📜
महाविभङ्गसङ्गहकथा
मेथुनं ¶ पटिसेवन्तो, कति आपत्तियो फुसे;
मेथुनं पटिसेवन्तो, तिस्सो आपत्तियो फुसे.
भवे पाराजिकं खेत्ते, येभुय्यक्खायिते पन;
थुल्लच्चयं मुखे वट्ट-कते वुत्तं तु दुक्कटं.
अदिन्नं आदियन्तो यो;
कति आपत्तियो फुसे;
अदिन्नं आदियन्तो सो;
तिस्सो आपत्तियो फुसे.
पञ्चमासग्घने ¶ वापि, अधिके वा पराजयो;
मासे वा दुक्कटं ऊने, मज्झे थुल्लच्चयं ततो.
मनुस्सजातिं मारेन्तो;
कति आपत्तियो फुसे;
मनुस्सजातिं मारेन्तो;
तिस्सो आपत्तियो फुसे.
मनुस्समुद्दिस्सोपातं, खणने दुक्कटं सिया;
दुक्खे थुल्लच्चयं जाते, मते पाराजिकं सिया.
असन्तं उत्तरिं धम्मं, वदमत्तूपनायिकं;
कति आपज्जतापत्ती? तिस्सो आपत्तियो फुसे.
असन्तं उत्तरिं धम्मं, भणन्तस्स पराजयो;
थुल्लच्चयं परियाये, ञाते, नो चे तु दुक्कटं.
पाराजिककथा.
भण सुक्कं विमोचेन्तो;
कति आपत्तियो फुसे;
सुण ¶ सुक्कं विमोचेन्तो;
तिस्सो आपत्तियो फुसे.
गरुकं यदि चेतेति, उपक्कमति मुच्चति;
द्वङ्गे थुल्लच्चयं वुत्तं, पयोगे दुक्कटं सिया.
इतो पट्ठाय मुञ्चित्वा, पञ्हापुच्छनमत्तकं;
विस्सज्जनवसेनेव, होति अत्थविनिच्छयो.
इत्थिया कायसंसग्गे, तिस्सो आपत्तियो फुसे;
आमसन्तस्स कायेन, कायं तु गरुकं सिया.
कायेन कायबद्धं तु, फुसं थुल्लच्चयं फुसे;
पटिबद्धेन कायेन, पटिबद्धे तु दुक्कटं.
इत्थिं ¶ दुट्ठुल्लवाचाहि, तिस्सो ओभासतो सियुं;
वण्णावण्णं वदं द्विन्नं, मग्गानं गरुकं फुसे.
वण्णादिभञ्ञे आदिस्स, उब्भजाणुमधक्खकं;
होति थुल्लच्चयं, काय-पटिबद्धे तु दुक्कटं.
अत्तकामचरियाय, वदतो वण्णमित्थिया;
सन्तिके गरुकं होति, सचे जानाति सा पन.
सन्तिके पण्डकस्सापि, तस्स थुल्लच्चयं सिया;
तिरच्छानगतस्सापि, सन्तिके दुक्कटं मतं.
पटिग्गण्हनवीमंसा, पच्चाहरणकत्तिके;
सञ्चरित्तं समापन्ने, गरुकं निद्दिसे बुधो.
तस्स द्वङ्गसमायोगे, होति थुल्लच्चयं तथा;
अङ्गे सति पनेकस्मिं, होति आपत्ति दुक्कटं.
संयाचिकाय च कुटिं;
विहारञ्च महल्लकं;
कारापेति सचे भिक्खु;
तिस्सो आपत्तियो फुसे.
पयोगे दुक्कटं वुत्तं, एकपिण्डे अनागते;
होति थुल्लच्चयं, तस्मिं, पिण्डे गरुकमागते.
पाराजिकेन ¶ धम्मेन, भिक्खुं अमूलकेनिध;
अनुद्धंसेति यो तस्स, तिस्सो आपत्तियो सियुं.
ओकासं न च कारेत्वा, हुत्वा चावनचेतनो;
सचे चोदेति सङ्घादि-सेसेन सह दुक्कटं.
ओकासं पन कारेत्वा, हुत्वा अक्कोसचेतनो;
चोदेति ओमसवादे, पाचित्तिं परिदीपये.
अनन्तरसमानोव ¶ , नवमे अञ्ञभागिये;
सब्बो आपत्तिभेदो हि, नत्थि काचि विसेसता.
सङ्घस्स भेदको भिक्खु, यावततियकं पन;
समनुभासनायेव, गाहं न पटिनिस्सजं.
ञत्तिया दुक्कटं, द्वीहि, कम्मवाचाहि थुल्लतं;
कम्मवाचाय ओसाने, आपत्ति गरुकं सिया.
भेदानुवत्तके चेव, दुब्बचे कुलदूसके;
सङ्घभेदकतुल्योव, होति आपत्तिनिच्छयो.
सङ्घादिसेसकथा.
अतिक्कमन्तो अतिरेकचीवरं;
दसाहमापज्जति एकमेव;
निस्सग्गिपाचित्तियमेकरत्तिं;
तिचीवरेनापि विना वसन्तो.
मासं अतिक्कमन्तो हि, गहेत्वा कालचीवरं;
एकं आपज्जतापत्तिं, निस्सग्गियमुदीरितं.
अञ्ञातिकाय यं किञ्चि;
पुराणचीवरं पन;
धोवापेति सचे तस्स;
होन्ति आपत्तियो दुवे.
धोवापेति पयोगस्मिं, दुक्कटं समुदाहटं;
निस्सग्गियाव पाचित्ति, होति धोवापिते पन.
अञ्ञातिकाय ¶ हत्थम्हा, चीवरं पटिगण्हतो;
गहणे दुक्कटं वुत्तं, पाचित्ति गहिते सिया.
अञ्ञातकं गहपतिं, गहपतानिमेव वा;
चीवरं विञ्ञापेन्तो द्वे, भिक्खु आपत्तियो फुसे.
विञ्ञापेति ¶ पयोगस्मिं, दुक्कटं परिकित्तितं;
विञ्ञापिते च निस्सग्गि, पाचित्ति परियापुता.
भिक्खु चीवरमञ्ञातिं, विञ्ञापेन्तो तदुत्तरिं;
पयोगे दुक्कटं, विञ्ञा-पिते निस्सग्गियं फुसे.
अञ्ञातकं कञ्चि उपासकं वा;
उपासिकं वा उपसङ्कमित्वा;
पुब्बेव हुत्वा पन अप्पवारितो;
वत्थे विकप्पं पटिपज्जमानो.
दुवे आपज्जतापत्ती, पयोगे दुक्कटं सिया;
विकप्पं पन आपन्ने, निस्सग्गियमुदीरितं.
अञ्ञातिं उपसङ्कम्म, पुब्बेयेवप्पवारितो;
विकप्पं चीवरे भिक्खु, आपज्जन्तो दुवे फुसे.
तथातिरेकतिक्खत्तुं, चोदनाय च भिक्खु चे;
गन्त्वातिरेकछक्खत्तुं, ठानेनपि च चीवरं.
निप्फादेति सचे तस्स, होन्ति आपत्तियो दुवे;
पयोगे दुक्कटं, तस्स, लाभे निस्सग्गियं सिया.
कथिनवग्गो पठमो.
दोसा कोसियवग्गस्स, द्वेद्वेआदीसु पञ्चसु;
पयोगे दुक्कटं वुत्तं, लाभे निस्सग्गियं सिया.
गहेत्वेळकलोमानि, तियोजनमतिक्कमं;
दुक्कटं पठमे पादे, निस्सग्गिं दुतिये फुसे.
भिक्खु भिक्खुनियञ्ञाय, धोवापेतेळलोमकं;
पयोगे दुक्कटं, तस्स, धोते निस्सग्गियं सिया.
रूपियं ¶ ¶ पटिगण्हन्तो, द्वे पनापत्तियो फुसे;
पयोगे दुक्कटं वुत्तं, निस्सग्गि गहिते सिया.
नानाकारं समापज्जं, संवोहारञ्च रूपिये;
समापन्ने च निस्सग्गिं, पयोगे दुक्कटं फुसे.
नानप्पकारकं भिक्खु, आपज्जे कयविक्कयं;
पयोगे दुक्कटं, तस्मिं, कते निस्सग्गियं फुसे.
कोसियवग्गो दुतियो.
पत्तं अतिक्कमेन्तस्स, दसाहमतिरेककं;
तस्स निस्सग्गियापत्ति, होति एकाव भिक्खुनो.
अपञ्चबन्धने पत्ते, विज्जमानेपि भिक्खुनो;
अञ्ञं पन नवं पत्तं, चेतापेति सचे पन.
द्वे पनापत्तियो भिक्खु, आपज्जति, न संसयो;
पयोगे दुक्कटं, तस्स, लाभे निस्सग्गियं फुसे.
पटिग्गहेत्वा भेसज्जं, सत्ताहं यो अतिक्कमे;
एकं निस्सग्गियापत्तिं, आपज्जति हि सो पन.
अकाले परियेसन्तो, वस्ससाटिकचीवरं;
पयोगे दुक्कटं, तस्स, लाभे निस्सग्गियं फुसे.
भिक्खुनो चीवरं दत्वा, अच्छिन्दन्तो दुवे फुसे;
पयोगे दुक्कटं वुत्तं, हटे निस्सग्गियं सिया.
विञ्ञापेत्वा सयं सुत्तं, तन्तवायेहि चीवरं;
वायापेति सचे भिक्खु, द्वे पनापत्तियो फुसे.
यो पनञ्ञातकस्सेव, तन्तवाये समेच्च चे;
विकप्पं चीवरे भिक्खु, आपज्जं अप्पवारितो.
द्वे ¶ पनापत्तियो सो हि, आपज्जति, न संसयो;
पयोगे दुक्कटं, तस्स, लाभे निस्सग्गियं सिया.
पटिग्गहेत्वा अच्चेक-सञ्ञितं पन चीवरं;
कालं अतिक्कमेन्तो तं, एकं निस्सग्गियं फुसे.
तिण्णमञ्ञतरं ¶ वत्थं, निदहित्वा घरेधिकं;
छारत्ततो विना तेन, वसं निस्सग्गियं फुसे.
जानं परिणतं लाभं, सङ्घिकं अत्तनो पन;
परिणामेति चे भिक्खु, द्वे पनापत्तियो फुसे.
पयोगे दुक्कटं होति, निस्सग्गि परिणामिते;
सब्बत्थ अप्पनावार-परिहानि कता मया.
पत्तवग्गो ततियो.
तिंसनिस्सग्गियकथा.
वदन्तस्स मुसावादं, पञ्च आपत्तियो सियुं;
मनुस्सुत्तरिधम्मे तु, अभूतस्मिं पराजयो.
चोदनाय गरुं भिक्खुं, अमूलन्तिमवत्थुना;
परियायवचने ञाते, थुल्लच्चयमुदीरितं.
नो चे पटिविजानाति, दुक्कटं समुदाहटं;
सम्पजानमुसावादे, पाचित्ति परिदीपिता.
आपत्तियो दुवे वुत्ता, भिक्खुस्सोमसतो पन;
पाचित्ति उपसम्पन्नं, दुक्कटं इतरं सिया.
पेसुञ्ञहरणे द्वेपि, होन्ति, पाचित्तियं पन;
उपसम्पन्नपेसुञ्ञे, सेसे आपत्ति दुक्कटं.
पदसोनुपसम्पन्नं ¶ , धम्मं वाचेति चे दुवे;
पयोगे दुक्कटं, पादे, पादे पाचित्तियं सिया.
तिरत्तानुपसम्पन्न-सहसेय्याय उत्तरिं;
पयोगे दुक्कटं वुत्तं, पन्ने पाचित्तियं सिया.
कप्पेति मातुगामेन, सहसेय्यं सचे पन;
द्वे सो आपज्जतापत्ती, रत्तियं दुक्कटादयो.
उद्धं छप्पञ्चवाचाहि, धम्मं देसेति इत्थिया;
पयोगे दुक्कटं, पादे, पादे पाचित्तियं सिया.
भूतं ¶ अनुपसम्पन्ने, मनुस्सुत्तरिधम्मकं;
आरोचेति सचे तस्स, होन्ति द्वे दुक्कटादयो.
वदं अनुपसम्पन्ने, दुट्ठुल्लापत्तिमञ्ञतो;
पयोगे दुक्कटं तस्स, पाचित्तारोचिते सिया.
पथविं खणतो तस्स, पयोगे दुक्कटं मतं;
पहारे च पहारे च, पाचित्ति परियापुता.
मुसावादवग्गो पठमो.
भूतगामं तु पातेन्तो, द्वे पनापत्तियो फुसे;
पयोगे दुक्कटं, तस्स, पाते पाचित्ति दीपिता.
अञ्ञेनञ्ञं वदन्तस्स, द्वे सियुं अञ्ञवादके;
अरोपिते दुक्कटं तु, होति पाचित्ति रोपिते.
उज्झापेन्तो परं भिक्खुं, द्वे पनापत्तियो फुसे;
पयोगे दुक्कटं, उज्झा-पिते पाचित्तियं सिया.
अज्झोकासे तु मञ्चादिं, सन्थरित्वान सङ्घिकं;
पक्कमन्तो अनापुच्छा, आपत्तिं दुविधं फुसे.
लेड्डुपाते ¶ अतिक्कन्ते, पादेन पठमेन तु;
दुक्कटं, दुतियेनापि, पाचित्ति परिदीपये.
विहारे सङ्घिके सेय्यं, सन्थरित्वा अनुद्धरं;
अनापुच्छा पक्कमन्तो, दुविधापत्तियो फुसे.
परिक्खेपे अतिक्कन्ते, पादेन पठमेन तु;
दुक्कटं पन उद्दिट्ठं, पाचित्ति दुतियेन तु.
विहारे सङ्घिके जानं, पुब्बूपगतभिक्खुकं;
सेय्यं कप्पयतो होन्ति, पयोगे दुक्कटादयो.
सङ्घिका कुपितो भिक्खुं, निक्कड्ढति विहारतो;
पयोगे दुक्कटं वुत्तं, सेसं निक्कड्ढिते सिया.
विहारे सङ्घिके भिक्खु, वेहासकुटियूपरि;
आहच्चपादके सीदं, फुसे द्वे दुक्कटादयो.
अधिट्ठित्वा ¶ द्वत्तिपरियाये, उत्तरिम्पि अधिट्ठतो;
पयोगे दुक्कटं होति, पाचित्ति पनधिट्ठिते.
जानं सप्पाणकं तोयं, तिणं वा सिञ्चतो पन;
पयोगे दुक्कटं होति, सित्ते पाचित्तियं सिया.
भूतगामवग्गो दुतियो.
फुसे भिक्खुनियो भिक्खु, ओवदन्तो असम्मतो;
पयोगे दुक्कटं, तस्स, पाचित्तोवदिते सिया.
दुतिये ततिये चेव, चतुत्थेपि च सब्बसो;
पठमेन समानाव, आपत्तीनं विभागता.
चीवरं भिक्खु अञ्ञाति-काय देन्तो दुवे फुसे;
पयोगे दुक्कटं वुत्तं, दिन्ने पाचित्तियं सिया.
अञ्ञातिकभिक्खुनिया ¶ , भिक्खु सिब्बेय्य चीवरं;
पयोगे दुक्कटं तस्स, पाचित्ति पन सिब्बिते.
अद्धानञ्ञत्र समया, भिक्खु भिक्खुनिया सह;
संविधाय तु गच्छन्तो, फुसे द्वे दुक्कटादयो.
नावेकं अभिरूहन्तो, भिक्खु भिक्खुनिया सह;
संविधाय फुसे द्वेपि, पयोगे दुक्कटादयो.
जानं भिक्खुनिया पिण्ड-पातं तु परिपाचितं;
भुञ्जन्तो दुविधापत्ति-मापज्जति, न संसयो.
‘‘भुञ्जिस्सामी’’ति चे भत्तं, पटिग्गण्हाति दुक्कटं;
अज्झोहारपयोगेसु, पाचित्ति परिदीपिता.
भिक्खु भिक्खुनिया सद्धिं, निसज्जं तु रहो पन;
कप्पेन्तो हि फुसे द्वेपि, पयोगे दुक्कटादयो.
ओवादवग्गो ततियो.
तदुत्तरिं आवसथ-पिण्डं तु परिभुञ्जतो;
अनन्तरस्स वग्गस्स, नवमेन समो नयो.
दुतिये ¶ ततिये चापि, विसेसो नत्थि कोचिपि;
अनन्तरसमानाव, आपत्तीनं विभागता.
द्वत्तिपत्ते गहेत्वान, गण्हतो हि तदुत्तरिं;
पयोगे दुक्कटं वुत्तं, पाचित्ति गहिते सिया.
पञ्चमे पठमेनेव, समो आपत्तिनिच्छयो;
छट्ठे अनतिरित्तेन, भुत्ताविं तु पवारितं.
अभिहट्ठुं पवारेन्तो, द्वे पनापत्तियो फुसे;
वचनेन च तस्सेव, ‘‘भुञ्जिस्सामी’’ति गण्हति.
गहणे ¶ दुक्कटं तस्स, पिटके समुदाहटं;
भोजनस्स पनोसाने, पाचित्ति परियापुता.
सत्तमे अट्ठमे चेव, नवमे दसमेपि च;
पठमेन समानाव, आपत्तीनं विभागता.
भोजनवग्गो चतुत्थो.
अचेलकादिनो देन्तो, सहत्था भोजनादिकं;
पयोगे दुक्कटं पत्तो, दिन्ने पाचित्तियं फुसे.
दापेत्वा वा अदापेत्वा, उय्योजेन्तो दुवे फुसे;
पयोगे दुक्कटं, तस्मिं, पाचित्तुय्योजिते सिया.
निसज्जं भिक्खु कप्पेन्तो, कुले पन सभोजने;
आपत्तियो फुसे द्वेपि, पयोगे दुक्कटादयो.
चतुत्थे पञ्चमे वापि, विसेसो नत्थि कोचिपि;
ततियेन समानाव, आपत्तिगणना सिया.
सन्तं भिक्खुं अनापुच्छा, सभत्तो च निमन्तितो;
कुलेसु पन चारित्तं, आपज्जन्तो दुवे फुसे.
पठमेन च पादेन, उम्मारातिक्कमे पन;
दुक्कटं पिटके वुत्तं, पाचित्ति दुतियेन तु.
तदुत्तरिं तु भेसज्जं, विञ्ञापेन्तो दुवे फुसे;
पयोगे दुक्कटं, विञ्ञा-पिते पाचित्तियं सिया.
उय्युत्तं ¶ दस्सनत्थाय, गच्छन्तो द्वे फुसे बलं;
गच्छतो दुक्कटं वुत्तं, होति पाचित्ति पस्सतो.
अतिरेकतिरत्तं तु, सेनाय वसतो दुवे;
पयोगे दुक्कटं वुत्तं, पाचित्ति वसिते सिया.
उय्योधिकं ¶ तु गच्छन्तो, द्वे पनापत्तियो फुसे;
गच्छन्तो दुक्कटं वुत्तं, होति पाचित्ति पस्सतो.
अचेलकवग्गो पञ्चमो.
सुरं वा पन मेरेय्यं, पिवन्तो द्वे फुसे मुनि;
गण्हतो दुक्कटं पातुं, पीते पाचित्तियं सिया.
भिक्खङ्गुलिपतोदेन, हासेन्तो द्वे फुसे हवे;
पयोगे दुक्कटं तस्स, पाचित्ति हसिते सिया.
कीळन्तो उदके भिक्खु, द्वे पनापत्तियो फुसे;
दुक्कटं गोप्फका हेट्ठा, पाचित्तुपरिगोप्फके.
यो पनादरियं भिक्खु, करोन्तो द्वे फुसे हवे;
पयोगे दुक्कटं वुत्तं, कते पाचित्तियं सिया.
भिंसापेन्तो हवे भिक्खु, द्वे पनापत्तियो फुसे;
पयोगे दुक्कटं, भिंसा-पिते पाचित्तियं सिया.
जोतिं समादहित्वान, विसिब्बेन्तो दुवे फुसे;
पयोगे दुक्कटं वुत्तं, पाचित्तियं विसीविते.
ओरसो अद्धमासस्स, न्हायन्तो द्वे फुसे हवे;
पयोगे दुक्कटं, न्हान-स्सोसाने इतरं सिया.
दुब्बण्णकरणानं तु, तिण्णमेकमनादिय;
चीवरं परिभुञ्जन्तो, द्वे फुसे दुक्कटादयो.
चीवरं भिक्खुआदीनं, विकप्पेत्वा अनुद्धरं;
द्वे फुसे परिभुञ्जन्तो, पयोगे दुक्कटादयो.
भिक्खुस्सापनिधेन्तो ¶ द्वे, फुसे पत्तादिकं पन;
पयोगे दुक्कटं, तस्मिं, सेसापनिहिते सिया.
सुरापानवग्गो छट्ठो.
सञ्चिच्च ¶ जीविता पाणं, वोरोपेन्तो तपोधनो;
आपत्तियो चतस्सोव, आपज्जति, न संसयो.
अनोदिस्सकमोपातं, खणतो होति दुक्कटं;
मनुस्सो मरति तस्मिं, पतित्वा चे पराजयो.
यक्खो वापि तिरच्छान-गतो मनुस्सविग्गहो;
पतित्वा मरती पेतो, तस्स थुल्लच्चयं सिया.
तिरच्छानगते तस्मिं, निपतित्वा मते पन;
तस्स पाचित्तियापत्ति, पञ्ञत्ता पटुबुद्धिना.
जानं सप्पाणकं तोयं, परिभुञ्जं दुवे फुसे;
पयोगे दुक्कटं तस्स, भुत्ते पाचित्तियं सिया.
निहताधिकरणं जानं, उक्कोटेन्तो दुवे फुसे;
पयोगे दुक्कटं वुत्तं, पाचित्तुक्कोटिते सिया.
जानं भिक्खुस्स दुट्ठुल्लं, छादेन्तो पन वज्जकं;
एकमापज्जतापत्तिं, पाचित्तिमिति दीपितं.
ऊनवीसतिवस्सं तु, करोन्तो उपसम्पदं;
पयोगे दुक्कटं पत्तो, सेसा सम्पादिते सिया.
जानं तु थेय्यसत्थेन, संविधाय सहेव च;
तथेव मातुगामेन, मग्गं तु पटिपज्जतो.
द्वे पनापत्तियो होन्ति, पयोगे दुक्कटं मतं;
पटिपन्ने पनुद्दिट्ठं, पाचित्तियमनन्तरं.
अच्चजं ¶ पापिकं दिट्ठिं, ञत्तिया दुक्कटं फुसे;
कम्मवाचाय ओसाने, होति पाचित्ति भिक्खुनो.
तथाकटानुधम्मेन, संभुञ्जन्तो दुवे फुसे;
पयोगे दुक्कटं तस्स, भुत्ते पाचित्तियं सिया.
नासितं समणुद्देसंपलापेन्तो दुवे फुसे;
पयोगे दुक्कटं वुत्तं, पाचित्ति उपलापिते.
सप्पाणकवग्गो सत्तमो.
वुच्चमानस्स ¶ भिक्खुस्स, भिक्खूहि सहधम्मिकं;
‘‘न सक्खिस्सामि’’इच्चेवं, भणतो दुक्कटादयो.
विनयं तु विवण्णेन्तो, द्वे पनापत्तियो फुसे;
पयोगे दुक्कटं तस्स, पाचित्तेव विवण्णिते.
मोहेन्तो द्वे फुसे, मोहे, दुक्कटं तु अरोपिते;
रोपिते पन मोहस्मिं, पाचित्तियमुदीरितं.
पहारं कुपितो देन्तो, भिक्खुस्स द्वे फुसे हवे;
पयोगे दुक्कटं वुत्तं, पाचित्ति पहटे सिया.
भिक्खुस्स कुपितो भिक्खु, उग्गिरं तलसत्तिकं;
द्वे फुसे दुक्कटं योगे, पाचित्तुग्गिरिते सिया.
भिक्खु सङ्घादिसेसेन, अमूलेनेव चोदयं;
द्वे फुसे दुक्कटं योगे, पाचित्तुद्धंसिते सिया.
भिक्खु सञ्चिच्च कुक्कुच्चं, जनयन्तो हि भिक्खुनो;
द्वे फुसे दुक्कटं योगे, पाचित्तुप्पादिते सिया.
तिट्ठन्तुपस्सुतिं भिक्खु, द्वे पनापत्तियो फुसे;
गच्छतो दुक्कटं सोतुं, पाचित्ति सुणतो सिया.
धम्मिकानं ¶ तु कम्मानं, छन्दं दत्वा ततो पुन;
खीयनधम्ममापज्जं, द्वे फुसे दुक्कटादयो.
सङ्घे विनिच्छये निट्ठं, अगते छन्दमत्तनो;
अदत्वा गच्छतो तस्स, द्वे पनापत्तियो सियुं.
हत्थपासं तु सङ्घस्स, जहतो होति दुक्कटं;
जहिते हत्थपासस्मिं, होति पाचित्ति भिक्खुनो.
समग्गेन च सङ्घेन, दत्वान सह चीवरं;
खीयन्तो द्वे फुसे पच्छा, पयोगे दुक्कटादयो.
लाभं परिणतं जानं, सङ्घिकं पुग्गलस्स हि;
द्वे फुसे परिणामेन्तो, पयोगे दुक्कटादयो.
सहधम्मिकवग्गो अट्ठमो.
पुब्बे ¶ अविदितो हुत्वा, रञ्ञो अन्तेपुरं पन;
पविसन्तस्स भिक्खुनो, द्वे पनापत्तियो सियुं.
पठमेन च पादेन, उम्मारातिक्कमे पन;
दुक्कटं पन उद्दिट्ठं, पाचित्ति दुतियेन तु.
रतनं पन गण्हन्तो, द्वे पनापत्तियो फुसे;
पयोगे दुक्कटं तस्स, पाचित्ति गहिते सिया.
सन्तं भिक्खुं अनापुच्छा, विकाले गामकं पन;
समणो पविसं दोसे, आपज्जति दुवे पन.
पठमेन च पादेन, परिक्खेपं अतिक्कमे;
दुक्कटं तस्स निद्दिट्ठं, पाचित्ति दुतियेन तु.
अट्ठिदन्तविसाणाभि-निब्बत्तं सूचिया घरं;
कारापेन्तो फुसे द्वेपि, पयोगे दुक्कटादयो.
पमाणातीतमञ्चादिं ¶ , कारापेन्तो दुवे फुसे;
पयोगे दुक्कटं वुत्तं, सेसा कारापिते सिया.
तूलोनद्धं तु मञ्चादिं, कारापेन्तो दुवे फुसे;
पयोगे दुक्कटं, तस्मिं, सेसा कारापिते सिया.
सत्तमे अट्ठमे चेव, नवमे दसमेपि च;
अनन्तरसमोयेव, आपत्तीनं विनिच्छयो.
रतनवग्गो नवमो.
पाचित्तियकथा.
चतूसु दुविधापत्ति, पाटिदेसनियेसुपि;
अविसेसेन निद्दिट्ठा, बुद्धेनादिच्चबन्धुना.
‘‘भुञ्जिस्सामी’’ति भिक्खुस्स, दुक्कटं पटिगण्हतो;
अज्झोहारेसु सब्बत्थ, पाटिदेसनियं सिया.
पाटिदेसनीयकथा.
सेखियेसु ¶ च धम्मेसु, एकावापत्ति दीपिता;
अनादरवसेनेव, दुक्कटं समुदाहटं.
सेखियकथा.
पञ्ञत्ता मेथुनं धम्मं, पटिसेवनपच्चया;
कति आपत्तियो होन्ति? चतस्सोव भवन्ति हि.
मेथुनं पटिसेवन्तो, अल्लोकासप्पवेसने;
मते अक्खायिते वापि, भिक्खु पाराजिकं फुसे.
थुल्लच्चयं तु येभुय्य-क्खायिते, दुक्कटं तथा;
मुखे वट्टकते वुत्तं, पाचित्ति जतुमट्ठके.
पञ्ञत्ता ¶ कायसंसग्गं, समापज्जनपच्चया;
कति आपत्तियो होन्ति? पञ्च आपत्तियो सियुं.
अवस्सुतस्स पोसस्स, तथा भिक्खुनियापि च;
पाराजिकमधक्खादि-गहणं सादियन्तिया.
कायेन फुसतो कायं, भिक्खुस्स गरुकं सिया;
कायेन कायबद्धं तु, फुसं थुल्लच्चयं सिया.
पटिबद्धेन कायेन, पटिबद्धं तु दुक्कटं;
पाचित्तियं पनुद्दिट्ठं, तस्सङ्गुलिपतोदके.
सेसेसु सेखियन्तेसु, आपत्तीनं विनिच्छयो;
हेट्ठा वुत्तनयेनेव, वेदितब्बो विभाविना.
महाविभङ्गसङ्गहो निट्ठितो.