📜
निस्सग्गियकथावण्णना
२०९४-५. एवं सत्तरससङ्घादिसेसे दस्सेत्वा इदानि तदनन्तरानि निस्सग्गियानि दस्सेतुमाह ‘‘अधिट्ठानुपगं पत्त’’न्तिआदि. ‘‘अधिट्ठानुपगं पत्त’’न्ति इमिना पदेन केनचि कारणेन अनधिट्ठानुपगे पत्ते अनापत्तिभावं दीपेति. ‘‘तस्सा’’ति त-सद्दापेक्खाय भिक्खुनीति एत्थ ‘‘या’’ति लब्भति. पत्तसन्निधिकारणाति अनधिट्ठाय, अविकप्पेत्वा एकरत्तम्पि पत्तस्स निक्खित्तकारणा.
२०९६. इध इमस्मिं सिक्खापदे सेसो सब्बो विनिच्छयो कथामग्गोति योजना, अवसेससब्बविनिच्छयकथामग्गोति अत्थो. पत्तसिक्खापदेति महाविभङ्गपठमपत्तसिक्खापदे.
पठमं.
२०९८. अकालेति ‘‘अनत्थतकथिने विहारे एकादस मासा, अत्थतकथिने विहारे सत्त मासा’’ति (पाचि. ७४० अत्थतो समानं) एवं ¶ वुत्ते अकाले. विकप्पन्तरं दस्सेतुमाह ‘‘दिन्नं कालेपि केनची’’तिआदि. वुत्तविपरियायेन कालनियमो वेदितब्बो. केनचि अकाले यं चीवरं दिन्नं, कालेपि यं चीवरं आदिस्स दिन्नं, तं अकालचीवरं नामाति योजना. आदिस्स दानप्पकारं दस्सेतुमाह ‘‘सम्पत्ता भाजेन्तू’’ति. नियामितन्ति ‘‘सम्पत्ता भाजेन्तू’’ति एवं वत्वा दिन्नञ्च ‘‘इदं गणस्स, इदं तुय्हं दम्मी’’ति वत्वा वा दातुकामताय पादमूले ठपेत्वा वा दिन्नञ्च आदिस्स दिन्नं नामाति अत्थो. यथाह ‘‘सम्पत्ता भाजेन्तू’ति वत्वा वा ‘इदं ¶ गणस्स, इदं तुम्हाकं दम्मी’ति वत्वा वा दातुकम्यताय पादमूले ठपेत्वा वा दिन्नम्पि आदिस्स दिन्नं नाम होती’’ति (पाचि. अट्ठ. ७४०).
२०९९. अकालचीवरन्ति वुत्तप्पकारं अकालचीवरं.
२१००. अत्तना पटिलद्धन्ति ततो यं चीवरं अत्तना वस्सग्गेन पटिलद्धं. निस्सज्जित्वा पटिलद्धकाले कत्तब्बविधिं दस्सेतुमाह ‘‘लभित्वा…पे… नियोजये’’ति. यथादाने नियोजयेति यथा दायकेन दिन्नं, तथा उपनेतब्बं, अकालचीवरपक्खेयेव ठपेतब्बन्ति वुत्तं होति.
२१०१. तस्साति ‘‘यथादाने नियोजये’’ति वचनस्स. विनयकम्मं कत्वा पटिलद्धम्पि तं पुन सेवितुं न च वट्टतीति अयमधिप्पायोति योजना.
२१०२. कालचीवरे अकालवत्थसञ्ञाय दुक्कटन्ति योजना. उभयत्थपीति अकालचीवरेपि कालचीवरेपि. वेमतिकाय तथा दुक्कटन्ति योजना.
२१०३. उभयत्थपि ¶ चीवरे कालचीवरे च अकालचीवरे चाति उभयचीवरेपि कालचीवरसञ्ञाय भाजापेन्तिया नदोसोति योजना. सचित्तकसमुट्ठानत्तयं सन्धायाह ‘‘तिसमुट्ठानता’’ति.
दुतियं.
२१०४. सचे सयं अच्छिन्दति अञ्ञाय भिक्खुनिया सद्धिं चीवरं परिवत्तेत्वा पच्छा ‘‘तुय्हं चीवरं त्वमेव गण्ह, मय्हं चीवरं देही’’ति एवं यदि सयं अच्छिन्दति. एत्थ ‘‘सकसञ्ञाया’’ति सेसो. सकसञ्ञाय गहितत्ता पाचित्तियं, दुक्कटञ्च वुत्तं, इतरथा भण्डग्घेन कारेतब्बो.
२१०५. इतरेसूति अबन्धनञ्च आणत्तिबहुत्तञ्च सङ्गण्हाति. तेनाह ‘‘वत्थूनं पयोगस्स वसा सिया’’ति.
२१०६. ‘‘तिकपाचित्ती’’ति ¶ इदमपेक्खित्वा ‘‘उद्दिट्ठा’’ति सम्बन्धनीयं, उपसम्पन्नाय उपसम्पन्नसञ्ञा, वेमतिका, अनुपसम्पन्नसञ्ञाति एतासं वसेन तिकपाचित्ति वुत्ताति अत्थो. अञ्ञस्मिं परिक्खारेति उपसम्पन्नानुपसम्पन्नानं अञ्ञस्मिं परिक्खारे. इतरिस्साति अनुपसम्पन्नाय. तिकदुक्कटन्ति अनुपसम्पन्नाय उपसम्पन्नसञ्ञावेमतिकाअनुपसम्पन्नसञ्ञानं वसेन तिकदुक्कटं उद्दिट्ठं.
२१०७. ताय वा दीयमानं ताय अञ्ञाय भिक्खुनिया दुट्ठाय वा तुट्ठाय वा दीयमानं गण्हन्तिया, तस्सा विस्सासमेव वा गण्हन्तिया अनापत्तीति योजना. ‘‘तिसमुट्ठानता मता’’ति इदं वुत्तत्थमेव.
ततियं.
२१०८. या ¶ पन भिक्खुनी ‘‘किं ते, अय्ये, अफासु, किं आहरीयतू’’ति वुत्ता अञ्ञं विञ्ञापेत्वा तं आहटं पटिक्खिपित्वा तञ्च अञ्ञञ्च गण्हितुकामा सचे अञ्ञं विञ्ञापेति, तस्सा विञ्ञत्तिदुक्कटं, लाभा निस्सग्गियं सियाति साधिप्पाययोजना. विञ्ञत्तिया दुक्कटं विञ्ञत्तिदुक्कटं.
२१०९-११. तिकपाचित्तियं वुत्तन्ति ‘‘अञ्ञे अञ्ञसञ्ञा, अञ्ञे वेमतिका, अञ्ञे अनञ्ञसञ्ञा अञ्ञं विञ्ञापेत्वा अञ्ञं विञ्ञापेति, निस्सग्गियं पाचित्तिय’’न्ति (पाचि. ७५१) तिकपाचित्तियं वुत्तं. अनञ्ञे द्विकदुक्कटन्ति अनञ्ञे अञ्ञसञ्ञाय, वेमतिकाय च वसेन द्विकदुक्कटं. ‘‘अनञ्ञेनञ्ञसञ्ञाया’’तिआदिना अनापत्तिविसयो दस्सितो. ‘‘अनञ्ञे अनञ्ञसञ्ञाया’’ति पदच्छेदो. अनञ्ञे अनञ्ञसञ्ञाय विञ्ञापेन्तिया अनापत्ति. तस्मिं पठमविञ्ञापिते अप्पहोन्ते वा तञ्ञेव वा विञ्ञापेन्तिया अनापत्ति. अञ्ञेनपि अत्थे सति तेन सद्धिं अञ्ञं विञ्ञापेन्तिया अनापत्ति. इदं वुत्तं होति – सचे पठमं सप्पि विञ्ञत्तं, ‘‘आमकमंसं पचितब्ब’’न्ति च वेज्जेन वुत्तत्ता तेलेन अत्थो होति, ततो ‘‘तेलेनापि मे अत्थो’’ति एवं अञ्ञञ्च विञ्ञापेतीति. आनिसंसञ्च दस्सेत्वा ततो अञ्ञं विञ्ञापेन्तियापि अनापत्तीति ञातब्बन्ति योजना. इदं वुत्तं होति – सचे कहापणस्स ¶ सप्पि आभतं होति, इमिना मूलेन दिगुणं तेलं लब्भति, तेलेनापि च इदं किच्चं निप्पज्जति, तस्मा तेलमाहराति एवं आनिसंसं दस्सेत्वा विञ्ञापेतीति.
चतुत्थं.
२११२-३. पुब्बं ¶ अञ्ञं चेतापेत्वाति योजना, अत्तनो कप्पियभण्डेन ‘‘इदं नाम आहरा’’ति पुब्बं अञ्ञं परिवत्तापेत्वाति अत्थो. एवन्ति एत्थ ‘‘वुत्ते’’ति सेसो. धनेन निब्बत्तं धञ्ञं, अत्तनो धनेन निप्फादितत्ता तेलादि इध ‘‘धञ्ञ’’न्ति अधिप्पेतं, न वीहादि. एवं वुत्ते मय्हं अञ्ञं धञ्ञं आनेत्वा देति इति सञ्ञाय पच्छा अञ्ञं चेतापेय्याति योजना, न मे इमिना अत्थो, अञ्ञं आहराति वुत्ते इदञ्च दत्वा अञ्ञञ्च आहरित्वा देतीति सञ्ञाय ‘‘न मे इदं रुच्चति, अञ्ञं आहरा’’ति पच्छा अञ्ञं परिवत्तापेय्याति अत्थो. चेतापनपयोगेनाति आणत्ताय चेतापनवसेन. मूलट्ठायाति आणापिकाय. तेन च अञ्ञेन वा मूलेन आभतं होतु, तस्स लाभे निस्सग्गियं होतीति योजना.
२११४. सेसन्ति तिकपाचित्तियादिकं विनिच्छयविसेसं.
पञ्चमं.
२११५-६. अञ्ञदत्थाय दिन्नेनाति उपासकेहि ‘‘एवरूपं गहेत्वा भाजेत्वा परिभुञ्जथा’’ति अञ्ञस्सत्थाय दिन्नेन. ‘‘सङ्घिकेन परिक्खारेना’’ति इमिना सम्बन्धो. परिक्खारेनाति कप्पियभण्डेन. सङ्घिकेनाति सङ्घस्स परिच्चत्तेन. इधाति इमस्मिं सासने. तस्साति याय चेतापितं. निस्सग्गियं सियाति एत्थ निस्सट्ठपटिलद्धं यथादाने उपनेतब्बन्ति वत्तब्बं. यथाह ‘‘निस्सट्ठं पटिलभित्वा यथादाने उपनेतब्ब’’न्ति (पाचि. ७६१). इदं हेट्ठा वुत्तत्थाधिप्पायमेव. एत्थाति इमस्मिं सिक्खापदे. ‘‘अनञ्ञदत्थिके अञ्ञदत्थिकसञ्ञा, आपत्ति दुक्कटस्स. अनञ्ञदत्थिके वेमतिका, आपत्ति दुक्कटस्सा’’ति वुत्तत्ता आह ‘‘अनञ्ञदत्थिके निद्दिट्ठं ¶ द्विकदुक्कट’’न्ति. इमिना च ‘‘अञ्ञदत्थिके तिकपाचित्तिय’’न्ति इदं वुत्तमेव. ‘‘अञ्ञदत्थिके अञ्ञदत्थिकसञ्ञा, वेमतिका, अनञ्ञदत्थिकसञ्ञा अञ्ञं चेतापेति, निस्सग्गियं पाचित्तिय’’न्ति (पाचि. ७६१) हि वुत्तं.
२११७. सेसकन्ति ¶ यदत्थाय दिन्नं, तं चेतापेत्वा आहरित्वा अतिरित्तं मूलं अञ्ञदत्थाय उपनेन्तिया अनापत्तीति योजेतब्बं. सामिके पुच्छित्वाति ‘‘तुम्हेहि चीवरत्थाय दिन्नं, अम्हाकञ्च चीवरं संविज्जति, तेलादीहि पन अत्थो’’ति एवं सामिके पुच्छित्वा. तन्ति तं चेतापन्नं. आपदासूति भिक्खुनीहि विहारं पहाय गमनारहमुपद्दवो गहितो. यथाह ‘‘आपदासूति तथारूपेसु उपद्दवेसु भिक्खुनियो विहारं छड्डेत्वा पक्कमन्ति, एवरूपासु आपदासु यं वा तं वा चेतापेतुं वट्टती’’ति (पाचि. अट्ठ. ७६२).
२११८. सयं याचितकं विनाति ‘‘संयाचितक’’न्ति पदं विना, एत्तकमेव विसदिसन्ति वुत्तं होति.
छट्ठसत्तमानि.
२११९. अधिकवचनं दस्सेतुमाह ‘‘महाजनिकसञ्ञाचिकेना’’ति. पदताधिकाति पदमेव पदता. महाजनिकेनाति गणस्स परिच्चत्तेन. सञ्ञाचिकेनाति सयं याचितकेन.
२१२०. अनन्तरसमा मताति इध ‘‘पुग्गलिकेना’’ति पदं विना समुट्ठानादिना सद्धिं सब्बे विनिच्छया अनन्तरसिक्खापदसदिसा मताति अत्थो. ‘‘या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन पुग्गलिकेना’’ति हि ¶ सिक्खापदं. पुग्गलिकेनाति एकभिक्खुनिया परिच्चत्तेन. ‘‘किञ्चिपी’’ति लिखन्ति. ‘‘कोचिपी’’ति पाठो सुन्दरो ‘‘विसेसो’’ति इमिना तुल्याधिकरणत्ता.
अट्ठमनवमदसमानि.
पठमो वग्गो.
२१२१-२. चत्तारि कंसानि समाहटानि, चतुन्नं कंसानं समाहारो वा चतुक्कंसं, चतुक्कंसतो अतिरेकं अतिरेकचतुक्कंसं, तेन अतिरेकचतुक्कंसग्घनकं पावुरणमाह, उपचारेन ‘‘अतिरेकचतुक्कंस’’न्ति वुत्तं. कंसपरिमाणं पनेत्थ सयमेव वक्खति ‘‘कहापणचतुक्कं तु, कंसो नाम पवुच्चती’’ति. तस्मा अतिरेकसोळसकहापणग्घनकन्ति अत्थो. गरुपावुरणन्ति सीतकाले पारुपितब्बपावुरणं. चेतापेय्याति विञ्ञापेय्य. चत्तारि सच्चानि ¶ समाहटानि, चतुन्नं वा सच्चानं समाहारो चतुसच्चं, तं पकासेति सीलेनाति चतुसच्चप्पकासी, तेन, चतुन्नं अरियसच्चानं निद्दिसकेन सम्मासम्बुद्धेन. पयोगेति ‘‘देही’’ति एवं विञ्ञापनपयोगे. लाभेति पटिलाभे.
चतुन्नं समूहो चतुक्कं, कहापणानं चतुक्कं कहापणचतुक्कं. कहापणो चेत्थ तंतंकाले, तंतंपदेसे च वोहारूपगो गहेतब्बो. इमा वुत्तप्पकारा निस्सग्गियावसानापत्तियो ‘‘ञातकानञ्च सन्तके’’ति अनापत्तिविसये वक्खमानत्ता ‘‘यदा येन अत्थो, तदा तं वदेय्याथा’’ति एवं निच्चपवारणं अकत्वा तस्मिं काले किस्मिञ्चि गुणे पसीदित्वा ‘‘वदेय्याथ येन अत्थो’’ति एवं पवारितट्ठाने सम्भवन्तीति दट्ठब्बा.
२१२३-५. ऊनकचतुक्कंसे ¶ अतिरेकसञ्ञा, आपत्ति दुक्कटस्स. ऊनकचतुक्कंसे वेमतिका, आपत्ति दुक्कटस्सा’’ति वुत्तत्ता आह ‘‘ऊनके तु चतुक्कंसे, उद्दिट्ठं द्विकदुक्कट’’न्ति. इमिना ‘‘अतिरेकचतुक्कंसे अतिरेकसञ्ञा, वेमतिका, ऊनकसञ्ञा चेतापेति, निस्सग्गियं पाचित्तिय’’न्ति तिकपाचित्तियञ्च दस्सितं होति.
गरुकन्ति गरुपावुरणं. तदूनं वाति चतुक्कंसतो ऊनकं वा. ञातकानञ्चाति एत्थ च-सद्देन पवारितानं सङ्गहो. यथाह अनापत्तिवारे ‘‘ञातकानं, पवारितान’’न्ति (पाचि. ७८७). एत्थ च ‘‘अतिरेकचतुक्कंसम्पी’’ति वत्तब्बं ‘‘तदूनं वा’’ति इमिना चतुक्कंसूनस्स वुत्तत्ता. ‘‘अप्पमेव वा’’ति इमिना अतिरेकचतुक्कंसेपि महग्घतरं वुत्तन्ति वेदितब्बं.
एकादसमं.
२१२६-७. ‘‘लहुपावुरणं पन भिक्खुनिया चेतापेन्तिया अड्ढतेय्यकंसपरमं चेतापेतब्ब’’न्ति (पाचि. ७८९) वचनतो लहुपावुरणन्ति एत्थ ‘‘चेतापेन्तिया भिक्खुनिया’’ति च अड्ढतेय्यकंसग्घनन्ति एत्थ ‘‘चेतापेतब्ब’’न्ति च सेसो. लहुपावुरणन्ति उण्हकाले पावुरणं. तिण्णं पूरणो तेय्यो, अड्ढो तेय्यो अस्साति अड्ढतेय्यो, अड्ढतेय्यो च सो कंसो चाति अड्ढतेय्यकंसो, तं अग्घतीति अड्ढतेय्यकंसग्घनं, दसकहापणग्घनकन्ति अत्थो. ततोति अड्ढतेय्यकंसग्घनकतो. यं पन पावुरणं अड्ढतेय्यकंसग्घनकं, तं लहुपावुरणं ¶ . ततो अड्ढतेय्यकंसग्घनकतो लहुपावुरणतो. उत्तरिन्ति अतिरेकं. अड्ढतेय्यकंसग्घनकं यं पावुरणं या भिक्खुनी चेतापेति ¶ , तस्स पावुरणस्स पटिलाभे तस्सा भिक्खुनिया निस्सग्गियपाचित्तिया वुत्ताति योजना.
‘‘अनन्तरसमं सेस’’न्ति इदं समत्थेतुमाह ‘‘नत्थि काचि विसेसता’’ति. विसेसोयेव विसेसता.
द्वादसमं.
२१२८. इदानि पातिमोक्खुद्देसे आगतेसु समतिंसनिस्सग्गियेसु केसञ्चि अत्तनो अवचने कारणञ्च अवुत्तेहि सद्धिं वुत्तानं गहणञ्च दस्सेतुमाह ‘‘साधारणानी’’तिआदि. हि यस्मा भिक्खुनीनं भिक्खूहि साधारणानि यानि सिक्खापदानि सेसानि इध वुत्तेहि अञ्ञानि, तानि अट्ठारस सिक्खापदानि चेव इध वुत्तसरूपानि द्वादस सिक्खापदानि चेति इच्चेवं निस्सग्गियपाचित्तियसिक्खापदानि समतिंसेव होन्तीति योजना.
इति विनयत्थसारसन्दीपनिया विनयविनिच्छयवण्णनाय
निस्सग्गियकथावण्णना निट्ठिता.