶ सयं वापि, नच्चापेन्तस्स दुक्कटं;
अनापत्तन्तरारामे, ठत्वा सुणाति पस्सति.
‘‘पस्सिस्सामी’’ति नच्चं वा, गीतं वा पन वादितं;
विहारतो विहारं वा, गच्छतो होति दुक्कटं.
आपत्तन्तोविहारेपि, उट्ठहित्वान गच्छतो;
ठत्वा गीवं पसारेत्वा, पस्सतोपि च वीथियं.
केसा दीघा न धारेय्या, यो धारेय्यस्स दुक्कटं;
द्वङ्गुलं वा दुमासं वा, ततो उद्धं न वट्टति.
नखे नासिकलोमानि, दीघानि न तु धारये;
न च वीसतिमट्ठं वा, कातुं वट्टति भिक्खुनो.
कप्पापेय्य विसुं मस्सुं, दाठिकं वा ठपेय्य यो;
संहरापेय्य वा लोमं, सम्बाधे तस्स दुक्कटं.
छिन्दतो ¶ दुक्कटं वुत्तं, केसे कत्तरिकाय वा;
अगिलानस्स अञ्ञेन, छिन्दापेन्तस्स वा तथा.
छिन्दतो अत्तनो अङ्ग-जातं थुल्लच्चयं सिया;
सेसङ्गछेदने अत्त-वधे आपत्ति दुक्कटं.
अहिकीटादिदट्ठस्स, तादिसाबाधपच्चया;
न दोसो छिन्दतो अङ्गं, मोचेन्तस्स च लोहितं.
अपरिस्सावनो मग्गं, सचे गच्छति दुक्कटं;
याचमानस्स वा मग्गे, तथेवाददतोपि तं.
न भुञ्जे न पिवे नग्गो, न खादे न च सायये;
न ददे न च गण्हेय्य, न गच्छेय्यपि अञ्जसं.
वन्दितब्बं न नग्गेन, वन्दापेतब्बमेव वा;
परिकम्मं न कातब्बं, न नग्गेन च कारये.
परिकम्मे पटिच्छादी, तिस्सो जन्ताघरादिका;
वुत्ता, वत्थपटिच्छादी, सब्बत्थ पन वट्टति.
यत्थ कत्थचि पेळायं, भुञ्जितुं न च वट्टति;
एकतो भुञ्जतो होति, दुक्कटं एकभाजने.
एकपावुरणा ¶ एक-त्थरणा वा निपज्जरे;
एकमञ्चेपि वा तेसं, होति आपत्ति दुक्कटं.
न निसीदेय्य सङ्घाटि-पल्लत्थिकमुपागतो;
किञ्चि कीळं न कीळेय्य, पलितं न च गाहये.
भमुकाय नलाटे वा, दाठिकायपि उग्गतं;
तादिसं पलितं चञ्ञं, गाहापेतुम्पि वट्टति.
अगिलानो सचे भिक्खु, छत्तं धारेय्य दुक्कटं;
अत्तनो चीवरादीनं, गुत्तत्थं पन वट्टति.
हत्थिसोण्डं ¶ चतुक्कण्णं, वसनं मच्छवाळकं;
वेल्लियं तालवण्टञ्च, निवासेन्तस्स दुक्कटं.
गहिपारुपनं वापि, पारुपन्तस्स दुक्कटं;
निवासने पारुपने, परिमण्डलता मता.
लोकायतं न वाचेय्य, न च तं परियापुणे;
न तिरच्छानविज्जा वा, वाचेतब्बाव भिक्खुना.
न च वट्टति धारेतुं, सब्बा चामरिबीजनी;
न चालिम्पेय्य दायं वा, न च लञ्जे मुखम्पि च.
न वहे उभतोकाजं, वट्टतन्तरकाजकं;
सीसक्खन्धकटोलम्ब-भारे दोसो न विज्जति.
अट्ठङ्गुलादिकं भिक्खु, पच्छिमं चतुरङ्गुला;
खादतो दन्तकट्ठञ्च, होति आपत्ति दुक्कटं.
रुक्खं नेवाभिरूहेय्य, किच्चे सतिपि पोरिसं;
आपदासु यथाकामं, वट्टतेवाभिरूहितुं.
लसुणं न च खादेय्य, सचे नाकल्लको सिया;
नारोपेतब्बकं बुद्ध-वचनं अञ्ञथा पन.
खिपितेन च वत्तब्बं, ‘‘जीवा’’ति, गिहिना पुन;
‘‘जीवथा’’ति च वुत्तेन, ‘‘चिरं जीवा’’ति वट्टति.
सामणेरं गहट्ठं वा, आकोटेन्तस्स दुक्कटं;
सयने पुप्फसंकिण्णे, न वट्टति निपज्जितुं.
खुरभण्डं ¶ न गण्हेय्य, सचे न्हापितपुब्बको;
न च धारणिया उण्ही, सब्बा बाहिरलोमिका.
अङ्गरागं करोन्तस्स, दुक्कटं समुदीरितं;
अकायबन्धनस्सापि, गामं पविसतोपि च.
लोहजं ¶ दारुजं सब्बं, कप्पियं मत्तिकामयं;
विना सत्थञ्च पत्तञ्च, कतकं कुम्भकारिकं.
खुद्दकवत्थुक्खन्धककथा.
सेनासनक्खन्धककथा
आसन्दिको अतिक्कन्त-पमाणोपि च वट्टति;
तथा पञ्चङ्गपीठम्पि, सत्तङ्गम्पि च वट्टति.
तूलोनद्धा घरेयेव, मञ्चपीठा निसीदितुं;
सीसपादूपधानञ्च, अगिलानस्स वट्टति.
सन्थरित्वा गिलानस्स, उपधानानि तत्थ च;
पच्चत्थरणकं दत्वा, निपज्जन्तस्स वट्टति.
तिरियं मुट्ठिरतनं, होति बिम्बोहनं मितं;
दीघतो च दियड्ढं वा, द्विहत्थन्ति कुरुन्दियं.
पूरिता चोळपण्णुण्ण-तिणवाकेहि पञ्चहि;
भिसियो भासिता पञ्च, तूलानं गणनावसा.
भिसितूलानि पञ्चेव, तथा तूलानि तीणिपि;
लोमानि मिगपक्खीनं, गब्भा बिम्बोहनस्सिमे.
मनुस्सलोमं लोमेसु, पुप्फेसु बकुलादिकं;
सुद्धं तमालपत्तञ्च, पण्णेसु न च वट्टति.
उण्णादिकं पञ्चविधञ्च तूलं;
महेसिना यं भिसियं पवुत्तं;
मसूरके ¶ तं पन वट्टतीति;
कुरुन्दियं अट्ठकथाय वुत्तं.
यदेतं ¶ तिविधं तूलं, भिसियं तं अकप्पियं;
मिस्सं तमालपत्तं तु, सब्बत्थ पन वट्टति.
रूपं तु पुरिसित्थीनं, तिरच्छानगतस्स वा;
कारेन्तस्स करोतो वा, होति आपत्ति दुक्कटं.
जातकं पन वत्थुं वा, कारापेतुं परेहि वा;
मालाकम्मं लताकम्मं, सयं कातुम्पि वट्टति.
समानासनिको नाम, द्वीहि वस्सेहि यो पन;
वुड्ढो वा दहरो वापि, वस्सेनेकेन वा पन.
समानवस्से वत्तब्बं, किञ्च नामिध विज्जति;
सत्तवस्सतिवस्सेहि, पञ्चवस्सो निसीदति.
हेट्ठा दीघासनं तिण्णं, यं पहोति निसीदितुं;
एकमञ्चेपि पीठे वा, द्वे निसीदन्ति वट्टति.
उभतोब्यञ्जनं इत्थिं, ठपेत्वा पण्डकं पन;
दीघासने अनुञ्ञातं, सब्बेहिपि निसीदितुं.
पुरिमिको पच्छिमिको, तथेवन्तरमुत्तको;
तयो सेनासनग्गाहा, सम्बुद्धेन पकासिता.
पुब्बारुणा पाटिपदस्स याव;
पुनारुणो भिज्जति नेव ताव;
इदञ्हि सेनासनगाहकस्स;
खेत्तन्ति वस्सूपगमे वदन्ति.
पातोव गाहिते अञ्ञो, भिक्खु सेनासने पन;
सचे याचति आगन्त्वा, वत्तब्बो गाहितन्ति सो.
सङ्घिकं अपलोकेत्वा, गहितं वस्सवासिकं;
अन्तोवस्सेपि विब्भन्तो, लभते तत्रजं सचे.
वुट्ठवस्सो ¶ सचे भिक्खु, किञ्चि आवासिहत्थतो;
गहेत्वा कप्पियं भण्डं, दत्वा तस्सत्तनो पन.
‘‘असुकस्मिं ¶ कुले मय्हं, वस्सावासिकचीवरं;
गाहितं गण्ह’’इच्चेवं, वत्वा गच्छति सो दिसं.
उप्पब्बजति चे तत्थ, गतट्ठाने, न लब्भति;
गहेतुं तस्स सम्पत्तं, सङ्घिकंयेव तं सिया.
मनुस्से सम्मुखा तत्थ, पटिच्छापेति चे पन;
सब्बं लभति सम्पत्तं, वस्सावासिकचीवरं.
आरामो च विहारो च, वत्थूनि दुविधस्सपि;
भिसि बिम्बोहनं मञ्च-पीठन्ति ततियं पन.
लोहकुम्भी कटाहञ्च, भाणको लोहवारको;
वासि फरसु कुद्दालो, कुठारी च निखादनं.
वल्लि वेळु तिणं पण्णं, मुञ्जपब्बजमेव च;
मत्तिका दारुभण्डञ्च, पञ्चमं तु यथाह च.
‘‘द्वीहि सङ्गहितानि द्वे, ततियं चतुसङ्गहं;
चतुत्थं नवकोट्ठासं, पञ्चमं अट्ठधा मतं.
इति पञ्चहि रासीहि, पञ्चनिम्मललोचनो;
पञ्चवीसविधं नाथो, गरुभण्डं पकासयि’’.
इदञ्हि पन सङ्घस्स, सन्तकं गरुभण्डकं;
विस्सज्जेन्तो विभाजेन्तो, भिक्खु थुल्लच्चयं फुसे.
भिक्खुना गरुभण्डं तु, सङ्घेन हि गणेन वा;
विस्सज्जितमविस्सट्ठं, विभत्तमविभाजितं.
पुरिमेसु हि तीस्वेत्थ, न चत्थागरुभण्डकं;
लोहकुम्भी कटाहो च, लोहभाणकमेव च.
तिविधं ¶ खुद्दकं वापि, गरुभण्डकमेविदं;
पादगण्हनको लोह-वारको भाजियो मतो.
उद्धं पन ततो लोह-वारको गरुभण्डकं;
भिङ्कारादीनि सब्बानि, गरुभण्डानि होन्ति हि.
भाजेतब्बो अयोपत्तो;
तम्बायोथालकापि च;
धूमनेत्तादिकं ¶ नेव;
भाजेतब्बन्ति दीपितं.
अत्तना पटिलद्धं तं, लोहभण्डं तु किञ्चिपि;
न पुग्गलिकभोगेन, भुञ्जितब्बञ्हि भिक्खुना.
कंसवट्टकलोहानं, भाजनानिपि सब्बसो;
न पुग्गलिकभोगेन, वट्टन्ति परिभुञ्जितुं.
तिपुभण्डेपि एसेव, नयो ञेय्यो विभाविना;
न दोसो सङ्घिके अत्थि, गिहीनं सन्तकेसु वा.
खीरपासाणसम्भूतं, गरुकं तट्टकादिकं;
पादगण्हनतो उद्धं, घटको गरुभण्डको.
सिङ्गिसज्झुमयं हार-कूटजं फलिकुब्भवं;
भाजनानि न वट्टन्ति, गिहीनं सन्तकानिपि.
वासि भाजनिया खुद्दा, गरुभण्डं महत्तरी;
तथा फरसु वेज्जानं, सिरावेधनकम्पि च.
कुठारि वासि कुद्दालो, गरुभण्डं निखादनं;
सिखरम्पि च तेनेव, गहितन्ति पकासितं.
चतुरस्समुखं दोणि-मुखं वङ्कम्पि तत्थ च;
सदण्डं खुद्दकं सब्बं, गरुभण्डं निखादनं.
मुट्ठिकमधिकरणी ¶ , सण्डासो वा तुलादिकं;
किञ्चि सङ्घस्स दिन्नं चे, तं सब्बं गरुभण्डकं.
न्हापितस्स च सण्डासो, कत्तरी च महत्तरी;
महापिप्फलकं तुन्न-कारानं गरुभण्डकं.
वल्लि सङ्घस्स दिन्ना वा, तत्थजातापि रक्खिता;
अड्ढबाहुप्पमाणापि, गरु वेत्तलतादिका.
सुत्तवाकादिनिब्बत्ता, रज्जुका योत्तकानि वा;
सङ्घस्स दिन्नकाले तु, गच्छन्ति गरुभण्डतं.
नाळिकेरस्स हीरे वा, वाके वा पन केनचि;
वट्टेत्वा हि कता एक-वट्टापि गरुभण्डकं.
वेळु ¶ सङ्घस्स दिन्नो वा, रक्खितो तत्थजातको;
अट्ठङ्गुलायतो सूचि-दण्डमत्तो गरुं सिया.
छत्तदण्डसलाकायो, दण्डो कत्तरयट्ठिपि;
पादगण्हनका तेल-नाळी भाजनिया इमे.
मुञ्जादीसुपि यं किञ्चि, मुट्ठिमत्तं गरुं सिया;
तालपण्णादिमेकम्पि, दिन्नं वा तत्थजातकं.
अट्ठङ्गुलप्पमाणोपि, गरुकं रित्तपोत्थको;
मत्तिका पकती वापि, पञ्चवण्णा सुधापि वा.
सिलेसादीसु वा किञ्चि, दिन्नं वा तत्थजातकं;
तालपक्कपमाणं तु, गरुभण्डन्ति दीपितं.
वल्लिवेळादिकं किञ्चि, अरक्खितमगोपितं;
गरुभण्डं न होतेव, गहेतब्बं यथासुखं.
रक्खितं गोपितं वापि, गहेतब्बं तु गण्हता;
समकं अतिरेकं वा, दत्वा फातिकमेव वा.
अञ्जनं ¶ हरितालञ्च, तथा हिङ्गु मनोसिला;
भाजेतब्बन्ति विञ्ञेय्यं, विञ्ञुना विनयञ्ञुना.
दारुभण्डेपि यो कोचि, सूचिदण्डप्पमाणको;
अट्ठङ्गुलायतो दारु-भण्डको गरुभण्डकं.
महाअट्ठकथायं तु, विभजित्वाव दस्सितं;
आसन्दिकोपि सत्तङ्गो, भद्दपीठञ्च पीठिका.
पीठमेळकपादञ्च, तथामण्डकवट्टकं;
कोच्छं पलालपीठञ्च, धोवने फलकम्पि च.
भण्डिका मुग्गरो चेव, वत्थघट्टनमुग्गरो;
अम्बणम्पि च मञ्जूसा, नावा रजनदोणिका.
उळुङ्कोपि समुग्गोपि, करण्डम्पि कटच्छुपि;
एवमादि तु सब्बम्पि, सङ्घिकं गरुभण्डकं.
सब्बं दारुमयं गेह-सम्भारं गरुकं मतं;
भाजियं कप्पियं चम्मं, अकप्पियमभाजियं.
एळचम्मं ¶ गरुं वुत्तं, तथेवोदुक्खलादिकं;
पेसकारादिभण्डञ्च, कसिभण्डञ्च सङ्घिकं.
तथेवाधारको पत्त-पिधानं तालवण्टकं;
बीजनी पच्छि चङ्कोटं, सब्बा सम्मुञ्जनी गरु.
यं किञ्चि भूमत्थरणं, यो कोचि कटसारको;
चक्कयुत्तकयानञ्च, सब्बम्पि गरुभण्डकं.
छत्तञ्च मुट्ठिपण्णञ्च, विसाणंतुम्बभाजनं;
उपाहनारणीधम्म-करणादि लहुं इदं.
हत्थिदन्तो विसाणञ्च, यथागतमतच्छितं;
मञ्चपादादि यं किञ्चि, भाजनीयमनिट्ठितं.
निट्ठितो ¶ तच्छितो वापि, विधो हिङ्गुकरण्डको;
अञ्जनी च सलाकायो, भाजनी उदपुञ्छनी.
सब्बं कुलालभण्डम्पि, परिभोगारहं पन;
पत्तङ्गारकटाहञ्च, धूमदानं कपल्लिका.
थूपिका दीपरुक्खो च, चयनच्छदनिट्ठका;
सङ्घिकं पन सब्बम्पि, गरुभण्डन्ति दीपितं.
पत्तो कञ्चनको चेव, थालकं कुण्डिकापि च;
घटको लोहभण्डेपि, कुण्डिकापि च भाजिया.
गरुना गरुभण्डञ्च, थावरेन च थावरं;
सङ्घस्स परिवत्तेत्वा, गण्हितुं पन वट्टति.
अधोतेन च पादेन, नक्कमे सयनासनं;
अल्लपादेन वा भिक्खु, तथेव सउपाहनो.
भूमिया निट्ठुभन्तस्स, परिकम्मकताय वा;
परिकम्मकतं भित्तिं, अपस्सेन्तस्स दुक्कटं.
परिकम्मकतं भूमिं, सङ्घिकं मञ्चपीठकं;
अत्तनो सन्तकेनेव, पत्थरित्वान केनचि.
निपज्जितब्बं, सहसा, तस्स निद्दायतो यदि;
सरीरावयवो कोचि, मञ्चं फुसति दुक्कटं.
लोमेसु ¶ पन लोमानं, गणनायेव दुक्कटं;
तलेन हत्थपादानं, वट्टतक्कमितुं पन.
सहस्सग्घनको कोचि, पिण्डपातो सचीवरो;
पत्तो अवस्सिकं भिक्खुं, लिखित्वा ठपितोपि च.
तादिसो पिण्डपातोव, सट्ठिवस्सानमच्चये;
उप्पन्नो सट्ठिवस्सस्स, ठितिकाय ददे बुधो.
उद्देसभत्तं ¶ भुञ्जित्वा, जातो चे सामणेरको;
गहेतुं लभति तं पच्छा, सामणेरस्स पाळिया.
सम्पुण्णवीसवस्सो यो, स्वे उद्देसं लभिस्सति;
अज्ज सो उपसम्पन्नो, अतीता ठितिका सिया.
सचे पन सलाका तु, लद्धा भत्तं न तंदिने;
लद्धं, पुनदिने तस्स, गाहेतब्बं, न संसयो.
उत्तरुत्तरिभङ्गस्स, भत्तस्सेकचरस्स हि;
विसुञ्हि ठितिका कत्वा, दातब्बा तु सलाकिका.
भत्तमेव सचे लद्धं, न पनुत्तरिभङ्गकं;
लद्धमुत्तरिभङ्गं वा, न लद्धं भत्तमेव वा.
येन येन हि यं यं तु, न लद्धं, तस्स तस्स च;
तं तं पुनदिने चापि, गाहेतब्बन्ति दीपितं.
सङ्घुद्देसादिकं भत्तं, इदं सत्तविधम्पि च;
आगन्तुकादिभत्तञ्च, चतुब्बिधमुदीरितं.
विहारवारभत्तञ्च, निच्चञ्च कुटिभत्तकं;
पन्नरसविधं भत्तं, उद्दिट्ठं सब्बमेविध.
पाळिमट्ठकथञ्चेव, ओलोकेत्वा पुनप्पुनं;
सङ्घिके पच्चये सम्मा, विभजेय्य विचक्खणो.
सेनासनक्खन्धककथा.
वत्तक्खन्धककथा
आगन्तुकावासिकपिण्डचारी-;
सेनासनारञ्ञनुमोदनासु ¶ ;
वत्तानि भत्ते गमिकस्स जन्ता-;
घरे तथा वच्चकुटिप्पवेसे.
आचरियुपज्झायकसिस्ससद्धि- ¶ ;
विहारिवत्तानिपि सब्बसोव;
वत्तानि वुत्तानि चतुद्दसेव;
विसुद्धचित्तेन विनायकेन.
आगन्तुकेन आरामं, पविसन्तेन भिक्खुना;
छत्तं पनापनेतब्बं, मुञ्चितब्बा उपाहना.
ओगुण्ठनं न कातब्बं, सीसे चीवरमेव वा;
न हि तेन च धोतब्बा, पादा पानीयवारिना.
वन्दितब्बाव पुच्छित्वा, विहारे वुड्ढभिक्खुनो;
काले सेनासनं तेन, पुच्छितब्बञ्च भिक्खुना.
वच्चट्ठानञ्च पस्साव-ट्ठानं पानीयमेव च;
परिभोजनीयं सङ्घ-कतिकं गोचरादिकं.
वुड्ढमागन्तुकं दिस्वा, भिक्खुनावासिकेनपि;
पत्तं पटिग्गहेतब्बं, पच्चुग्गन्त्वान चीवरं.
आसनं पञ्ञपेतब्बं, तस्स पादोदकम्पि च;
उपनिक्खिपितब्बञ्च, पुच्छितब्बञ्च वारिना.
वन्देय्यो पञ्ञपेतब्बं, तस्स सेनासनम्पि च;
अज्झावुत्थमवुत्थं वा, गोचरागोचरम्पि च.
वच्चट्ठानञ्च पस्साव-ट्ठानं सेक्खकुलानि च;
पवेसे निक्खमे कालो, वत्तब्बो पानियादिकं.
सचे सो नवको होति;
आगतागन्तुको यथा;
निसिन्नेनेव ¶ तेनस्स;
सब्बमावासिभिक्खुना.
‘‘अत्र ¶ पत्तं ठपेहीति, निसीदाहीदमासनं’’;
इच्चेवं पन वत्तब्बं, देय्यं सेनासनम्पि च.
दारुमत्तिकभण्डानि, गन्तुकामेन भिक्खुना;
गन्तब्बं पटिसामेत्वा, थकेत्वावसथम्पि च.
आपुच्छित्वापि गन्तब्बं, भिक्खुना सयनासनं;
पुच्छितब्बे असन्तेपि, गोपेत्वा वापि साधुकं.
सहसा पविसे नापि, सहसा न च निक्खमे;
नातिदूरे नच्चासन्ने, ठातब्बं पिण्डचारिना.
वामहत्थेन सङ्घाटिं, उच्चारेत्वाथ भाजनं;
दक्खिणेन पणामेत्वा, भिक्खं गण्हेय्य पण्डितो.
सूपं वा दातुकामाति, सल्लक्खेय्य मुहुत्तकं;
ओलोकेय्यन्तरा भिक्खु, न भिक्खादायिकामुखं.
पानीयादि पनानेय्यं, भिक्खुनारञ्ञकेनपि;
नक्खत्तं तेन योगो च, जानितब्बा दिसापि च.
वच्चपस्सावतित्थानि, भवन्ति पटिपाटिया;
करोन्तस्स यथावुड्ढं, होति आपत्ति दुक्कटं.
सहसा उब्भजित्वा वा, न च वच्चकुटिं विसे;
उक्कासित्वा बहि ठत्वा, पविसे सणिकं पन.
वच्चं न नित्थुनन्तेन, कातब्बं पन भिक्खुना;
खादतो दन्तकट्ठं वा, करोतो होति दुक्कटं.
वच्चं पन न कातब्बं, बहिद्धा वच्चदोणिया;
पस्सावोपि न कातब्बो, बहि पस्सावदोणिया.
खरेन नावलेखेय्य, न कट्ठं वच्चकूपके;
छड्डेय्य न च पातेय्य, खेळं पस्सावदोणिया.
पादुकासु ¶ ठितोयेव, उब्भजेय्य विचक्खणो;
पटिच्छादेय्य तत्थेव, ठत्वा निक्खमने पन.
नाचमेय्य ¶ सचे वच्चं, कत्वा यो सलिले सति;
तस्स दुक्कटमुद्दिट्ठं, मुनिना मोहनासिना.
ससद्दं नाचमेतब्बं, कत्वा चपु चपूति च;
आचमित्वा सरावेपि, सेसेतब्बं न तूदकं.
ऊहतम्पि अधोवित्वा, निक्खमन्तस्स दुक्कटं;
उक्लापापि सचे होन्ति, सोधेतब्बं असेसतो.
अवलेखनकट्ठेन, पूरो चे पीठरो पन;
छड्डेय्य कुम्भि रित्ता चे, कुम्भिं पूरेय्य वारिना.
अनज्झिट्ठो हि वुड्ढेन, पातिमोक्खं न उद्दिसे;
धम्मं न च भणे, पञ्हं, न पुच्छेय्य न विस्सजे.
आपुच्छित्वा कथेन्तस्स, वुड्ढं वुड्ढतरागमे;
पुन आपुच्छने किच्चं, नत्थीति परिदीपितं.
वुड्ढेनेकविहारस्मिं, सद्धिं विहरता पन;
अनापुच्छा हि सज्झायो, न कातब्बो कदाचिपि.
उद्देसोपि न कातब्बो, परिपुच्छाय का कथा;
न च धम्मो कथेतब्बो, भिक्खुना धम्मचक्खुना.
न दीपो विज्झापेतब्बो, कातब्बो वा न चेव सो;
वातपानकवाटानि, थकेय्य विवरेय्य नो.
चङ्कमे चङ्कमन्तो च, वुड्ढतो परिवत्तये;
तम्पि चीवरकण्णेन, कायेन न च घट्टये.
पुरतो नेव थेरानं, न्हायेय्य न पनूपरि;
उत्तरं ओतरन्तानं, ददे मग्गं, न घट्टये.
वत्तं ¶ अपरिपूरेन्तो, न सीलं परिपूरति;
असुद्धसीलो दुप्पञ्ञो, चित्तेकग्गं न विन्दति.
विक्खित्तचित्तोनेकग्गो, सद्धम्मं न च पस्सति;
अपस्समानो सद्धम्मं, दुक्खा न परिमुच्चति.
तस्मा हि वत्तं पूरेय्य, जिनपुत्तो विचक्खणो;
ओवादं बुद्धसेट्ठस्स, कत्वा निब्बानमेहिति.
वत्तक्खन्धककथा.
भिक्खुनिक्खन्धककथा
कायं ¶ ऊरुं थनं वापि, विवरित्वान भिक्खुनी;
अत्तनो अङ्गजातं वा, भिक्खुस्स न च दस्सये.
भिक्खुना सह यं किञ्चि, सम्पयोजेन्तियापि च;
ततो भासन्तिया भिक्खुं, होति आपत्ति दुक्कटं.
न च भिक्खुनिया दीघं, धारेय्य कायबन्धनं;
तेनेव कायबन्धेन, थनपट्टेन वा पन.
विलीवेन च पट्टेन, चम्मपट्टेन वा तथा;
दुस्सपट्टेन वा दुस्स-वेणिया दुस्सवट्टिया.
न फासुका नमेतब्बा, दुक्कटं तु नमेन्तिया;
न घंसापेय्य समणी, जघनं अट्ठिकादिना.
हत्थं वा हत्थकोच्छं वा, पादं वा मुखमूरुकं;
कोट्टापेति सचे तस्सा, होति आपत्ति दुक्कटं.
न मुखं लिम्पितब्बं तु, न चुण्णेतब्बमेव च;
मनोसिलाय वापत्ति, मुखं लञ्जन्तिया सिया.
अङ्गरागो ¶ न कातब्बो, मुखरागोपि वा तथा;
अवङ्गं न च कातब्बं, न कातब्बं विसेसकं.
ओलोकनकतो रागा, ओलोकेतुं न वट्टति;
ठातब्बं न च सालोके, सनच्चं न च कारये.
दुक्कटं मुनिना वुत्तं, गणिकं वुट्ठपेन्तिया;
सुरं वा पन मंसं वा, पण्णं वा विक्किणन्तिया.
वड्ढिं वापि वणिज्जं वा, पयोजेतुं न वट्टति;
तिरीटं कञ्चुकं वापि, यदि धारेति दुक्कटं.
दासो वा पन दासी वा, तथा कम्मकरोपि वा;
न चेवुपट्ठपेतब्बो, तिरच्छानगतोपि वा.
न च भिक्खुनिया सब्ब-नीलादिं पन चीवरं;
धारेतब्बं, न धारेय्य, सब्बं नमतकम्पि च.
पटिच्छन्नापटिच्छन्नं ¶ , छिन्नं वाच्छिन्नमेव वा;
पुरिसब्यञ्जनं सब्बं, ओलोकेतुं न वट्टति.
दूरतोव च पस्सित्वा, भिक्खुं भिक्खुनिया पन;
मग्गो तस्स पदातब्बो, ओक्कमित्वान दूरतो.
भिक्खुं पन च पस्सित्वा, पत्तं भिक्खं चरन्तिया;
नीहरित्वा तमुक्कुज्जं, दस्सेतब्बं तु भिक्खुनो.
संवेल्लिकञ्च कातुं वा, धारेतुं कटिसुत्तकं;
उतुकाले अनुञ्ञातं, उतुनीनं महेसिना.
इत्थिपोसयुतं यानं, हत्थवट्टकमेव वा;
पाटङ्की च गिलानाय, वट्टतेवाभिरूहितुं.
गरुधम्मे ठितायापि, मानत्तं तु चरन्तिया;
सम्मन्नित्वा पदातब्बा, दुतिया पन भिक्खुनी.
यस्सा पब्बज्जकाले तु, गब्भो वुट्ठाति इत्थिया;
पुत्तो यदि च तस्सापि, दातब्बा दुतिया तथा.
माता ¶ लभति पायेतुं, भोजेतुं पुत्तमत्तनो;
मण्डेतुम्पि उरे कत्वा, सेतुं लभति सा पन.
ठपेत्वा सहसेय्यं तु, तस्मिं दुतियिकाय हि;
पुरिसेसु यथाञ्ञेसु, वत्तितब्बं तथेव च.
विब्भमेनेव सा होति, यस्मा इध अभिक्खुनी;
तस्मा भिक्खुनिया सिक्खा-पच्चक्खानं न विज्जति.
विब्भन्ताय यथा तस्सा, पुन नत्थूपसम्पदा;
गताय तित्थायतनं, तथा नत्थूपसम्पदा.
छेदनं नखकेसानं, पुरिसेहि च वन्दनं;
वणस्स परिकम्मम्पि, सादितुं पन वट्टति.
न वच्चकुटिया वच्चो, कातब्बो याय कायचि;
हेट्ठापि विवटे उद्धं, पटिच्छन्नेपि वट्टति.
न च वट्टति सब्बत्थ, पल्लङ्केन निसीदितुं;
गिलानायड्ढपल्लङ्कं, वट्टतीति पकासितं.
न ¶ च भिक्खुनियारञ्ञे, वत्थब्बं तु कथञ्चन;
अतित्थे नरतित्थे वा, न्हायितुं न च वट्टति.
समणी गन्धचुण्णेन, या च वासितमत्तिया;
न्हायेय्य पटिसोते वा, तस्सा आपत्ति दुक्कटं.
‘‘त्वंयेव परिभुञ्जा’’ति, परिभोगत्थमत्तनो;
दिन्नं अभुत्वा अञ्ञस्स, देन्तिया पन दुक्कटं.
सब्बं पटिग्गहापेत्वा, भिक्खूहि परिभुञ्जितुं;
असन्तेनुपसम्पन्ने, भिक्खुनीनं तु वट्टति.
भिक्खुनिक्खन्धककथा.
इति विनयविनिच्छये खन्धककथा निट्ठिता.
चतुब्बिधकम्मकथा
चत्तारिमानि ¶ कम्मानि, अपलोकनसञ्ञितं;
ञत्ति ञत्तिदुतियञ्च, कम्मं ञत्तिचतुत्थकं.
अपलोकनकम्मं तु, पञ्च ठानानि गच्छति;
ञत्तिकम्मं नवट्ठानं, दुतियं सत्त गच्छति.
तथा ञत्तिचतुत्थम्पि, सत्त ठानानि गच्छति;
निस्सारणञ्च ओसारो, भण्डुकं ब्रह्मदण्डको.
अपलोकनकम्मञ्हि, कम्मलक्खणपञ्चमं;
निस्सारणञ्च ओसारं, समणुद्देसतो वदे.
भण्डुकं पब्बजन्तेन, छन्नेन ब्रह्मदण्डकं;
अञ्ञस्सपि च कातब्बो, तथारूपस्स भिक्खुनो.
सब्बो सन्निपतित्वान, आपुच्छित्वान सब्बसो;
चीवरादिपरिक्खारं, सङ्घो यं देति तस्स हि.
तिक्खत्तुं अपलोकेत्वा, भिक्खूनं रुचिया पन;
एवं सङ्घस्स दानं तु, होति तं कम्मलक्खणं.
निस्सारणमथोसारो ¶ , उपोसथपवारणा;
सम्मुति चेव दानञ्च, पटिग्गाहो च सत्तमो.
पच्चुक्कड्ढनता चेव, अट्ठमी परिकित्तिता;
कम्मस्स लक्खणञ्चाति, नव ठानानि ञत्तिया.
विनिच्छये असम्पत्ते, थेरस्साविनयञ्ञुनो;
तस्स निस्सारणा वुत्ता, या सा निस्सारणाति हि.
उपसम्पदापेक्खस्स, आगच्छोसारणाति सा;
उपोसथवसेनापि, पवारणवसेनपि.
ञत्तिया ¶ ठपितत्ता हि, ञत्तिकम्मानिमे दुवे;
‘‘उपसम्पदापेक्खञ्हि, अनुसासेय्यह’’न्ति च.
‘‘इत्थन्नाममहं भिक्खुं, पुच्छेय्यं विनय’’न्ति च;
एवमादिपवत्ता हि, एदिसा ञत्ति सम्मुति.
निस्सट्ठचीवरादीनं, दानं ‘‘दान’’न्ति वुच्चति;
आपत्तीनं पटिग्गाहो, ‘‘पटिग्गाहो’’ति वुच्चति.
पच्चुक्कड्ढनता नाम, पवारुक्कड्ढना मता;
‘‘इमं उपोसथं कत्वा, काले पवारयामि’’ति.
तिणवत्थारके सब्ब-पठमा ञत्ति चेतरा;
कम्मलक्खणमेतन्ति, नव ठानानि ञत्तिया.
ञत्तिदुतियकम्मम्पि, सत्त ठानानि गच्छति;
निस्सारणमथोसारं, सम्मुतिं दानमेव च.
उद्धारं देसनं कम्म-लक्खणं पन सत्तमं;
पत्तनिक्कुज्जनादी तु, निस्सारोसारणा मता.
सम्मुति नाम सीमादि, सा पञ्चदसधा मता;
दानं कथिनवत्थस्स, दानं मतकवाससो.
कथिनस्सन्तरुब्भारो, ‘‘उब्भारो’’ति पवुच्चति;
देसना कुटिवत्थुस्स, विहारस्स च वत्थुनो.
तिणवत्थारकम्मे च, मोहारोपनतादिसु;
कम्मवाचावसेनेत्थ, कम्मलक्खणता मता.
इति ¶ ञत्तिदुतियस्स, इमे सत्त पकासिता;
तथा ञत्तिचतुत्थम्पि, सत्त ठानानि गच्छति.
निस्सारणमथोसारं, सम्मुतिं दाननिग्गहं;
समनुभासनञ्चेव, सत्तमं कम्मलक्खणं.
सत्तन्नं तज्जनादीनं, कम्मानं करणं पन;
निस्सारणाथ पस्सद्धि, तेसं ओसारणा मता.
ओवादो ¶ भिक्खुनीनं तु, सम्मुतीति पकासिता;
मानत्तपरिवासानं, दानं ‘‘दान’’न्ति वुच्चति.
पुन मूलापटिक्कस्सो, ‘‘निग्गहो’’ति पवुच्चति;
उक्खित्तस्सानुवत्तिका, अट्ठ यावततीयका.
अरिट्ठो चण्डकाळी च, एकादस भवन्तिमे;
इमेसं तु वसा ञेय्या, दसेका समनुभासना.
उपसम्पदकम्मञ्च, कम्ममब्भानसञ्ञितं;
इदं ञत्तिचतुत्थे तु, सत्तमं कम्मलक्खणं.
अपलोकनकम्मञ्चा-पलोकेत्वाव कारये;
ञत्तिया दुतियेनापि, चतुत्थेन न कारये.
ञत्तिदुतियकम्मानि, लहुकानत्थि कानिचि;
कातब्बानपलोकेत्वा, सब्बा सम्मुतियो सियुं.
सेसानि अपलोकेत्वा, कातुं पन न वट्टति;
यथावुत्तनयेनेव, तेन तेनेव कारये.
चतुब्बिधकम्मकथा.
कम्मविपत्तिकथा
वत्थुतो ञत्तितो चेव, अनुस्सावनसीमतो;
परिसतोति पञ्चेव, कम्मदोसा पकासिता.
सम्मुखाकरणीयं ¶ यं, तं करोति असम्मुखा;
कम्मं वत्थुविपन्नं तं, अधम्मन्ति पवुच्चति.
असम्मुखाकरणीयानि, अट्ठेव च भवन्ति हि;
पत्तनिक्कुज्जनञ्चेव, पत्तस्सुक्कुज्जनम्पि च.
पकासनीयकम्मञ्च ¶ , सेक्खउम्मत्तसम्मुति;
अवन्दियो तथा ब्रह्म-दण्डो दूतूपसम्पदा.
इमानट्ठ ठपेत्वान, सेसानि पन सब्बसो;
सम्मुखाकरणीयानि, कम्मानि सुगतोब्रवि.
ञत्तितो पन पञ्चेव, विपज्जननया मता;
न परामसति वत्थुञ्च, सङ्घं पुग्गलमेव वा.
न परामसति ञत्तिं वा, पच्छा ञत्तिं ठपेति वा;
पञ्चहेतेहि कम्मानि, ञत्तितोव विपज्जरे.
अनुस्सावनतो पञ्च, कम्मदोसा पकासिता;
न परामसति वत्थुं वा, सङ्घं पुग्गलमेव वा.
हापेति सावनं वापि, सावेतसमयेपि वा;
एवं पन विपज्जन्ति, अनुस्सावनतोपि च.
एकादसहि सीमाहि, सीमतो कम्मदोसता;
वुत्ता उपोसथे ताव, खन्धके सब्बसो मया.
चतुवग्गेन कातब्बे, कम्मप्पत्ता अनागता;
छन्दो च न पनानीतो, पटिक्कोसन्ति सम्मुखा.
एवं तिवङ्गिको दोसो, परिसाय वसा सिया;
आगता कम्मपत्ता च, छन्दो च न पनागतो.
सम्मुखा पटिसेधेन्ति, दुतिये चतुवग्गिके;
आगता कम्मपत्ता च, छन्दोपि च समाहटो.
पटिक्कोसोव एत्थत्थि, ततिये चतुवग्गिके;
एवं पञ्चादिवग्गेसु, सङ्घेसु तिविधेसुपि.
चतुत्थिका ¶ सियुं दोसा, दस द्वे परिसावसा;
एवं द्वादसधा एत्थ, कम्मानि हि विपज्जरे.
कम्मविपत्तिकथा.
सेदमोचनकथा
क.
सोळसपरिवारस्स ¶ , परिवारस्स सादरा;
सुणाथ निपुणे पञ्हे, गूळ्हत्थे भणतो मम.
ख.
दिवापज्जति नो रत्तिं, रत्तिंयेव च नो दिवा;
कथञ्च पटिग्गण्हन्तो, न गण्हन्तो कथं पन.
ग.
छिन्दन्तस्स सियापत्ति, तथेवाछिन्दतोपि च;
छादेन्तस्स तथापत्ति-न छादेन्तस्स भिक्खुनो.
घ.
का चापत्ति समापत्ति-लाभिनोयेव भिक्खुनो;
असमापत्तिलाभिस्स, का च नामस्स सा भवे.
ङ.
गरुकं भणतो सच्चं, अलिकं भणतो सियुं;
लहुं सच्चं भणन्तस्स, मुसा च भणतो गरुं.
च.
पविसन्तो च आरामं, आपज्जति न निक्खमं;
निक्खमन्तोव आपत्ति, न चेव पविसं पन;
छ.
समादियन्तो असमादियन्तो;
अनादियन्तोपि च आदियन्तो;
देन्तो अदेन्तोपि सिया सदोसो;
तथा करोन्तोपि च नो करोन्तो.
ज.
आपज्जति च धारेन्तो, अधारेन्तो तथेव च;
द्विन्नं माता पिता साव, कथं होति? भणाहि मे.
झ.
उभतोब्यञ्जना ¶ इत्थी, गब्भं गण्हाति अत्तना;
गण्हापेति परं गब्भं, तस्मा मातापिता च सा.
ञ.
गामे वा यदि वारञ्ञे, यं परेसं ममायितं;
न हरन्तोव तं थेय्या, कथं पाराजिको भवे;
ट.
थेय्यसंवासको एसो, लिङ्गसंवासथेनको;
परभण्डं अगण्हन्तो, तेन होति पराजितो.
ठ.
नारिं रूपवतिं भिक्खु, रत्तचित्तो असञ्ञतो;
मेथुनं ताय कत्वापि, न सो पाराजिको कथं;
ड.
अच्छरासदिसं ¶ नारिं, सुपिनन्तेन पस्सति;
ताय मेथुनसंयोगे, कतेपि न भविस्सति.
ढ.
बहिद्धा गेहतो भिक्खु, इत्थी गब्भन्तरं गता;
छिद्दं गेहस्स नेवत्थि, कथं मेथुनतो चुतो;
ण.
अन्तोदुस्सकुटिट्ठेन, मातुगामेन मेथुनं;
सन्थतादिवसेनेव, कत्वा होति पराजितो.
त.
सुत्ते च विनयेयेव, खन्धके सानुलोमिके;
सब्बत्थ निपुणा धीरा, इमे पञ्हे भणन्ति ते.
थ.
खन्धके परिवारे च, विनये सानुलोमिके;
आदरो करणीयोव, पटुभावं पनिच्छिता.
सेदमोचनकथा.
पकिण्णकविनिच्छयकथा
छत्तं पण्णमयं किञ्चि, बहि अन्तो च सब्बसो;
पञ्चवण्णेन सुत्तेन, सिब्बितुं न च वट्टति.
छिन्दितुं ¶ अड्ढचन्दं वा, पण्णे मकरदन्तकं;
घटकं वाळरूपं वा, लेखा दण्डे न वट्टति.
सिब्बितुं एकवण्णेन, छत्तं सुत्तेन वट्टति;
थिरत्थं, पञ्चवण्णानं, पञ्जरं वा विनन्धितुं.
घटकं वाळरूपं वा, लेखा वा पन केवला;
भिन्दित्वा वापि घंसित्वा, धारेतुं पन वट्टति.
अहिछत्तकसण्ठानं, दण्डबुन्दम्हि वट्टति;
उक्किरित्वा कता लेखा, बन्धनत्थाय वट्टति.
नानावण्णेहि सुत्तेहि, मण्डनत्थाय चीवरं;
समं सतपदादीनं, सिब्बितुं न च वट्टति.
पत्तस्स ¶ परियन्ते वा, तथा पत्तमुखेपि वा;
वेणिं सङ्खलिकं वापि, करोतो होति दुक्कटं.
पट्टम्पि गण्ठिपासानं, अट्ठकोणादिकंविधिं;
तत्थग्घियगदारूपं, मुग्गरादिं करोन्ति च.
तत्थ कक्कटकक्खीनि, उट्ठापेन्ति न वट्टति;
सुत्ता च पिळका तत्थ, दुविञ्ञेय्याव दीपिता.
चतुकोणाव वट्टन्ति, गण्ठिपासकपट्टका;
कण्णकोणेसु सुत्तानि, रत्ते छिन्देय्य चीवरे.
सूचिकम्मविकारं वा, अञ्ञं वा पन किञ्चिपि;
चीवरे भिक्खुना कातुं, कारापेतुं न वट्टति.
यो च पक्खिपति भिक्खु चीवरं;
कञ्जिपिट्ठखलिअल्लिकादिसु;
वण्णमट्ठमभिपत्थयं परं;
तस्स नत्थि पन मुत्ति दुक्कटा.
सूचिहत्थमलादीनं ¶ , करणे चीवरस्स च;
तथा किलिट्ठकाले च, धोवनत्थं तु वट्टति.
रजने पन गन्धं वा, तेलं वा लाखमेव वा;
किञ्चि पक्खिपितुं तत्थ, भिक्खुनो न च वट्टति.
सङ्खेन मणिना वापि, अञ्ञेनपि च केनचि;
चीवरं न च घट्टेय्य, घंसितब्बं न दोणिया.
चीवरं दोणियं कत्वा, नापि घट्टेय्य मुट्ठिना;
रत्तं पहरितुं किञ्चि, हत्थेहेव च वट्टति.
गण्ठिके पन लेखा वा, पिळका वा न वट्टति;
कप्पबिन्दुविकारो वा, पाळिकण्णिकभेदतो.
थालकस्स च पत्तस्स, बहि अन्तोपि वा पन;
आरग्गेन कता लेखा, न च वट्टति काचिपि.
आरोपेत्वा भमं पत्तं, मज्जित्वा चे पचन्ति च;
‘‘मणिवण्णं करिस्साम’’, इति कातुं न वट्टति.
पत्तमण्डलके ¶ किञ्चि, भित्तिकम्मं न वट्टति;
न दोसो कोचि तत्थस्स, कातुं मकरदन्तकं.
न धम्मकरणच्छत्ते, लेखा काचिपि वट्टति;
कुच्छियं वा ठपेत्वा तं, लेखं तु मुखवट्टियं.
सुत्तं वा दिगुणं कत्वा, कोट्टेन्ति च तहिं तहिं;
कायबन्धनसोभत्थं, तं न वट्टति भिक्खुनो.
दसामुखे दळ्हत्थाय, द्वीसु अन्तेसु वट्टति;
मालाकम्मलताकम्म-चित्तिकम्पि न वट्टति.
अक्खीनि तत्थ दस्सेत्वा, कोट्टिते पन का कथा;
कक्कटक्खीनि वा तत्थ, उट्ठापेतुं न वट्टति.
घटं ¶ देड्डुभसीसं वा, मकरस्स मुखम्पि वा;
विकाररूपं यं किञ्चि, न वट्टति दसामुखे.
उजुकं मच्छकण्टं वा, मट्ठं वा पन पट्टिकं;
खज्जूरिपत्तकाकारं, कत्वा वट्टति कोट्टितं.
पट्टिका सूकरन्तन्ति, दुविधं कायबन्धनं;
रज्जुका दुस्सपट्टादि, सब्बं तस्सानुलोमिकं.
मुरजं मद्दवीणञ्च, देड्डुभञ्च कलाबुकं;
रज्जुयो न च वट्टन्ति, पुरिमा द्वेदसा सियुं.
दसा पामङ्गसण्ठाना, निद्दिट्ठा कायबन्धने;
एका द्वितिचतस्सो वा, वट्टन्ति न ततो परं.
एकरज्जुमयं वुत्तं, मुनिना कायबन्धनं;
तञ्च पामङ्गसण्ठानं, एकम्पि च न वट्टति.
रज्जुके एकतो कत्वा, बहू एकाय रज्जुया;
निरन्तरञ्हि वेठेत्वा, कतं वट्टति बन्धितुं.
दन्तकट्ठविसाणट्ठि-लोहवेळुनळब्भवा;
जतुसङ्खमयासुत्त-फलजा विधका मता.
कायबन्धनविधेपि, विकारो न च वट्टति;
तत्थ तत्थ परिच्छेद-लेखामत्तं तु वट्टति.
मालाकम्मलताकम्म-नानारूपविचित्तिता ¶ ;
न च वट्टति भिक्खूनं, अञ्जनी जनरञ्जनी.
तादिसं पन घंसित्वा, वेठेत्वा सुत्तकेन वा;
वळञ्जन्तस्स भिक्खुस्स, न दोसो कोचि विज्जति.
वट्टा वा चतुरस्सा वा, अट्ठंसा वापि अञ्जनी;
वट्टतेवाति निद्दिट्ठा, वण्णमट्ठा न वट्टति.
तथाञ्जनिसलाकापि ¶ , अञ्जनिथविकाय च;
नानावण्णेहि सुत्तेहि, चित्तकम्मं न वट्टति.
एकवण्णेन सुत्तेन, सिपाटिं येन केनचि;
यं किञ्चि पन सिब्बेत्वा, वळञ्जन्तस्स वट्टति.
मणिकं पिळकं वापि, पिप्फले आरकण्टके;
ठपेतुं पन यं किञ्चि, न च वट्टति भिक्खुनो.
दण्डकेपि परिच्छेद-लेखामत्तं तु वट्टति;
वलित्वा च नखच्छेदं, करोन्तीति हि वट्टति.
उत्तरारणियं वापि, धनुके पेल्लदण्डके;
मालाकम्मादि यं किञ्चि, वण्णमट्ठं न वट्टति.
सण्डासे दन्तकट्ठानं, तथा छेदनवासिया;
द्वीसु पस्सेसु लोहेन, बन्धितुं पन वट्टति.
तथा कत्तरदण्डेपि, चित्तकम्मं न वट्टति;
वट्टलेखाव वट्टन्ति, एका वा द्वेपि हेट्ठतो.
विसाणे नाळियं वापि, तथेवामण्डसारके;
तेलभाजनके सब्बं, वण्णमट्ठं तु वट्टति.
पानीयस्स उळुङ्केपि, दोणियं रजनस्सपि;
घटे फलकपीठेपि, वलयाधारकादिके.
तथा पत्तपिधाने च, तालवण्टे च बीजने;
पादपुञ्छनियं वापि, सम्मुञ्जनियमेव च.
मञ्चे भूमत्थरे पीठे, भिसिबिम्बोहनेसु च;
मालाकम्मादिकं चित्तं, सब्बमेव च वट्टति.
नानामणिमयत्थम्भ-कवाटद्वारभित्तिकं ¶ ;
सेनासनमनुञ्ञातं, का कथा वण्णमट्ठके.
सोवण्णियं ¶ द्वारकवाटबद्धं;
सुवण्णनानामणिभित्तिभूमिं;
न किञ्चि एकम्पि निसेधनीयं;
सेनासनं वट्टति सब्बमेव.
बुद्धं धम्मञ्च सङ्घञ्च, न उद्दिस्स दवं करे;
मूगब्बतादिकं नेव, गण्हेय्य तित्थियब्बतं.
कायं वा अङ्गजातं वा, ऊरुं वा न तु दस्सये;
भिक्खुनीनं तु ता वापि, न सिञ्चे उदकादिना.
वस्समञ्ञत्थ वुट्ठो चे, भागमञ्ञत्थ गण्हति;
दुक्कटं पुन दातब्बं, गीवा नट्ठेपि जज्जरे.
चोदितो सो सचे तेहि, भिक्खूहि न ददेय्यतं;
धुरनिक्खेपने तेसं, भण्डग्घेनेव कारये.
अकप्पियसमादानं, करोतो होति दुक्कटं;
दवा सिलं पविज्झन्तो, दुक्कटा न च मुच्चति.
गिहीगोपकदानस्मिं, न दोसो कोचि गण्हतो;
परिच्छेदनयो वुत्तो, सङ्घचेतियसन्तके.
यानं पुरिससंयुत्तं, हत्थवट्टकमेव वा;
पाटङ्किञ्च गिलानस्स, वट्टतेवाभिरूहितुं.
न च भिक्खुनिया सद्धिं, सम्पयोजेय्य किञ्चिपि;
दुक्कटं भिक्खुनिं रागा, ओभासेन्तस्स भिक्खुनो.
भिक्खुनीनं हवे भिक्खु, पातिमोक्खं न उद्दिसे;
आपत्तिं वा सचे तासं, पटिग्गण्हेय्य दुक्कटं.
अत्तनो परिभोगत्थं, दिन्नमञ्ञस्स कस्सचि;
परिभोगमकत्वाव, ददतो पन दुक्कटं.
असप्पायं ¶ सचे सब्बं, अपनेतुम्पि वट्टति;
अग्गं गहेत्वा दातुं वा, पत्तादीसुप्ययं नयो.
पञ्चवग्गूपसम्पदा ¶ , गुणङ्गुणउपाहना;
चम्मत्थारो धुवन्हानं, मज्झदेसे न वट्टति.
सम्बाधस्स च सामन्ता, सत्थकम्मं दुवङ्गुला;
वारितं, वत्थिकम्मम्पि, सम्बाधेयेव सत्थुना.
पण्णानि अज्जुकादीनं, लोणं वा उण्हयागुया;
पक्खिपित्वान पाकत्थं, चालेतुं न च वट्टति.
सचे परिसमञ्ञस्स, उपळालेति दुक्कटं;
तत्थ चादीनवं तस्स, वत्तुं पन च वट्टति.
‘‘मक्खनं गूथमुत्तेहि, गतेन न्हायितुं विय;
कतं निस्साय दुस्सीलं, तया विहरता’’ति च.
भत्तग्गे यागुपाने च, अन्तोगामे च वीथियं;
अन्धकारे अनावज्जो, एकावत्तो च ब्यावटो.
सुत्तो खादञ्च भुञ्जन्तो, वच्चं मुत्तम्पि वा करं;
वन्दना तेरसन्नं तु, अयुत्तत्थेन वारिता.
नग्गो अनुपसम्पन्नो, नानासंवासकोपि च;
यो पच्छा उपसम्पन्नो, उक्खित्तो मातुगामको.
एकादस अभब्बा च, गरुकट्ठा च पञ्चिमे;
वन्दतो दुक्कटं वुत्तं, बावीसति च पुग्गले.
यो पुरे उपसम्पन्नो, नानासंवासवुड्ढको;
धम्मवादी च सम्बुद्धो, वन्दनीया तयो इमे.
तज्जनादिकते एत्थ, चतुरो पन पुग्गले;
वन्दतोपि अनापत्ति, तेहि कम्मञ्च कुब्बतो.
अधिट्ठानं ¶ पनेकस्स, द्विन्नं वा तिण्णमेव वा;
दिट्ठाविकम्ममुद्दिट्ठं, ततो उद्धं निवारणं.
सन्दिट्ठो होति सम्भत्तो, जीवतालपितोपि च;
गहितत्तमनो होति, विस्सासो पञ्चधा सिया.
सीलदिट्ठिविपत्ति च, आचाराजीवसम्भवा;
विपत्तियो चतस्सोव, वुत्ता आदिच्चबन्धुना.
तत्थ ¶ अप्पटिकम्मा च, या च वुट्ठानगामिनी;
आपत्तियो दुवे सील-विपत्तीति पकासिता.
अन्तग्गाहिकदिट्ठि च, या दिट्ठि दसवत्थुका;
अयं दिट्ठिविपत्तीति, दुविधा दिट्ठि दीपिता.
देसनागामिनिका या च, पञ्च थुल्लच्चयादिका;
वुत्ताचारविपत्तीति, आचारकुसलेन सा.
कुहनादिप्पवत्तो हि, मिच्छाजीवोति दीपितो;
आजीवपच्चयापत्ति, छब्बिधाति पकासिता.
कम्मुना लद्धिसीमाहि, नानासंवासका तयो;
उक्खित्तो तिविधो कम्म-नानासंवासको मतो.
अधम्मवादिपक्खस्मिं, निसिन्नोव विचिन्तियं;
‘‘धम्मवादी पनेते’’ति, उप्पन्ने पन मानसे.
नानासंवासको नाम, लद्धियायं पकासितो;
तत्रट्ठो पन सो द्विन्नं, कम्मं कोपेति सङ्घिकं.
बहिसीमागतो सीमा-नानासंवासको मतो;
नानासंवासका एवं, तयो वुत्ता महेसिना.
चुतो अनुपसम्पन्नो, नानासंवासका तयो;
भिक्खूनेकादसाभब्बा, असंवासा इमे सियुं.
असंवासस्स ¶ सब्बस्स, तथा कम्मारहस्स च;
सङ्घे उम्मत्तकादीनं, पटिक्खेपो न रूहति.
ससंवासेकसीमट्ठ-पकतत्तस्स भिक्खुनो;
वचनेन पटिक्खेपो, रूहतानन्तरस्सपि.
भिक्खु आपज्जतापत्तिं, आकारेहि पनच्छहि;
वुत्ता समणकप्पा च, पञ्च, पञ्च विसुद्धियो.
निदानं पुग्गलं वत्थुं, विधिं पञ्ञत्तिया पन;
विपत्तापत्तनापत्ति, समुट्ठाननयम्पि च.
वज्जकम्मक्रियासञ्ञा, चित्ताणत्तिविधिं पन;
तथेवङ्गविधानञ्च, वेदना कुसलत्तिकं.
सत्तरसविधं ¶ एतं, दस्सेत्वा लक्खणं बुधो;
सिक्खापदेसु योजेय्य, तत्थ तत्थ यथारहं.
निदानं तत्थ वेसाली, तथा राजगहं पुरं;
सावत्थाळवि कोसम्बी, सक्कभग्गा पकासिता.
दस वेसालिया वुत्ता, एकवीसं गिरिब्बजे;
सतानि हि छ ऊनानि, तीणि सावत्थिया सियुं.
छ पनाळवियं वुत्ता, अट्ठ कोसम्बियं कता;
अट्ठ सक्केसु पञ्ञत्ता, तयो भग्गे पकासिता.
तेवीसतिविधा वुत्ता, सुदिन्नधनियादयो;
भिक्खूनं पातिमोक्खस्मिं, आदिकम्मिकपुग्गला.
भिक्खुनीनं तथा पाति-मोक्खस्मिं आदिकम्मिका;
थुल्लनन्दादयो सत्त, सब्बे तिंस भवन्ति ते.
तरुं ¶ तिमूलं नवपत्तमेनं;
द्वयङ्कुरं सत्तफलं छपुप्फं;
जानाति यो द्विप्पभवं द्विसाखं;
जानाति पञ्ञत्तिमसेसतो सो.
इति परममिमं विनिच्छयं;
मधुरपदत्थमनाकुलं तु यो;
पठति सुणति पुच्छते च सो;
भवतुपालिसमो विनिच्छये.
इति विनयविनिच्छये पकिण्णकविनिच्छयकथा समत्ता.
कम्मट्ठानभावनाविधानकथा
पामोक्खे पातिमोक्खस्मिं, मुखे मोक्खप्पवेसने;
सब्बदुक्खक्खये वुत्ते, वुत्तमेवितरत्तयं.
इदं ¶ चतुब्बिधं सीलं, ञत्वा तत्थ पतिट्ठितो;
समाधिं पुन भावेत्वा, पञ्ञाय परिमुच्चति.
दसानुस्सतियो वुत्ता, कसिणा च दसासुभा;
चतस्सो अप्पमञ्ञायो, तथारुप्पा परद्वयं.
इच्चेवं पन सब्बम्पि, चत्तालीसविधं सिया;
कम्मट्ठानं समुद्दिट्ठं, मम्मट्ठानं मनोभुनो.
उपचारप्पनातो च, झानभेदा अतिक्कमा;
वड्ढनावड्ढना चापि, तथारम्मणभूमितो.
गहणा पच्चया भिय्यो, तथा चरियानुकूलतो;
विसेसो अयमेतेसु, विञ्ञातब्बो विभाविना.
अट्ठानुस्सतियो ¶ सञ्ञा-ववत्थानञ्च तत्थिमे;
उपचारवहा, सेसा, तिंस झानवहा मता.
पठमज्झानिका तत्थ, असुभा कायगतासति;
आनापानञ्च कसिणा, चतुक्कज्झानिका इमे.
तिकज्झानानि तिस्सोव, अप्पमञ्ञाथ पच्छिमा;
चत्तारोपि च आरुप्पा, चतुत्थज्झानिका मता.
अतिक्कमो द्विधा वुत्तो, अङ्गारम्मणतोपि च;
चतुक्कतिकझानेसु, अङ्गातिक्कमता मता.
चतुत्था अप्पमञ्ञापि, अङ्गातिक्कमतो सिया;
आरम्मणमतिक्कम्म, आरुप्पा पन जायरे.
कसिणानि दसेवेत्थ, वड्ढेतब्बानि योगिना;
सेसं पन च सब्बम्पि, न वड्ढेतब्बमेव तं.
निमित्तारम्मणा तत्थ, कसिणा च दसासुभा;
काये सतानापानञ्च, बावीसति भवन्तिमे.
सेसानुस्सतियो अट्ठ, सञ्ञा धातुववत्थनं;
विञ्ञाणं नेवसञ्ञा च, दस द्वे भावगोचरा.
चतस्सो अप्पमञ्ञायो, द्वे च आरुप्पमानसा;
इमे धम्मा विनिद्दिट्ठा, छ नवत्तब्बगोचरा.
दसासुभा ¶ पटिक्कूल-सञ्ञा कायगतासति;
देवेसु न पवत्तन्ति, द्वादसेवाति भूमितो.
तानि द्वादस भिय्यो च, आनापानसतीपि च;
सब्बसो तेरस वापि, ब्रह्मलोके न जायरे.
ठपेत्वा चतुरारुप्पे, अरूपावचरे किर;
अञ्ञे पन न जायन्ति, सब्बे जायन्ति मानुसे.
चतुत्थं कसिणं हित्वा, कसिणा च दसासुभा;
दिट्ठेनेव गहेतब्बा, पुब्बभागे भवन्ति ते.
आनापानञ्च ¶ फुट्ठेन, दिट्ठेन तचपञ्चकं;
मालुतो दिट्ठफुट्ठेन, सुतेन चेत्थ सेसकं.
आकासकसिणञ्चेत्थ, ठपेत्वा कसिणा नव;
पठमारुप्पचित्तस्स, पच्चया पन जायरे.
भवन्ति हि अभिञ्ञाणं, कसिणानि दसापि च;
तिस्सोपि अप्पमञ्ञायो, चतुत्थस्स तु पच्चया.
हेट्ठिमहेट्ठिमारुप्पं, परस्स च परस्स च;
नेवसञ्ञा निरोधस्स, पच्चयोति पकासिता.
सब्बे सुखविहारस्स, भवनिस्सरणस्स च;
तथा भवसुखानञ्च, पच्चयाति च दीपिता.
असुभा दस विञ्ञेय्या, तथा कायगतासति;
अनुकूला इमे राग-चरितस्स विसेसतो.
चतस्सो अप्पमञ्ञायो, सवण्णकसिणा तथा;
अनुकूला इमे दोस-चरितस्स पकासिता.
वितक्कचरितस्सापि, मोहप्पकतिनोपि च;
आनापानसतेकाव, सप्पायाति विभाविता.
सञ्ञा चेव ववत्थानं, मरणूपसमे सति;
पञ्ञापकतिनो एते, अनुकूलाति दीपिता.
आदिअनुस्सतिच्छक्कं, सद्धाचरितवण्णितं;
आरुप्पा कसिणा सेसा, दस सब्बानुरूपका.
एवं ¶ पभेदतो ञत्वा, कम्मट्ठानानि पण्डितो;
चरियायानुकूलं तु, तेसु यं अत्तनो पन.
तं गहेत्वान मेधावी, दळ्हं कल्याणमित्तको;
उच्छेदं पलिबोधानं, कत्वा पठममेव च.
अनुरूपे वसन्तेन, विहारे दोसवज्जिते;
भावेत्वा पठमादीनि, झानानि पन सब्बसो.
ततो ¶ वुट्ठाय सप्पञ्ञो, झानम्हा पठमादितो;
नामरूपववत्थानं, कत्वा कङ्खं वितीरिय.
उपक्लेसे अमग्गोति, दसोभासादयो पन;
मग्गो विपस्सनाञाणं, इति जानाति पण्डितो.
तिण्णं तेसं ववत्थाने, कते एत्तावता पन;
तिण्णं पन च सच्चानं, ववत्थानं कतं सिया.
उदयब्बयभङ्गा च, भयादीनवनिब्बिदा;
मुञ्चितुकम्यताञाणं, पटिसङ्खानुपस्सना.
सङ्खारुपेक्खाञाणञ्च, नवमं सच्चानुलोमिकं;
अयं ‘‘पटिपदाञाण-दस्सन’’न्ति पकासिता.
ततो गोत्रभुचित्तस्स, समनन्तरमेव च;
सन्तिमारम्मणं कत्वा, जायते ञाणदस्सनं.
‘‘ञाणदस्सनसुद्धी’’ति, इदं ञाणं पकासितं;
पच्चवेक्खणपरियन्तं, फलं तस्सानुजायते.
तेनेव च उपायेन, भावेन्तो सो पुनप्पुनं;
पापुणाति यथा भिक्खु, सेसमग्गफलानि च.
इच्चेवमच्चन्तमवेच्च धम्मं;
विद्धंसयित्वाकुसलं असेसं;
विसोसयित्वान तयो भवे सो;
उपेति सन्तिं निरुपादिसेसं.
विञ्ञासक्कमतो वापि, पुब्बापरवसेन वा;
यदि अक्खरबन्धे वा, अयुत्तं विय दिस्सति.
तं ¶ तथा न गहेतब्बं, गहेतब्बमदोसतो;
मया उपपरिक्खित्वा, कतत्ता पन सब्बसो.
सेट्ठस्स ¶ चोळरट्ठस्स, नाभिभूते निराकुले;
सब्बस्स पन लोकस्स, गामे सम्पिण्डिते विय.
कदलीसालतालुच्छु-नाळिकेरवनाकुले;
कमलुप्पलसञ्छन्न-सलिलासयसोभिते.
कावेरिजलसम्पात-परिभूतमहीतले;
इद्धे सब्बङ्गसम्पन्ने, मङ्गले भूतमङ्गले.
पवराकारपाकार-परिखापरिवारिते;
विहारे वेण्हुदासस्स, दस्सनीये मनोरमे.
तीरन्तरुहवातिर-तरुराजविराजिते;
नानादिजगणारामे, नानाराममनोरमे.
चारुपङ्कजसंकिण्ण-तळाकसमलङ्कते;
सुरसोदकसम्पुण्ण-वरकूपोपसोभिते.
विचित्रविपुलच्चुग्ग-वरमण्डपमण्डिते;
आवासेहि चनेकेहि, अच्चन्तमुपसोभिते.
उप्पतेन च थूपेन, भेत्वाव धरणीतलं;
जित्वावावहसन्तेन, केलाससिखरं खरं.
सरदम्बुदसङ्कासे, दस्सनीये समुस्सिते;
पसादजनने रम्मे, पासादे वसता मया.
वुत्तस्स बुद्धसीहेन, विनयस्स विनिच्छयो;
बुद्धसीहं समुद्दिस्स, मम सद्धिविहारिकं.
कतोयं पन भिक्खूनं, हितत्थाय समासतो;
विनयस्सावबोधत्थं, सुखेनेवाचिरेन च.
अच्चुतच्चुतविक्कन्ते, कलम्बकुलनन्दने;
महिं समनुसासन्ते, आरद्धो च समापितो.
यथा सिद्धिमयं पत्तो, अन्तरायं विना तथा;
सब्बे सिज्झन्तु सङ्कप्पा, सत्तानं धम्मसंयुता.
याव ¶ ¶ तिट्ठति लोकस्मिं, मन्दारो चारुकन्दरो;
ताव तिट्ठतु बुद्धस्स, सासनं कलिसासनं.
काले सम्मा पवस्सन्तु, वस्सं वस्सवलाहका;
पालयन्तु महीपाला, धम्मतो सकलं महिं.
इमं सारभूतं हितं अत्थयुत्तं;
करोन्तेन पत्तं मया यं तु पुञ्ञं;
अयं तेन लोको मुनिन्दप्पयातं;
सिवं वीतसोकं पुरं पापुणातु.
इति विनयविनिच्छये कम्मट्ठानभावनाविधानकथा
समत्ता.
इति तम्बपण्णियेन परमवेय्याकरणेन तिपिटकनयविधिकुसलेन परमकविजनहदयपदुमवनविकसनकरेन कविवरवसभेन परमरतिकरवरमधुरवचनुग्गारेन उरगपुरेन बुद्धदत्तेन रचितोयं विनयविनिच्छयो.
विनयविनिच्छयो समत्तो.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स