📜
पाटिदेसनीयकथावण्णना
२४३२. एवं पाचित्तियविनिच्छयं दस्सेत्वा इदानि पाटिदेसनीयं दस्सेतुमाह ‘‘अगिलाना’’तिआदि. या पन भिक्खुनी ¶ अगिलाना सयं अत्तना विञ्ञत्तिया लद्धं सप्पिं सचे ‘‘भुञ्जिस्सामी’’ति गण्हति, तस्सा एवं गहणे दुक्कटं परिदीपितन्ति योजना. तत्थ यस्सा विना सप्पिना फासु होति, सा अगिलाना नाम. सप्पिन्ति पुब्बे वुत्तविनिच्छयं पाळिआगतं गोसप्पिआदिकमेव.
२४३३. तिपाटिदेसनीयन्ति अगिलाना अगिलानसञ्ञा, वेमतिका, गिलानसञ्ञाति तीसु ¶ विकप्पेसु तीणि पाटिदेसनीयानि. गिलाना द्विकदुक्कटन्ति गिलानाय द्विकदुक्कटं. गिलाना अगिलानसञ्ञा, वेमतिका वाति द्वीसु विकप्पेसु द्वे दुक्कटानि.
२४३४-५. गिलाना हुत्वा सप्पिं विञ्ञापेत्वा पच्छा वूपसन्तगेलञ्ञा हुत्वा सेवन्तिया परिभुञ्जन्तियापि च गिलानाय अवसेसं परिभुञ्जन्तिया वा ञातकादितो ञातकपवारितट्ठानतो विञ्ञत्तं भुञ्जन्तिया वा अञ्ञस्सत्थाय विञ्ञत्तं परिभुञ्जन्तिया वा अत्तनो धनेन गहितं भुञ्जन्तिया वा उम्मत्तिकाय वा अनापत्तीति योजना.
पठमं.
२४३६. सेसेसु दुतियादीसूति ‘‘या पन भिक्खुनी अगिलाना तेलं…पे… मधुं…पे… फाणितं…पे… मच्छं…पे… मंसं…पे… खीरं…पे… दधिं विञ्ञापेत्वा भुञ्जेय्य, पटिदेसेतब्बं ताय भिक्खुनिया गारय्हं अय्ये धम्मं आपज्जिं असप्पायं पाटिदेसनीयं, तं पटिदेसेमी’’ति (पाचि. १२३६) एवं दुतियादीसु सत्तसु पाटिदेसनीयेसु. नत्थि काचि विसेसताति तेलादिपदानि विना अञ्ञो कोचि विसेसो नत्थीति अत्थो.
२४३७. पाळियं ¶ अनागतेसु सब्बेसु सप्पिआदीसु अट्ठसु अञ्ञतरं विञ्ञापेत्वा भुञ्जन्तियापि दुक्कटन्ति योजना.
इति विनयत्थसारसन्दीपनिया विनयविनिच्छयवण्णनाय
पाटिदेसनीयकथावण्णना निट्ठिता.