📜

सिक्खाकरणीयकथावण्णना

२४३८. पाटिदेसनीयानन्तरं उद्दिट्ठानि पञ्चसत्तति सेखियानि महाविभङ्गे वुत्तविनिच्छयानेवाति तदेव अतिदिसन्तो आह ‘‘सेखिया पन ये धम्मा’’तिआदि. ये पन पञ्चसत्तति सेखिया धम्मा पाटिदेसनीयानन्तरं उद्दिट्ठा, तेसं अत्थविनिच्छयो महाविभङ्गे वुत्तोवाति योजना, अत्थिकेहि ततोव गहेतब्बो, न पुन इध दस्सेस्सामीति अधिप्पायो.

इति विनयत्थसारसन्दीपनिया विनयविनिच्छयवण्णनाय

सिक्खाकरणीयकथावण्णना निट्ठिता.

२४३९-४०. सविभङ्गानं उभतोविभङ्गसहितानं उभतोपातिमोक्खानं भिक्खूनं, भिक्खुनीनञ्च पातिमोक्खानं अट्ठकथासारो सब्बट्ठकथानं सारभूतो यो सो अत्थो विसेसतो समन्तपासादिकायं वुत्तो. तं सब्बं सारभूतं अत्थं समादाय यो विनयस्सविनिच्छयो भिक्खूनं, भिक्खुनीनञ्च हितत्थाय मया कतो विरचितोति सम्बन्धो.

२४४१. नो अम्हाकं पटिभाणजं पटिभाणतो जातं इमं तु इमं विनयविनिच्छयं पन ये जन्तुनो सत्ता सुणन्ति , ते जन्तुनो जनस्स सत्तलोकस्स हिते अधिसीलसिक्खापकासकत्ता उपकारके सुमतस्स सोभणन्ति बुद्धादीहि मतस्स, सोभणेहि वा बुद्धादीहि मतस्स पटिविद्धस्स अमतमहानिब्बानस्स अयने अञ्जसभूते जनस्स तायने कायिकवाचसिकवीतिक्कमपटिपक्खत्ता अपायभयनिवारणट्ठेन ताणभूते विनये विनयपिटके पकतञ्ञुनो यथासभावं जानन्ता तञ्ञुनो भवन्ति तं तं कप्पियाकप्पियं सेवितब्बासेवितब्बं जानन्ता भवन्तेवाति अत्थो.

२४४२. बहवो सारभूता नया एत्थाति बहुसारनयो, तस्मिं बहुसारनये. परमे उत्तमे विनये विनयपिटके विसारदतं वेसारज्जं असंहीरञाणं अभिपत्थयता विसेसतो इच्छन्तेन बुद्धिमता ञाणातिसयमन्तेन यतिना सब्बकालं तिविधसिक्खापरिपूरणे असिथिलपवत्तसम्मावायामेन भिक्खुना इमस्मिं विनयविनिच्छये परमा उत्तरितरा महती आदरता करणीयतमा विसेसेन कातब्बायेवाति अत्थो.

२४४३. इच्चेवं सीलविसुद्धिसाधने विनयपिटके वेसारज्जहेतुताय इमस्स विनयविनिच्छयस्स सीलविसुद्धिआदिसत्तविसुद्धिपरम्पराय अधिगन्तब्बस्स अमतमहानिब्बानस्स पत्तियापि मूलभूततं दस्सेतुमाह ‘‘अवगच्छती’’तिआदि.

यो पन भिक्खु अत्थयुत्तं महता पयोजनत्थेन, अभिधेय्यत्थेन च समन्नागतं इमं विनयस्सविनिच्छयं अवगच्छति अवेच्च याथावतो जानाति, सो अपरम्परं मरणाभावा अमरं जरायाभावा अजरं रागादिकिलेसरजपटिपक्खत्ता अरजं अनेकप्पकाररोगानं अप्पवत्तिहेतुत्ता अरुजं सन्तिपदं सब्बकिलेसदरथपरिळाहानं वूपसमहेतुत्ता सन्तिसङ्खातं निब्बानपदं अधिगच्छति सीलविसुद्धिआदिसत्तविसुद्धिपरम्पराय गन्त्वा पटिविज्झतीति योजना.

इति विनयत्थसारसन्दीपनिया विनयविनिच्छयवण्णनाय

भिक्खुनिविभङ्गकथावण्णना निट्ठिता.

खन्धककथा