📜
उत्तरविनिच्छयो
गन्थारम्भकथा
सब्बसत्तुत्तमं ¶ ¶ धीरं, वन्दित्वा सिरसा जिनं;
धम्मञ्चाधम्मविद्धंसं, गणमङ्गणनासनं.
यो मया रचितो सारो, विनयस्स विनिच्छयो;
तस्स दानि करिस्सामि, सब्बानुत्तरमुत्तरं.
भणतो पठतो पयुञ्जतो;
सुणतो चिन्तयतो पनुत्तरं;
परमं अबुद्ध बुद्धिवड्ढनं;
वदतो मे निरता निबोधथ.