📜
पाचित्तियकथावण्णना
२१२९-३०. एवं तिंस निस्सग्गियपाचित्तियानि दस्सेत्वा इदानि सुद्धपाचित्तियानि दस्सेतुमाह ‘‘लसुण’’न्तिआदि. लसुणन्ति एत्थ इति-सद्दो लुत्तनिद्दिट्ठो. ‘‘लसुणं’’इति भण्डिकं वुत्तं अट्ठकथायं (पाचि. अट्ठ. ७९३-७९५). चतुपञ्चमिञ्जादिप्पभेदं भण्डिकं लसुणं नाम, न ततो ऊनं. तेनाह ‘‘न एकद्वितिमिञ्जक’’न्ति. पक्कलसुणतो, सीहळदीपसम्भवतो च विसेसमाह ‘‘आमकं मागधंयेवा’’ति. मगधेसु जातं मागधं, ‘‘वुत्त’’न्ति इमिना सम्बन्धो. यथाह ‘‘मगधरट्ठे जातलसुणमेव ¶ हि इध लसुणन्ति अधिप्पेत’’न्ति (पाचि. अट्ठ. ७९५). तं ‘‘खादिस्सामी’’ति गण्हतीति सम्बन्धो. वुत्तप्पकारं पाचित्तियञ्च अज्झोहारवसेनाति दस्सेतुमाह ‘‘अज्झोहारवसेनेव, पाचित्तिं परिदीपये’’ति.
२१३१. तदेव ¶ वक्खति ‘‘द्वे तयो’’तिआदिना. सद्धिन्ति एकतो. सङ्खादित्वाति गलबिलं अप्पवेसेत्वा दन्तेहि संचुण्णियन्ती खादित्वा. अज्झोहरति परगलं करोति.
२१३२. तत्थाति तस्मिं भण्डिकलसुणे. ‘‘मिञ्जानं गणनाया’’ति इमिना अज्झोहारपयोगगणनायेव दीपिता. यथाह ‘‘भिन्दित्वा एकेकं मिञ्जं खादन्तिया पन पयोगगणनाय पाचित्तियानी’’ति (पाचि. अट्ठ. ७९५).
२१३३. सभावतो वट्टन्तेवाति योजना.
२१३५. यथावुत्तपलण्डुकादीनं नानत्तं दस्सेतुमाह ‘‘एका मिञ्जा’’तिआदि. इध मिञ्जानं वसेनेव नानत्तं दस्सितं. अट्ठकथायं पन वण्णवसेनापि. यथाह ‘‘पलण्डुको पण्डुवण्णो होति. भञ्जनको लोहितवण्णो. हरितको हरितपण्णवण्णो’’ति (पाचि. अट्ठ. ७९७).
२१३६. ‘‘साळवे उत्तरिभङ्गके’’ति पदच्छेदो. ‘‘बदरसाळवादीसू’’ति (पाचि. अट्ठ. ७९७) अट्ठकथावचनतो एत्थ बदर-सद्दो सेसो. बदरसाळवं नाम बदरफलानि सुक्खापेत्वा चुण्णेत्वा कातब्बा खादनीयविकति. उम्मत्तिकादीनन्ति एत्थ आदि-सद्देन आदिकम्मिका गहिता. यथाह ‘‘उम्मत्तिकाय आदिकम्मिकाया’’ति (पाचि. ७९७).
पठमं.
२१३७. सम्बाधेति ¶ पटिच्छन्नोकासे. तस्स विभागं दस्सेतुमाह ‘‘उपकच्छेसु मुत्तस्स करणेपि वा’’ति.
२१३८. अस्सा तथा पाचित्तीति सम्बन्धो. ‘‘न लोमगणनाया’’ति इमिना ‘‘पयोगगणनाया’’ति इदमेव समत्थयति.
२१३९. आबाधेति कण्डुआदिके रोगे. यथाह – ‘‘आबाधपच्चयाति कण्डुकच्छुआदिआबाधपच्चया’’ति ¶ (पाचि. अट्ठ. ८०१). मग्गसंविधानसमा मताति भिक्खुनिया संविधाय एकद्धानसिक्खापदेन सदिसा मता ञाताति अत्थो.
दुतियं.
२१४०. पदुमस्स वा पुण्डरीकस्स वा अन्तमसो केसरेनापि कामरागेन मुत्तकरणस्स तलघातने मुत्तकरणम्पि पहारदाने पाचित्ति होतीति योजना. केसरेनापीति अपि-सद्देन महापदुमपण्णेहि वत्तब्बमेव नत्थीति दीपेति. यथाह – ‘‘अन्तमसो उप्पलपत्तेनापीति एत्थ पत्तं ताव महन्तं, केसरेनापि पहारं देन्तिया आपत्तियेवा’’ति (पाचि. अट्ठ. ८०३).
२१४१. तत्थाति तस्मिं मुत्तकरणतले.
ततियं.
२१४२. या पन भिक्खुनी कामरागपरेता कामरागेन पीळिता अत्तनो ब्यञ्जने मुत्तपथे उप्पलपत्तम्पि पवेसेति, न वट्टति पाचित्ति होतीति योजना. पि-सद्देन ‘‘केसरमत्तम्पि पन पवेसेन्तिया आपत्तियेवा’’ति (पाचि. अट्ठ. ८१२) अट्ठकथा उल्लिङ्गिता.
२१४३-४. यद्येवं ¶ ‘‘जतुमट्ठके पाचित्तिय’’न्ति कस्मा वुत्तन्ति आह ‘‘इदं…पे… जतुमट्ठक’’न्ति. इदं जतुमट्ठकं वत्थुवसेनेव वुत्तन्ति ‘‘अथ खो सा भिक्खुनी जतुमट्ठकं आदियित्वा धोवितुं विस्सरित्वा एकमन्तं छड्डेसि. भिक्खुनियो मक्खिकाहि सम्परिकिण्णं पस्सित्वा एवमाहंसु ‘कस्सिदं कम्म’न्ति. सा एवमाह ‘मय्हिदं कम्म’न्ति. या ता भिक्खुनियो अप्पिच्छा, ता उज्झायन्ति खिय्यन्ति विपाचेन्ति ‘कथञ्हि नाम भिक्खुनी जतुमट्ठकं आदियिस्सती’’ति (पाचि. ८०६) आगतवत्थुवसेनेव वुत्तं, न तं विना अञ्ञस्स वट्टकस्स सम्भवतोति अधिप्पायो. जतुमट्ठकं नाम जतुना कतो मट्ठदण्डको.
दण्डन्ति ¶ एत्थ ‘‘यं किञ्ची’’ति सेसो. यथाह ‘‘अन्तमसो उप्पलपत्तम्पि मुत्तकरणं पवेसेती’’ति (पाचि. ८०८). एतम्पि च अतिमहन्तं, केसरमत्तम्पि पन पवेसेन्तिया आपत्ति एव. एळालुकन्ति कक्कारिफलं वा. तस्मिन्ति अत्तनो मुत्तकरणे.
२१४५. आबाधपच्चयाति मुत्तकरणप्पदेसे जातवणादिम्हि वणट्ठाननिरुपनादिपच्चया.
चतुत्थं.
२१४६. अग्गपब्बद्वयाधिकन्ति अग्गपब्बद्वयतो केसग्गमत्तम्पि अधिकं. यथाह ‘‘अन्तमसो केसग्गमत्तम्पि अतिक्कामेति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ८१२). दकसुद्धिं करोन्तियाति मुत्तकरणट्ठाने धोवनं करोन्तिया. यथाह ‘‘उदकसुद्धिकं नाम मुत्तकरणस्स धोवना वुच्चती’’ति (पाचि. ८१२).
२१४७. ‘‘तीणी’’ति ¶ इमिना एकङ्गुलिया पब्बद्वयस्स पवेसेत्वा धोवने दोसाभावं दीपेति. दीघतोति अङ्गुलिया दीघतो. तीणि पब्बानि गम्भीरतो मुत्तकरणे पवेसेत्वा उदकसुद्धिं आदियन्तिया पाचित्तियं भवेति योजना.
२१४८. तिस्सो, चतस्सो वा अङ्गुलियो एकतो कत्वा वित्थारेन पवेसने एकपब्बेपि पविट्ठे ‘‘द्वङ्गुलपब्बपरम’’न्ति नियमितप्पमाणातिक्कमतो आह ‘‘एकपब्बम्पि या पना’’ति. या पन भिक्खुनी चतुन्नं वापि अङ्गुलीनं तिस्सन्नं वापि अङ्गुलीनं एकपब्बम्पि वित्थारतो पवेसेति, तस्सा पाचित्तियं सियाति योजना.
२१४९. इतीति एवं. सब्बप्पकारेनाति गम्भीरपवेसनादिना सब्बेन पकारेन. अभिब्यत्ततरं कत्वाति सुपाकटतरं कत्वा. अयमत्थोति ‘‘एकिस्सङ्गुलिया तीणी’’तिआदिना वुत्तो अयमत्थो.
२१५०. द्वङ्गुलपब्बे दोसो नत्थीति योजना. उदकसुद्धिपच्चये पन सतिपि फस्ससादियने ¶ यथावुत्तपरिच्छेदे अनापत्ति. अधिकम्पीति द्वङ्गुलपब्बतो अधिकम्पि. उदकसुद्धिं करोन्तिया दोसो नत्थीति योजना.
२१५१. तथा उदकसुद्धिं करोन्तीनं उम्मत्तिकादीनं अनापत्ति पकासिताति योजना.
पञ्चमं.
२१५२. भुञ्जतो पन भिक्खुस्साति पञ्चन्नं भोजनानं अञ्ञतरं भुञ्जतो भिक्खुस्स. यथाह ‘‘भुञ्जन्तस्साति पञ्चन्नं भोजनानं अञ्ञतरं भोजनं भुञ्जन्तस्सा’’ति (पाचि. ८१७). पानीयं वा विधूपनं ¶ वाति वक्खमानं पानीयं, बीजनीयञ्च. उपतिट्ठेय्याति ‘‘हत्थपासे तिट्ठती’’ति (पाचि. ८१७) वचनतो एत्थ उप-सद्दो हत्थपाससङ्खातं समीपं वदतीति वेदितब्बं.
२१५३. वत्थकोणादि या काचि ‘‘बीजनी’’ति वुच्चतीति योजना, इमिना ‘‘बीजनिकिच्चं सम्पादेस्सामी’’ति अधिट्ठाय गहितचीवरकोणप्पकारं यं किञ्चि ‘‘बीजनी’’ति वुच्चतीति अत्थो.
२१५४. ‘‘अथ खो सा भिक्खुनी तस्स भिक्खुनो भुञ्जन्तस्स पानीयेन च विधूपनेन च उपतिट्ठित्वा अच्चावदति. अथ खो सो भिक्खु तं भिक्खुनिं अपसादेति ‘मा, भगिनि, एवरूपं अकासि, नेतं कप्पती’ति. ‘पुब्बे मं त्वं एवञ्च एवञ्च करोसि, इदानि एत्तकं न सहसी’ति पानीयथालकं मत्थके आसुम्भित्वा विधूपनेन पहारं अदासी’’ति (पाचि. ८१५) इमस्मिं वत्थुम्हि भिक्खूहि आरोचिते ‘‘कथञ्हि नाम, भिक्खवे, भिक्खुनी भिक्खुस्स पहारं दस्सती’’तिआदीनि (पाचि. ८१५) वत्वा ‘‘या पन भिक्खुनी भिक्खुस्स भुञ्जन्तस्स पानीयेन वा विधूपनेन वा उपतिट्ठेय्य, पाचित्तिय’’न्ति (पाचि. ८१६) वुत्तत्ता पहारपच्चया नु खोति आसङ्कं निवत्तेतुमाह ‘‘हत्थपासे इध ठानपच्चयापत्ति दीपिता’’ति. एत्थ च आसुम्भित्वाति पातेत्वा. इधाति इमस्मिं सिक्खापदे. ‘‘न, भिक्खवे, भिक्खुनिया भिक्खुस्स पहारो दातब्बो. या ददेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. ४२०) भिक्खुनिक्खन्धके ¶ वुत्तं गहेत्वा आह ‘‘पहारपच्चया वुत्तं, खन्धके दुक्कटं विसु’’न्ति. इमिना वुत्तस्सेवत्थस्स कारणं दस्सितं होति.
२१५५. हत्थपासं जहित्वाति एत्थ ‘‘भोजनं भुञ्जतो’’ति च खादनं खादतोति एत्थ ‘‘हत्थपासे’’ति च वत्तब्बं ¶ . भोजनं भुञ्जतो हत्थपासं जहित्वा उपतिट्ठन्तिया वा खादनं खादतो हत्थपासे उपतिट्ठन्तिया वा होति आपत्ति दुक्कटन्ति योजना.
२१५६. देतीति पानीयं वा सूपादिं वा ‘‘इमं पिवथ, इमिना भुञ्जथा’’ति देति. तालवण्टं ‘‘इमिना बीजन्ता भुञ्जथा’’ति देति. दापेतीति अञ्ञेन उभयम्पि दापेति. इदं सिक्खापदं समुट्ठानतो एळकलोमेन समं मतन्ति योजना.
छट्ठं.
२१५७. विञ्ञत्वाति सयं विञ्ञत्वा, अञ्ञाय वा विञ्ञापेत्वा. ‘‘विञ्ञत्वा वा विञ्ञापेत्वा वा’’ति (पाचि. ८२१) हि सिक्खापदं. आमकं धञ्ञन्ति अपक्कं अभट्ठं सालिआदिकं सत्तविधं धञ्ञं. यथाह – ‘‘आमकधञ्ञं नाम सालि वीहि यवो गोधुमो कङ्गु वरको कुद्रूसको’’ति (पाचि. ८२२). कोट्टेत्वाति मुसलेहि कोट्टेत्वा. यदि परिभुञ्जतीति योजना.
२१५८-६०. ‘‘भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्साति इदं पयोगदुक्कटं नाम, तस्मा न केवलं पटिग्गहणेयेव दुक्कटं होती’’तिआदिना (पाचि. अट्ठ. ८२२) अट्ठकथागतं विभागं दस्सेतुमाह ‘‘न केवलं तु धञ्ञान’’न्तिआदि. पनाति अपि-सद्दत्थे, सुक्खापनेपीति अत्थो. भज्जनत्थायाति एत्थ ‘‘वद्दलिदिवसे’’ति सेसो. ‘‘कपल्लसज्जने उद्धनसज्जने’’ति पच्चेकं योजेतब्बं. दब्बिसज्जनेति कटच्छुसम्पादने. तत्थ कपल्लके धञ्ञपक्खिपनेति योजना. ‘‘घट्टनकोट्टने’’ति वत्तब्बे गाथाबन्धवसेन न-कारलोपं कत्वा ‘‘घट्टकोट्टने’’ति वुत्तं.
२१६१-३. पमाण-सद्दस्स ¶ आवत्तलिङ्गसङ्ख्यत्ता आह ‘‘भोजनञ्चेव विञ्ञत्तिपमाण’’न्ति ¶ . आवत्तलिङ्गसङ्ख्यत्तं नाम नियतलिङ्गेकत्तबहुत्तं. तथा हेत्थ पमाण-सद्दो नियतनपुंसकलिङ्गे नियतेकत्तं वुच्चति. एत्थ इमस्मिं सिक्खापदे भोजनञ्चेव विञ्ञत्ति चाति इदं द्वयं हि यस्मा पमाणं, तस्मा सयं विञ्ञत्वा वा अञ्ञतो भज्जनादीनि कारापेत्वा वा अञ्ञाय पन विञ्ञापेत्वा सयं भज्जनादीनि कत्वा वा या पन भिक्खुनी अज्झोहरति, तस्सा अज्झोहारपयोगेसु पाचित्तियो सियुन्ति योजना.
महापच्चरियं (पाचि. अट्ठ. ८२३) वुत्तं विनिच्छयं दस्सेतुमाह ‘‘मातरं वा’’तिआदि. मातरं वापि याचित्वाति एत्थ वा-सद्दो अत्थन्तरविकप्पने. पि-सद्दो सम्भावने. मातरं वा पितरं वा अञ्ञं वा ञातकं वा पवारितं वा आमकधञ्ञं याचित्वा वा अञ्ञाय कारापेत्वा वा या परिभुञ्जति, तस्सा पाचित्तीति योजना.
२१६४. अविञ्ञत्तिया लद्धं सयं वा भज्जनादीनि कत्वा वा अञ्ञाय कारापेत्वा वा या परिभुञ्जति, तस्सा दुक्कटन्ति योजना.
२१६५. अञ्ञाय पन विञ्ञत्तिया लद्धं ताय कारापेत्वापि सयं कत्वा वा अज्झोहरन्तिया तथा आपत्ति दुक्कटन्ति योजना. इदञ्च महापच्चरियागतनयं गहेत्वा वुत्तं. महाअट्ठकथायं पन ‘‘अञ्ञाय विञ्ञत्तं भुञ्जन्तिया दुक्कट’’न्ति (पाचि. अट्ठ. ८२२) वुत्तत्ता विञ्ञत्तियापि अञ्ञाय लद्धं आमकं धञ्ञं ताय कारापेत्वा वा सयं कत्वा वा परिभुञ्जन्तस्सापि दुक्कटमेव वुत्तन्ति वेदितब्बं.
२१६६-७. सेदकम्मादिअत्थायाति ¶ वातरोगादिना आतुरानं सेदनादिपटिकारत्थाय. इध ‘‘अञ्ञातकअप्पवारितट्ठानेपी’’ति सेसो. भिक्खूनम्पि एसेव नयो. ठपेत्वा सत्त धञ्ञानि ञातकपवारितट्ठाने सेसविञ्ञत्तियापि अनापत्तीति ञातब्बन्ति योजना. सेसविञ्ञत्तियाति मुग्गमासअलाबुकुम्भण्डकादीनं वुत्तधञ्ञावसेसानं विञ्ञत्तिया.
सालिआदीनं सत्तन्नं धञ्ञानं दुक्कटस्स वुत्तत्ता, अनामासत्ता च सब्बेन सब्बं न वट्टन्तीति दस्सेतुमाह ‘‘ञातकानम्पी’’तिआदि.
२१६८. लद्धन्ति ¶ लब्भमानं. नवकम्मेसूति नवकम्मत्थाय, निमित्तत्थे भुम्मं. एत्थ ‘‘सम्पटिच्छितु’’न्ति सेसो. ‘‘अविञ्ञत्तिया लब्भमानं पन नवकम्मत्थाय सम्पटिच्छितुं वट्टती’’ति (पाचि. अट्ठ. ८२३) महापच्चरियं वुत्तं.
सत्तमं.
२१६९. सङ्कारन्ति कचवरं. विघासकं वाति उच्छिट्ठकमच्छकण्टकमंसट्ठिचलकमुखधोवनादिकं यं किञ्चि. छड्डेय्य वाति एत्थ ‘‘सय’’न्ति सेसो ‘‘छड्डापेय्य परेही’’ति वक्खमानत्ता. कुट्टस्स तिरो तिरोकुट्टं, तस्मिं, कुट्टस्स परभागेति अत्थो. ‘‘पाकारेपि अयं नयो’’ति वक्खमानत्ता कुट्टन्ति वा ब्यतिरित्ता भित्ति गहेतब्बा.
२१७१. एकाति एत्थ आपत्तीति सेसो. ‘‘तस्सा’’ति इमिना सम्बन्धो.
२१७२. छड्डनेति एत्थ पि-सद्दो लुत्तनिद्दिट्ठो. दन्तकट्ठस्स छड्डनेपि भिक्खुनिया पाचित्ति परिदीपिताति योजना.
२१७३-४. सब्बत्थाति ¶ वुत्तप्पकारेसु सब्बेसु विकप्पेसु. अनापत्तिविसयं दस्सेतुमाह ‘‘अवलञ्जेपी’’तिआदि. अवलञ्जे ठाने अनोलोकेत्वा छड्डेन्तियापि वा वलञ्जे ठाने ओलोकेत्वापि वा पन छड्डेन्तिया अनापत्तीति योजना. छड्डनं क्रियं. अनोलोकनं अक्रियं.
अट्ठमं.
२१७५-६. या पन भिक्खुनी खेत्ते वा नाळिकेरादिआरामे वा यत्थ कत्थचि रोपिमे हरितट्ठाने तानि विघासुच्चारसङ्कारमुत्तसङ्खातानि चत्तारि वत्थूनि सचे सयं छड्डेति वा, तथा परे छड्डापेति वा, तस्सा भिक्खुनिया आपत्तिविनिच्छयो वुत्तनयो ‘‘एकेक’’मिच्चादिना यथावुत्तपकारोति योजना.
२१७७-८. या पन भिक्खुनी हरिते खेत्ते निसीदित्वा भुञ्जमाना वा तथा हरिते तत्थ ¶ खेत्ते उच्छुआदीनि खादन्ति खादमाना गच्छन्ती वा यदि उच्छिट्ठं उदकं वा चलकादिं वा छड्डेति, तस्सा पाचित्तियं होतीति योजना. चलकं नाम वमिकरं.
२१७९. तादिसे हरिते ठाने अन्तमसो मत्थकछिन्नं नाळिकेरम्पि जलं पिवित्वा छड्डेन्तिया आपत्ति सियाति योजना.
२१८०. सब्बेसन्ति भिक्खुभिक्खुनीनं.
२१८१. लायितम्पि खेत्तं पुन रोहणत्थाय मनुस्सा रक्खन्ति चे, तत्थ तस्मिं खेत्ते विघासुच्चारादीनि छड्डेन्तिया अस्सा भिक्खुनिया यथावत्थुकमेव हि पाचित्तियमेवाति ¶ योजना. ‘‘अस्सा यथावत्थुक’’न्ति इमिना भिक्खुस्स दुक्कटन्ति वुत्तमेव होति.
२१८२. छड्डिते खेत्तेति मनुस्सेहि उद्धटसस्से खेत्ते. यथाह – ‘‘मनुस्सेसु सस्सं उद्धरित्वा गतेसु छड्डितखेत्तं नाम होति, तत्थ वट्टती’’ति (पाचि. अट्ठ. ८३०). एवं अकतेपि खेत्ते सामिके आपुच्छित्वा कातुं वट्टति. यथाह ‘‘सामिके अपलोकेत्वा छड्डेती’’ति (पाचि. ८३२). इध खेत्तपालका, आरामादिगोपका च सामिका एव. सङ्घस्स खेत्ते, आरामे च सचे ‘‘तत्थ कचवरं न छड्डेतब्ब’’न्ति कतिका नत्थि, भिक्खुस्स छड्डेतुं वट्टति सङ्घपरियापन्नत्ता, न भिक्खुनीनं. तासं पन भिक्खुसङ्घे वुत्तनयेन न वट्टति, न तस्स भिक्खुस्स, एवं सन्तेपि सारुप्पवसेन कातब्बन्ति. सब्बन्ति उच्चारादि चतुब्बिधं.
नवमं.
२१८३. एत्थ ‘‘नच्चं नाम यं किञ्चि नच्चं. गीतं नाम यं किञ्चि गीतं. वादितं नाम यं किञ्चि वादित’’न्ति (पाचि. ८३५) वचनतो ‘‘यं किञ्ची’’ति सेसो. या पन भिक्खुनी यं किञ्चि नच्चं वा यं किञ्चि गीतं वा यं किञ्चि वादितं वा दस्सनत्थाय गच्छेय्याति योजना. तत्थ यं किञ्चि नच्चन्ति नटादयो वा नच्चन्तु सोण्डा वा, अन्तमसो मोरसुकमक्कटादयोपि, सब्बम्पेतं नच्चमेव. यं किञ्चि गीतन्ति नटादीनं वा गीतं होतु अरियानं परिनिब्बानकाले रतनत्तयगुणूपसंहितं साधुकीळितगीतं वा असञ्ञतभिक्खूनं ¶ धम्मभाणकगीतं वा, सब्बम्पेतं गीतमेव. यं किञ्चि वादितन्ति घनादिवादनीयभण्डवादितं वा होतु कुटभेरिवादितं वा अन्तमसो उदरभेरिवादितम्पि ¶ , सब्बम्पेतं वादितमेव. ‘‘दस्सनसवनत्थाया’’ति वत्तब्बे विरूपेकसेसनयेन ‘‘दस्सनत्थाया’’ति वुत्तं. पञ्चन्नं विञ्ञाणानं यथासकं विसयस्स आलोचनसभावताय वा ‘‘दस्सनत्थाय’’ इच्चेव वुत्तं.
२१८४. पुब्बपयोगदुक्कटेन सह पाचित्तियं दस्सेतुमाह ‘‘दस्सनत्थाय नच्चस्सा’’तिआदि. गीतस्साति एत्थ ‘‘वादितस्सा’’ति पकरणतो लब्भति.
२१८५. एकपयोगेनाति एकदिसावलोकनपयोगेन. तेनेव वक्खति ‘‘अञ्ञस्मिम्पि…पे… सियु’’न्ति. पस्सतीति एत्थ ‘‘नच्च’’न्ति सेसो. तेसन्ति येसं नच्चं पस्सति. पि-सद्देन वादितम्पि सम्पिण्डेति. यथाह ‘‘तेसंयेव गीतवादितं सुणाति, एकमेव पाचित्तिय’’न्ति (पाचि. अट्ठ. ८३६).
२१८६. अञ्ञतोति अञ्ञस्मिं दिसाभागे.
२१८७. ‘‘विसुं पाचित्तियो सियु’’न्ति इदमेव पकासेतुमाह ‘‘पयोगगणनायेत्थ, आपत्तिगणना सिया’’ति. एत्थाति इमस्मिं नानादिसाभागे. नच्चगीतवादितानं दस्सनसवने अट्ठकथागतं विनिच्छयं दस्सेतुमाह ‘‘नच्चितु’’न्तिआदि.
२१८८. ‘‘नच्च इती’’ति पदच्छेदो, ‘‘नच्चाही’’तिपि पाठो. उपट्ठानन्ति भेरिसद्दपूजं. सम्पटिच्छितुन्ति ‘‘साधू’’ति अधिवासेतुं. इमस्स उपलक्खणवसेन वुत्तत्ता नच्चगीतेपि एसेव नयो.
२१८९-९०. सब्बत्थाति नच्चनादीसु सब्बत्थ. उपट्ठानं करोमाति तुम्हाकं चेतियस्स नच्चादीहि उपहारं करोमाति. उपट्ठानं पसत्थन्ति उपट्ठानकरणं नाम सुन्दरन्ति.
या ¶ आरामेयेव च ठत्वा पस्सति वा सुणाति वाति योजना, इध ‘‘अन्तरारामे वा’’तिआदि ¶ सेसो. ‘‘आरामे ठत्वा अन्तरारामे वा बहिआरामे वा नच्चादीनि पस्सति वा सुणाति वा, अनापत्ती’’ति (पाचि. अट्ठ. ८३७) अट्ठकथाय वुत्तं. ‘‘ठत्वा’’ति वुत्तेपि सब्बेसुपि इरियापथेसु लब्भति. आरामे ठत्वाति न केवलं ठत्वाव, ततो गन्त्वापि सब्बिरियापथेहिपि लभति. ‘‘आरामे ठिता’’ति (पाचि. ८३७) पन आरामपरियापन्नदस्सनत्थं वुत्तं. इतरथा निसिन्नापि न लभेय्याति गण्ठिपदादीसु वुत्तं. भिक्खूनम्पि एसेव नयो.
२१९१. या अत्तनो ठितोकासं आगन्त्वा पयोजितं पस्सति वा सुणाति वाति योजना. ठितोकासन्ति एत्थ गतिनिवत्तिसामञ्ञेन सयितनिसिन्नम्पि गय्हति. तथारूपा हि कारणा गन्त्वा पस्सन्तिया वापीति योजना. कारणं नाम सलाकभत्तादिकारणं. यथाह ‘‘सति करणीयेति सलाकभत्तादीनं वा अत्थाय अञ्ञेन वा केनचि करणीयेन गन्त्वा गतट्ठाने पस्सति वा सुणाति वा, अनापत्ती’’ति (पाचि. अट्ठ. ८३७).
२१९२. मग्गं गच्छन्ती पटिपथे नच्चं अट्ठत्वा पस्सतीति एवं पस्सन्तियापि च तथा अनापत्तीति अज्झाहारयोजना. पटिपथेति गमनमग्गाभिमुखे. आपदासुपीति तादिसेन उपद्दवेन उपद्दुता समज्जट्ठानं पविसति, एवं पविसित्वा पस्सन्तिया वा सुणन्तिया वा अनापत्ति.
२१९३. इदं सिक्खापदं समुट्ठानतो एळकलोमसिक्खापदेन समं मतं ‘‘समान’’न्ति विञ्ञातं.
दसमं.
लसुणवग्गो पठमो.
२१९४-५. इध ¶ इमस्मिं सासने या पन भिक्खुनी रत्तन्धकारस्मिं अप्पदीपे पुरिसेन सद्धिं एकिका सचे सन्तिट्ठति, तस्सा पाचित्तियं वुत्तन्ति योजना. रत्तन्धकारस्मिन्ति रत्तियं. रत्तिपरियायो हि रत्तन्धकार-सद्दो. यथाह पदभाजने ‘‘रत्तन्धकारेति ओग्गते सूरिये’’ति (पाचि. ८४०). अप्पदीपेति पज्जोतचन्दसूरियअग्गीसु एकेनापि अनोभासिते, इमिना ¶ रत्तिक्खेत्तं दस्सेति. ‘‘सन्तिट्ठती’’ति इमिना गमननिसिन्नसयनसङ्खातं इरियापथत्तिकञ्च उपलक्खितन्ति दट्ठब्बं. वुत्तञ्हि वजिरबुद्धिना ‘‘सन्तिट्ठेय्याति एत्थ ठानापदेसेन चतुब्बिधोपि इरियापथो सङ्गहितो, तस्मा पुरिसेन सद्धिं चङ्कमनादीनि करोन्तियापि पाचित्तियञ्च उपलब्भती’’ति (वजिर. टी. पाचित्तिय ८३९ थोकं विसदिसं). पुरिसेन सद्धिन्ति सन्तिट्ठितुं, सल्लपितुञ्च विञ्ञुना मनुस्सपुरिसेन सद्धिं.
रहस्सादवसेन पुरिसस्स हत्थपासं समागन्त्वा तेन सद्धिं सल्लपन्तिया वा पाचित्तियं वुत्तन्ति योजना.
२१९६-७. या पन भिक्खुनी सचे मनुस्सपुरिसस्स हत्थपासं विजहित्वा सन्तिट्ठति वा सल्लपति वा, यक्खपेततिरच्छानगतानं हत्थपासं अविजहित्वा सन्तिट्ठति वा सल्लपति वा, तस्सा दुक्कटं परिदीपितन्ति योजना.
विञ्ञुग्गहणेन अविञ्ञू पुरिसो अनापत्तिं न करोतीति दीपेति.
२१९८. अञ्ञविहितायाति रहोअस्सादतो अञ्ञं चिन्तेन्तिया. यथाह ‘‘रहोअस्सादतो अञ्ञविहिताव हुत्वा’’ति (पाचि. अट्ठ. ८४१). चतुत्थेन, छट्ठेन च समुट्ठानेन समुट्ठानतो ¶ थेय्यसत्थसमुट्ठानं. सन्तिट्ठनसल्लपनवसेन क्रियं. सञ्ञाय विमोक्खो एतस्मिन्ति सञ्ञाविमोक्खकं.
पठमं.
२१९९. पटिच्छन्ने ओकासेति कुट्टादीसु येन केनचि पटिच्छन्ने ओकासे. इदं वचनं.
दुतियं.
२२००. ततिये ‘‘अज्झोकासे’’ति च चतुत्थे ‘‘रथिकाय, ब्यूहे, सिङ्घाटके’’ति पदानि च वज्जेत्वा अवसेसं सन्धायाह ‘‘अपुब्बं नत्थि किञ्चिपी’’ति. एत्थ ‘‘वत्तब्ब’’न्ति सेसो. एत्थ ¶ च रथिकायाति रच्छाय. ब्यूहेति अनिब्बिद्धरच्छाय. सिङ्घाटकेति चच्चरे ओकासे, तिकोणं वा चतुकोणं वा मग्गसमोधानट्ठानेति वुत्तं होति.
ततियचतुत्थानि.
२२०१-२. ‘‘या पन भिक्खुनी पुरेभत्तं कुलानि उपसङ्कमित्वा आसने निसीदित्वा सामिके अनापुच्छा पक्कमेय्य, पाचित्तिय’’न्ति (पाचि. ८५५) वचनतो या पन भिक्खुनी पुरेभत्तं कुलानि उपसङ्कमित्वा छदनन्तो आसने निसीदित्वा सामिके अनापुच्छा अनोवस्सकप्पदेसं अतिक्कमेति, या च अज्झोकासे वा निसीदित्वा सचे उपचारं अतिक्कमेति, तस्सा पठमे पदे दुक्कटं होति, दुतिये पदे पाचित्ति परियापुताति योजना. ‘‘आसने’’ति इमिना पल्लङ्कमाभुजित्वा निसीदनारहमासनं अधिप्पेतं. यथाह – ‘‘आसनं नाम पल्लङ्कस्स ओकासो वुच्चती’’ति (पाचि. ८५६). अनोवस्सप्पदेसन्ति निब्बकोसब्भन्तरं. अब्भोकासे आपत्तिखेत्तं दस्सेतुमाह ‘‘उपचारम्पि वा सचे’’ति. उपचारन्ति द्वादसहत्थप्पमाणं ¶ पदेसं. यथाह गण्ठिपदे ‘‘उपचारो द्वादसहत्थो’’ति.
२२०३. ‘‘तथा’’ति इमिना ‘‘दुक्कटं समुदीरित’’न्ति इदं पच्चामसति. आपुट्ठे अनापुट्ठसञ्ञाय आपुट्ठे विचिकिच्छतो पक्कमन्तिया तथा दुक्कटन्ति योजना. एत्थ च ‘‘भिक्खुनिया’’ति सम्बन्धिनिया समानत्ता ‘‘विचिकिच्छन्तिया’’ति वत्तब्बे लिङ्गविपल्लासवसेन ‘‘विचिकिच्छतो’’ति वुत्तन्ति दट्ठब्बं.
२२०४. गिलानायाति या तादिसेन गेलञ्ञेन आपुच्छितुं न सक्कोति. आपदासूति घरे अग्गि उट्ठितो होति चोरा वा, एवरूपे उपद्दवे अनापुच्छा पक्कमन्तिया अनापत्ति.
पञ्चमं.
२२०५-६. ‘‘गच्छन्तिया वजन्तिया’’ति च निसीदननिपज्जनावसानदस्सनत्थं वुत्तं. पाचित्तियं पन पच्छाभत्तं सामिके ‘‘इध निसीदाम वा सयाम वा’’ति अनापुच्छित्वा निसिन्ननिपन्नपच्चया ¶ होतीति वेदितब्बं. पच्छाभत्तं सामिके अनापुच्छा आसने निसीदित्वा गच्छन्तिया एका पाचित्ति होतीति योजना. एस नयो ‘‘निपज्जित्वा’’तिआदीसुपि.
यथा पन तत्थ असंहारिमे अनापत्ति, एवमिध धुवपञ्ञत्ते वा अनापत्तीति.
छट्ठं.
२२०७. तिसमुट्ठानन्ति सचित्तकेहि तीहि समुट्ठानेहि समुट्ठानतो.
अट्ठमं.
२२०८. या ¶ पन भिक्खुनी अत्तानम्पि वा परम्पि वा निरयब्रह्मचरियेहि अभिसपेय्य, तस्सा वाचतो वाचतो सिया पाचित्तीति योजना. तत्थ अभिसपेय्याति सपथं करेय्य, ‘‘निरये निब्बत्तामि, अवीचिम्हि निब्बत्तामी’’ति अत्तानं वा ‘‘निरये निब्बत्ततु, अवीचिम्हि निब्बत्ततू’’ति परं वा ‘‘गिहिनी होमि, ओदातवत्था होमी’’ति अत्तानं वा ‘‘गिहिनी होतु, ओदातवत्था होतू’’ति परं वा अभिसपेय्याति वुत्तं होति.
२२१०. अक्कोसति अत्तानं वा परं वाति सम्बन्धो. तिकपाचित्तियन्ति उपसम्पन्नाय उपसम्पन्नसञ्ञावेमतिकाअनुपसम्पन्नसञ्ञावसेन. सेसायाति अनुपसम्पन्नाय. अनुपसम्पन्नाय उपसम्पन्नसञ्ञा, वेमतिका, अनुपसम्पन्नसञ्ञा अक्कोसति, दुक्कटन्ति एवं तिकदुक्कटं.
२२११. अत्थधम्मानुसासनिं पुरक्खत्वा वदन्तीनं अनापत्तीति योजना. यथाह अट्ठकथायं ‘‘अत्थपुरेक्खारायाति अट्ठकथं कथेन्तिया. धम्मपुरेक्खारायाति पाळिं वाचेन्तिया. अनुसासनिपुरेक्खारायाति ‘इदानिपि त्वं एदिसा, साधु विरमस्सु, नो चे विरमसि, अद्धा पुन एवरूपानि कम्मानि कत्वा निरये उप्पज्जिस्ससि, तिरच्छानयोनिया उप्पज्जिस्ससी’ति एवं अनुसासनियं ठत्वा वदन्तिया अनापत्ती’’ति (पाचि. अट्ठ. ८७८).
नवमं.
२२१२. वधित्वाति ¶ सत्थादीहि पहरित्वा. वधित्वा वाति एत्थ वा-सद्दो पाळियं ‘‘वधित्वा वधित्वा’’ति (पाचि. ८८०) वुत्तं आमेडितं सूचेति.
२२१३. एत्थाति ¶ इमस्मिं सिक्खापदे. कायवाचाचित्तसमुट्ठानं धुरनिक्खेपसमुट्ठानं नाम, समनुभासनसमुट्ठानन्तिपि एतस्सेव नामं.
दसमं.
अन्धकारवग्गो दुतियो.
२२१४. या पन भिक्खुनी नग्गा अनिवत्था अपारुता हुत्वा नहायति, अस्सा सब्बपयोगे दुक्कटं. तस्स नहानस्स वोसाने परियोसाने सा भिक्खुनी जिनवुत्तं जिनेन भगवता भिक्खुनीनं पञ्ञत्तं दोसं पाचित्तियापत्तिं समुपेति आपज्जतीति योजना. भिक्खुनि दोसन्ति एत्थ गाथाबन्धवसेन रस्सो कतो.
२२१५. अच्छिन्नचीवराति अच्छिन्नउदकसाटिकचीवरा. नट्ठचीवराति चोरादीहि नट्ठउदकसाटिकचीवरा. आपदासु वाति ‘‘महग्घं इमं दिस्वा चोरापि हरेय्यु’’न्ति एवरूपासु आपदासु वा नग्गाय नहायन्तिया न दोसो.
पठमं.
२२१६. दुतियेति ‘‘उदकसाटिकं पन भिक्खुनिया कारयमानाया’’तिआदिसिक्खापदे (पाचि. ८८८).
दुतियं.
२२१७-८. दुस्सिब्बितं चीवरन्ति असक्कच्चसिब्बितं चीवरं. विसिब्बेत्वाति दुस्सिब्बितं पुन सिब्बनत्थाय सयं वा विगतसिब्बनं कत्वा. ‘‘विसिब्बापेत्वा’’ति सेसो. यथाह ‘‘विसिब्बेत्वा वा विसिब्बापेत्वा वा’’ति (पाचि. ८९३). अनन्तरायाति दससु अन्तरायेसु ¶ अञ्ञतरन्तरायरहिता. तं विसिब्बितं, विसिब्बापितं वा चीवरं. ‘‘अनन्तराया तं ¶ पच्छा’’ति वत्तब्बे गाथाबन्धवसेन रस्सो कतो. न सिब्बेय्याति एत्थापि ‘‘न सिब्बापेय्या’’ति सेसो. यथाह ‘‘नेव सिब्बेय्य, न सिब्बापनाय उस्सुक्कं करेय्या’’ति (पाचि. ८९३).
चतुपञ्चाहन्ति एत्थ ‘‘उत्तरिछप्पञ्चवाचाहि (पाचि. ६२-६४), उत्तरिदिरत्ततिरत्त’’न्तिआदीसु (पाचि. ५१-५२) विय अप्पसङ्ख्याय बहुसङ्ख्यायं अन्तोगधत्तेपि उभयवचनं लोकवोहारवसेन वचनसिलिट्ठतायाति दट्ठब्बं. धुरेति सिब्बनुस्साहे. निक्खित्तमत्तेति विस्सट्ठमत्ते.
२२१९. तिकपाचित्तियं वुत्तन्ति उपसम्पन्नाय उपसम्पन्नसञ्ञा, वेमतिका, अनुपसम्पन्नसञ्ञाति तीसु वारेसु तिकपाचित्तियं वुत्तं. सेसायाति अनुपसम्पन्नाय. तिकदुक्कटन्ति वारत्तये दुक्कटत्तयं.
२२२०. उभिन्नन्ति उपसम्पन्नानुपसम्पन्नानं. अञ्ञस्मिन्ति चीवरतो अञ्ञस्मिं. अन्तरायेपि वा सतीति राजचोरादिअन्तरायानं दसन्नं अञ्ञतरे सति.
२२२१. ‘‘धुरनिक्खेपनं नाम, समुट्ठानमिदं मत’’न्ति इदं अट्ठकथाय ‘‘धुरनिक्खेपसमुट्ठान’’न्ति (पाचि. अट्ठ. ८९३) वुत्तमेव गहेत्वा वुत्तं, तेरससु समुट्ठानसीसेसु ‘‘धुरनिक्खेपसमुट्ठान’’न्ति विसुं समुट्ठानसीसं नाम नत्थि. मातिकट्ठकथायञ्च ‘‘समनुभासनसमुट्ठान’’न्ति (कङ्खा. अट्ठ. चीवरसिब्बनसिक्खापदवण्णना, अत्थतो समानं) वुत्तं, तं समुट्ठानसीसेसु अन्तोगधमेव. तस्मा ‘‘धुरनिक्खेपसमुट्ठान’’न्ति इदं समनुभासनसमुट्ठानस्सेव परियायोति गहेतब्बं.
ततियं.
२२२२. पञ्च ¶ अहानि पञ्चाहं, पञ्चाहमेव पञ्चाहिकं. ‘‘अतिक्कमेय्या’’ति किरियाय द्विकम्मकत्ता ‘‘पञ्चाहिक’’न्ति च ‘‘सङ्घाटिचार’’न्ति च उपयोगत्थे एव उपयोगवचनं. सङ्घटितट्ठेन सङ्घाटि, इति वक्खमानानं पञ्चन्नं चीवरानमेवाधिवचनं, सङ्घाटीनं ¶ चारो सङ्घाटिचारो, परिभोगवसेन वा ओतापनवसेन वा परिवत्तनन्ति अत्थो. ‘‘पञ्चाहिकं सङ्घाटिचारं अतिक्कमेय्याति पञ्चमं दिवसं पञ्च चीवरानि नेव निवासेति न पारुपति न ओतापेति पञ्चमं दिवसं अतिक्कामेति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ८९९) वचनतो पञ्चदिवसब्भन्तरे यं किञ्चि अकत्वा अतिक्कामेन्तिया चीवरगणनाय पाचित्ति होतीति दस्सेतुमाह ‘‘यातिक्कमेय्या’’तिआदि.
२२२३. तिचीवरन्ति अन्तरवासकउत्तरासङ्गसङ्घाटिसङ्खातं तिचीवरञ्च. संकच्चीति थनवेठनसङ्खातं चीवरञ्च. दकसाटीति उतुनिकाले निवासेतब्बउदकसाटिचीवरञ्च. इति इमे पञ्च. पञ्च तूति पञ्च चीवरानि नाम.
२२२४-५. तिकपाचित्तीति पञ्चाहातिक्कन्तसञ्ञा, वेमतिका, अनतिक्कन्तसञ्ञाति विकप्पत्तये पाचित्तियत्तयं होति. पञ्चाहानतिक्कन्ते अतिक्कन्तसञ्ञावेमतिकानं वसेन द्विकदुक्कटं.
‘‘पञ्चमे दिवसे’’तिआदि अनापत्तिवारसन्दस्सनं. निसेवतीति निवासेति वा पारुपति वा. ओतापेतीति एत्थ वा-सद्दो लुत्तनिद्दिट्ठो, ओतापेति वाति अत्थो. आपदासुपीति महग्घं चीवरं, न सक्का होति चोरभयादीसु परिभुञ्जितुं, एवरूपे उपद्दवे अनापत्ति.
चतुत्थं.
२२२६. अञ्ञिस्सा ¶ सङ्कमेतब्बचीवरं अनापुच्छा गहेत्वा या परिभुञ्जति, तस्सा पाचित्तियं सियाति योजना, अञ्ञिस्सा उपसम्पन्नाय सन्तकं पञ्चन्नं चीवरानं अञ्ञतरं तस्सा अवत्वा आदाय पुन तस्सा दातब्बं, अदत्वा या भिक्खुनी पटिसेवति, तस्सा पाचित्तियं होतीति अत्थो. ‘‘सङ्कमेतब्बचीवरं सङ्कमनीय’’न्ति परियायसद्दा एते. यथाह ‘‘चीवरसङ्कमनीयन्ति सङ्कमेतब्बचीवरं, अञ्ञिस्सा सन्तकं अनापुच्छा गहितं पुन पटिदातब्बचीवरन्ति अत्थो’’ति (पाचि. अट्ठ. ९०३).
२२२७. तिकपाचित्तियं वुत्तन्ति ‘‘उपसम्पन्नाय उपसम्पन्नसञ्ञा…पे… वेमतिका ¶ …पे… अनुपसम्पन्नसञ्ञा चीवरसङ्कमनीयं धारेति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ९०५) एवं तिकपाचित्तियं पाळियं वुत्तं. सेसायाति अनुपसम्पन्नाय. ‘‘तिकदुक्कट’’न्ति इदञ्च वुत्तनयमेव. आपदासूति सचे अपारुतं वा अनिवत्थं वा चोरा हरन्ति, एवरूपासु आपदासु वा.
२२२८. एतं समुट्ठानं कथिनेन तुल्यन्ति योजना. गहणं, परिभोगो च क्रियं. अनापुच्छनं अक्रियं.
पञ्चमं.
२२२९. लभितब्बं तु चीवरन्ति लभितब्बं विकप्पनुपगं चीवरं. निवारेतीति यथा ते दातुकामा न देन्ति, एवं अन्तरायं परक्कमति. पाचित्तिं परिदीपयेति सचे तस्सा वचनेन ते न देन्ति, भिक्खुनिया पाचित्तियं वदेय्याति अत्थो.
२२३०. एत्थ पठमं ‘‘सङ्घस्सा’’ति वुत्तत्ता गणस्साति द्वे तयोव गहेतब्बा. लाभेति एत्थ ‘‘निवारिते’’ति सेसो. सचे अञ्ञं परिक्खारं निवारेति, तथेव दुक्कटन्ति योजना. अञ्ञन्ति विकप्पनुपगचीवरतो अञ्ञं. परिक्खारन्ति ¶ यं किञ्चि थालकादीनं वा सप्पितेलादीनं वा अञ्ञतरं.
२२३१. आनिसंसं निदस्सेत्वाति ‘‘कित्तकं अग्घनकं दातुकामत्थाति पुच्छति, ‘एत्तकं नामा’ति वदन्ति, ‘आगमेथ ताव, इदानि वत्थु महग्घं, कतिपाहेन कप्पासे आगते समग्घं भविस्सती’’ति एवं आनिसंसं दस्सेत्वा. न दोसताति न दोसो, अनापत्तीति अत्थो.
छट्ठं.
२२३२-३. धम्मिकं समग्गेन सङ्घेन सन्निपतित्वा करियमानं चीवरानं विभङ्गं भाजनं या भिक्खुनी पटिसेधेय्य पटिबाहेय्य, तस्सा एवं पटिसेधेन्तिया पाचित्तियं होतीति योजना. अधम्मे धम्मसञ्ञाय दुक्कटं परिदीपितन्ति योजना. उभो वेमतिकाय वाति उभोसु वेमतिकाय. गाथाबन्धवसेन सु-सद्दलोपो. धम्मिके अधम्मिके चीवरविभङ्गे वेमतिकाय पटिबाहन्तिया ¶ दुक्कटं परिदीपितन्ति योजना. यथाह ‘‘धम्मिके वेमतिका पटिबाहति, आपत्ति दुक्कटस्स. अधम्मिके वेमतिका पटिबाहति, आपत्ति दुक्कटस्सा’’ति. आनिसंसं निदस्सेत्वाति ‘‘एकिस्सा एकं साटकं नप्पहोति, आगमेथ ताव, कतिपाहेनेव उप्पज्जिस्सति, ततो भाजेस्सामी’’ति (पाचि. ९१४) एवं आनिसंसं दस्सेत्वा.
सत्तमं.
२२३५-६. निवासनुपगं वा तथा पारुपनुपगं वा कप्पबिन्दुकतं वा यं किञ्चि चीवरं पञ्च सहधम्मिके च मातापितरोपि मुञ्चित्वा अञ्ञस्स यस्स कस्सचि गहट्ठस्स वा परिब्बाजकस्स वा ¶ यदि ददेय्य, तस्सापि पाचित्तियं परियापुतन्ति योजना. एत्थ च ‘‘पितरो’’ति माता च पिता च मातापितरोति वत्तब्बे विरूपेकसेसवसेन निद्देसो दट्ठब्बो.
२२३७. एत्थ इमस्मिं सिक्खापदे ता पन पाचित्तियो चीवरानं गणनाय वसेन गणेतब्बाति योजना.
२२३८. ताव सम्पटिच्छितो कालो एतस्साति तावकालिकं, चीवरं. ‘‘अञ्ञस्सा’’ति पुब्बे वुत्तस्स दूरत्ता पुनपि ‘‘अञ्ञेस’’न्ति आह, सोयेवत्थो.
अट्ठमं.
२२३९. या पन भिक्खुनी ‘‘सचे मयं सक्कोम, दस्साम करिस्सामाति एवं वाचा भिन्ना होती’’ति वुत्ताय दुब्बलाय चीवरपच्चासाय चीवरस्स विभङ्गं निसेधेत्वा चीवरे कालं अतिक्कमेय्य, अस्सा दोसता पाचित्तियापत्ति होतीति योजना. चीवरे कालन्ति ‘‘चीवरकालसमयो नाम अनत्थते कथिने वस्सानस्स पच्छिमो मासो, अत्थते कथिने पञ्चमासा’’ति (पाचि. ९२२) पदभाजने वुत्तं चीवरकालं. अतिक्कमेय्याति ‘‘अनत्थते कथिने वस्सानस्स पच्छिमं दिवसं, अत्थते कथिने कथिनुद्धारदिवसं अतिक्कामेती’’ति वुत्तविधिं अतिक्कामेय्य.
२२४०. ‘‘अदुब्बलचीवरे ¶ दुब्बलचीवरसञ्ञा, आपत्ति दुक्कटस्सा’’ति वचनतो सुदुब्बलन्ति चेतसाति एत्थ सु-सद्दो पदपूरणे. उभोसूति दुब्बले, अदुब्बले च. कङ्खिताय वाति वेमतिकाय वा.
२२४१. आनिसंसं निदस्सेत्वाति ‘‘किञ्चापि ‘न मयं अय्ये सक्कोमा’ति वदन्ति, इदानि पन तेसं कप्पासो आगमिस्सति, सद्धो पसन्नो पुरिसो आगमिस्सति ¶ , अद्धा दस्सती’’ति (पाचि. अट्ठ. ९२१) एवं अट्ठकथाय वुत्तनयेन आनिसंसं दस्सेत्वा.
नवमं.
२२४२. धम्मिकं कथिनुद्धारन्ति ‘‘धम्मिको नाम कथिनुद्धारो समग्गो भिक्खुनिसङ्घो सन्निपतित्वा उद्धरती’’ति (पाचि. ९२९) वुत्तं कथिनुद्धारं.
२२४३. यस्साति यस्स कथिनस्स. अत्थारमूलको आनिसंसो नाम ‘‘यो च तत्थ चीवरुप्पादो, सो नेसं भविस्सती’’ति (महाव. ३०६) अनुञ्ञातो तस्मिं विहारे उप्पज्जनकचीवरवत्थानिसंसो. उद्धारमूलको नाम अन्तरुब्भारं कारापेन्तेहि उपासकेहि दिय्यमानचीवरवत्थानिसंसो.
२२४५. समानिसंसोपीति अत्थारआनिसंसेन समानिसंसोपि उब्भारो. सद्धापालनकआरणाति पसादानुरक्खनत्थाय दातब्बोति योजना. आनिसंसं निदस्सेत्वाति ‘‘भिक्खुनिसङ्घो जिण्णचीवरो, कथिनानिसंसमूलको महालाभो’’ति एवरूपं आनिसंसं दस्सेत्वा.
२२४६. समुट्ठानादिना सद्धिं सेसं पन विनिच्छयजातं असेसेन सब्बाकारेन सत्तमेन सिक्खापदेन समं मतं ‘‘सदिस’’न्ति विञ्ञातं. किञ्चिपि अप्पकम्पि अपुब्बं तत्थ वुत्तनयतो अञ्ञं नत्थीति योजना.
दसमं.
नग्गवग्गो ततियो.
२२४७. ‘‘या ¶ ¶ पन भिक्खुनियो द्वे एकमञ्चे तुवट्टेय्युं, पाचित्तिय’’न्ति (पाचि. ९३३) पञ्ञत्तसिक्खापदे विनिच्छयं दस्सेतुमाह ‘‘एकाया’’तिआदि. एकायाति एकाय भिक्खुनिया. अपराति अञ्ञा उपसम्पन्ना. निपज्जेय्युन्ति एत्थ ‘‘एकमञ्चे’’ति सेसो. द्वेति द्वे भिक्खुनियो.
२२४८-९. ‘‘एकाय चा’’तिआदि अनापत्तिवारनिद्देसो. उभो वापि समं निसीदन्तीति योजना. एळकेनाति एळकलोमसिक्खापदेन.
पठमं.
२२५०-१. पावारकटसारादिन्ति एत्थ भुम्मेकवचनं. ‘‘संहारिमेसू’’ति इमिना समानाधिकरणत्ता बहुवचनप्पसङ्गे वचनविपल्लासेनेत्थ एकवचननिद्देसोति दट्ठब्बो. पावारो च कटसारो च ते आदि यस्साति विग्गहो, निद्धारणे चेतं भुम्मं. एककन्ति निद्धारितब्बनिदस्सनं. एकमेव एककं. संहारिमेसु पावारादीसु अञ्ञतरन्ति अत्थो. ‘‘पावारोति कोजवादयो’’ति वदन्ति. कटसारोति कटोयेव. आदि-सद्देन अत्थरित्वा सयनारहं सब्बं सङ्गण्हाति. तेनेवाति यं अत्थतं, तेनेव. पारुपित्वा सचे या पन द्वे सहेव निपज्जन्ति, तासं पाचित्तियं सियाति योजना. एत्थ च अत्थरणपावुरणकिच्चे एकस्सेव निद्दिट्ठत्ता एकस्स अन्तस्स अत्थरणञ्च एकस्स अन्तस्स पारुपनञ्च विञ्ञायति. यथाह ‘‘संहारिमानं पावारत्थरणकटसारकादीनं एकं अन्तं अत्थरित्वा एकं पारुपित्वा तुवट्टेन्तीनमेतं अधिवचन’’न्ति (पाचि. अट्ठ. ९३७).
एकस्मिं एकत्थरणे वा एकपावुरणे वा निपज्जने सति तासं द्विन्नं भिक्खुनीनं दुक्कटन्ति सम्बन्धो. द्विकदुक्कटं वुत्तन्ति ¶ ‘‘नानत्थरणपावुरणे एकत्थरणपावुरणसञ्ञा…पे… वेमतिका, आपत्ति दुक्कटस्सा’’ति (पाचि. ९३९) वुत्तं दुक्कटद्वयं.
२२५२. ववत्थानं निदस्सेत्वाति मज्झे कासावं वा कत्तरयट्ठिं वा अन्तमसो कायबन्धनम्पि ¶ ठपेत्वा निपज्जन्ति, अनापत्तीति अत्थो. सेसं समुट्ठानादिविधानं. आदिनाति इमस्मिंयेव वग्गे पठमसिक्खापदेन. तुल्यन्ति समानं.
दुतियं.
२२५३. अञ्ञिस्सा भिक्खुनिया. अफासुकारणाति अफासुकरणहेतु. अनापुच्छाति अनापुच्छित्वा. तस्सा पुरतो च चङ्कमनादयो यदि करेय्य, एवं करोन्तिया पाचित्तियापत्ति होतीति योजना. चङ्कमनादयोति एत्थ आदि-सद्देन ‘‘तिट्ठति वा निसीदति वा सेय्यं वा कप्पेति उद्दिसति वा उद्दिसापेति वा सज्झायं वा करोती’’ति (पाचि. ९४३) पदभाजने वुत्तानं सङ्गहो.
२२५४. निवत्तनानं गणनायाति चङ्कमन्तिया चङ्कमस्स उभयकोटिं पत्वा निवत्तन्तिया निवत्तनगणनाय. पयोगतोयेवाति पयोगगणनायेव, इरियापथपरिवत्तनगणनायेवाति वुत्तं होति. दोसाति पाचित्तियापत्तियो.
२२५५. पदानं गणनावसाति एत्थ आदि-सद्दो लुत्तनिद्दिट्ठो. यथाह ‘‘पदादिगणनाया’’ति (पाचि. अट्ठ. ९४३). तिकपाचित्तियं वुत्तन्ति उपसम्पन्नाय उपसम्पन्नसञ्ञा, वेमतिका, अनुपसम्पन्नसञ्ञाति विकप्पत्तयस्स वसेन पाचित्तियत्तयं वुत्तं. सेसायाति अनुपसम्पन्नाय.
२२५६. न ¶ च अफासुकामायाति आपुच्छित्वा तस्सा भिक्खुनिया पुरतो चङ्कमनादीनि करोन्तिया अनापत्तीति योजना.
२२५७. क्रियाक्रियन्ति चङ्कमनादिकरणं किरियं. आपुच्छाय अकरणं अकिरियं. पापमानसन्ति अकुसलचित्तं.
ततियं.
२२५८-९. अनन्तरायाति वक्खमानेसु राजन्तरायादीसु दससु अन्तरायेसु अञ्ञतररहिता ¶ भिक्खुनी. दुक्खितन्ति गिलानं. यथाह ‘‘दुक्खिता नाम गिलाना वुच्चती’’ति (पाचि. ९४८). सहजीविनिन्ति सद्धिविहारिनिं. यथाह ‘‘सहजीविनी नाम सद्धिविहारिनी वुच्चती’’ति. अञ्ञाय वा नुपट्ठापेय्याति अञ्ञाय भिक्खुनिया, सिक्खमानाय, सामणेरिया वा गिहिनिया वा उपट्ठानं न कारापेय्य. नुपट्ठेय्य सयम्पि वाति या उपट्ठानं न करेय्य. धुरे निक्खित्तमत्ते वाति ‘‘नेव उपट्ठेस्सामि, न उपट्ठापनाय उस्सुक्कं करिस्सामी’’ति धुरे उस्साहे निक्खित्तमत्तेयेव. तस्साति उपज्झायाय.
अन्तेवासिनिया वापीति पब्बज्जाउपसम्पदाधम्मनिस्सयवसेन चतुब्बिधासु अन्तेवासिनीसु अञ्ञतराय. इतरायाति अनुपसम्पन्नाय.
२२६०. गिलानायाति सयं गिलानाय. ‘‘गवेसित्वा अलभन्तिया’’ति पदच्छेदो, अञ्ञं उपट्ठायिकं परियेसित्वा अलभमानायाति अत्थो. ‘‘आपदासु उम्मत्तिकादीन’’न्ति पदच्छेदो. गाथाबन्धवसेन वण्णलोपोपि दट्ठब्बो. आपदासूति तथारूपे उपद्दवे सति. धुरनिक्खेपनोदयन्ति ¶ धुरनिक्खेपसमुट्ठानं. यदेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव.
चतुत्थं.
२२६१-२. पुग्गलिकस्स अत्तायत्तपरायत्तवसेन अनियमितत्ता ‘‘सक’’न्ति इमिना नियमेति. सकं पुग्गलिकन्ति अत्तनो पुग्गलिकं. दत्वाति एत्थ ‘‘भिक्खुनिया’’ति सेसो. सकवाटन्ति परिवत्तकद्वारकवाटसहितं. उपस्सयन्ति गेहं. द्वारादीसूति एत्थ आदि-सद्देन गब्भपमुखानं सङ्गहो, निद्धारणे चेतं भुम्मं. बहूनिपीति निद्धारेतब्बनिदस्सनं. बहूनिपि द्वारानि वा बहू गब्भे वा बहूनि पमुखानि वा. तन्ति यस्सा उपस्सयो दिन्नो, तं भिक्खुनिं. निक्कड्ढन्तियाति अतिक्कामेन्तिया. तस्साति या निक्कड्ढति, तस्सा.
२२६३. एत्थाति निक्कड्ढने. एसेव नयोति ‘‘पयोगगणनाय आपत्ती’’ति दस्सितनयो. एत्थ पयोगो नाम आणापनं, इमिना ‘‘एकायाणत्तिया अनेकेसु द्वारेसु अतिक्कामितेसुपि एकाव आपत्ति होती’’ति एवमादिकं अट्ठकथागतविनिच्छयं (पाचि. अट्ठ. ९४३, ९५२ अत्थतो समानं) सङ्गण्हाति.
२२६४. तेसु ¶ विनिच्छयेसु एकं विनिच्छयविसेसं दस्सेतुमाह ‘‘एत्तकाव इमं द्वारा’’तिआदि. द्वारगणनाय आपत्तियो द्वारगणनापत्तियो.
२२६५. अकवाटम्हाति अकवाटबन्धतो उपस्सया निक्कड्ढन्तिया दुक्कटन्ति योजना. सेसायाति अनुपसम्पन्नाय. तिकदुक्कटन्ति अनुपसम्पन्नाय उपसम्पन्नसञ्ञाय, वेमतिकाय, अनुपसम्पन्नसञ्ञाय च वसेन तिकदुक्कटं. उभिन्नन्ति उपसम्पन्नानुपसम्पन्नानं. परिक्खारेसूति पत्तचीवरादीसु परिक्खारेसु ¶ . सब्बत्थाति सब्बेसु पयोगेसु, निक्कड्ढियमानेसु, निक्कड्ढापियमानेसु चाति वुत्तं होति.
२२६६. एत्थ इमस्मिं सिक्खापदे समुट्ठानादिविनिच्छयेन सह सेसं विनिच्छयजातं असेसेन सब्बप्पकारेन सङ्घिका विहारस्मा निक्कड्ढनसिक्खापदेन समं मतं ‘‘सदिस’’न्ति सल्लक्खितन्ति योजना.
पञ्चमं.
२२६७. छट्ठेति ‘‘या पन भिक्खुनी संसट्ठा विहरेय्य गहपतिना वा गहपतिपुत्तेन वा’’तिआदिमातिकाय (पाचि. ९५६) निद्दिट्ठे छट्ठसिक्खापदे. इध वत्तब्बन्ति इमस्मिं विनयविनिच्छये कथेतब्बं. अरिट्ठस्स सिक्खापदेनाति अरिट्ठसिक्खापदेन. विनिच्छयोति समुट्ठानादिको.
छट्ठं.
२२६८. सासङ्कसम्मतेति एत्थ ‘‘सप्पटिभये’’ति सेसो. उभयम्पि हेट्ठा वुत्तत्थमेव. अन्तोरट्ठेति यस्स विजिते विहरति, तस्सेव रट्ठे. सासङ्कसम्मते सप्पटिभये अन्तोरट्ठे सत्थेन विना चारिकं चरन्तिया भिक्खुनिया आपत्ति सियाति योजना.
२२६९. एवं चरन्तिया सगामकट्ठाने गामन्तरप्पवेसे च अगामके अरञ्ञे अद्धयोजने च विनयञ्ञुना भिक्खुना पाचित्तियनयो पाचित्तियापत्तिविधानक्कमो ञेय्यो ञातब्बोति योजना.
२२७०. सह ¶ सत्थेन चरन्तिया न दोसोति योजना. खेमट्ठाने चरन्तिया, आपदासु वा चरन्तिया न दोसोति योजना.
सत्तमं.
२२७१. अट्ठमे ¶ नवमे वापीति ‘‘या पन भिक्खुनी तिरोरट्ठे’’तिआदिके (पाचि. ९६६) अट्ठमसिक्खापदे च ‘‘या पन भिक्खुनी अन्तोवस्सं चारिकं चरेय्य, पाचित्तिय’’न्ति (पाचि. ९७०) वुत्तनवमसिक्खापदे च. अनुत्तानं न विज्जति, सब्बं उत्तानमेव, तस्मा एत्थ मया न विचारीयतीति अधिप्पायो.
अट्ठमनवमानि.
२२७२. ‘‘या पन भिक्खुनी वस्संवुत्था चारिकं न पक्कमेय्य अन्तमसो छप्पञ्चयोजनानिपि, पाचित्तिय’’न्ति (पाचि. ९७४) वुत्तसिक्खापदे विनिच्छयं दस्सेतुमाह ‘‘पाचित्ती’’तिआदि. अहं न गमिस्सामि न पक्कमिस्सामीति धुरनिक्खेपे कते पाचित्तीति योजना. तथाति पाचित्ति.
२२७३. वस्संवुत्थाय पवारेत्वा अन्तमसो पञ्च योजनानि गन्तुं वट्टति. एत्थ अपि-सद्दस्स सम्भावनत्थतं दस्सेतुमाह ‘‘छसू’’तिआदि. इध इमस्मिं अनापत्तिवारे छसु योजनेसु यदत्थि वत्तब्बं, तं किन्नु नाम सिया, नत्थि किञ्चि वत्तब्बन्ति अत्थो. पवारेत्वा छ योजनानि गच्छन्तिया अनापत्तिभावो अवुत्तसिद्धोवाति दीपेति.
२२७४. तीणि योजनानि. तेनेवाति येन गता, तेनेव मग्गेन. अञ्ञेन मग्गेनाति गतमग्गतो अञ्ञेन पथेन.
२२७५. दसविधे अन्तरायस्मिं सतीति वक्खमानेसु अन्तरायेसु अञ्ञतरस्मिं सति. तस्सा अनापत्तीति योजना. आपदासूति अट्टादिकारणेन केनचि पलिबुद्धादिभावसङ्खातासु आपदासु. गिलानायाति सयं गिलानाय. दुतियाय भिक्खुनिया अलाभे वा अपक्कमन्तिया अनापत्ति.
२२७६. राजा ¶ ¶ च चोरा च अमनुस्सा च अग्गि च तोयञ्च वाळा च सरीसपा चाति विग्गहो. मनुस्सोति एत्थ गाथाबन्धवसेन पुब्बपदलोपो ‘‘लाबूनि सीदन्ती’’तिआदीसु (जा. १.१.७७) विय. जीवितञ्च ब्रह्मचरिया च जीवितब्रह्मचरियन्ति समाहारद्वन्दे समासो, तस्स जीवितब्रह्मचरियस्स. अन्तराया एव अन्तरायिका. एतेसं दसन्नं अञ्ञतरस्मिं अपक्कमन्तिया अनापत्ति. यथाह ‘‘अन्तरायेति दसविधे अन्तराये. ‘परं गच्छिस्सामी’ति निक्खन्ता, नदिपूरो पन आगतो, चोरा वा मग्गे होन्ति, मेघो वा उट्ठाति, निवत्तितुं वट्टती’’ति (पाचि. अट्ठ. ९७६).
२२७७. अपक्कमनं अक्रियं. अनादरियेन आपज्जनतो आह ‘‘दुक्खवेदन’’न्ति.
दसमं.
तुवट्टवग्गो चतुत्थो.
२२७८-८०. राजागारन्ति रञ्ञो कीळनघरं. चित्तागारन्ति कीळनचित्तसालं. आरामन्ति कीळनउपवनं. कीळुय्यानन्ति कीळनत्थाय कतं उय्यानं. कीळावापिन्ति एत्थ किञ्चापि पाळियं (पाचि. ९७९) पोक्खरणी वुत्ता, सा पन सब्बजलासयानं कीळाय कतानं उपलक्खणवसेन वुत्ताति आह ‘‘कीळावापि’’न्ति, कीळनत्थाय कतवापिन्ति अत्थो. ‘‘नानाकार’’न्ति इदं यथावुत्तपदेहि पच्चेकं योजेतब्बं. सब्बसङ्गाहिकवसेन ‘‘तानी’’ति वुत्तं. नानाकारं राजागारं चित्तागारं आरामं कीळुय्यानं वा कीळावापिं दट्ठुं गच्छन्तीनं तानि सब्बानि एकतो दट्ठुं गच्छन्तीनं तासं भिक्खुनीनं पदे पदे दुक्कटं मुनिना निद्दिट्ठन्ति योजना.
पञ्चपीति ¶ राजागारादीनि पञ्चपि. एकायेव पाचित्ति आपत्ति परिदीपिताति योजना. तं तं दिसाभागं गन्त्वा पस्सन्ति चे, पाटेक्कापत्तियो पयोगगणनाय सियुन्ति योजना.
२२८१. गमनबाहुल्लेन आपत्तिबाहुल्लं पकासेत्वा गीवापरिवत्तनसङ्खातेन पयोगबाहुल्लेनापि ¶ आपत्तिबाहुल्लं पकासेतुमाह ‘‘पयोगबहुतायापि, पाचित्तिबहुता सिया’’ति. सब्बत्थाति यत्थ भिक्खुनिया पाचित्तियं वुत्तं, तत्थ सब्बत्थ.
२२८२. ‘‘अवसेसोपि अनापत्ती’’ति पदच्छेदो. अनापत्ति च कथामग्गो च अनापत्तिकथामग्गो, तेसं विनिच्छयो अनापत्तिकथामग्गविनिच्छयो, ‘‘अनापत्ति आरामे ठिता पस्सती’’तिआदिको (पाचि. ९८१) अनापत्तिविनिच्छयो च अट्ठकथागतो (पाचि. अट्ठ. ९८१) अवसेसविनिच्छयो चाति अत्थो. ‘‘आरामे ठिता’’ति एतेन अज्झारामे राजागारादीनि करोन्ति, तानि पस्सन्तिया अनापत्तीति अयमनापत्तिवारो दस्सितो. एतेनेव अन्तोआरामे तत्थ तत्थ गन्त्वा नच्चादीनि विय राजागारादीनिपि पस्सितुं लभतीतिपि सिद्धं. आदि-सद्देन ‘‘पिण्डपातादीनं अत्थाय गच्छन्तिया मग्गे होन्ति, तानि पस्सति, अनापत्ति. रञ्ञो सन्तिकं केनचि करणीयेन गन्त्वा पस्सति, अनापत्ति. केनचि उपद्दुता पविसित्वा पस्सति, अनापत्ती’’ति एते अनापत्तिवारा सङ्गहिता. नच्चदस्सन…पे… सहाति समुट्ठानादिना विनिच्छयेन सह नच्चदस्सनसिक्खापदसदिसोव.
पठमं.
२२८३. मानतो ¶ पमाणतो अतीता अपेता मानातीता, आसन्दी, तं. वाळेहि उपेतो वाळूपेतो, पल्लङ्को, तं. ‘‘आसन्दी नाम अतिक्कन्तप्पमाणा वुच्चती’’ति वचनतो हेट्ठा अट्टनिया वड्ढकिहत्थतो उच्चतरपादो आयामचतुरस्सो मञ्चपीठविसेसो आसन्दी नाम समचतुरस्सानं अतिक्कन्तप्पमाणानम्पि अनुञ्ञातत्ता. ‘‘पल्लङ्को नाम आहरिमेहि वाळेहि कतो’’ति (पाचि. ९८४) वचनतो पमाणयुत्तोपि एवरूपो न वट्टति. आहरित्वा यथानुरूपट्ठाने ठपेतब्बवाळरूपानि आहरिमवाळा नाम, संहरिमवाळरूपयुत्तोति वुत्तं होति. मानातीतं आसन्दिं वा वाळूपेतं पल्लङ्कं वा सेवन्तीनं अभिनिसीदन्तीनं, अभिनिपज्जन्तीनञ्च यासं भिक्खुनीनं सत्था पाचित्तियापत्तिं आह.
२२८४. तासं निसीदनस्सापि निपज्जनस्सापि पयोगबाहुल्लवसेन पाचित्तियानं गणना होति इति एवं निद्दिट्ठा एवं अयं गणना अच्चन्तयसेन अनन्तपरिवारेन भगवता वुत्ताति ¶ योजना. एत्थ च इच्चेवन्ति निपातसमुदायो, इति-सद्दो निदस्सने, एवं-सद्दो इदमत्थे दट्ठब्बो.
२२८५. पादे आसन्दिया छेत्वाति आसन्दिया पादे पमाणतो अधिकट्ठानछिन्दनेन छेत्वा. पल्लङ्कस्स पादे वाळका पल्लङ्कवाळका, ते हित्वा अपनेत्वा, अनापत्तीति सेवन्तीनं अनापत्ति.
दुतियं.
२२८६-७. छन्नन्ति खोमादीनं छन्नं, निद्धारणे सामिवचनं. अञ्ञतरं सुत्तन्ति निद्धारितब्बनिदस्सनं. हत्थाति हत्थेन, करणत्थे चेतं निस्सक्कवचनं. अञ्चितन्ति हत्थायामेन आकड्ढितं ¶ . तस्मिन्ति तस्मिं अञ्छिते सुत्तप्पदेसे. तक्कम्हीति कन्तनसूचिम्हि. वेठितेति पलिवेठिते.
सुत्तकन्तनतो सब्बपुब्बपयोगेसूति सुत्तकन्तनतो पुब्बेसु कप्पासविचिननादिसब्बपयोगेसु. हत्थवारतोति हत्थवारगणनाय. यथाह ‘‘कप्पासविचिननं आदिं कत्वा सब्बपुब्बपयोगेसु हत्थवारगणनाय दुक्कट’’न्ति (पाचि. अट्ठ. ९८८).
२२८८. कन्तितं सुत्तन्ति पठममेव कन्तितं दसिकसुत्तादिं. पुन कन्तन्तियाति कोटिया कोटिं सङ्घाटेत्वा पुन कन्तन्तिया.
ततियं.
२२८९. तण्डुलानं कोट्टनं तु आदिं कत्वा गिहीनं वेय्यावच्चं करोन्तिया सब्बपुब्बपयोगेसु दुक्कटन्ति योजना.
२२९०. यागुआदिसु निप्फादेतब्बेसु तदाधारानि भाजनानि गणेत्वाव पाचित्तिं परिदीपये, खज्जकादीसु रूपानं गणनाय पाचित्तिं परिदीपयेति योजना. यागुआदिसूति एत्थ ¶ आदि-सद्देन भत्तसूपादीनं सङ्गहो. खज्जकादीसूति आदि-सद्देन मच्छमंसादिउत्तरिभङ्गानं सङ्गहो.
२२९१. ‘‘सचेपि मातापितरो आगच्छन्ति, यंकिञ्चि बीजनिं वा सम्मज्जनिदण्डं वा कारापेत्वा वेय्यावच्चकरट्ठाने ठपेत्वाव यं किञ्चि पचितुं वट्टती’’ति अट्ठकथागतं विनिच्छयं दस्सेतुमाह ‘‘सचे’’तिआदि. सचेति एत्थ ‘‘मातापितरो आगच्छन्ती’’ति सेसो. अत्तनो एवमागतानं मातापितूनम्पि ¶ किञ्चि कम्मं अकारेत्वा किञ्चि कम्मं कातुं न वट्टतीति योजना. अपि-सद्दो सम्भावने, तेन अञ्ञेसं कथायेव नत्थीति दीपेति.
२२९२-३. सङ्घस्स यागुपाने वेय्यावच्चं करोन्तिया अनापत्तीति योजना. ‘‘सङ्घभत्तेपी’’तिआदीसुपि एसेव नयो. अत्तनो वेय्यावच्चकरस्स वाति सम्बन्धो. यथाह ‘‘यागुपानेति मनुस्सेहि सङ्घस्सत्थाय करियमाने यागुपाने वा सङ्घभत्ते वा तेसं सहायिकभावेन यं किञ्चि पचन्तिया अनापत्ति. चेतियपूजाय सहायिका हुत्वा गन्धमालादीनि पूजेति, वट्टती’’ति (पाचि. अट्ठ. ९९३).
चतुत्थं.
२२९४. ‘‘या पन भिक्खुनी ‘एहाय्ये इमं अधिकरणं वूपसमेही’ति वुच्चमाना ‘साधू’ति पटिस्सुणित्वा सा पच्छा अनन्तरायिकिनी नेव वूपसमेय्य न वूपसमाय उस्सुक्कं करेय्य, पाचित्तिय’’न्ति (पाचि. ९९५) सिक्खापदस्स विनिच्छयं दस्सेतुमाह ‘‘पाचित्ति धुरनिक्खेपे’’तिआदि. धुरनिक्खेपेति न दानि तं वूपसमेस्सामि, अञ्ञाहि वा न वूपसमापेस्सामी’’ति एवं धुरस्स उस्साहस्स निक्खेपे पाचित्तीति योजना. चीवरसिब्बने यथा पञ्चाहपरिहारो लब्भति, इध पन तथा एकाहम्पि परिहारो न लब्भतीति योजना.
२२९५. सेसन्ति ‘‘धुरं निक्खिपित्वा पच्छा विनिच्छिनन्ती आपत्तिं आपज्जित्वाव विनिच्छिनाती’’तिआदिकं विनिच्छयजातं. तत्थ चीवरसिब्बने वुत्तनयेनेव वेदितब्बन्ति योजना.
पञ्चमं.
२२९६-७. या ¶ ¶ पन भिक्खुनी गिहीनं वा सहधम्मिके ठपेत्वा अञ्ञेसं परिब्बाजकपरिब्बाजिकानं वा दन्तपोनोदकं विना अञ्ञं यं किञ्चि अज्झोहरणीयं खादनीयं, भोजनीयं वा कायेन वा कायपटिबद्धेन वा निस्सग्गियेन वा ददाति, तस्सा पाचित्तियं होतीति योजना.
२२९८-९. इध इमस्मिं सिक्खापदे मुनिना दन्तकट्ठोदके दुक्कटं वुत्तन्ति योजना. या पन भिक्खुनी कायादीहि सयं न देति अञ्ञेन दापेति, तस्सा च कायादीहि अदत्वा भूमियं निक्खिपित्वा देन्तियापि या बाहिरलेपं वा देति, तस्सापि उम्मत्तिकाय च न दोसो अनापत्तीति योजना.
छट्ठं.
२३००-१. आवसथचीवरन्ति ‘‘उतुनियो भिक्खुनियो परिभुञ्जन्तू’’ति दिन्नं चीवरं. या भिक्खुनी यं ‘‘आवसथचीवर’’न्ति नियमितं चीवरं, तं चतुत्थे दिवसे धोवित्वा अन्तमसो उतुनिया सामणेराय वा अदत्वा सचे परिभुञ्जेय्य, तस्सा पाचित्तियं वुत्तन्ति योजना. तिकपाचित्तियं सियाति ‘‘अनिस्सज्जिते अनिस्सज्जितसञ्ञा…पे… वेमतिका…पे… निस्सज्जितसञ्ञा परिभुञ्जति, आपत्ति पाचित्तियस्सा’’ति (पाचि. १००६) वुत्तं पाचित्तियं होतीति योजना.
२३०२-३. तस्मिं चीवरे निस्सज्जिते अनिस्सज्जितसञ्ञाय वा वेमतिकाय वा तस्सा भिक्खुनिया द्विकदुक्कटं वुत्तन्ति योजना. अञ्ञासं उतुनीनं अभावे अदत्वापि परिभुञ्जन्तिया अनापत्ति. पुन परिययेति पुन उतुनिवारे यथाकालं परिभुञ्जन्तिया अनापत्ति. अच्छिन्नचीवरादीनञ्च अनापत्तीति योजना. परिययेति गाथाबन्धवसेन रस्सत्तं ¶ . अच्छिन्नचीवरादीनन्ति एत्थ आदि-सद्देन नट्ठचीवरादीनं सङ्गहो. आपदासुपीति महग्घचीवरं सरीरतो मोचेत्वा सुप्पटिसामितम्पि चोरा हरन्ति, एवरूपासु आपदासु परिभुञ्जन्तिया अनापत्तीति योजना.
सत्तमं.
२३०४. सकवाटकं ¶ विहारन्ति कवाटबन्धविहारं, द्वारकवाटयुत्तं सुगुत्तसेनासनन्ति वुत्तं होति. रक्खनत्थाय अदत्वाति ‘‘इमं जग्गेय्यासी’’ति एवं अनापुच्छित्वा.
२३०५-६. ‘‘होति पाचित्तियं तस्सा, चारिकं पक्कमन्तिया’’ति वुत्तमेव पकासेतुमाह ‘‘अत्तनो गामतो’’तिआदि. अत्तनो गामतोति अत्तनो वसनकगामतो. तथा इतरस्साति अपरिक्खित्तस्स विहारस्स परिक्खेपं उपचारं. तन्तिआदिपदत्तये भुम्मत्थे उपयोगवचनं वेदितब्बं. परिक्खित्तस्स विहारस्स परिक्खेपे पठमेन पदेन समतिक्कन्ते दुक्कटं, तथा इतरस्स अपरिक्खित्तस्स विहारस्स तस्मिं उपचारे अतिक्कन्ते दुक्कटं. दुतियेन पदेन परिक्खेपे, उपचारे समतिक्कन्तमत्ते पाचित्तीति योजना.
२३०७. अकवाटबन्धनस्मिं कवाटबन्धरहिते विहारे तथा अनिस्सज्जन्तिया दुक्कटं परिदीपितं. जग्गिकं अलभन्तियाति एत्थ ‘‘परियेसित्वा’’ति सेसो. जग्गिकन्ति विहारपटिजग्गिकं.
२३०८. आपदासूति रट्ठे भिज्जन्ते आवासे छड्डेत्वा गच्छन्ति, एवरूपासु आपदासु. गिलानायाति वचीभेदं कातुं असमत्थायाति.
अट्ठमं.
२३०९-१०. हत्थी ¶ च अस्सो च रथो च हत्थिअस्सरथा, ते आदि येसं ते हत्थिअस्सरथादयो, तेहि. आदि-सद्देन धनु थरूति पदद्वयं गहितं. संयुत्तन्ति यथावुत्तेहि हत्थिअस्सादिपदेहि संयोजितं, ‘‘हत्थीनं सिप्पं हत्थिसिप्प’’न्तिआदिना कतसमासन्ति अत्थो, ‘‘हत्थिसिप्पं अस्ससिप्पं रथसिप्पं धनुसिप्पं थरुसिप्प’’न्ति एवं वुत्तं यं किञ्चि सिप्पन्ति वुत्तं होति. हत्थिसिक्खादिसिप्पं सन्दीपको गन्थो वच्चवाचकानं अभेदोपचारेन एवं वुत्तोति गहेतब्बं. तेनेव वक्खति ‘‘पदादीनं वसेनिधा’’ति. परूपघातकं मन्तागदयोगप्पभेदकं किञ्चीति परेसं अन्तरायकरं खिलनवसीकरणसोसापनादिभेदं आथब्बणमन्तञ्च विसयोगादिप्पभेदकञ्च यं किञ्चि सिप्पन्ति अत्थो.
एत्थ ¶ च खिलनमन्तो नाम दारुसारखिलं मन्तेत्वा पथवियं पवेसेत्वा मारणमन्तो. वसीकरणमन्तो नाम परं अत्तनो वसे वत्तापनकमन्तो. सोसापनकमन्तो नाम परसरीरं रसादिधातुक्खयेन सुक्खभावं पापनकमन्तो. आदि-सद्देन विदेस्सनादिमन्तानं सङ्गहो. विदेस्सनं नाम मित्तानं अञ्ञमञ्ञस्स वेरिभावापादनं. इध इमस्मिं सासने या भिक्खुनी हत्थि…पे… किञ्चि यस्स कस्सचि सन्तिके पदादीनं वसेन परियापुणेय्य अधीयेय्य चे, तस्सा पाचित्तियं होतीति योजना.
२३११. लेखेति लिखितसिप्पे. धारणाय चाति धारणसत्थे, यस्मिं वुत्तनयेन पटिपज्जन्ता बहूनिपि गन्थानि धारेन्ति. गुत्तियाति अत्तनो वा परेसं वा गुत्तत्थाय. परित्तेसु च सब्बेसूति यक्खपरित्तचोरवाळादिसब्बेसु परित्तेसु च.
नवमं.
२३१२. दसमेति ¶ ‘‘या पन भिक्खुनी तिरच्छानविज्जं वाचेय्य, पाचित्तिय’’न्ति (पाचि. १०१८) समुद्दिट्ठे दसमसिक्खापदे. इदं दसमसिक्खापदं.
दसमं.
चित्तागारवग्गो पञ्चमो.
२३१३. सभिक्खुकं आरामन्ति यत्थ भिक्खू रुक्खमूलेपि वसन्ति, तं पदेसं. जानित्वाति ‘‘सभिक्खुक’’न्ति जानित्वा. यं किञ्चीति भिक्खुं वा सामणेरं वा आरामिकं वा यं किञ्चि.
२३१४-५. ‘‘सभिक्खुको नाम आरामो यत्थ भिक्खू रुक्खमूलेपि वसन्ती’’ति (पाचि. १०२५) वचनतो आह ‘‘सचे अन्तमसो’’तिआदि. या पन भिक्खुनी अन्तमसो रुक्खमूलस्सपि अनापुच्छा सचे परिक्खेपं अतिक्कामेति, तस्सा पठमे पादे दुक्कटं, अपरिक्खित्ते तस्स विहारस्स उपचारोक्कमे वापि भिक्खुनिया दुक्कटं, दुतिये पादे अतिक्कामिते पाचित्ति सियाति योजना.
२३१६. अभिक्खुके ¶ आरामे सभिक्खूति सञ्ञाय उभोसुपि सभिक्खुकाभिक्खुकेसु आरामेसु जातकङ्खाय सञ्जातविचिकिच्छाय, वेमतिकायाति अत्थो. तस्सा आपत्ति दुक्कटं होतीति योजना.
२३१७. सीसानुलोकिका या भिक्खुनी गच्छति, तस्सा च अनापत्ति पकासिताति योजना. एवमुपरिपि. ता भिक्खुनियो यत्थ सन्निपतिता होन्ति, तासं सन्तिकं ‘‘गच्छामी’’ति गच्छति. यथाह ‘‘यत्थ भिक्खुनियो पठमतरं ¶ पविसित्वा सज्झायं वा चेतियवन्दनादीनि वा करोन्ति, तत्थ तासं सन्तिकं गच्छामीति गन्तुं वट्टती’’ति (पाचि. अट्ठ. १०२७).
२३१८. ‘‘सन्तं भिक्खुं अनापुच्छा’’ति वचनेनेव अभिक्खुकं आरामं किञ्चि अनापुच्छा पविसन्तिया अनापत्तीति दीपितं होति. आराममज्झतो वा मग्गो होति, तेन गच्छन्तियापि. आपदासूति येन केनचि उपद्दुता होति, एवरूपासु आपदासु पविसन्तिया.
पठमं.
२३२०. अक्कोसेय्याति दसन्नं अक्कोसवत्थूनं अञ्ञतरेन सम्मुखा, परम्मुखा वा अक्कोसेय्य वा. परिभासेय्य वाति भय’मस्स उपदंसेय्य वा. तिकपाचित्तियन्ति ‘‘उपसम्पन्ने उपसम्पन्नसञ्ञा…पे… वेमतिका…पे… अनुपसम्पन्नसञ्ञा अक्कोसति वा परिभासति वा, आपत्ति पाचित्तियस्सा’’ति (पाचि. १०३१) तिकपाचित्तियं वुत्तं. सेसेति अनुपसम्पन्ने. तिकदुक्कटं तस्सा होतीति योजना.
२३२१. ‘‘पुरक्खत्वा’’तिआदीसु यं वत्तब्बं, तं ‘‘अभिसपेय्या’’ति (पाचि. ८७५) वुत्तसिक्खापदे वुत्तनयमेव.
दुतियं.
२३२२-३. सङ्घन्ति भिक्खुनिसङ्घं. परिभासेय्याति ‘‘बाला एता, अब्यत्ता एता, नेता जानन्ति कम्मं वा कम्मदोसं वा कम्मविपत्तिं वा कम्मसम्पत्तिं वा’’ति (पाचि. १०३५) आगतनयेन ¶ परिभासेय्याति अत्थो. इतरायाति एत्थ उपयोगत्थे करणवचनं. एकं भिक्खुनिं वा सम्बहुला भिक्खुनियो ¶ वा तथेव इतरं अनुपसम्पन्नं वा परिभासन्तिया तस्सा दुक्कटं परिदीपितन्ति योजना.
ततियं.
२३२४-६. या निमन्तनपवारणा उभोपि गणभोजनसिक्खापदे (पाचि. २१७-२१९), पवारणसिक्खापदे (पाचि. २३८-२३९) च वुत्तलक्खणा, ताहि उभोहि निमन्तनपवारणाहि या च भिक्खुनी सचे निमन्तितापि वा पवारितापि वा भवेय्य, सा पुरेभत्तं यागुञ्च यामकालिकादिकालिकत्तयञ्च ठपेत्वा यं किञ्चि आमिसं यावकालिकं अज्झोहरणत्थाय पटिग्गण्हाति चे, तस्सा गहणे दुक्कटं सिया, अज्झोहारवसेन एत्थ इमस्मिं सिक्खापदे पाचित्ति परिदीपिताति योजना.
एत्थ च निमन्तिता नाम ‘‘पञ्चन्नं भोजनानं अञ्ञतरेन भोजनेन निमन्तिता’’ति गणभोजनसिक्खापदे वुत्तलक्खणा. पवारणा च ‘‘पवारितो नाम असनं पञ्ञायति, भोजनं पञ्ञायति, हत्थपासे ठितो अभिहरति, पटिक्खेपो पञ्ञायती’’ति पवारणसिक्खापदे वुत्तलक्खणाति वेदितब्बा.
२३२७. कालिकानि च तीणेवाति यामकालिकादीनि तीणि कालिकानि एव.
२३२८-९. निमन्तितपवारितानं द्विन्नं साधारणापत्तिं दस्सेत्वा अनापत्तिं दस्सेतुमाह ‘‘निमन्तिता’’तिआदि. इध इमस्मिं सासने या पन भिक्खुनी निमन्तिता अप्पवारिता सचे यागुं पिवति, वट्टति अनापत्तीति अत्थो. सामिकस्साति येन निमन्तिता, तस्स निमन्तनसामिकस्सेव. अञ्ञभोजनन्ति ¶ येन निमन्तिता, ततो अञ्ञस्स भोजनं. सचे सा भुञ्जति, तथा वट्टतीति योजना.
कालिकानि च तीणेवाति यामकालिकादीनि तीणि कालिकानेव. पच्चये सतीति पिपासादिपच्चये सति.
२३३०. इमस्स ¶ सिक्खापदस्स इदं समुट्ठानं अद्धानेन तुल्यन्ति योजना. पवारिताय, अप्पवारिताय वा निमन्तिताय वसेन किरियाकिरियतं दस्सेतुमाह ‘‘निमन्तिता’’तिआदि. निमन्तिता पन सामिकं अनापुच्छा भुञ्जति चे, तस्सा वसेन इदं सिक्खापदं किरियाकिरियं होति. एत्थ भुञ्जनं क्रियं. सामिकस्स अनापुच्छनं अक्रियं.
२३३१. ‘‘कप्पियं कारापेत्वा’’तिआदिं पवारितमेव सन्धायाह. या यदि परिभुञ्जति, तस्सा च पाचित्ति सिया किरियतो होतीति योजना. सियाति अवस्सं. पवारणसिक्खापदे वुत्तनयेन कप्पियं कारेत्वा वा अकारापेत्वा वा परिभुञ्जन्तिया तस्सा परिभोगेनेव इमिना सिक्खापदेन अवस्सं आपत्ति होतीति अत्थो.
चतुत्थं.
२३३२. ‘‘या पन भिक्खुनी कुलमच्छरिनी अस्स, पाचित्तिय’’न्ति (पाचि. १०४३) इमस्मिं सिक्खापदे विनिच्छयं दस्सेतुमाह ‘‘भिक्खुनीन’’न्तिआदि. कुलसन्तिके भिक्खुनीनं अवण्णं वदन्तिया पाचित्तीति सम्बन्धो, कुलस्स सन्तिके ‘‘भिक्खुनियो दुस्सीला पापधम्मा’’ति भिक्खुनीनं अवण्णं भासन्तियाति अत्थो. कुलस्सावण्णनं वापीति ‘‘तं कुलं अस्सद्धं अप्पसन्न’’न्ति भिक्खुनीनं सन्तिके कुलस्स अवण्णं अगुणं वदन्तिया पाचित्तीति सम्बन्धो.
२३३३. सन्तं ¶ भासन्तिया दोसन्ति अमच्छरायित्वा कुलस्स वा भिक्खुनीनं वा सन्तं दोसं आदीनवं कथेन्तिया.
पञ्चमं.
२३३४-५. ओवाददायकोति अट्ठहि गरुधम्मेहि ओवादं देन्तो. वस्सं उपगच्छन्तियाति वस्सं वसन्तिया.
२३३६. भिक्खूति ओवाददायका भिक्खू.
छट्ठं.
२३३८. या ¶ सा भिक्खुनी वस्सं वुत्था पुरिमं वा पच्छिमं वा तेमासं वुत्था ततो अनन्तरं उभतोसङ्घे भिक्खुनिसङ्घे च भिक्खुसङ्घे च ‘‘नाहं पवारेस्सामी’’ति धुरं निक्खिपति चेति योजना.
सत्तमं.
२३४१. ओवादादीनमत्थायाति अट्ठगरुधम्मस्सवनादीनमत्थाय. आदि-सद्देन उपोसथपुच्छनपवारणानं गहणं.
२३४२. ओवादादीनमत्थाय अगमनेन अक्रियं. कायिकन्ति कायकम्मं.
अट्ठमं.
२३४३. ‘‘अन्वद्धमासं भिक्खुनिया भिक्खुसङ्घतो द्वे धम्मा पच्चासीसितब्बा उपोसथपुच्छनञ्च ओवादूपसङ्कमनञ्च, तं अतिक्कामेन्तिया पाचित्तिय’’न्ति (पाचि. १०५९) इमस्मिं सिक्खापदे विनिच्छयं दस्सेतुमाह ‘‘न याचिस्सामी’’तिआदि. तं उत्तानत्थमेव.
नवमं.
२३४६-७. पसाखो ¶ नाम नाभिया हेट्ठा, जाणुमण्डलानं उपरि पदेसो. तथा हि यस्मा रुक्खस्स साखा विय उभो ऊरू पभिज्जित्वा गता, तस्मा सो पसाखोति वुच्चति, तस्मिं पसाखे. सञ्जातन्ति उट्ठितं. गण्डन्ति यं किञ्चि गण्डं. रुधितन्ति यं किञ्चि वणं. सङ्घं वाति भिक्खुनिसङ्घं वा. गणं वाति सम्बहुला भिक्खुनियो वा. एकेनाति एत्थ ‘‘पुरिसेना’’ति सेसो, सहत्थे इदं करणवचनं. यथाह ‘‘पुरिसेन सद्धिं एकेनेका’’ति. पुरिसोति च मनुस्सपुरिसोव गहेतब्बो.
धोवाति एत्थ आदि-अत्थे वत्तमानेन इति-सद्देन ‘‘आलिम्पापेय्य वा बन्धापेय्य वा मोचापेय्य वा’’ति (पाचि. १०६३) सिक्खापदागतानं इतरेसं तिण्णं सङ्गण्हनतो ‘‘आलिम्प ¶ बन्ध मोचेही’’ति आणत्तित्तयं सङ्गहितं. तेनेव वक्खति ‘‘दुक्कटानिच्छ पाचित्तियो छ चा’’ति.
या पन भिक्खुनी पसाखे जातं गण्डं वा रुधितं वा सङ्घं वा गणं वा अनापुच्छित्वा एकेन पुरिसेन एकिका ‘‘भिन्द फालेहि धोव आलिम्प बन्ध मोचेही’’ति सब्बानि कातब्बानि आणापेति, तस्सा छ दुक्कटानि, कतेसु भिन्दनादीसु छसु किच्चेसु तस्सा छ पाचित्तियो होन्तीति योजना.
२३४८-९. एत्थाति गण्डे वा वणे वा. ‘‘यं कातब्बं अत्थि, तं सब्बं त्वं करोहि’’इति सचे एवं या आणापेतीति योजना. तस्सा एकाय आणापनवाचाय छ दुक्कटानि च पाचित्तियच्छक्कञ्चेति द्वादसापत्तियो सियुन्ति योजना.
२३५१. आपुच्छित्वा ¶ वाति सङ्घं वा गणं वा आपुच्छित्वा. दुतियन्ति दुतियिकं. विञ्ञुं दुतियं गहेत्वापि वाति योजना.
दसमं.
आरामवग्गो छट्ठो.
२३५३. ‘‘गणपरियेसनादिस्मि’’न्ति वत्तब्बे छन्दानुरक्खनत्थं निग्गहितागमो. गब्भिनिन्ति आपन्नसत्तं, कुच्छिपविट्ठसत्तन्ति अत्थो. वुट्ठापेन्तियाति उपसम्पादेन्तिया. कम्मवाचाहीति द्वीहि कम्मवाचाहि.
२३५४-५. कम्मवाचाय ओसानेति ततियकम्मवाचाय परियोसाने, य्यकारप्पत्तेति अत्थो. गब्भिनिसञ्ञाय न च गब्भिनियाति अगब्भिनिया गब्भिनिसञ्ञाय च. उभो सञ्जातकङ्खायाति उभोसु समुप्पन्नसंसयाय, गब्भिनिया, अगब्भिनिया च वेमतिकायाति अत्थो. गाथाबन्धवसेनेत्थ सु-सद्दलोपो. तथा वुट्ठापेन्तिया उपज्झायाय आपत्ति दुक्कटं होतीति योजना. आचरिनिया तस्साति उपज्झाया गब्भिनिं वुट्ठापेति, तस्सा कम्मवाचं सावेन्तिया ¶ आचरिनिया च. गणस्साति उपज्झायाचरिनीहि अञ्ञस्स भिक्खुनिगणस्स च. तथा दुक्कटं दीपितन्ति योजना.
२३५६. ‘‘द्वीसु अगब्भिनिसञ्ञाया’’ति पदच्छेदो. द्वीसूति गब्भिनिया, अगब्भिनिया च.
पठमं.
२३५७. दुतियेति ‘‘या पन भिक्खुनी पायन्तिं वुट्ठापेय्य, पाचित्तिय’’न्ति (पाचि. १०७३) सिक्खापदे. इमस्मिं सिक्खापदे पायन्ती ¶ नाम माता वा होति धाति वाति अयं विसेसो.
दुतियं.
२३५८. या पन भिक्खुनी द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं सिक्खमानं सचे वुट्ठापेय्य, पाचित्ति सियाति योजना. तत्थ द्वे वस्सानीति पवारणवसेन द्वे संवच्छरानि. छसु धम्मेसूति पाणातिपातावेरमणिआदीसु विकालभोजनावेरमणिपरियोसानेसु छसु धम्मेसु. असिक्खितसिक्खन्ति ‘‘पाणातिपातावेरमणिं द्वे वस्सानि अवीतिक्कम्म समादानं समादियामी’’तिआदिना (पाचि. १०७९) नयेन अनादिन्नसिक्खापदं वा एवं समादियित्वापि कुपितसिक्खं वा. सिक्खमानं तेसु छसु धम्मेसु सिक्खनतो वा ते वा सिक्खासङ्खाते धम्मे माननतो एवं लद्धनामं अनुपसम्पन्नं. वुट्ठापेय्याति उपसम्पादेय्य. आपत्ति सियाति पठमसिक्खापदे वुत्तनयेनेव कम्मवाचापरियोसाने पाचित्ति आपत्ति सिया, पाचित्ति होतीति अत्थो.
२३५९. ‘‘धम्मकम्मे धम्मकम्मसञ्ञा वुट्ठापेति, आपत्ति पाचित्तियस्स. धम्मकम्मे वेमतिका वुट्ठापेति, आपत्ति पाचित्तियस्स. धम्मकम्मे अधम्मकम्मसञ्ञा वुट्ठापेति, आपत्ति पाचित्तियस्सा’’ति एवं धम्मकम्मे सत्थुना तिकपाचित्तियं वुत्तं. ‘‘अधम्मकम्मे धम्मकम्मसञ्ञा, आपत्ति दुक्कटस्स. अधम्मकम्मे वेमतिका आपत्ति दुक्कटस्स. अधम्मकम्मे अधम्मकम्मसञ्ञा वुट्ठापेति, आपत्ति दुक्कटस्सा’’ति (पाचि. १०८२) एवं अधम्मे पन कम्मस्मिं सत्थुना तिकदुक्कटं दीपितं.
२३६०. अखण्डतो ¶ खण्डं अकत्वा.
२३६१. सचे ¶ उपसम्पदापेक्खा पब्बज्जाय सट्ठिवस्सापि होति, तस्सा इमा छ सिक्खायो द्वे वस्सानि अवीतिक्कमनीया पदातब्बा, इमा अदत्वा न कारये नेव वुट्ठापेय्याति योजना.
ततियं.
२३६२. चतुत्थे नत्थि वत्तब्बन्ति वक्खमानविसेसतो अञ्ञं वत्तब्बं नत्थीति यथावुत्तनयमेवाति अधिप्पायो. ‘‘इधा’’तिआदिना इमस्मिं सिक्खापदे लब्भमानविसेसं दस्सेति. इध इमस्मिं सिक्खापदे सङ्घेन सम्मतं तं सिक्खमानं वुट्ठापेन्तिया भिक्खुनिया अनापत्ति होतीति योजना.
२३६३. द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खाय सिक्खमानाय भिक्खुनिसङ्घेन उपसम्पदतो पठमं ञत्तिदुतियाय कम्मवाचाय या वुट्ठानसम्मुति दातब्बा होति, सा वुट्ठानसम्मुति सचे पठमं अदिन्ना होति. तत्थ तस्मिं उपसम्पदमाळकेपि पदातब्बायेवाति योजना.
२३६४. ततियञ्चाति ततियसिक्खापदञ्च. चतुत्थञ्चाति इदं चतुत्थसिक्खापदञ्च. पठमेन समं ञेय्यन्ति पठमेन सिक्खापदेन समुट्ठानादिना विनिच्छयेन समानन्ति ञातब्बं. चतुत्थं पन सिक्खापदं वुट्ठापनसम्मुतिं अदापेत्वा वुट्ठापनवसेन क्रियाक्रियं होति.
चतुत्थं.
२३६५. गिहिगतन्ति पुरिसन्तरगतं, पुरिससमागमप्पत्तन्ति अत्थो. परिपुण्णद्वादसवस्सा परिपुण्णा उत्तरपदलोपेन. किञ्चापि न दोसोति योजना. वुट्ठापेन्तियाति उपज्झाया हुत्वा उपसम्पादेन्तिया.
२३६६. सेसन्ति ¶ ¶ वुत्तं. असेसेन सब्बसो.
पञ्चमं.
२३६८. दुक्खितं सहजीविनिन्ति एत्थ ‘‘सिक्खापद’’न्ति सेसो. तुवट्टकवग्गस्मिं ‘‘दुक्खितं सहजीविनि’’न्ति इमेहि पदेहि युत्तं यं सिक्खापदं वुत्तं, तेन सिक्खापदेन अट्ठमं समं ञेय्यं, न विसेसता विसेसो नत्थीति योजना. अट्ठमन्ति ‘‘या पन भिक्खुनी सहजीविनिं वुट्ठापेत्वा द्वे वस्सानि नेव अनुग्गण्हेय्य न अनुग्गण्हापेय्य, पाचित्तिय’’न्ति (पाचि. ११०८) वुत्तसिक्खापदं. तत्थ सहजीविनिन्ति सद्धिविहारिनिं. नेव अनुग्गण्हेय्याति सयं उद्देसादीहि नानुग्गण्हेय्य. न अनुग्गण्हापेय्याति ‘‘इमिस्सा अय्ये उद्देसादीनि देही’’ति एवं न अञ्ञाय अनुग्गण्हापेय्य. पाचित्तियन्ति धुरे निक्खित्तमत्ते पाचित्तियं.
अट्ठमं.
२३६९. या काचि भिक्खुनी वुट्ठापितपवत्तिनिं द्वे वस्सानि नानुबन्धेय्य चे, तस्सा पाचित्ति परियापुता कथिताति योजना. वुट्ठापेतीति वुट्ठापिता, पवत्तेति सुसिक्खापेतीति पवत्तिनी, वुट्ठापिता च सा पवत्तिनी चाति वुट्ठापितपवत्तिनी, उपज्झायायेतं अधिवचनं, तं, उपज्झायं. नानुबन्धेय्याति चुण्णेन, मत्तिकाय, दन्तकट्ठेन, मुखोदकेनाति एवं तेन तेन करणीयेन उपट्ठहेय्य.
२३७०. ‘‘द्वे वस्सानि अहं नानुबन्धिस्सामी’’ति धुरं निक्खिपति चे, एवं धुरे निक्खित्तमत्तस्मिं पन तस्सा पाचित्तियं सियाति योजना.
२३७१. या ¶ पन भिक्खुनी उपज्झायं बालं वा अलज्जिं वा नानुबन्धति, तस्सा, गिलानाय वा आपदासु वा उम्मत्तिकाय वा नानुबन्धन्तिया न दोसोति योजना.
२३७२. अनुपट्ठानेन होतीति आह ‘‘अक्रियं वुत्त’’न्ति.
नवमं.
२३७३-५. या ¶ काचि भिक्खुनी सहजीविनिं सद्धिविहारिनिं वुट्ठापेत्वा उपसम्पादेत्वा तं गहेत्वा अन्तमसो छप्पञ्चयोजनानिपि न गच्छेय्य न चञ्ञं आणापेय्य ‘‘इमं, अय्ये, गहेत्वा गच्छा’’ति अञ्ञञ्च न नियोजेय्य चे, धुरे निक्खित्तमत्तस्मिं ‘‘न दानि गच्छिस्सामि, अञ्ञञ्च गहेत्वा गन्तुं न नियोजेस्सामी’’ति उस्साहे विस्सट्ठमत्ते तस्सा पाचित्तियं सियाति योजना.
अन्तरायस्मिं सति वा दुतियं अलभन्तिया वा आपदासु वा गिलानाय वा उम्मत्तिकाय वा न दोसोति योजना.
दसमं.
गब्भिनिवग्गो सत्तमो.
२३७६. गिहिगतेहि तीहेवाति अनन्तरे गब्भिनिवग्गे गिहिगतपदयुत्तेहि पञ्चमछट्ठसत्तमेहि तीहेव सिक्खापदेहि. सदिसानीति इध वीसतिवस्सवचनञ्च कुमारिभूतवचनञ्च तत्थ द्वादसवस्सवचनञ्च गिहिगतवचनञ्च ठपेत्वा अवसेसेहि विनिच्छयेहि यथाक्कमं सदिसानेवाति.
२३७७. महूपपदाति महा उपपदो यासं सिक्खमानानं ता महूपपदा. उपपदं नाम पदानमेव युज्जति, न अत्थानन्ति ¶ ‘‘यास’’न्ति अञ्ञपदेन सिक्खमानादिपदानं गहणं, सद्दत्थानमभेदोपचारस्स पन इच्छितत्ता सिक्खमानपदगहितानमेत्थ गहणं वेदितब्बं, महासिक्खमानाति वुत्तं होति. आदितोति एत्थ ‘‘वुत्ता’’ति सेसो, गब्भिनिवग्गे तिस्सन्नं गिहिगतानं पुरिमेसु ततियचतुत्थसिक्खापदेसु आगता द्वे सिक्खमानाति अत्थो. गिहिगताय ‘‘परिपुण्णद्वादसवस्सा’’ति च कुमारिभूताय ‘‘परिपुण्णवीसतिवस्सा’’ति च वस्सवसेन नानाकरणस्स वुत्तत्ता ताहि द्वीहि महासिक्खमानाय वस्सवसेनेव नानाकरणं दस्सेतुमाह ‘‘गता वीसतिवस्साति, विञ्ञातब्बा विभाविना’’ति, अतिक्कन्तवीसतिवस्सा महासिक्खमाना नाम होतीति अत्थो.
२३७८. ता द्वे महासिक्खमाना सचे गिहिगता वा होन्तु, न च पुरिसगता वा होन्तु ¶ , सम्मुतिआदिसु कम्मवाचाय ‘‘सिक्खमाना’’ति वत्तब्बाति योजना. एत्थ च सम्मुति नाम ञत्तिदुतियाय कम्मवाचाय कातब्बाय सिक्खाय सम्मुति चेव वुट्ठानसम्मुति च. आदि-सद्देन उपसम्पदाकम्मं गहितं.
२३७९. इमासं द्विन्नं सम्मुतिदानादीसु ञत्तिया च कम्मवाचाय च वत्तब्बं दस्सेत्वा इदानि अवत्तब्बं दस्सेतुमाह ‘‘न ता’’तिआदि. ता एता उभोपि महासिक्खमाना ‘‘कुमारिभूता’’ति वा तथा ‘‘गिहिगता’’ति वा कम्मवाचाय न वत्तब्बा यस्मा, तस्मा एवं वत्तुं न वट्टतीति योजना. ‘‘न वत्तब्बा’’ति इमिना तथा चे कम्मवाचा वुच्चेय्य, तं कम्मं कुप्पतीति दीपेति. इध पन-सद्दो यस्मा-पदत्थोति तदत्थवसेन योजना दस्सिता.
२३८०. सम्मुतिन्ति ¶ सिक्खमानसम्मुतिं. दसवस्सायाति एत्थ ‘‘गिहिगताया’’ति सेसो. यथाह – ‘‘गिहिगताय दसवस्सकाले सिक्खासम्मुतिं दत्वा द्वादसवस्सकाले उपसम्पदा कातब्बा’’ति (पाचि. अट्ठ. १११९). सेसासुपीति एकादसवस्सकाले दत्वा तेरसवस्सकाले कातब्बा, द्वादस, तेरस, चुद्दस, पन्नरस, सोळस, सत्तरस, अट्ठारसवस्सकाले सिक्खासम्मुतिं दत्वा वीसतिवस्सकाले कातब्बाति एवं अट्ठारसवस्सपरियन्तासु सेसासुपि सिक्खमानासु. अयं नयोति ‘‘सम्मुतिया दिन्नसंवच्छरतो आगामिनि दुतिये संवच्छरे उपसम्पादेतब्बा’’ति अयं नयो. तेनेव वुत्तं ‘‘एकादसवस्सकाले दत्वा तेरसवस्सकाले कातब्बा’’तिआदि.
२३८१. ‘‘कुमारिभूता’’तिपि ‘‘गिहिगता’’तिपि वत्तुं वट्टतीति अट्ठकथायं वुत्ताति योजना.
२३८२. या पन परिपुण्णवीसतिवस्सा सामणेरी ‘‘कुमारिभूता’’ति वुत्ता, सा कम्मवाचाय ‘‘कुमारिभूता’’इच्चेव वत्तब्बा, अञ्ञथा पन न वत्तब्बा ‘‘गिहिगता’’ति वा ‘‘पुरिसन्तरगता’’ति वा न वत्तब्बाति योजना. यथाह ‘‘कुमारिभूता पन ‘गिहिगता’ति न वत्तब्बा, ‘कुमारिभूता’इच्चेव वत्तब्बा’’ति.
२३८३. एता तु पन तिस्सोपीति महासिक्खमाना गिहिगता, कुमारिभूताति वुत्ता पन ¶ एता तिस्सोपि. अपि-सद्देन गिहिगता कुमारिभूता द्वे सकसकनामेनापि वत्तुं वट्टन्तीति दीपेति. ‘‘कुमारिभूतसिक्खमानाया’’ति पाळियं अवुत्तत्ता न वट्टतीति कोचि मञ्ञेय्याति ¶ आह ‘‘न संसयो’’ति. तथा वत्तब्बताहेतुदस्सनत्थमाह ‘‘सिक्खासम्मुतिदानतो’’ति.
पठमदुतियततियानि.
२३८४-५. या पन भिक्खुनी ऊनद्वादसवस्साव उपसम्पदावसेन अपरिपुण्णद्वादसवस्सा एव सयं उपज्झाया हुत्वा परं सिक्खमानं सचे वुट्ठापेति, पुब्बे वुत्तनयेनेव गणपरियेसनादिदुतियानुस्सावनपरियोसानेसु आपन्नानं दुक्कटानं अनन्तरं कम्मवाचानं ओसाने ततियानुस्सावनाय य्यतारप्पत्ताय तस्सा पाचित्ति परिदीपिताति योजना.
चतुत्थं.
२३८६. पञ्चमेति ‘‘या पन भिक्खुनी परिपुण्णद्वादसवस्सा सङ्घेन असम्मता वुट्ठापेय्य, पाचित्तिय’’न्ति (पाचि. ११४२) सिक्खापदे. कायचित्तवाचाचित्तकायवाचाचित्तवसेन तिसमुट्ठानं. क्रियाक्रियन्ति वुट्ठापनं किरियं, सङ्घसम्मुतिया अग्गहणं अकिरियं.
पञ्चमं.
२३८७. सङ्घेनाति भिक्खुनिसङ्घेन. उपपरिक्खित्वाति अलज्जिभावादिं उपपरिक्खित्वा. अलं तावाति एत्थ ‘‘ते अय्ये’’ति सेसो. वारिताति एत्थ ‘‘साधूति पटिस्सुणित्वा’’ति सेसो. ‘‘अलं ताव ते, अय्ये, उपसम्पादितेना’’ति वारिता ‘‘साधू’’ति पटिस्सुणित्वा एत्थ एतस्मिं पवारणे पच्छा खीयति ‘‘अहमेव नून बाला, अहमेव नून अलज्जिनी’’तिआदिना अवण्णं पकासेति, दोसता पाचित्तियापत्ति होतीति योजना.
२३८८. छन्ददोसादीहि ¶ करोन्तियाति एत्थ ‘‘पकतिया’’ति सेसो. पकतिया छन्ददोसादीहि अगतिगमनेहि निवारणं करोन्तिया सचे उज्झायति, न दोसोति योजना.
छट्ठं.
२३८९-९०. लद्धे ¶ चीवरेति सिक्खामानाय ‘‘सचे मे त्वं, अय्ये, चीवरं दस्ससि, एवाहं तं वुट्ठापेस्सामी’’ति वत्वा याचिते तस्मिं चीवरे लद्धे. पच्छाति चीवरलाभतो पच्छा. असन्ते अन्तरायिकेति दसन्नं अन्तरायानं अञ्ञतरस्मिं अन्तराये अविज्जमाने. वुट्ठापेस्सामिनाहन्ति अहं तं न समुट्ठापेस्सामीति धुरनिक्खेपने तस्सा पाचित्तियं होतीति योजना.
२३९१. इदन्ति इदं सिक्खापदं. अवुट्ठापनेन अक्रियं.
सत्तमं.
२३९२. अट्ठमन्ति ‘‘या पन भिक्खुनी सिक्खमानं ‘सचे मं त्वं, अय्ये, द्वे वस्सानि अनुबन्धिस्ससि, एवाहं तं वुट्ठापेस्सामी’’तिआदि (पाचि. ११५५) सिक्खापदं. नवमेति ‘‘या पन भिक्खुनी पुरिससंसट्ठं कुमारकसंसट्ठं चण्डिं सोकावासं सिक्खमानं वुट्ठापेय्य, पाचित्तिय’’न्ति (पाचि. ११५९) वुत्तसिक्खापदे. ‘‘वत्तब्बं नत्थी’’ति इदं सद्दत्थविसेसमन्तरेन विनिच्छयस्स सुविञ्ञेय्यत्ता वुत्तं. तेनेवाह ‘‘उत्तानमेविद’’न्ति.
सद्दत्थो पन एवं वेदितब्बो – पुरिससंसट्ठन्ति परिपुण्णवीसतिवस्सेन पुरिसेन अननुलोमिकेन कायवचीकम्मेन संसट्ठं. कुमारकसंसट्ठन्ति ऊनवीसतिवस्सेन कुमारेन तथेव संसट्ठं. चण्डिन्ति कोधनं. सोकावासन्ति सङ्केतं कत्वा ¶ आगच्छमाना पुरिसानं अन्तो सोकं पवेसेतीति सोकावासा, तं सोकावासं. अथ वा घरं विय घरसामिका, अयम्पि पुरिससमागमं अलभमाना सोकं आविसति, इति यं आविसति, स्वास्सा आवासो होतीति सोकावासा. तेनेवस्स पदभाजने ‘‘सोकावासा नाम परेसं दुक्खं उप्पादेति, सोकं आविसती’’ति (पाचि. ११६०) द्वेधा अत्थो वुत्तो. पाचित्तियन्ति एवरूपं वुट्ठापेन्तिया वुत्तनयेनेव कम्मवाचापरियोसाने उपज्झायाय पाचित्तियं.
२३९३. ‘‘नत्थि अजानन्तिया’’ति पच्छेदो, सिक्खमानाय पुरिससंसट्ठादिभावं अजानन्तियाति अत्थो.
अट्ठमनवमानि.
२३९४. विजातमातरा ¶ वा जनकपितरा वा सामिना परिग्गाहकसामिना वा नानुञ्ञातं उपसम्पदत्थाय अननुञ्ञातं तं सिक्खमानं वुट्ठापेन्तिया तस्सा पाचित्तियापत्ति सियाति योजना.
२३९५. न भिक्खुनाति भिक्खुना द्विक्खत्तुं न पुच्छितब्बं, सकिमेव पुच्छितब्बन्ति वुत्तं होति. यथाह ‘‘भिक्खुनीहि द्विक्खत्तुं आपुच्छितब्बं पब्बज्जाकाले च उपसम्पदाकाले च, भिक्खूनं पन सकिं आपुच्छितेपि वट्टती’’ति (पाचि. अट्ठ. ११६२).
२३९६-७. अत्थितन्ति अत्थिभावं. चतूहि समुट्ठाति, चत्तारि वा समुट्ठानानि एतस्साति चतुसमुट्ठानं. कतमेहि चतूहि समुट्ठातीति आह ‘‘वाचतो…पे… कायवाचादितोपि चा’’ति. कथं वाचादीहि चतूहि समुट्ठाति? अब्भानकम्मादीसु केनचिदेव करणीयेन खण्डसीमायं निसिन्ना ¶ ‘‘पक्कोसथ सिक्खमानं, इधेव नं उपसम्पादेस्सामा’’ति उपसम्पादेति, एवं वाचतो समुट्ठाति. ‘‘उपस्सयतो पट्ठाय उपसम्पादेस्सामी’’ति वत्वा खण्डसीमं गच्छन्तिया कायवाचतो समुट्ठाति. द्वीसुपि ठानेसु पण्णत्तिं जानित्वा वीतिक्कमं करोन्तिया वाचाचित्ततो, कायवाचाचित्ततो च समुट्ठाति. उपसम्पादनं क्रियं, अनापुच्छनं अक्रियं.
दसमं.
२३९८. एत्थ इमस्मिं सासने या भिक्खुनी पारिवासिकेन छन्ददानेन सिक्खमानं सचे वुट्ठापेति, तस्सा पाचित्तियं सियाति योजना. तत्थ पारिवासिकेन छन्ददानेनाति चतुब्बिधं पारिवासियं परिसपारिवासियं, रत्तिपारिवासियं, छन्दपारिवासियं, अज्झासयपारिवासियन्ति.
तत्थ परिसपारिवासियं नाम भिक्खू केनचिदेव करणीयेन सन्निपतिता होन्ति, अथ मेघो वा उट्ठहति, उस्सारणा वा करीयति, मनुस्सा वा अज्झोत्थरन्ता आगच्छन्ति, भिक्खू ‘‘अनोकासो अयं, अञ्ञत्र गच्छामा’’ति छन्दं अविस्सज्जेत्वाव उट्ठहन्ति. इदं परिसपारिवासियं. किञ्चापि परिसपारिवासियं, छन्दस्स पन अविस्सट्ठत्ता कम्मं कातुं वट्टति.
पुन ¶ भिक्खू ‘‘उपोसथादीनि करिस्सामा’’ति रत्तिं सन्निपतित्वा ‘‘याव सब्बे सन्निपतन्ति, ताव धम्मं सुणिस्सामा’’ति एकं अज्झेसन्ति, तस्मिं धम्मकथं कथेन्तेयेव अरुणो उग्गच्छति. सचे ‘‘चातुद्दसिकं उपोसथं करिस्सामा’’ति निसिन्ना, ‘‘पन्नरसो’’ति कातुं वट्टति. सचे पन्नरसिकं कातुं ¶ निसिन्ना, पाटिपदे अनुपोसथे उपोसथं कातुं न वट्टति. अञ्ञं पन सङ्घकिच्चं कातुं वट्टति. इदं पन रत्तिपारिवासियं नाम.
पुन भिक्खू ‘‘किञ्चिदेव अब्भानादिसङ्घकम्मं करिस्सामा’’ति निसिन्ना होन्ति, तत्रेको नक्खत्तपाठको भिक्खु एवं वदति ‘‘अज्ज नक्खत्तं दारुणं, मा इदं कम्मं करोथा’’ति, ते तस्स वचनेन छन्दं विस्सज्जेत्वा तत्थेव निसिन्ना होन्ति, अथञ्ञो आगन्त्वा –
‘‘नक्खत्तं पटिमानेन्तं, अत्थो बालं उपच्चगा’’ति. (जा. १.१.४९) –
वत्वा ‘‘किं नक्खत्तेन, करोथा’’ति वदति. इदं छन्दपारिवासियञ्चेव अज्झासयपारिवासियञ्च. एतस्मिं पारिवासिये पुन छन्दपारिसुद्धिं अनाहरित्वा कम्मं कातुं न वट्टति. इदं सन्धाय वुत्तं ‘‘पारिवासिकेन छन्ददानेना’’ति.
पाचित्तियं सियाति एवं वुट्ठापेन्तिया वुत्तनयेनेव कम्मवाचापरियोसाने पाचित्तियं सियाति अत्थो.
२३९९. छन्दं अविहाय वा अविस्सज्जेत्वाव अवुट्ठिताय परिसाय तु यथानिसिन्नाय परिसाय वुट्ठापेन्तिया अनापत्तीति योजना. वा-सद्दो एवकारत्थो.
एकादसमं.
२४००. द्वादसेति ‘‘या पन भिक्खुनी अनुवस्सं वुट्ठापेय्य, पाचित्तिय’’न्ति (पाचि. ११७१) सिक्खापदे. तेरसेति ‘‘या पन भिक्खुनी एकं वस्सं द्वे वुट्ठापेय्य, पाचित्तिय’’न्ति (पाचि. ११७५) सिक्खापदे.
द्वादसमतेरसमानि.
कुमारिभूतवग्गो अट्ठमो.
२४०१. अगिलानाति ¶ ¶ छत्तुपाहनेन वूपसमेतब्बरोगरहिता. यथाह ‘‘अगिलाना नाम यस्सा विना छत्तुपाहना फासु होती’’ति. छत्तञ्च उपाहना च छत्तुपाहनं. तत्थ छत्तं वुत्तलक्खणं, उपाहना वक्खमानलक्खणा. धारेय्याति उभयं एकतो धारेय्य. विसुं धारेन्तिया हि दुक्कटं वक्खति.
२४०२. दिवसन्ति अच्चन्तसंयोगे उपयोगवचनं. सचे धारेतीति योजना.
२४०३. कद्दमादीनीति एत्थ आदि-सद्देन महावालुकादीनं गहणं.
२४०४. सचे गच्छतीति सम्बन्धो. दिस्वा गच्छादिकन्ति छत्ते लग्गनयोग्गं नीचतरं गच्छादिकं दिस्वा. आदि-सद्देन गुम्बादीनं गहणं. दुक्कटन्ति उपाहनमत्तस्सेव धारणे दुक्कटं.
२४०५. अपनामेत्वाति सीसतो अपनामेत्वा. ओमुञ्चित्वाति पादतो ओमुञ्चित्वा. होति पाचित्तियन्ति पुन पाचित्तियं होति.
२४०६. पयोगगणनायेवाति छत्तुपाहनस्स अपनेत्वा अपनेत्वा एकतो धारणपयोगगणनाय. तिकपाचित्तियं वुत्तन्ति ‘‘अगिलाना अगिलानसञ्ञा, वेमतिका, गिलानसञ्ञा छत्तुपाहनं धारेति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ११८१) एवं तिकपाचित्तियं वुत्तं. ‘‘गिलाना अगिलानसञ्ञा, गिलाना वेमतिका, छत्तुपाहनं धारेति, आपत्ति दुक्कटस्सा’’ति (पाचि. ११८२) एवं द्विकदुक्कटं तथेव वुत्तन्ति सम्बन्धो.
२४०७. यत्थ ¶ भिक्खू वा भिक्खुनियो वा निवसन्ति, तस्मिं आरामे वा उपचारे वा अपरिक्खित्तस्स आरामस्स उपचारे वा. आपदासूति रट्ठभेदादिआपदासु.
पठमं.
२४०८. भिक्खुनियाति एत्थ ‘‘अगिलानाया’’ति सेसो, पादेन गन्तुं समत्थाय अगिलानाय ¶ भिक्खुनियाति अत्थो. यथाह ‘‘अगिलाना नाम सक्कोति पदसा गन्तु’’न्ति (पाचि. ११८७). यानं नाम रथादि, तं हेट्ठा वुत्तसरूपमेव.
२४०९. आपदासूति रट्ठभेदादिआपदासु. छत्तुपाहनसिक्खापदे आरामे, आरामूपचारे च अनापत्ति वुत्ता, इध तथा अवुत्तत्ता सब्बत्थापि आपत्तियेव वेदितब्बा.
दुतियं.
२४१०. ‘‘यं किञ्चिपि कटूपिय’’न्ति इदं ‘‘सङ्घाणि’’न्ति एतस्स अत्थपदं. यथाह – ‘‘सङ्घाणि नाम या काचि कटूपगा’’ति. सङ्घाणि नाम मेखलादिकटिपिळन्धनं. कटूपियन्ति कटिप्पदेसोपगं.
२४१२. कटिसुत्तं नाम कटियं पिळन्धनरज्जुसुत्तकं.
२४१३. इध इमस्मिं सिक्खापदे चित्तं अकुसलं, इदं पन सिक्खापदं लोकवज्जं, इति इदं उभयमेव विसेसता पुरिमसिक्खापदतो इमस्स नानाकरणं.
ततियं.
२४१४. सीसूपगादिसु ¶ यं किञ्चि सचे या धारेति, तस्सा तस्स वत्थुस्स गणनाय आपत्तियो सियुन्ति योजना. सीसं उपगच्छतीति सीसूपगं, सीसे पिळन्धनारहन्ति अत्थो. आदि-सद्देन गीवूपगादीनं गहणं. यथाह – ‘‘इत्थालङ्कारो नाम सीसूपगो गीवूपगो हत्थूपगो पादूपगो कटूपगो’’ति.
२४१५. न च दोसोति योजना. ‘‘सदिसन्ति परिदीपित’’न्ति वत्तब्बे इति-सद्दो लुत्तनिद्दिट्ठो.
चतुत्थं.
२४१६. येन ¶ केनचि गन्धेनाति चन्दनतगरादिना येन केनचि गन्धकक्केन. सवण्णावण्णकेन चाति वण्णेन सह वत्ततीति सवण्णकं, हलिद्दिकक्कादि, नत्थि एतस्स उब्बट्टनपच्चया दिस्समानो वण्णविसेसोति अवण्णकं, सासपकक्कादि, सवण्णकञ्च अवण्णकञ्च सवण्णावण्णकं, तेन सवण्णावण्णकेन च. उब्बट्टेत्वा न्हायन्तिया न्हानोसाने पाचित्तियापत्ति पकासिताति योजना.
२४१७. सब्बपयोगेति सब्बस्मिं पुब्बपयोगे. आबाधपच्चयाति दद्दुकुट्ठादिरोगपच्चया.
२४१८. छट्ठन्ति ‘‘या पन भिक्खुनी वासितकेन पिञ्ञाकेन नहायेय्य, पाचित्तिय’’न्ति (पाचि. १२०३) सिक्खापदं.
पञ्चमछट्ठानि.
२४१९. या पन भिक्खुनी अञ्ञाय भिक्खुनिया सचे उब्बट्टापेय्य वा सम्बाहापेय्य वा, तस्सा भिक्खुनिया तथा पाचित्तियापत्ति होतीति योजना.
२४२०. एत्थ ¶ इमस्मिं उब्बट्टने, सम्बाहने च हत्थं अमोचेत्वा उब्बट्टने एका आपत्ति सिया, हत्थं मोचेत्वा मोचेत्वा उब्बट्टने पयोगगणनाय सियाति योजना.
२४२१. आपदासूति चोरभयादीहि सरीरकम्पनादीसु. गिलानायाति अन्तमसो मग्गगमनपरिस्समेनापि आबाधिकाय.
२४२२. अट्ठमसिक्खापदे ‘‘सिक्खमानाया’’ति च नवमसिक्खापदे ‘‘सामणेरिया’’ति च दसमसिक्खापदे ‘‘गिहिनिया’’ति च विसेसं वज्जेत्वा अवसेसविनिच्छयो सत्तमेनेव समानोति दस्सेतुमाह ‘‘अट्ठमादीनि तीणिपी’’ति.
सत्तमट्ठमनवमदसमानि.
२४२३. अन्तोउपचारस्मिन्ति ¶ द्वादसरतनब्भन्तरे. ‘‘भिक्खुस्स पुरतो’’ति इदं उपलक्खणं. तस्मा पुरतो वा होतु पच्छतो वा पस्सतो वा, समन्ततो द्वादसरतनब्भन्तरेति निदस्सनपदमेतं. छमायपीति अनन्तरहिताय भूमियापि. या निसीदेय्याति सम्बन्धो. न वट्टति पाचित्तियापत्ति होतीति अत्थो.
२४२४. तिकपाचित्तियं वुत्तन्ति अनापुच्छिते अनापुच्छितसञ्ञा, वेमतिका, आपुच्छितसञ्ञाति तीसु विकप्पेसु पाचित्तियत्तयं वुत्तं. आपुच्छिते अनापुच्छितसञ्ञा, वेमतिका वा भिक्खुस्स पुरतो निसीदेय्याति विकप्पद्वये दुक्कटद्वयं होति. आपदासूति रट्ठभेदादिआपदासु. आपुच्छितुञ्च ठातुञ्च असक्कोन्तिया गिलानाय.
२४२५. निपज्जनं क्रियं. अनापुच्छनं अक्रियं.
एकादसमं.
२४२६. ओकासो ¶ कतो येन सो ओकासकतो, न ओकासकतो अनोकासकतो, तं, अकतोकासन्ति अत्थो, ‘‘असुकस्मिं नाम ठाने पुच्छामी’’ति अत्तना पुच्छितब्बविनयादीनं नामं गहेत्वा ओकासं कारापनकाले अधिवासनवसेन अकतोकासन्ति वुत्तं होति. दोसताति पाचित्तियापत्ति. एकस्मिं पिटके ओकासं कारापेत्वा अञ्ञस्मिं पिटके पञ्हं पुच्छन्तियापि पाचित्तियं होतीति दस्सेतुमाह ‘‘विनये चा’’तिआदि.
पुच्छन्तियापि चाति एत्थ पि-सद्देन ‘‘अभिधम्मं पुच्छन्तियापी’’ति इदञ्च अनुत्तसमुच्चयत्थेन च-सद्देन ‘‘सुत्तन्ते ओकासं कारापेत्वा विनयं वा अभिधम्मं वा पुच्छति, आपत्ति पाचित्तियस्स. अभिधम्मे ओकासं कारापेत्वा सुत्तन्तं वा विनयं वा पुच्छति, आपत्ति पाचित्तियस्सा’’ति इदञ्च सङ्गहितं.
२४२७. अनोदिस्साति ‘‘असुकस्मिं नाम पुच्छामी’’ति एवं अनियमेत्वा केवलं ‘‘पुच्छितब्बं अत्थि, पुच्छामि अय्या’’ति एवं वत्वा.
द्वादसमं.
२४२८-९. संकच्चिकन्ति ¶ थनवेठनचीवरं, तं पन पारुपन्तिया अधक्खकं उब्भनाभिमण्डलं पटिच्छादेन्तिया पारुपितब्बं. तेनाह मातिकट्ठकथायं ‘‘असंकच्चिकाति अधक्खकउब्भनाभिमण्डलसङ्खातस्स सरीरस्स पटिच्छादनत्थं अनुञ्ञातसंकच्चिकचीवररहिता’’ति (कङ्खा. अट्ठ. असंकच्चिकसिक्खापदवण्णना). ‘‘संकच्चिकाय पमाणं तिरियं दियड्ढहत्थन्ति पोराणगण्ठिपदे वुत्त’’न्ति (वजिर. टी. पाचित्तिय १२२४-१२२६) वजिरबुद्धित्थेरो. परिक्खेपोक्कमेति परिक्खेपस्स अन्तोपवेसने. उपचारोक्कमेपीति ¶ अपरिक्खित्तस्स गामस्स दुतियलेड्डुपातब्भन्तरपवेसनेपि. एत्थाति इमस्मिं सिक्खापदे. एसेव नयोति ‘‘पठमे पादे दुक्कटं, दुतिये पाचित्तिय’’न्ति यथावुत्तोयेव नयो मतो विञ्ञातोति अत्थो.
२४३०. आपदासुपीति महग्घं होति संकच्चिकं, पारुपित्वा गच्छन्तिया च उपद्दवो उप्पज्जति, एवरूपासु आपदासु अनापत्ति.
२४३१. सेसन्ति इध सरूपतो अदस्सितञ्च. वुत्तनयेनेवाति मातिकापदभाजनादीसु वुत्तनयेनेव. सुनिपुणस्मिं धम्मजातं, अत्थजातञ्च विभावेति विविधेनाकारेन पकासेतीति विभावी, तेन विभाविना.
तेरसमं.
छत्तुपाहनवग्गो नवमो.
एवं नवहि वग्गेहि भिक्खुनीनं भिक्खूहि असाधारणानि छन्नवुति सिक्खापदानि दस्सेत्वा इतो परेसु मुसावादवग्गादीसु सत्तसु वग्गेसु भिक्खूहि साधारणसिक्खापदानि भिक्खुपातिमोक्खविनिच्छयकथाय वुत्तनयेनेव वेदितब्बानीति तानि इध न दस्सितानि.
सब्बानेव भिक्खुनीनं खुद्दकेसु छन्नवुति, भिक्खूनं द्वेनवुतीति अट्ठासीतिसतं सिक्खापदानि. ततो परं सकलं भिक्खुनिवग्गं, परम्परभोजनं, अनतिरित्तभोजनं, अनतिरित्तेन अभिहट्ठुं पवारणं, पणीतभोजनविञ्ञत्ति, अचेलकसिक्खापदं, दुट्ठुल्लपअच्छादनं, ऊनवीसतिवस्सउपसम्पादनं, मातुगामेन सद्धिं संविधाय अद्धानगमनं, राजन्तेपुरप्पवेसनं ¶ , सन्तं ¶ भिक्खुं अनापुच्छा विकाले गामप्पवेसनं, निसीदनं, वस्सिकसाटिकन्ति इमानि बावीसति सिक्खापदानि अपनेत्वा सेसानि सतञ्च छसट्ठि च सिक्खापदानि भिक्खुनिपातिमोक्खुद्देसमग्गेन उद्दिट्ठानीति वेदितब्बानि.
तत्रायं सङ्खेपतो असाधारणसिक्खापदेसु समुट्ठानविनिच्छयो – गिरग्गसमज्जा, चित्तागारसिक्खापदं, सङ्घाणि, इत्थालङ्कारो, गन्धवण्णको, वासितकपिञ्ञाको, भिक्खुनिआदीहि उम्मद्दनपरिमद्दनानीति इमानि दस सिक्खापदानि अचित्तकानि, लोकवज्जानि, अकुसलचित्तानि. अयं पनेत्थ अधिप्पायो – विनापि चित्तेन आपज्जितब्बत्ता अचित्तकानि, चित्ते पन सति अकुसलेनेव आपज्जितब्बत्ता लोकवज्जानि चेव अकुसलचित्तानि च. अवसेसानि अचित्तकानि पण्णत्तिवज्जानेव. चोरिवुट्ठापनं, गामन्तरं, आरामसिक्खापदं, गब्भिनिवग्गे आदितो पट्ठाय सत्त, कुमारिभूतवग्गे आदितो पट्ठाय पञ्च, पुरिससंसट्ठं, पारिवासियछन्ददानं, अनुवस्सवुट्ठापनं, एकन्तरिकवुट्ठापनन्ति इमानि एकूनवीसति सिक्खापदानि सचित्तकानि, पण्णत्तिवज्जानि. अवसेसानि सचित्तकानि लोकवज्जानेवाति.
इति विनयत्थसारसन्दीपनिया विनयविनिच्छयवण्णनाय
पाचित्तियकथावण्णना निट्ठिता.