📜

पब्बज्जाकथावण्णना

२४४४. इच्चेवं नातिसङ्खेपवित्थारवसेन विभङ्गद्वये, तदट्ठकथाय च आगतं विनिच्छयं दस्सेत्वा इदानि खन्धकागतं विनिच्छयं दस्सेतुमारभन्तो आह ‘‘सीलक्खन्धादी’’तिआदि. तत्थ सीलक्खन्धादियुत्तेनाति सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनसङ्खातेहि पञ्चहि खन्धेहि गुणरासीहि युत्तेन समन्नागतेन. सुभक्खन्धेनाति सुवण्णालिङ्गसदिसवट्टक्खन्धताय सुभो सुन्दरो खन्धो एतस्साति सुभक्खन्धो, भगवा, तेन. इमिना बात्तिंसलक्खणानमेकदेसभूतस्स समवट्टक्खन्धतालक्खणस्स परिदीपकेन वचनेन लक्खणाहारनयेन बात्तिंसलक्खणादिका सब्बापि रूपकायसिरी सन्दस्सिताति वेदितब्बा.

खन्धकेति खन्धानं समूहो खन्धको, खन्धानं वा कायनतो दीपनतो खन्धको. ‘‘खन्धा’’ति चेत्थ पब्बज्जूपसम्पदादिविनयकम्मसङ्खाता, चारित्तवारित्तसिक्खापदसङ्खाता च पञ्ञत्तियो अधिप्पेता. पब्बज्जादीनि हि भगवता पञ्ञत्तत्ता ‘‘पञ्ञत्तियो’’ति वुच्चन्ति. पञ्ञत्तियञ्च खन्ध-सद्दो दिस्सति ‘‘दारुक्खन्धो (सं. नि. ४.२४१) अग्गिक्खन्धो (पटि. म. १.११६) उदकक्खन्धो’’तिआदीसु (अ. नि. ६.३७) विय. अपिच भागरासत्थता चेत्थ युज्जतियेव तासं पञ्ञत्तीनं भागसो, रासितो च विभत्तत्ता. तस्मिं खन्धके. पि-सद्दो वुत्तापेक्खाय पञ्चसतिकसत्तसतिकक्खन्धके द्वे वज्जेत्वा पब्बज्जक्खन्धकादिके भिक्खुनिखन्धकपरियोसाने वीसतिविधे खन्धके वुत्तविनिच्छयस्स इध वक्खमानत्ता. तदेव सन्धायाह ‘‘खन्धकेपि पवक्खामि, समासेन विनिच्छय’’न्ति.

२४४५. ‘‘मातरा पितरा’’ति इमिना जनकायेव अधिप्पेता. ‘‘भण्डुकम्मं, समणकरणं, पब्बाजनन्ति च परियाय-सद्दा’’ति ‘‘अनुजानामि, भिक्खवे, सङ्घं अपलोकेतुं भण्डुकम्माया’’ति (महाव. ९८) इमिस्सा पाळिया अट्ठकथाय (महाव. अट्ठ. ९८) वुत्तं. आपुच्छित्वाति एत्थ ‘‘सङ्घ’’न्ति सेसो.

२४४६. वावटोति पसुतो, युत्तपयुत्तोति अत्थो. ‘‘पब्बाजेत्वा आनय इति चा’’ति पदच्छेदो. एत्थ च तिधा पब्बाजनं वेदितब्बं केसच्छेदनं, कासायअच्छादनं, सरणदानन्ति, इमानि तीणि करोन्तो ‘‘पब्बाजेती’’ति वुच्चति. तेसु एकं, द्वे वापि करोन्तो तथा वोहरीयतियेव. तस्मा ‘‘पब्बाजेत्वानया’’ति इमिना केसे छिन्दित्वा कासायानि अच्छादेत्वा आनेहीति अयमत्थो दीपितोति दट्ठब्बो.

२४४७. अवुत्तोति उपज्झायेन अनुय्योजितो. सो दहरो सचे तं सयमेव केसच्छेदनकासायच्छादनेहि पब्बाजेति, वट्टतीति योजना.

२४४८. तत्थाति अत्तनो समीपे. खण्डसीमं नेत्वाति भण्डुकम्मारोचनपरिहारत्थं वुत्तं. तेन सभिक्खुके विहारे अञ्ञम्पि भिक्खुं ‘‘एतस्स केसे छिन्दा’’ति वत्तुं न वट्टति. पब्बाजेत्वाति केसच्छेदनं सन्धाय वदति.

२४५०. ‘‘पुरिसंभिक्खुतो अञ्ञो, पब्बाजेति न वट्टती’’ति इदं सरणदानं सन्धाय वुत्तं. तेनेवाह ‘‘सामणेरो’’तिआदि.

२४५१. उभिन्नम्पि थेरथेरीनं ‘‘इमेहि चीवरेहि इमं अच्छादेही’’ति आणत्तिया सामणेरोपि वा होतु, तथा सामणेरी वा होतु, ते उभो सामणेरसामणेरी कासायानि दातुं लभन्तीति योजना.

२४५२-४. पब्बाजेन्तेन भिक्खुनाति एत्थ ‘‘तचपञ्चककम्मट्ठानं दत्वा’’ति वत्तब्बं एवञ्हि कत्वा केसापनयनस्स अट्ठकथायं वुत्तत्ता. वुत्तञ्हि तत्थ ‘‘आवुसो, सुट्ठु उपधारेहि, सतिं उपट्ठापेहीति वत्वा तचपञ्चककम्मट्ठानं आचिक्खितब्बं. आचिक्खन्तेन च वण्णसण्ठानगन्धासयोकासवसेन असुचिजेगुच्छपटिक्कूलभावं, निज्जीवनिस्सत्तभावं वा पाकटं करोन्तेन आचिक्खितब्ब’’न्तिआदि. किमत्थमेवं करीयतीति चे? सचे उपनिस्सयसम्पन्नो होति, तस्स खुरग्गेयेव अरहत्तपापुणनत्थं. वुत्तञ्चेतं अट्ठकथायं

‘‘ये हि केचि खुरग्गे अरहत्तं पत्ता, सब्बे ते एवरूपं सवनं लभित्वा कल्याणमित्तेन आचरियेन दिन्ननयं निस्साय, नो अनिस्साय, तस्मास्स आदितोव एवरूपी कथा कथेतब्बा’’ति (महाव. अट्ठ. ३४).

एतेनेव ब्यतिरेकतो इतो अञ्ञा अनिय्यानिककथा न कथेतब्बाति दीपितं होति. गोमयादिनाति गोमयचुण्णादिना. आदि-सद्देन मत्तिकादीनं गहणं. पीळका वाति थुल्लपीळका वा. कच्छु वाति सुखुमकच्छु वा. नियंपुत्तन्ति अत्तनो पुत्तं. ‘‘भिक्खुना’’ति इमस्स पदस्स दूरत्ता ‘‘यतिना’’ति आह.

२४५५-६. कस्मा पन एवं नहापेतब्बोति आह ‘‘एत्तकेनापी’’तिआदि. सोति पब्बज्जापेक्खो. उपज्झायकादिसूति एत्थ आदि-सद्देन आचरियसमानुपज्झायकादीनं गहणं. पापुणन्ति हीति एत्थ हि-सद्दो यस्मा-पदत्थे वत्तति. यस्मा एत्तकेनापि उपज्झायादीसु सगारवो होति, यस्मा च एवरूपं उपकारं लभित्वा कुलपुत्ता उप्पन्नं अनभिरतिं पटिविनोदेत्वा सिक्खायो परिपूरेत्वा निब्बानं पापुणिस्सन्ति, तस्मा एवरूपो उपकारो कातब्बोति अत्थो.

२४५८. एकतोति सब्बानि चीवरानि एकतो कत्वा.

२४५९. अथाति अधिकारन्तरारम्भे निपातो. तस्स हत्थे अदत्वापि उपज्झायो वा आचरियो वापि सयमेव तं पब्बज्जापेक्खं अच्छादेति, वट्टतीति योजना.

२४६०. अदिन्नचीवरस्स अग्गहेतब्बत्ता आह ‘‘अपनेत्वा ततो सब्बं, पुन दातब्बमेव त’’न्ति. ततोति तस्स सरीरतो. न्ति चीवरं.

२४६१-२. एतदेव आह ‘‘भिक्खुना’’तिआदिना. अदिन्नं न वट्टतीति एत्थ पब्बज्जा न रुहतीति वदन्ति. तस्सेव सन्तकं वापि चीवरं अदिन्नं न वट्टति अत्तसन्तके आचरियुपज्झायानं अत्तनो सन्तके चीवरे का कथा वत्तब्बमेव नत्थीति अत्थो. भिक्खूति ये तत्थ सन्निपतिता. कारापेत्वान उक्कुटिन्ति एत्थ सब्बधात्वत्थानुगतो करोति-सद्दो गहितोति उक्कुटिकं निसीदापेत्वाति अत्थो गहेतब्बो, ‘‘उक्कुटिक’’न्ति (महाव. अट्ठ. ३४) अट्ठकथापाठो गाथाबन्धसुखत्थं इध क-कारलोपेन निद्दिट्ठो.

२४६४. एकपदंवापीति बुद्धमिच्चादिकं एकम्पि वा पदं. एकक्खरम्पि वाति बुकारादिअक्खरेसु एकम्पि वा अक्खरं. पटिपाटिन्ति ‘‘बुद्ध’’मिच्चादिकं पदपन्तिं.

२४६५. अकत्तब्बप्पकारन्तरं दस्सेतुमाह ‘‘तिक्खत्तुं यदि वा’’तिआदि. तथा सेसेसूति यदि वा ‘‘धम्मं सरण’’न्ति तिक्खत्तुं देति, ‘‘सङ्घं सरण’’न्ति यदि वा तिक्खत्तुं देति, एवम्पि तीणि सरणानि अदिन्नानेव होन्ति.

२४६६. अनुनासिकन्तानि कत्वा दातब्बानीति सम्बन्धो. अनुनासिकन्तं कत्वा दानकाले अन्तराविच्छेदं अकत्वा दातब्बानीति दस्सेतुं ‘‘एकाबद्धानि वा पना’’ति वुत्तं. विच्छिन्दित्वा पदपटिपाटितो म-कारन्तं कत्वा दानसमये विच्छेदं कत्वा. मन्तानीति ‘‘बुद्धं सरणं इच्चादिना म-कारन्तानि. ‘‘बुद्धं सरणं गच्छामी’’तिआदिना नयेन निग्गहितन्तमेव कत्वा न दातब्बन्ति ‘‘अथा’’ति आह.

२४६७. सुद्धि नाम आचरियस्स ञत्तिया, कम्मवाचाय च उच्चारणविसुद्धि. पब्बज्जाति सामणेरसामणेरिपब्बज्जा. उभतोसुद्धिया विनाति उभतोसुद्धिं विना आचरियन्तेवासीनं उभिन्नं तीसु सरणत्तयदानग्गहणेसु उच्चारणसुद्धिं विना, एकस्सापि अक्खरस्स विपत्तिसब्भावे न होतीति अत्थो.

२४६८-९. ‘‘पब्बज्जागुणमिच्छता’’ति इदं ‘‘आचरियेन, अन्तेवासिकेना’’ति पदद्वयस्स विसेसनं दट्ठब्बं, अन्तेवासिकस्स पब्बज्जागुणं इच्छन्तेन आचरियेन, अत्तनो पब्बज्जागुणं इच्छन्तेन अन्तेवासिकेन च बु-द्ध-कारादयो वण्णा बु-कार ध-कारादयो वण्णा अक्खरा ठानकरणसम्पदं कण्ठतालुमुद्धदन्तओट्ठनासिकाभेदं ठानसम्पदञ्च अक्खरुप्पत्तिसाधकतमजिव्हामज्झादिकरणसम्पदञ्च अहापेन्तेन अपरिहापेन्तेन वत्तब्बाति योजना. कस्मा इदमेव दळ्हं कत्वा वुत्तन्ति आह ‘‘एकवण्णविनासेना’’तिआदि. हि-सद्दो यस्मा-पदत्थे, यस्मा एकस्सापि वण्णस्स विनासेन अनुच्चारणेन वा दुरुच्चारणेन वा पब्बज्जा न रुहति, तस्मा एवं वुत्तन्ति अधिप्पायो.

२४७०. यदि सिद्धाति सासङ्कवचनेन उभतोउच्चारणसुद्धिया दुक्करत्तं दीपेत्वा ‘‘अप्पमत्तेहि भवितब्ब’’न्ति उभिन्नं आचरियन्तेवासिकानं अनुसिट्ठि दिन्ना होति. सरणगमनतोवाति अवधारणेन सामणेरपब्बज्जा उपसम्पदा विय ञत्तिचतुत्थेन कम्मेन न होति, इदानिपि सरणगमनेनेव सिज्झतीति दीपेति. हि-सद्दो पसिद्धियं. यथाह –

‘‘यस्मा सरणगमनेन उपसम्पदा परतो पटिक्खित्ता, तस्मा सा एतरहि सरणगमनमत्तेनेव न रुहति. सामणेरस्स पब्बज्जा पन यस्मा परतोपि ‘अनुजानामि, भिक्खवे, इमेहि तीहि सरणगमनेहि सामणेरपब्बज्ज’न्ति (महाव. १०५) अनुञ्ञाता एव, तस्मा सा एतरहिपि सरणगमनमत्तेनेव रुहती’’ति (महाव. अट्ठ. ३४).

सरणगमनतो एव पब्बज्जा यदिपि किञ्चापि सिद्धा निप्फन्ना, तथापि अस्स सामणेरस्स ‘‘इदञ्चिदञ्च मया पूरेतब्बं सील’’न्ति ञत्वा परिपूरणत्थाय भिक्खुना दस सीलानि दातब्बानीति योजना. यथाह ‘‘अनुजानामि, भिक्खवे, सामणेरानं दस सिक्खापदानि, तेसु च सामणेरेहि सिक्खितुं. पाणातिपाता वेरमणी’’तिआदि (महाव. १०६).

पब्बज्जाकथावण्णना.

२४७१. उपज्झायन्ति वज्जावज्जे उपनिज्झायतीति उपज्झायो, तं, भगवता वुत्तेहि अङ्गेहि समन्नागतो परिपुण्णदसवस्सो पुग्गलो. निवासेत्वा च पारुपित्वा च सिरसि अञ्जलिं पग्गहेत्वा अत्तनो अभिमुखे उक्कुटिकं निसीदित्वा ‘‘उपज्झायो मे, भन्ते, होही’’ति तिक्खत्तुं वत्वा आयाचनाय कताय ‘‘साहु, लहु, ओपायिकं, पटिरूपं, पासादिकेन सम्पादेही’’ति इमेसु पञ्चसु पदेसु अञ्ञतरं कायेन वा वाचाय वा उभयेन वा विञ्ञापेत्वा तस्मिं सम्पटिच्छिते पितुट्ठाने ठत्वा अत्रजमिव तं गहेत्वा वज्जावज्जं उपपरिक्खित्वा दोसेन निग्गण्हित्वा सद्धिविहारिके सिक्खापेन्तो उपज्झायो नाम.

विज्जासिप्पं, आचारसमाचारं वा सिक्खितुकामेहि आदरेन चरितब्बो उपट्ठातब्बोति आचरियो, तं, उपज्झाये वुत्तलक्खणसमन्नागतोयेव पुग्गलो. वुत्तनयेनेव निसीदित्वा ‘‘आचरियो मे, भन्ते, होहि, आयस्मतो निस्साय वच्छामी’’ति तिक्खत्तुं वत्वा आयाचनाय कताय ‘‘साहू’’तिआदीसु पञ्चसु अञ्ञतरं वत्वा तस्मिं सम्पटिच्छिते पितुट्ठाने ठत्वा पुत्तट्ठानियं अन्तेवासिं सिक्खापेन्तो आचरियो नाम.

एत्थ च साहूति साधु. लहूति अगरु, मम तुय्हं उपज्झायभावे भारियं नत्थीति अत्थो. ओपायिकन्ति उपायपटिसंयुत्तं, तं उपज्झायग्गहणं इमिना उपायेन त्वं मे इतो पट्ठाय भारो जातोसीति वुत्तं होति. पटिरूपन्ति अनुरूपं ते उपज्झायग्गहणन्ति अत्थो. पासादिकेनाति पसादावहेन कायवचीपयोगेन. सम्पादेहीति तिविधं सिक्खं निप्फादेहीति अत्थो. कायेन वाति हत्थमुद्दादिं दस्सेन्तो कायेन वा. नामविसेसं विना पूरेतब्बवत्तानं समताय उभोपि एकतो वुत्ता.

एतानि वत्तानि उपज्झायस्स सद्धिविहारिकेन, आचरियस्स अन्तेवासिकेनापि एवमेव कातब्बानेवाति. वसताति वसन्तेन. पियसीलेनाति पियं सीलमेतस्साति पियसीलो, तेन, सीलं परिपूरितुकामेनाति वुत्तं होति.

२४७२-३. आसनं पञ्ञपेतब्बन्ति एत्थ ‘‘कालस्सेव वुट्ठाय उपाहना ओमुञ्चित्वा एकंसं उत्तरासङ्गं करित्वा’’ति (महाव. ६६) वुत्ता पुब्बकिरिया वत्तब्बा. आसनं पञ्ञपेतब्बन्ति दन्तकट्ठखादनट्ठानं सम्मज्जित्वा निसीदनत्थाय आसनं पञ्ञपेतब्बं. इमिना च यागुपानट्ठानादीसुपि आसनानि पञ्ञपेतब्बानेवाति दस्सितं होति.

दन्तकट्ठं दातब्बन्ति महन्तं, मज्झिमं, खुद्दकन्ति तीणि दन्तकट्ठानि उपनेत्वा ततो यं तीणि दिवसानि गण्हाति, चतुत्थदिवसतो पट्ठाय तादिसमेव दातब्बं. सचे अनियमं कत्वा यं वा तं वा गण्हाति, अथ यादिसं लभति, तादिसं दातब्बं.

मुखोदकं दातब्बन्ति मुखधोवनोदकं मुखोदकन्ति मज्झेपदलोपीसमासो, तं देन्तेन सीतञ्च उण्हञ्च उदकं उपनेत्वा ततो यं तीणि दिवसानि वळञ्जेति, चतुत्थदिवसतो पट्ठाय तादिसमेव मुखधोवनोदकं दातब्बं. सचे अनियमं कत्वा यं वा तं वा गण्हाति, अथ यादिसं लभति, तादिसं दातब्बं. सचे दुविधम्पि वळञ्जेति, दुविधम्पि उपनेतब्बं. ‘‘मुखोदकं मुखधोवनट्ठाने ठपेत्वा अवसेसट्ठानानि सम्मज्जितब्बानि. सम्मज्जन्तेन च वच्चकुटितो पट्ठाय सम्मज्जितब्बं. थेरे वच्चकुटिं गते परिवेणं सम्मज्जितब्बं, एवं परिवेणं असुञ्ञं होती’’ति अट्ठकथायं (महाव. अट्ठ. ६४ अत्थतो समानं) वुत्तनयेनेव सम्मज्जितब्बं.

ततो उत्तरिं कत्तब्बं दस्सेतुमाह ‘‘तस्स कालेना’’तिआदि. तस्साति उपज्झायस्स वा आचरियस्स वा. कालेनाति यागुपानकाले. इधापि ‘‘आसनं पञ्ञपेतब्ब’’न्ति सेसो. यथाह ‘‘थेरे वच्चकुटितो अनिक्खन्तेयेव आसनं पञ्ञपेतब्बं. सरीरकिच्चं कत्वा आगन्त्वा तस्मिं निसिन्नस्स ‘सचे यागु होती’तिआदिना नयेन वुत्तं वत्तं कातब्ब’’न्ति (महाव. अट्ठ. ६४).

यागु तस्सुपनेतब्बाति एत्थ ‘‘भाजनं धोवित्वा’’ति सेसो. यथाह – ‘‘भाजनं धोवित्वा यागु उपनामेतब्बा’’ति (महाव. ६६). सङ्घतो वाति सलाकादिवसेन सङ्घतो लब्भमाना वा. कुलतोपि वाति उपासकादिकुलतो वा.

‘‘पत्ते वत्तञ्च कातब्ब’’न्ति इदं ‘‘यागुं पीतस्स उदकं दत्वा भाजनं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा पटिसामेतब्बं, उपज्झायम्हि वुट्ठिते आसनं उद्धरितब्बं . सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो’’ति (महाव. ६६) आगतवत्तं सन्धायाह. दिवा भुत्तपत्तेपि कातब्बं एतेनेव दस्सितं होति.

वत्तं ‘‘गामप्पवेसने’’ति इदं ‘‘सचे उपज्झायो गामं पविसितुकामो होति, निवासनं दातब्बं, पटिनिवासनं पटिग्गहेतब्ब’’न्तिआदिनयप्पवत्तं (महाव. ६६) वत्तं सन्धायाह. ‘‘कातब्ब’’न्ति इदं सब्बपदेहि योजेतब्बं.

२४७४. चीवरे यानि वत्तानीति गामं पविसितुकामस्स चीवरदाने, पटिनिवत्तस्स चीवरग्गहणसङ्घरणपटिसामनेसु महेसिना यानि वत्तानि वुत्तानि, तानि च कातब्बानि. सेनासने तथाति ‘‘यस्मिं विहारे उपज्झायो विहरती’’तिआदिना (महाव. ६६) वुत्तनयेन ‘‘सेनासने कत्तब्ब’’न्ति दस्सितं सेनासनवत्तञ्च.

पादपीठकथलिकादीसु तथाति योजना. उपज्झाये गामतो पटिनिवत्ते च जन्ताघरे च ‘‘पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्ब’’न्ति (महाव. ६६) एवमागतं वत्तञ्च कातब्बं. आदि-सद्देन ‘‘उपज्झायो पानीयेन पुच्छितब्बो’’तिआदिवत्तं (महाव. ६६) सङ्गण्हाति.

२४७५. एवं सब्बत्थ वत्तेसु पाटियेक्कं दस्सियमानेसु पपञ्चोति खन्धकं ओलोकेत्वा सुखग्गहणत्थाय गणनं दस्सेतुकामो आह ‘‘एवमादीनी’’तिआदि. रोगतो वुट्ठानागमनन्तानीति आचरियुपज्झायानं रोगतो वुट्ठानागमनपरियोसानानि. सत्ततिंससतं सियुन्ति सत्ततिंसाधिकसतवत्तानीति अत्थो.

तानि पन वत्तानि खन्धकपाळिया (महाव. ६६) आगतक्कमेन एवं यथावुत्तगणनाय समानेतब्बानि – दन्तकट्ठदानं, मुखोदकदानं, आसनपञ्ञापनं, सचे यागु होति, भाजनं धोवित्वा यागुया उपनामनं, यागुं पीतस्स उदकं दत्वा भाजनं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा पटिसामनं, उपज्झायम्हि वुट्ठिते आसनस्स उद्धरणं, सचे सो देसो उक्लापो होति, तस्स सम्मज्जनं, सचे उपज्झायो गामं पविसितुकामो होति, तस्स निवासनदानं, पटिनिवासनपटिग्गहणं, कायबन्धनदानं, सगुणं कत्वा सङ्घाटिदानं, धोवित्वा सोदकपत्तस्स दानं, सचे उपज्झायो पच्छासमणं आकङ्खति, तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं परिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा उपज्झायस्स पच्छासमणेन गमनं, नातिदूरनच्चासन्ने गमनं, पत्तपरियापन्नस्स पटिग्गहणं, न उपज्झायस्स भणमानस्स अन्तरन्तरा कथाओपातनं, उपज्झायस्स आपत्तिसामन्ता भणमानस्स च निवारणं, निवत्तन्तेन पठमतरं आगन्त्वा आसनपञ्ञापनं, पादोदकपादपीठपादकथलिकानं उपनिक्खिपनं, पच्चुग्गन्त्वा पत्तचीवरपटिग्गहणं, पटिनिवासनदानं, निवासनपटिग्गहणं, सचे चीवरं सिन्नं होति, मुहुत्तं उण्हे ओतापनं, नेव उण्हे चीवरस्स निदहनं, मज्झे यथा भङ्गो न होति, एवं चतुरङ्गुलं कण्णं उस्सारेत्वा चीवरस्स सङ्घरणं, ओभोगे कायबन्धनस्स करणं, सचे पिण्डपातो होति, उपज्झायो च भुञ्जितुकामो होति, उदकं दत्वा पिण्डपातस्स उपनामनं, उपज्झायस्स पानीयेन पुच्छनं, भुत्ताविस्स उदकं दत्वा पत्तं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा वोदकं कत्वा मुहुत्तं उण्हे ओतापनं, न च उण्हे पत्तस्स निदहनं, पत्तचीवरं निक्खिपितब्बं –

पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तस्स निक्खिपनं, न च अनन्तरहिताय भूमिया पत्तस्स निक्खिपनं, चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरस्स निक्खिपनं, उपज्झायम्हि वुट्ठिते आसनस्स उद्धरणं, पादोदकपादपीठपादकथलिकानं पटिसामनं, सचे सो देसो उक्लापो होति, तस्स सम्मज्जनं, सचे उपज्झायो न्हायितुकामो होति, न्हानस्स पटियादनं, सचे सीतेन अत्थो होति, सीतस्स सचे उण्हेन अत्थो होति, उण्हस्स पटियादनं, सचे उपज्झायो जन्ताघरं पविसितुकामो होति, चुण्णस्स सन्नयनं, मत्तिकातेमनं, जन्ताघरपीठं आदाय उपज्झायस्स पिट्ठितो पिट्ठितो गन्त्वा जन्ताघरपीठं दत्वा चीवरं पटिग्गहेत्वा एकमन्तं निक्खिपनं, चुण्णदानं, मत्तिकादानं, सचे उस्सहति, जन्ताघरं पविसितब्बं –

जन्ताघरं पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरप्पवेसो, न थेरानं भिक्खूनं अनुपखज्ज निसीदनं, न नवानं भिक्खूनं आसनेन पटिबाहनं, जन्ताघरे उपज्झायस्स परिकम्मस्स करणं, जन्ताघरा निक्खमन्तेन जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमनं, उदकेपि उपज्झायस्स परिकम्मकरणं, न्हातेन पठमतरं उत्तरित्वा अत्तनो गत्तं वोदकं कत्वा निवासेत्वा उपज्झायस्स गत्ततो उदकस्स पमज्जनं, निवासनदानं, सङ्घाटिदानं, जन्ताघरपीठं आदाय पठमतरं आगन्त्वा आसनस्स पञ्ञापनं, पादोदकपादपीठपादकथलिकानं उपनिक्खिपनं, उपज्झायस्स पानीयेन पुच्छनं, सचे उद्दिसापेतुकामो होति, उद्दिसापनं, सचे परिपुच्छितुकामो होति, परिपुच्छनं, यस्मिं विहारे उपज्झायो विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति, तस्स सोधनं, विहारं सोधेन्तेन पठमं पत्तचीवरस्स नीहरित्वा एकमन्तं निक्खिपनं, निसीदनपच्चत्थरणस्स नीहरित्वा एकमन्तं निक्खिपनं, भिसिबिब्बोहनस्स नीहरित्वा एकमन्तं निक्खिपनं, मञ्चस्स नीचं कत्वा साधुकं अप्पटिघंसन्तेन असङ्घट्टेन्तेन कवाटपीठं नीहरित्वा एकमन्तं निक्खिपनं, पीठस्स नीचं कत्वा साधुकं अप्पटिघंसन्तेन असङ्घट्टेन्तेन कवाटपीठं नीहरित्वा एकमन्तं निक्खिपनं, मञ्चपटिपादकानं नीहरित्वा एकमन्तं निक्खिपनं, खेळमल्लकस्स नीहरित्वा एकमन्तं निक्खिपनं, अपस्सेनफलकस्स नीहरित्वा एकमन्तं निक्खिपनं, भूमत्थरणस्स यथापञ्ञत्तस्स सल्लक्खेत्वा नीहरित्वा एकमन्तं निक्खिपनं , सचे विहारे सन्तानकं होति, उल्लोका पठमं ओहारणं, आलोकसन्धिकण्णभागानं पमज्जनं, सचे गेरुकपरिकम्मकता भित्ति कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जनं, सचे काळवण्णकता भूमि कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जनं, सचे अकता होति भूमि, उदकेन परिप्फोसित्वा पमज्जनं ‘‘मा विहारो रजेन उहञ्ञी’’ति, सङ्कारं विचिनित्वा एकमन्तं छड्डनं, भूमत्थरणस्स ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञापनं, मञ्चपटिपादकानं ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाट्ठाने ठपनं, मञ्चस्स ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन असङ्घट्टेन्तेन कवाटपीठं अतिहरित्वा यथापञ्ञत्तं पञ्ञापनं, पीठस्स ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन असङ्घट्टेन्तेन कवाटपीठं अतिहरित्वा यथापञ्ञत्तं पञ्ञापनं, भिसिबिब्बोहनस्स ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञापनं, निसीदनपच्चत्थरणस्स ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञापनं, खेळमल्लकस्स ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाट्ठाने ठपनं, अपस्सेनफलकस्स ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाट्ठाने ठपनं, पत्तचीवरं निक्खिपितब्बं –

पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तस्स निक्खिपनं, न च अनन्तरहिताय भूमिया पत्तस्स निक्खिपनं, चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरस्स निक्खिपनं, सचे पुरत्थिमाय सरजा वाता वायन्ति, पुरत्थिमानं वातपानानं थकनं, तथा पच्छिमानं, तथा उत्तरानं, तथा दक्खिणानं वातपानानं थकनं, सचे सीतकालो होति, दिवा वातपानानं विवरणं, रत्तिं थकनं, सचे उण्हकालो होति, दिवा वातपानानं थकनं, रत्तिं विवरणं, सचे परिवेणं उक्लापं होति, परिवेणस्स सम्मज्जनं, सचे कोट्ठको उक्लापो होति, कोट्ठकस्स सम्मज्जनं, सचे उपट्ठानसाला उक्लापा होति, तस्सा सम्मज्जनं, सचे अग्गिसाला उक्लापा होति, तस्सा सम्मज्जनं, सचे वच्चकुटि उक्लापा होति, तस्सा सम्मज्जनं, सचे पानीयं न होति, पानीयस्स उपट्ठापनं, सचे परिभोजनीयं न होति, परिभोजनीयस्स उपट्ठापनं, सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकस्स आसिञ्चनं, सचे उपज्झायस्स अनभिरति उप्पन्ना होति, सद्धिविहारिकेन वूपकासनं वूपकासापनं वा, धम्मकथाय वा तस्स करणं, सचे उपज्झायस्स कुक्कुच्चं उप्पन्नं होति, सद्धिविहारिकेन विनोदनं विनोदापनं वा, धम्मकथाय वा तस्स करणं, सचे उपज्झायस्स दिट्ठिगतं उप्पन्नं होति, सद्धिविहारिकेन विवेचनं विवेचापनं वा, धम्मकथाय वा तस्स करणं, सचे उपज्झायो गरुधम्मं अज्झापन्नो होति परिवासारहो, सद्धिविहारिकेन उस्सुक्ककरणं ‘‘किन्ति नु खो सङ्घो उपज्झायस्स परिवासं ददेय्या’’ति, सचे उपज्झायो मूलायपटिकस्सनारहो होति, सद्धिविहारिकेन उस्सुक्ककरणं ‘‘किन्ति नु खो सङ्घो उपज्झायं मूलाय पटिकस्सेय्या’’ति, सचे उपज्झायो मानत्तारहो होति, सद्धिविहारिकेन उस्सुक्ककरणं ‘‘किन्ति नु खो सङ्घो उपज्झायस्स मानत्तं ददेय्या’’ति, सचे उपज्झायो अब्भानारहो होति, सद्धिविहारिकेन उस्सुक्ककरणं ‘‘किन्ति नु खो सङ्घो उपज्झायं अब्भेय्या’’ति, सचे सङ्घो उपज्झायस्स कम्मं कत्तुकामो होति तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, सद्धिविहारिकेन उस्सुक्ककरणं ‘‘किन्ति नु खो सङ्घो उपज्झायस्स कम्मं न करेय्य, लहुकाय वा परिणामेय्या’’ति, कतं वा पनस्स होति सङ्घेन कम्मं तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, सद्धिविहारिकेन उस्सुक्ककरणं ‘‘किन्ति नु खो उपज्झायो सम्मा वत्तेय्य, लोमं पातेय्य, नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्या’’ति, सचे उपज्झायस्स चीवरं धोवितब्बं होति , सद्धिविहारिकेन धोवनं उस्सुक्ककरणं वा ‘‘किन्ति नु खो उपज्झायस्स चीवरं धोवियेथा’’ति, सचे उपज्झायस्स चीवरं कातब्बं होति, सद्धिविहारिकेन करणं उस्सुक्ककरणं वा ‘‘किन्ति नु खो उपज्झायस्स चीवरं करियेथा’’ति, सचे उपज्झायस्स रजनं पचितब्बं होति, सद्धिविहारिकेन पचनं उस्सुक्ककरणं वा ‘‘किन्ति नु खो उपज्झायस्स रजनं पचियेथा’’ति, सचे उपज्झायस्स चीवरं रजेतब्बं होति, सद्धिविहारिकेन रजनं उस्सुक्ककरणं वा ‘‘किन्ति नु खो उपज्झायस्स चीवरं रजियेथा’’ति, चीवरं रजन्तेन साधुकं सम्परिवत्तकं सम्परिवत्तकं रजनं, न च अच्छिन्ने थेवे पक्कमनं, उपज्झायं अनापुच्छा न एकच्चस्स पत्तदानं, न एकच्चस्स पत्तपटिग्गहणं, न एकच्चस्स चीवरदानं, न एकच्चस्स चीवरपटिग्गहणं, न एकच्चस्स परिक्खारदानं, न एकच्चस्स परिक्खारपटिग्गहणं, न एकच्चस्स केसच्छेदनं, न एकच्चेन केसानं छेदापनं, न एकच्चस्स परिकम्मकरणं, न एकच्चेन परिकम्मस्स कारापनं, न एकच्चस्स वेय्यावच्चकरणं, न एकच्चेन वेय्यावच्चस्स कारापनं, न एकच्चस्स पच्छासमणेन गमनं, न एकच्चस्स पच्छासमणस्स आदानं, न एकच्चस्स पिण्डपातस्स नीहरणं, न एकच्चेन पिण्डपातनीहरापनं, न उपज्झायं अनापुच्छा गामप्पवेसनं, न सुसानगमनं, न दिसापक्कमनं, सचे उपज्झायो गिलानो होति, यावजीवं उपट्ठानं, वुट्ठानमस्स आगमनन्ति तेसु कानिचि वत्तानि सविभत्तिकानि, कानिचि अविभत्तिकानि, तेसु अविभत्तिकानं विभागे वुच्चमाने यथावुत्तगणनाय अतिरेकतरानि होन्ति, तं पन विभागं अनामसित्वा पिण्डवसेन गहेत्वा यथा अयं गणना दस्सिताति वेदितब्बा.

२४७६. अकरोन्तस्साति एत्थ ‘‘वत्त’’न्ति सेसो. अनादरवसेनेव वत्तं अकरोन्तस्स भिक्खुनो तेन वत्तभेदेन वत्ताकरणेन सब्बत्थ सत्ततिंसाधिकसतप्पभेदट्ठाने तत्तकंयेव दुक्कटं पकासितन्ति योजना.

उपज्झायाचरियवत्तकथावण्णना.

२४७७. एवं उपज्झायाचरियवत्तानि सङ्खेपेन दस्सेत्वा उपज्झायाचरियेहि सद्धिविहारिकन्तेवासीनं कातब्बवत्तानि दस्सेतुमाह ‘‘उपज्झायस्स वत्तानी’’तिआदि. उपज्झायस्स वत्तानीति उपज्झायेन सद्धिविहारिकस्स युत्तपत्तकाले कत्तब्बत्ता उपज्झायायत्तवत्तानीति अत्थो. तथा सद्धिविहारिकेति यथा सद्धिविहारिकेन उपज्झायस्स कातब्बानि, तथा उपज्झायेन सद्धिविहारिके कातब्बानि.

उपज्झायाचरियवत्तेसु गामप्पवेसे पच्छासमणेन हुत्वा नातिदूरनच्चासन्नगमनं, न अन्तरन्तरा कथाओपातनं, आपत्तिसामन्ता भणमानस्स निवारणं, पत्तपरियापन्नपटिग्गहणन्ति चत्तारि वत्तानि, न एकच्चस्स पत्तदानादिअनापुच्छादिसापक्कमनावसानानि वीसति पटिक्खेपा चेति एतानि चतुवीसति वत्तानि ठपेत्वा अवसेसानि तेरसाधिकसतवत्तानि सन्धायाह ‘‘सतं तेरस होन्तेवा’’ति, तेरसाधिकसतवत्तानि होन्तीति अत्थो. आचरियेन अन्तेवासिकेपि च कातब्बवत्तानि तथा तत्तकानेवाति अत्थो.

सद्धिविहारिकन्तेवासिकवत्तकथावण्णना.

२४७८. उपज्झायाचरियेहि सद्धिविहारिकन्तेवासिकानं निस्सयपटिप्पस्सद्धिप्पकारं दस्सेतुमाह ‘‘पक्कन्ते वापी’’तिआदि. पक्कन्ते वापि विब्भन्ते वापि पक्खसङ्कन्ते वापि मते वापि आणत्तिया वापि एवं पञ्चधा उपज्झाया सद्धिविहारिकेन गहितो निस्सयो पटिप्पस्सम्भतीति योजना. पक्कन्तेति तदहु अपच्चागन्तुकामताय दिसं गते. विब्भन्तेति गिहिभावं पत्ते. पक्खसङ्कन्तकेति तित्थियायतनं गते. मतेति कालकते. आणत्तियाति निस्सयपणामनेन.

२४७९-८०. आचरियम्हापि अन्तेवासिकेन गहितनिस्सयस्स भेदनं छधा छप्पकारेन होतीति योजना. कथन्ति आह ‘‘पक्कन्ते चा’’तिआदि. तं उपज्झायतो निस्सयभेदे वुत्तनयमेव. विसेसं पन सयमेव वक्खति ‘‘आणत्तिय’’न्तिआदिना. आणत्तियन्ति एत्थ विसेसत्थजोतको पन-सद्दो लुत्तनिद्दिट्ठो. उभिन्नम्पि धुरनिक्खेपनेपि चाति आचरियस्स निस्सयपणामने पन उभिन्नं आचरियन्तेवासिकानंयेव अञ्ञमञ्ञनिरालयभावे सति निस्सयभेदो होति, न एकस्साति अत्थो. तमेवत्थं ब्यतिरेकतो दळ्हीकरोति ‘‘एकेकस्सा’’तिआदिना. एकेकस्स वा उभिन्नं वा आलये सति न भिज्जतीति योजना. यथाह –

‘‘आणत्तियं पन सचेपि आचरियो मुञ्चितुकामोव हुत्वा निस्सयपणामनाय पणामेति, अन्तेवासिको च ‘किञ्चापि मं आचरियो पणामेति, अथ खो हदयेन मुदुको’ति सालयोव होति, निस्सयो न पटिप्पस्सम्भतियेव. सचेपि आचरियो सालयो, अन्तेवासिको निरालयो ‘न दानि इमं निस्साय वसिस्सामी’ति धुरं निक्खिपति, एवम्पि न पटिप्पस्सम्भति. उभिन्नं सालयभावे पन न पटिप्पस्सम्भतियेव. उभिन्नं धुरनिक्खेपेन पटिप्पस्सम्भती’’ति (महाव. अट्ठ. ८३).

अयं पन विसेसो आचरियाणत्तिया निस्सयभेदेयेव दस्सितो, न उपज्झायाणत्तिया. सारत्थदीपनियं पन ‘‘सचेपि आचरियो मुञ्चितुकामोव हुत्वा निस्सयपणामनाय पणामेतीतिआदि सब्बं उपज्झायस्स आणत्तियम्पि वेदितब्ब’’न्ति वुत्तं.

२४८१. एवं पञ्च साधारणङ्गानि दस्सेत्वा असाधारणङ्गं दस्सेतुमाह ‘‘उपज्झायसमोधान-गतस्सापि च भिज्जती’’ति. तत्थ समोधानगमनं सरूपतो, पभेदतो च दस्सेतुमाह ‘‘दस्सनं सवनञ्चाति, समोधानं द्विधा मत’’न्ति. अयमेत्थ सङ्खेपो, वित्थारो पन समन्तपासादिकायं (महाव. अट्ठ. ८३) गहेतब्बो. गन्थवित्थारभीरूनं अनुग्गहाय पन इध न वित्थारितो.

२४८२-३. सभागे दायके असन्ते अद्धिकस्स च गिलानस्स च ‘‘गिलानेन मं उपट्ठहा’’ति याचितस्स गिलानुपट्ठाकस्स च निस्सयं विना वसितुं दोसो नत्थीति योजना . ‘‘गिलानुपट्ठाकस्सा’’ति वत्तब्बे गाथाबन्धवसेन रस्सत्तं. इमिना सभागे निस्सयदायके सन्ते एकदिवसम्पि परिहारो न लब्भतीति दीपेति. अत्तनो वने फासुविहारतं जानताति अत्तनो समथविपस्सनापटिलाभस्स वने फासुविहारं जानन्तेनपि. ‘‘सभागे दायके असन्ते’’ति पदच्छेदो. सब्बमेतं विधानं अन्तोवस्सतो अञ्ञस्मिं काले वेदितब्बं. अयमेत्थ सङ्खेपो, वित्थारो पन समन्तपासादिकाय गहेतब्बो.

निस्सयपटिप्पस्सम्भनकथावण्णना.

२४८४. कुट्ठमस्स अत्थीति कुट्ठी, तं. ‘‘गण्डि’’न्तिआदीसुपि एसेव नयो. रत्तसेतादिभेदेन येन केनचि कुट्ठेन वेवण्णियं पत्तसरीरन्ति अत्थो. यथाह –

‘‘रत्तकुट्ठं वा होतु काळकुट्ठं वा, यं किञ्चि किटिभदद्दुकच्छुआदिप्पभेदम्पि सब्बं कुट्ठमेवाति वुत्तं. तञ्चे नखपिट्ठिप्पमाणम्पि वड्ढनकपक्खे ठितं होति, न पब्बाजेतब्बो. सचे पन निवासनपारुपनेहि पकतिपटिच्छन्नट्ठाने नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितं होति, वट्टति. मुखे, पन हत्थपादपिट्ठेसु वा सचेपि अवड्ढनकपक्खे ठितं नखपिट्ठितो खुद्दकपमाणम्पि न वट्टतियेवाति कुरुन्दियं वुत्तं. तं तिकिच्छापेत्वा पब्बाजेन्तेनापि पकतिवण्णे जातेयेव पब्बाजेतब्बो’’ति (महाव. अट्ठ. ८८).

नखपिट्ठिप्पमाणन्ति एत्थ ‘‘कनिट्ठङ्गुलिनखपिट्ठि अधिप्पेता’’ति तीसुपि गण्ठिपदेसु वुत्तं.

गण्डिन्ति मेदगण्डादिगण्डभेदवन्तं. यथाह ‘‘मेदगण्डो वा होतु अञ्ञो वा, यो कोचि कोलट्ठिमत्तकोपि चे वड्ढनकपक्खे ठितो गण्डो होति, न पब्बाजेतब्बो’’तिआदि (महाव. अट्ठ. ८८). कोलट्ठीति बदरट्ठि. किलासिन्ति किलासवन्तं. यथाह – ‘‘किलासोति नभिज्जनकं नपग्घरणकं पदुमपुण्डरीकपत्तवण्णं कुट्ठं, येन गुन्नं विय सबलं सरीरं होती’’ति (महाव. अट्ठ. ८८). -सद्दो सब्बेहि उपयोगवन्तेहि पच्चेकं योजेतब्बो. सोसिन्ति खयरोगवन्तं. यथाह – ‘‘सोसोति सोसब्याधि. तस्मिं सति न पब्बाजेतब्बो’’ति (महाव. अट्ठ. ८८). अपमारिकन्ति अपमारवन्तं. यथाह – ‘‘अपमारोति पित्तुम्मारो वा यक्खुम्मारो वा. तत्थ पुब्बवेरिकेन अमनुस्सेन गहितो दुत्तिकिच्छो होति, अप्पमत्तकेपि पन अपमारे सति न पब्बाजेतब्बो’’ति.

राजभटन्ति रञ्ञो भत्तवेतनभटं वा ठानन्तरं पत्तं वा अप्पत्तं वा राजपुरिसं. यथाह – ‘‘अमच्चो वा होतु महामत्तो वा सेवको वा किञ्चि ठानन्तरं पत्तो वा अप्पत्तो वा, यो कोचि रञ्ञो भत्तवेतनभटो. सब्बो ‘राजभटो’ति सङ्ख्यं गच्छती’’ति. चोरन्ति मनुस्सेहि अप्पमादनं गामघातपन्थघातादिकम्मेन पाकटं चोरञ्च. लिखितकन्ति यं कञ्चि चोरिकं वा अञ्ञं वा गरुं राजापराधं कत्वा पलातं, राजा च नं पण्णे वा पोत्थके वा ‘‘इत्थन्नामो यत्थ दिस्सति, तत्थ गहेत्वा मारेतब्बो’’ति वा ‘‘हत्थपादादीनिस्स छिन्दितब्बानी’’ति वा ‘‘एत्तकं नाम दण्डं हरापेतब्बो’’ति वा लिखापेति, एवरूपं लिखितकं.

‘‘कारभेदक’’न्ति गाथाबन्धवसेन रस्सो कतो. कारभेदकन्ति दातब्बकरस्स वा कतचोरकम्मस्स वा कारणा काराघरे पक्खित्तो वा निगळबन्धनादीहि बद्धो वा, ततो सो मुच्चित्वा पलायति, एवरूपं काराभेदकञ्च. यथाह – ‘‘कारा वुच्चति बन्धनागारं, इध पन अन्दुबन्धनं वा होतु सङ्खलिकबन्धनं वा रज्जुबन्धनं वा गामबन्धनं वा निगमबन्धनं वा नगरबन्धनं वा पुरिसगुत्ति वा जनपदबन्धनं वा दीपबन्धनं वा, यो एतेसु यं किञ्चि बन्धनं छिन्दित्वा भिन्दित्वा मुञ्चित्वा विवरित्वा वा पस्समानानं वा अपस्समानानं वा पलायति, सो ‘काराभेदको’ति सङ्ख्यं गच्छती’’ति (महाव. अट्ठ. ९२).

२४८५. कसाहतन्ति इणं गहेत्वा दातुं असमत्थत्ता ‘‘अयमेव ते दण्डो होतू’’ति कसादिना दिन्नप्पहारं अवूपसन्तवणं. यथाह –

‘‘यो वचनपेसनादीनि अकरोन्तो हञ्ञति, न सो कतदण्डकम्मो. यो पन केणिया वा अञ्ञथा वा किञ्चि गहेत्वा खादित्वा पुन दातुं असक्कोन्तो ‘अयमेव ते दण्डो होतू’ति कसाहि हञ्ञति, अयं कसाहतो कतदण्डकम्मो. यो च कसाहि वा हतो होतु अद्धदण्डकादीनं वा अञ्ञतरेन, याव अल्लवणो होति, ताव न पब्बाजेतब्बो’’ति (महाव. अट्ठ. ९४).

लक्खणाहतन्ति एकंसं कत्वा पारुतेन उत्तरासङ्गेन अप्पटिच्छादनीयट्ठाने तत्तेन लोहेन आहतं असच्छविभूतलक्खणेन समन्नागतं. यथाह –

‘‘यस्स पन नलाटे वा उरादीसु वा तत्तेन लोहेन लक्खणं आहतं होति, सो सचे भुजिस्सो, याव अल्लवणो होति, ताव न पब्बाजेतब्बो. सचेपिस्स वणा रुळ्हा होन्ति छविया समपरिच्छेदा, लक्खणं पन पञ्ञायति, तिमण्डलं निवत्थस्स उत्तरासङ्गे कते पटिच्छन्नोकासे चे होति, पब्बाजेतुं वट्टति. अप्पटिच्छन्नोकासे चे, न वट्टती’’ति (महाव. अट्ठ. ९५).

इणायिकञ्चाति मातापितुपितामहादीहि वा अत्तना वा गहितइणं. यथाह –

‘‘इणायिको नाम यस्स पितिपितामहेहि वा इणं गहितं होति, सयं वा इणं गहितं होति, यं वा आठपेत्वा मातापितूहि किञ्चि गहितं होति, सो तं इणं परेसं धारेतीति इणायिको. यं पन अञ्ञे ञातका आठपेत्वा किञ्चि गण्हन्ति, सो न इणायिको. न हि ते तं आठपेतुं इस्सरा. तस्मा तं पब्बाजेतुं वट्टती’’ति (महाव. अट्ठ. ९६).

दासन्ति अन्तोजातो, धनक्कीतो, करमरानीतो, सयं वा दासब्यं उपगतोति चतुन्नं दासानं अञ्ञतरं. दासविनिच्छयो पनेत्थ समन्तपासादिकाय (महाव. अट्ठ. ९७) वित्थारतो गहेतब्बो. पब्बाजेन्तस्स दुक्कटन्ति ‘‘कुट्ठि’’न्तिआदीहि उपयोगवन्तपदेहि पच्चेकं योजेतब्बं.

२४८६. हत्थच्छिन्नन्ति हत्थतले वा मणिबन्धे वा कप्परे वा यत्थ कत्थचि छिन्नहत्थं. अट्ठच्छिन्नन्ति यथा नखं न पञ्ञायति, एवं चतूसु अङ्गुट्ठकेसु अञ्ञतरं वा सब्बे वा यस्स छिन्ना होन्ति, एवरूपं. पादच्छिन्नन्ति यस्स अग्गपादेसु वा गोप्फकेसु वा जङ्घाय वा यत्थ कत्थचि एको वा द्वे वा पादा छिन्ना होन्ति. हत्थपादछिन्नस्सापि पाळियं (महाव. ११९) आगतत्ता सोपि इध वत्तब्बो, यथावुत्तनयेनेव तस्स दुक्कटवत्थुता पञ्ञायतीति न वुत्तोति दट्ठब्बं.

कण्णनासङ्गुलिच्छिन्नन्ति एत्थ ‘‘कण्णच्छिन्नं नासच्छिन्नं कण्णनासच्छिन्नं अङ्गुलिच्छिन्न’’न्ति योजना. कण्णच्छिन्नन्ति यस्स कण्णमूले वा कण्णसक्खलिकाय वा एको वा द्वे वा कण्णा छिन्ना होन्ति. यस्स पन कण्णावट्टे छिन्ना होन्ति, सक्का च होन्ति सङ्घाटेतुं, सो कण्णं सङ्घाटेत्वा पब्बाजेतब्बो. नासच्छिन्नन्ति यस्स अजपदके वा अग्गे वा एकपुटे वा यत्थ कत्थचि नासा छिन्ना होति. यस्स पन नासिका सक्का होति सन्धेतुं, सो तं फासुकं कत्वा पब्बाजेतब्बो. कण्णनासच्छिन्नन्ति तदुभयच्छिन्नं. अङ्गुलिच्छिन्नन्ति यस्स नखसेसं अदस्सेत्वा एका वा बहू वा अङ्गुलियो छिन्ना होन्ति. यस्स पन सुत्ततन्तुमत्तम्पि नखसेसं पञ्ञायति, तं पब्बाजेतुं वट्टति. कण्डरच्छिन्नमेव चाति यस्स कण्डरनामका महान्हारू पुरतो वा पच्छतो वा छिन्ना होन्ति, येसु एकस्सापि छिन्नत्ता अग्गपादेन वा चङ्कमति, मूलेन वा चङ्कमति, न वा पादं पतिट्ठापेतुं सक्कोति.

२४८७. काणन्ति पसन्नन्धो वा होतु पुप्फादीहि वा उपहतपसादो, यो द्वीहि वा एकेन वा अक्खिना न पस्सति, तं काणं. कुणिन्ति हत्थकुणी वा पादकुणी वा अङ्गुलिकुणी वा, यस्स एतेसु हत्थादीसु यं किञ्चि वङ्कं पञ्ञायति, सो कुणी. खुज्जञ्चाति यो उरस्स वा पिट्ठिया वा पस्सस्स वा निक्खन्तत्ता खुज्जसरीरो, तं खुज्जं. यस्स पन किञ्चि किञ्चि अङ्गपच्चङ्गं ईसकं वङ्कं, तं पब्बाजेतुं वट्टति. महापुरिसो एव हि ब्रह्मुजुगत्तो, अवसेसो सत्तो अखुज्जो नाम नत्थि.

वामनन्ति यो जङ्घवामनो वा कटिवामनो वा उभयवामनो वा, तं. तत्थ जङ्घवामनस्स कटितो पट्ठाय हेट्ठिमकायो रस्सो होति, उपरिमकायो परिपुण्णो. कटिवामनस्स कटितो पट्ठाय उपरिमकायो रस्सो होति, हेट्ठिमकायो परिपुण्णो होति. उभयवामनस्स उभोपि काया रस्सा होन्ति. येसं कायरस्सत्ता भूतानं विय परिवटुमो महाकुच्छिघटसदिसो अत्तभावो होति. तं तिविधम्पि पब्बाजेतुं न वट्टति.

फणहत्थकन्ति यस्स वग्गुलिपक्खका विय अङ्गुलियो सम्बद्धा होन्ति, तं. एतं पब्बाजेतुकामेन अङ्गुलन्तरिकायो फालेत्वा सब्बं अन्तरचम्मं अपनेत्वा फासुकं कत्वा पब्बाजेतब्बो. यस्सापि छ अङ्गुलियो होन्ति, तं पब्बाजेतुकामेन अधिकं अङ्गुलिं छिन्दित्वा फासुकं कत्वा पब्बाजेतब्बो.

खञ्जन्ति यो नतजाणुको वा भिन्नजङ्घो वा मज्झे संकुटितपादत्ता कुण्डपादको वा पिट्ठिपादमज्झेन चङ्कमन्तो अग्गे संकुटितपादत्ता कुण्डपादको वा पिट्ठिपादग्गेन चङ्कमन्तो अग्गपादेनेव चङ्कमनखञ्जो वा पण्हिकाय चङ्कमनखञ्जो वा पादस्स बाहिरन्तेन चङ्कमनखञ्जो वा पादस्स अब्भन्तरन्तेन चङ्कमनखञ्जो वा गोप्फकानं उपरि भग्गत्ता सकलेन पिट्ठिपादेन चङ्कमनखञ्जो वा, तं पब्बाजेतुं न वट्टति. एत्थ नतजाणुकोति अन्तोपविट्ठआनतपादो. पक्खहतन्ति यस्स एको हत्थो वा पादो वा अड्ढसरीरं वा सुखं न वहति.

सीपदिन्ति भारपादं. यस्स पादो थूलो होति सञ्जातपीळको खरो, सो न पब्बाजेतब्बो. यस्स पन न ताव खरभावं गण्हाति, सक्का होति उपनाहं बन्धित्वा उदकआवाटे पवेसेत्वा उदकवालिकाय पूरेत्वा यथा सिरा पञ्ञायन्ति, जङ्घा च तेलनाळिका विय होन्ति, एवं मिलापेतुं सक्का, तस्स पादं ईदिसं कत्वा तं पब्बाजेतुं वट्टति. सचे पुन वड्ढति, उपसम्पादेन्तेनापि तथा कत्वाव उपसम्पादेतब्बो. पापरोगिनन्ति यो अरिसभगन्दरपित्तसेम्हकाससोसादीसु येन केनचि रोगेन निच्चातुरो अतेकिच्छरोगो जेगुच्छो अमनापो, तं.

२४८८. जराय दुब्बलन्ति यो जिण्णभावेन दुब्बलो अत्तनो चीवररजनादिकम्मम्पि कातुं असमत्थो, तं. यो पन महल्लकोपि बलवा होति अत्तानं पटिजग्गितुं सक्कोति, सो पब्बाजेतब्बो. अन्धन्ति जच्चन्धं. पधिरञ्चेवाति यो सब्बेन सब्बं न सुणाति, तं. यो पन महासद्दं सुणाति, तं पब्बाजेतुं वट्टति. मम्मनन्ति यस्स वचीभेदो वत्तति, सरणगमनं परिपुण्णं भासितुं न सक्कोति, तादिसं मम्मनम्पि पब्बाजेतुं न वट्टति. यो पन सरणगमनमत्तं परिपुण्णं भासितुं सक्कोति, तं पब्बाजेतुं वट्टति. अथ वा मम्मनन्ति खलितवचनं, यो एकमेव अक्खरं चतुपञ्चक्खत्तुं वदति, तस्सेतमधिवचनं. पीठसप्पिन्ति छिन्निरियापथं. मूगन्ति यस्स वचीभेदो नप्पवत्तति.

२४८९. अत्तनो विरूपभावेन परिसं दूसेन्तेन परिसदूसके (महाव. अट्ठ. ११९) दस्सेतुमाह ‘‘अतिदीघो’’तिआदि. अतिदीघोति अञ्ञेसं सीसप्पमाणनाभिप्पदेसो. अतिरस्सोति वुत्तप्पकारो उभयवामनो विय अतिरस्सो. अतिकाळो वाति झापितखेत्ते खाणुको विय अतिकाळवण्णो. मट्ठतम्बलोहनिदस्सनो अच्चोदातोपि वाति सम्बन्धो, दधितक्कादीहि मज्जितमट्ठतम्बलोहवण्णो अतीव ओदातसरीरोति अत्थो.

२४९०. अतिथूलोवाति भारियमंसो महोदरो महाभूतसदिसो. अतिकिसोति मन्दमंसलोहितो अट्ठिसिराचम्मसरीरो विय. अतिमहासीसो वाति योजना. अतिमहासीसो वाति पच्छिं सीसे कत्वा ठितो विय. ‘‘अतिखुद्दकसीसेन असहितेना’’ति पदच्छेदो. असहितेनाति सरीरस्स अननुरूपेन. ‘‘अतिखुद्दकसीसेना’’ति एतस्स विसेसनं. असहितेन अतिखुद्दकसीसेन समन्नागतोति योजना. यथाह – ‘‘अतिखुद्दकसीसो वा सरीरस्स अननुरूपेन अतिखुद्दकेन सीसेन समन्नागतो’’ति.

२४९१. कुटकुटकसीसोति तालफलपिण्डिसदिसेन सीसेन समन्नागतो. सिखरसीसकोति उद्धं अनुपुब्बतनुकेन सीसेन समन्नागतो, मत्थकतो संकुटिको मूलतो वित्थतो हुत्वा ठितपब्बतसिखरसदिससीसोति अत्थो. वेळुनाळिसमानेनाति महावेळुपब्बसदिसेन. सीसेनाति दीघसीसेन. यथाह – ‘‘नाळिसीसो वा महावेळुपब्बसदिसेन सीसेन समन्नागतो’’ति (महाव. अट्ठ. ११९).

२४९२. कप्पसीसोपीति मज्झे दिस्समानआवाटेन हत्थिकुम्भसदिसेन द्विधाभूतसीसेन समन्नागतो. पब्भारसीसो वाति चतूसु पस्सेसु येन केनचि पस्सेन ओणतेन सीसेन समन्नागतो. वणसीसकोति वणेहि समन्नागतसीसो. कण्णिककेसो वाति पाणकेहि खायितकेदारे सस्ससदिसेहि तहिं तहिं उट्ठितेहि केसेहि समन्नागतो. थूलकेसोपि वाति तालहीरसदिसेहि केसेहि समन्नागतो.

२४९३. पूतिसीसोति दुग्गन्धसीसो. निल्लोमसीसो वाति लोमरहितसीसो. जातिपण्डरकेसकोति जातिफलितेहि पण्डरकेसो वा. जातिया तम्बकेसो वाति आदित्तेहि विय तम्बवण्णेहि केसेहि समन्नागतो. आवट्टसीसकोति गुन्नं सरीरे आवट्टसदिसेहि उद्धग्गेहि केसावट्टेहि समन्नागतो.

२४९४. सीसलोमेकबद्धेहि भमुकेहि युतोपीति सीसलोमेहि सद्धिं एकाबद्धलोमेहि भमुकेहि समन्नागतो. सम्बद्धभमुको वाति एकाबद्धउभयभमुको, मज्झे सञ्जातलोमेहि भमुकेहि समन्नागतोति अत्थो. निल्लोमभमुकोपि वाति भमुलोमरहितो. निल्लोमभमुकोपि वाति पि-सद्देन अवुत्तसमुच्चयत्थेन मक्कटभमुको सङ्गहितो.

२४९५. महन्तखुद्दनेत्तोवाति एत्थ नेत्त-सद्दो महन्तखुद्द-सद्देहि पच्चेकं योजेतब्बो, महन्तनेत्तो वा खुद्दकनेत्तो वाति अत्थो. महन्तनेत्तो वाति अतिमहन्तेहि नेत्तेहि समन्नागतो. खुद्दकनेत्तो वाति महिंसचम्मे वासिकोणेन पहरित्वा कतछिद्दसदिसेहि अतिखुद्दकक्खीहि समन्नागतो. विसमलोचनोति एकेन महन्तेन, एकेन खुद्दकेन अक्खिना समन्नागतो. केकरो वापीति तिरियं पस्सन्तो. एत्थ अपि-सद्देन निक्खन्तक्खिं सम्पिण्डेति, यस्स कक्कटकस्सेव अक्खितारका निक्खन्ता होन्ति. गम्भीरनेत्तोति यस्स गम्भीरे उदपाने उदकतारका विय अक्खितारका पञ्ञायन्ति. एत्थ च उदकतारका नाम उदकपुब्बुळं. अक्खितारकाति अक्खिगेण्डका. विसमचक्कलोति एकेन उद्धं, एकेन अधोति एवं विसमजातेहि अक्खिचक्केहि समन्नागतो.

२४९६. जतुकण्णोवाति अतिखुद्दिकाहि कण्णसक्खलीहि समन्नागतो. मूसिककण्णो वाति मूसिकानं कण्णसदिसेहि कण्णेहि समन्नागतो. हत्थिकण्णोपि वाति अननुरूपाहि महन्ताहि हत्थिकण्णसदिसाहि कण्णसक्खलीहि समन्नागतो. छिद्दमत्तककण्णो वाति यस्स विना कण्णसक्खलीहि कण्णच्छिद्दमेव होति. अविद्धकण्णकोति कण्णबन्धत्थाय अविद्धेन कण्णेन समन्नागतो.

२४९७. टङ्कितकण्णो वाति गोभत्तनाळिकाय अग्गसदिसेहि कण्णेहि समन्नागतो, गोहनुकोटिसण्ठानेहि कण्णेहि समन्नागतोति अत्थो. पूतिकण्णोपि वाति सदा पग्घरितपुब्बेन कण्णेन समन्नागतो. पूतिकण्णोपीति अपि-सद्देन कण्णभगन्दरिको गहितो. कण्णभगन्दरिकोति निच्चपूतिना कण्णेन समन्नागतो. अविद्धकण्णो परिसदूसको वुत्तो, कथं योनकजातीनं पब्बज्जाति आह ‘‘योनकादिप्पभेदोपि, नायं परिसदूसको’’ति, कण्णावेधनं योनकानं सभावो, अयं योनकादिप्पभेदो परिसदूसको न होतीति वुत्तं होति.

२४९८. अतिपिङ्गलनेत्तोति अतिसयेन पिङ्गलेहि नेत्तेहि समन्नागतो. मधुपिङ्गलं पन पब्बाजेतुं वट्टति. निप्पखुमक्खि वाति अक्खिदलरोमेहि विरहितअक्खिको. पखुम-सद्दो हि लोके अक्खिदलरोमेसु निरुळ्हो. अस्सुपग्घरनेत्तो वाति पग्घरणस्सूहि नेत्तेहि समन्नागतो. पक्कपुप्फितलोचनोति पक्कलोचनो पुप्फितलोचनोति योजना. परिपक्कनेत्तो सञ्जातपुप्फनेत्तोति अत्थो.

२४९९. महानासोति सरीरस्स अननुरूपाय महतिया नासाय समन्नागतो. अतिखुद्दकनासिकोति तथा अतिखुद्दिकाय नासाय समन्नागतो. चिपिटनासो वाति चिपिटाय अन्तो पविट्ठाय विय अल्लिनासाय समन्नागतो. चिपिटनासो वाति अवुत्तविकप्पत्थेन वा-सद्देन दीघनासिको सङ्गय्हति. सो च सुकतुण्डसदिसाय जिव्हाय लेहितुं सक्कुणेय्याय नासिकाय समन्नागतो. कुटिलनासिकोति मुखमज्झे अप्पतिट्ठहित्वा एकपस्से ठितनासिको.

२५००. निच्चविस्सवनासो वाति निच्चपग्घरितसिङ्घाणिकनासो वा. महामुखोति यस्स पटङ्गमण्डुकस्सेव मुखनिमित्तंयेव महन्तं होति, मुखं पन लाबुसदिसं अतिखुद्दकं. पटङ्गमण्डुको नाम महामुखमण्डुको. वङ्कभिन्नमुखो वापीति एत्थ ‘‘वङ्कमुखो वा भिन्नमुखो वापी’’ति योजना. वङ्कमुखोति भमुकस्स, नलातस्स वा एकपस्से निन्नताय वङ्कमुखो. भिन्नमुखो वाति मक्कटस्सेव भिन्नमुखो. महाओट्ठोपि वाति उक्खलिमुखवट्टिसदिसेहि ओट्ठेहि समन्नागतो.

२५०१. तनुकओट्ठो वाति भेरिचम्मसदिसेहि दन्ते पिदहितुं असमत्थेहि ओट्ठेहि समन्नागतो. भेरिचम्मसदिसेहीति भेरिमुखचम्मसदिसेहि. तनुकओट्ठो वाति एत्थ वा-सद्देन महाधरोट्ठो वा तनुकउत्तरोट्ठो वा तनुकअधरोट्ठो वाति तयो विकप्पा सङ्गहिता. विपुलुत्तरओट्ठकोति महाउत्तरोट्ठो. ओट्ठछिन्नोति यस्स एको वा द्वे वा ओट्ठा छिन्ना होन्ति. उप्पक्कमुखोति पक्कमुखो. एळमुखोपि वाति निच्चपग्घरणमुखो.

२५०२-३. सङ्खतुण्डोपीति बहि सेतेहि अन्तो अतिरत्तेहि ओट्ठेहि समन्नागतो. दुग्गन्धमुखोति दुग्गन्धकुणपमुखो. महादन्तोपीति अट्ठकदन्तसदिसेहि समन्नागतो . अच्चन्तन्ति अतिसयेन. ‘‘हेट्ठा उपरितो वापि, बहि निक्खन्तदन्तको’’ति इदं ‘‘असुरदन्तको’’ति एतस्स अत्थपदं. असुरोति दानवो. ‘‘सिप्पिदन्तो वा ओट्ठदन्तो वा’’ति गण्ठिपदे लिखितो. यस्स पन सक्का होन्ति ओट्ठेहि पिदहितुं, कथेन्तस्सेव पञ्ञायति, नो अकथेन्तस्स, तं पब्बाजेतुं वट्टति. अदन्तोति दन्तरहितो. पूतिदन्तोति पूतिभूतेहि दन्तेहि समन्नागतो.

२५०४. ‘‘अतिखुद्दकदन्तको’’ति इमस्स ‘‘यस्सा’’तिआदि अपवादो. यस्स दन्तन्तरे काळकदन्तसन्निभो कलन्दकदन्तसदिसो दन्तो सुखुमोव ठितो चे, तं तु पब्बाजेतुं वट्टतीति योजना. पब्बाजेतुम्पीति एत्थ पि-सद्दो तु-सद्दत्थो.

२५०५. यो पोसोति सम्बन्धो. महाहनुकोति गोहनुसदिसेन हनुना समन्नागतो. ‘‘रस्सेन हनुना युतो’’ति इदं ‘‘चिपिटहनुको वा’’ति इमस्स अत्थपदं. यथाह – ‘‘चिपिटहनुको वा अन्तोपविट्ठेन विय अतिरस्सेन हनुकेन समन्नागतो’’ति (महाव. अट्ठ. ११९). चिपिटहनुको वापीति एत्थ पि-सद्देन ‘‘भिन्नहनुको वा वङ्कहनुको वा’’ति विकप्पद्वयं सङ्गण्हाति.

२५०६. निम्मस्सुदाठिको वापीति भिक्खुनिसदिसमुखो. अतिदीघगलोपि वाति बकगलसदिसेन गलेन समन्नागतो. अतिरस्सगलोपि वाति अन्तोपविट्ठेन विय गलेन समन्नागतो. भिन्नगलो वा गण्डगलोपि वाति योजना, भिन्नगलट्ठिको वा गण्डेन समन्नागतगलोपि वाति अत्थो.

२५०७. भट्ठंसकूटोवाति मातुगामस्स विय भट्ठेन अंसकूटेन समन्नागतो. भिन्नपिट्ठि वा भिन्नउरोपि वाति योजना, सुदीघहत्थो वा सुरस्सहत्थो वाति योजना, अतिदीघहत्थो वा अतिरस्सहत्थो वाति अत्थो. वा-सद्देन अहत्थएकहत्थानं गहणं. कच्छुसमायुतो वा कण्डुसमायुतो वाति योजना. वा-सद्देन ‘‘दद्दुगत्तो वा गोधागत्तो वा’’ति इमे द्वे सङ्गण्हाति. तत्थ गोधागत्तो वाति यस्स गोधाय विय गत्ततो चुण्णानि पतन्ति.

२५०८. महानिसदमंसोति इमस्स अत्थपदं ‘‘उद्धनग्गुपमायुतो’’ति. यथाह – ‘‘महाआनिसदो वा उद्धनकूटसदिसेहि आनिसदमंसेहि अच्चुग्गतेहि समन्नागतो’’ति (महाव. अट्ठ. ११९). महानिसदमंसो वाति एत्थ वा-सद्देन भट्ठकटिको सङ्गहितो. वातण्डिकोति अण्डकोसेसु वुद्धिरोगेन समन्नागतो. महाऊरूति सरीरस्स अननुरूपेहि महन्तेहि सत्तीहि समन्नागतो. सङ्घट्टनकजाणुकोति अञ्ञमञ्ञं सङ्घट्टेहि जाणूहि समन्नागतो.

२५०९. भिन्नजाणूति यस्स एको वा द्वे वा जाणू भिन्ना होन्ति. महाजाणूति महन्तेन जाणुना समन्नागतो. दीघजङ्घोति यट्ठिसदिसजङ्घो. विकटो वाति तिरियं गमनपादेहि समन्नागतो, यस्स चङ्कमतो जाणुका बहि निग्गच्छन्ति. पण्हो वाति पच्छतो परिवत्तपादेहि समन्नागतो, यस्स चङ्कमतो जाणुका अन्तो पविसन्ति. ‘‘पन्तो’’ति च ‘‘सण्हो’’ति च एतस्सेव वेवचनानि. उब्बद्धपिण्डिकोति हेट्ठा ओरुळ्हाहि वा उपरि आरुळ्हाहि वा महतीहि जङ्घपिण्डिकाहि समन्नागतो.

२५१०. यट्ठिजङ्घोति यट्ठिसदिसाय जङ्घाय समन्नागतो. महाजङ्घोति सरीरस्स अननुरूपाय महतिया जङ्घाय समन्नागतो. महापादोपि वाति सरीरस्स अननुरूपेहि महन्तेहि पादेहि समन्नागतो. अपि-सद्देन थूलजङ्घपिण्डिको सङ्गहितो, भत्तपुटसदिसाय थूलाय जङ्घपिण्डिया समन्नागतोति अत्थो. पिट्ठिकपादो वाति पादवेमज्झतो उट्ठितजङ्घो. महापण्हिपि वाति अननुरूपेहि अतिमहन्तेहि पण्हीहि समन्नागतो.

२५११. वङ्कपादोति अन्तो वा बहि वा परिवत्तपादवसेन दुविधो वङ्कपादो. गण्ठिकङ्गुलिकोति सिङ्गिवेरफणसदिसाहि अङ्गुलीहि समन्नागतो. ‘‘अन्धनखो वापी’’ति एतस्स अत्थपदं ‘‘काळपूतिनखोपि चा’’ति. यथाह – ‘‘अन्धनखो वा काळवण्णेहि पूतिनखेहि समन्नागतो’’ति (महाव. अट्ठ. ११९).

२५१२. इच्चेवन्ति यथावुत्तवचनीयनिदस्सनत्थोयं निपातसमुदायो. अङ्गवेकल्लताय बहुविधत्ता अनवसेसं वेकल्लप्पकारं सङ्गण्हितुमाह ‘‘इच्चेवमादिक’’न्ति.

परिसदूसककथावण्णना.

२५१४. पत्तचीवरन्ति एत्थ ‘‘सामणेरस्सा’’ति अधिकारतो लब्भति. अन्तो निक्खिपतोति ओवरकादीनं अन्तो निक्खिपन्तस्स. सब्बपयोगेसूति पत्तचीवरस्स आमसनादिसब्बपयोगेसु.

२५१५-६. दण्डकम्मं कत्वाति दण्डकम्मं योजेत्वा. दण्डेन्ति विनेन्ति एतेनाति दण्डो, सोयेव कत्तब्बत्ता कम्मन्ति दण्डकम्मं, आवरणादि. अनाचारस्स दुब्बचसामणेरस्स केवलं हितकामेन भिक्खुना दण्डकम्मं कत्वा दण्डकम्मं योजेत्वा यागुं वा भत्तं वा वा-सद्देन पत्तं वा चीवरं वा दस्सेत्वा ‘‘दण्डकम्मे आहटे त्वं इदं लच्छसि’’ इति भासितुं वट्टतीति योजना. किराति पदपूरणत्थे निपातो.

२५१७. धम्मसङ्गाहकत्थेरेहि ठपितदण्डकम्मं दस्सेतुमाह ‘‘अपराधानुरूपेना’’तिआदि. तं अपराधानुरूपदण्डकम्मं नाम वालिकासलिलादीनं आहरापनमेवाति योजेतब्बं. आदि-सद्देन दारुआदीनं आहरापनं गण्हाति. तञ्च खो ‘‘ओरमिस्सती’’ति अनुकम्पाय, न ‘‘नस्सिस्सति विब्भमिस्सती’’तिआदिनयप्पवत्तेन पापज्झासयेन.

२५१८-९. अकत्तब्बं दण्डकम्मं दस्सेतुमाह ‘‘सीसे वा’’तिआदि. सीसे वाति एत्थ ‘‘सामणेरस्सा’’ति अधिकारतो लब्भति. पासाणादीनीति एत्थ आदि-सद्देन इट्ठकादीनं गहणं. सामणेरं उण्हे पासाणे निपज्जापेतुं वा उण्हाय भूमिया निपज्जापेतुं वा उदकं पवेसेतुं वा भिक्खुनो न वट्टतीति योजना.

भगवता अनुञ्ञातदण्डकम्मं दस्सेतुमाह ‘‘इधा’’तिआदि. इधाति इमस्मिं दण्डकम्माधिकारे. आवरणमत्तन्ति ‘‘मा इध पाविसी’’ति निवारणमत्तं. पकासितन्ति ‘‘अनुजानामि, भिक्खवे, यत्थ वा वसति, यत्थ वा पटिक्कमति, तत्थ आवरणं कातु’’न्ति (महाव. १०७) भासितं.

‘‘यत्थ वा वसति, यत्थ वा पटिक्कमतीति यत्थ वसति वा पविसति वा, उभयेनापि अत्तनो परिवेणञ्च वस्सग्गेन पत्तसेनासनञ्च वुत्त’’न्ति (महाव. अट्ठ. १०७) अट्ठकथाय वुत्तत्ता याव योजितं दण्डकम्मं करोन्ति, ताव अत्तनो पुग्गलिकपरिवेणं वा वस्सग्गेन पत्तसेनासनं वा पविसितुं अदत्वा निवारणं आवरणं नाम. अट्ठकथायं ‘‘अत्तनो’’ति वचनं ये आवरणं करोन्ति, ते आचरियुपज्झाये सन्धाय वुत्तन्ति विञ्ञायति. केचि पनेत्थ ‘‘अत्तनो’’ति इदं यस्स आवरणं करोन्ति, तं सन्धाय वुत्तन्ति गहेत्वा तत्थ विनिच्छयं वदन्ति. केचि उभयथापि अत्थं गहेत्वा उभयत्थापि आवरणं कातब्बन्ति वदन्ति. वीमंसित्वा यमेत्थ युत्ततरं, तं गहेतब्बं.

निवारणकथावण्णना.

२५२०. पक्खो च ओपक्कमिको च आसित्तो चाति विग्गहो. एत्थ च ‘‘अनुपोसथे उपोसथं करोती’’तिआदीसु यथा उपोसथदिने कत्तब्बकम्मं ‘‘उपोसथो’’ति वुच्चति, तथा मासस्स पक्खे पण्डकभावमापज्जन्तो ‘‘पक्खो’’ति वुत्तो. अथ वा पक्खपण्डको पक्खो उत्तरपदलोपेन यथा ‘‘भीमसेनो भीमो’’ति. इदञ्च पापानुभावेन कण्हपक्खेयेव पण्डकभावमापज्जन्तस्स अधिवचनं. यथाह ‘‘अकुसलविपाकानुभावेन काळपक्खे काळपक्खे पण्डको होति, जुण्हपक्खे पनस्स परिळाहो वूपसम्मति, अयं पक्खपण्डको’’ति (महाव. अट्ठ. १०९).

यस्स उपक्कमेन बीजानि अपनीतानि, अयं ओपक्कमिकपण्डको. यस्स परेसं अङ्गजातं मुखेन गहेत्वा असुचिना आसित्तस्स परिळाहो वूपसम्मति, अयं आसित्तपण्डको. उसूयकोति यस्स परेसं अज्झाचारं पस्सतो उसूयाय उप्पन्नाय परिळाहो वूपसम्मति, अयं उसूयपण्डको. यो पटिसन्धियंयेव अभावको उप्पन्नो, अयं नपुंसकपण्डको.

२५२१. तेसूति तेसु पञ्चसु पण्डकेसु. ‘‘पक्खपण्डकस्स यस्मिंपक्खे पण्डको होति, तस्मिंयेवस्स पक्खे पब्बज्जा वारिता’’ति (महाव. अट्ठ. १०९) कुरुन्दियं वुत्तत्ता ‘‘तिण्णं निवारिता’’ति इदं तस्स पण्डकस्स पण्डकपक्खं सन्धाय वुत्तन्ति गहेतब्बं.

२५२२. ‘‘नासेतब्बो’’ति इदं लिङ्गनासनं सन्धाय वुत्तं. यथाह ‘‘सोपि लिङ्गनासनेनेव नासेतब्बो’’ति (महाव. अट्ठ. १०९). एस नयो उपरिपि ईदिसेसु ठानेसु.

पण्डककथावण्णना.

२५२३. थेनेतीति थेनो, लिङ्गस्स पब्बजितवेसस्स थेनो लिङ्गथेनो. संवासस्स भिक्खुवस्सगणनादिकस्स थेनो संवासथेनो. तदुभयस्स चाति तस्स लिङ्गस्स, संवासस्स च उभयस्स थेनोति सम्बन्धो. एस तिविधोपि थेय्यसंवासको नाम पवुच्चतीति योजना.

२५२४-६. तत्थ तेसु तीसु थेय्यसंवासकेसु यो सयमेव पब्बजित्वा भिक्खुवस्सानि न गण्हति, यथावुड्ढं वन्दनम्पि नेव गण्हति, अपि-सद्देन आसनेन नेव पटिबाहति उपोसथपवारणादीसु नेव सन्दिस्सतीति सङ्गण्हनतो तदुभयम्पि न करोति, अयं लिङ्गमत्तस्स पब्बजितवेसमत्तस्स थेनतो चोरिकाय गहणतो लिङ्गत्थेनो सियाति योजना.

यो च पब्बजितो हुत्वा भिक्खुवस्सानि गण्हति, सो यथावुड्ढवन्दनादिकं संवासं सादियन्तोव संवासत्थेनको मतोति योजना. यथाह – ‘‘भिक्खुवस्सगणनादिको हि सब्बोपि किरियभेदो इमस्मिं अत्थे ‘संवासो’ति वेदितब्बो’’ति (महाव. अट्ठ. ११०).

वुत्तनयोयेवाति उभिन्नं पच्चेकं वुत्तलक्खणमेव एतस्स लक्खणन्ति कत्वा वुत्तं. अयं तिविधोपि थेय्यसंवासको अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो, पुन पब्बज्जं याचन्तोपि न पब्बाजेतब्बो. ब्यतिरेकमुखेन थेय्यसंवासलक्खणं नियमेतुं अट्ठकथाय (महाव. अट्ठ. ११०) वुत्तगाथाद्वयं उदाहरन्तो आह ‘‘यथाह चा’’ति. यथा अट्ठकथाचरियो राजदुब्भिक्खादिगाथाद्वयमाह, तथायमत्थो ब्यतिरेकतो वेदितब्बोति अधिप्पायो.

२५२७-८. राजदुब्भिक्खकन्तार-रोगवेरिभयेहि वाति एत्थ भय-सद्दो पच्चेकं योजेतब्बो ‘‘राजभयेन दुब्भिक्खभयेना’’तिआदिना. चीवराहरणत्थं वाति अत्तना परिच्चत्तचीवरं पुन विहारं आहरणत्थाय. इध इमस्मिं सासने. संवासं नाधिवासेति, याव सो सुद्धमानसोति राजभयादीहि गहितलिङ्गताय सो सुद्धमानसो याव संवासं नाधिवासेतीति अत्थो.

यो हि राजभयादीहि विना केवलं भिक्खू वञ्चेत्वा तेहि सद्धिं वसितुकामताय लिङ्गं गण्हाति, सो असुद्धचित्तताय लिङ्गग्गहणेनेव थेय्यसंवासको नाम होति. अयं पन तादिसेन असुद्धचित्तेन भिक्खू वञ्चेतुकामताय अभावतो याव संवासं नाधिवासेति, ताव थेय्यसंवासको नाम न होति. तेनेव ‘‘राजभयादीहि गहितलिङ्गानं ‘गिही मं समणोति जानन्तू’ति वञ्चनाचित्ते सतिपि भिक्खूनं वञ्चेतुकामताय अभावा दोसो न जातो’’ति तीसुपि गण्ठिपदेसु वुत्तं.

केचि पन ‘‘वूपसन्तभयता इध सुद्धचित्तता’’ति वदन्ति, एवञ्च सति सो वूपसन्तभयो याव संवासं नाधिवासेति, ताव थेय्यसंवासको नाम न होतीति अयमत्थो विञ्ञायति. इमस्मिञ्च अत्थे विञ्ञायमाने अवूपसन्तभयस्स संवाससादियनेपि थेय्यसंवासकता न होतीति आपज्जेय्य, न च अट्ठकथायं अवूपसन्तभयस्स संवाससादियने अथेय्यसंवासकता दस्सिता. ‘‘सब्बपासण्डियभत्तानि भुञ्जन्तो’’ति च इमिना अवूपसन्तभयेनापि संवासं असादियन्तेनेव वसितब्बन्ति दीपेति. तेनेव तीसुपि गण्ठिपदेसु वुत्तं ‘‘यस्मा विहारं आगन्त्वा सङ्घिकं गण्हन्तस्स संवासं परिहरितुं दुक्करं, तस्मा ‘सब्बपासण्डियभत्तानि भुञ्जन्तो’ति इदं वुत्त’’न्ति. तस्मा राजभयादीहि गहितलिङ्गता चेत्थ सुद्धचित्तताति गहेतब्बं.

ताव एस थेय्यसंवासको नाम न वुच्चतीति योजना. अयमेत्थ सङ्खेपो, वित्थारो पन ‘‘तत्रायं वित्थारनयो’’ति अट्ठकथायं (महाव. अट्ठ. ११०) आगतनयेन वेदितब्बो.

थेय्यसंवासककथावण्णना.

२५२९-३०. यो उपसम्पन्नो भिक्खु ‘‘अहं तित्थियो भविस्स’’न्ति सलिङ्गेनेव अत्तनो भिक्खुवेसेनेव तित्थियानं उपस्सयं याति चेति सम्बन्धो. तित्थियेसु पक्कन्तको पविट्ठो तित्थियपक्कन्तको. तेसं लिङ्गे निस्सितेति तेसं तित्थियानं वेसे गहिते.

२५३१. ‘‘अहं तित्थियो भविस्स’’न्ति कुसचीरादिकं यो सयमेव निवासेति, सोपि पक्कन्तको तित्थियपक्कन्तको सियाति योजना.

२५३२-४. नग्गो तेसं आजीवकादीनं उपस्सयं गन्त्वाति योजना. केसे लुञ्चापेतीति अत्तनो केसे लुञ्चापेति. तेसं वतानि आदियति वाति योजना. वतानि आदियतीति उक्कुटिकप्पधानादीनि वा वतानि आदियति. तेसं तित्थियानं मोरपिञ्छादिकं लिङ्गं सञ्ञाणं सचे गण्हाति वा तेसं पब्बज्जं, लद्धिमेव वा सारतो वा एति उपगच्छति वाति योजना. ‘‘अयं पब्बज्जा सेट्ठाति सेट्ठभावं वा उपगच्छती’’ति (महाव. अट्ठ. ११० तित्थियपक्कन्तककथा) अट्ठकथायं वुत्तं. एस तित्थियपक्कन्तको होति एव, न पन विमुच्चति तित्थियपक्कन्तभावतो. नग्गस्स गच्छतोति ‘‘आजीवको भविस्स’’न्ति कासायादीनि अनादाय नग्गस्स आजीवकानं उपसंगच्छतो.

२५३५. थेय्यसंवासकोअनुपसम्पन्नवसेन वुत्तो, नो उपसम्पन्नवसेन. इमिना ‘‘उपसम्पन्नो भिक्खु कूटवस्सं गण्हन्तोपि अस्समणो न होति. लिङ्गे सउस्साहो पाराजिकं आपज्जित्वा भिक्खुवस्सादीनि गणेन्तोपि थेय्यसंवासको न होती’’ति अट्ठकथागतविनिच्छयं दीपेति. तथा वुत्तोति योजना. ‘‘उपसम्पन्नभिक्खुना’’ति इमिना अनुपसम्पन्नं निवत्तेति. तेन च ‘‘सामणेरो सलिङ्गेन तित्थायतनं गतोपि पुन पब्बज्जञ्च उपसम्पदञ्च लभती’’ति कुरुन्दट्ठकथागतविनिच्छयं दस्सेति.

तित्थियपक्कन्तकस्स किं कातब्बन्ति? न पब्बाजेतब्बो, पब्बाजितोपि न उपसम्पादेतब्बो, उपसम्पादितो च कासायानि अपनेत्वा सेतकानि दत्वा गिहिभावं उपनेतब्बो. अयमत्थो च ‘‘तित्थियपक्कन्तको भिक्खवे अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’’ति (महाव. ११०) पाळितो च ‘‘सो न केवलं न उपसम्पादेतब्बो, अथ खो न पब्बाजेतब्बोपी’’ति (महाव. अट्ठ. ११० तित्थियपक्कन्तककथा) अट्ठकथावचनतो च वेदितब्बो.

तित्थियपक्कन्तककथावण्णना.

२५३६. इधाति इमस्मिं पब्बज्जूपसम्पदाधिकारे. मनुस्सजातिकतो अञ्ञस्स तिरच्छानगतेयेव अन्तोगधत्तं दस्सेतुमाह ‘‘यक्खो सक्कोपि वा’’ति. तिरच्छानगतो वुत्तोति एत्थ इति-सद्दो लुत्तनिद्दिट्ठो. ‘‘तिरच्छानगतो, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’’ति (महाव. १११) वचनतो पब्बज्जापि उपलक्खणतो निवारितायेवाति कत्वा वुत्तं ‘‘पब्बाजेतुं न वट्टती’’ति. तेन तिरच्छानगतो च भगवतो अधिप्पायञ्ञूहि अट्ठकथाचरियेहि न पब्बाजेतब्बोति (महाव. अट्ठ. १११) वुत्तं.

तिरच्छानकथावण्णना.

२५३७. पञ्चानन्तरिके पोसेति मातुघातको, पितुघातको, अरहन्तघातको, लोहितुप्पादको, सङ्घभेदकोति आनन्तरियकम्मेहि समन्नागते पञ्च पुग्गले.

तत्थ मातुघातको (महाव. अट्ठ. ११२) नाम येन मनुस्सित्थिभूता जनिका माता सयम्पि मनुस्सजातिकेनेव सता सञ्चिच्च जीविता वोरोपिता, अयं आनन्तरियेन मातुघातककम्मेन मातुघातको, एतस्स पब्बज्जा च उपसम्पदा च पटिक्खित्ता. येन पन मनुस्सित्थिभूतापि अजनिका पोसावनिकमाता वा चूळमाता वा महामाता वा जनिकापि वा नमनुस्सित्थिभूता माताघातिता, तस्स पब्बज्जा न वारिता, न च आनन्तरियो होति. येन सयं तिरच्छानभूतेन मनुस्सित्थिभूता माता घातिता, सोपि आनन्तरियो न होति, तिरच्छानगतत्ता पनस्स पब्बज्जा पटिक्खित्ताव. पितुघातकेपि एसेव नयो. सचेपि हि वेसिया पुत्तो होति, ‘‘अयं मे पिता’’ति न जानाति, यस्स सम्भवेन निब्बत्तो, सो चे अनेन घातितो, ‘‘पितुघातको’’त्वेव सङ्ख्यं गच्छति, आनन्तरियञ्च फुसति.

अरहन्तघातकोपि मनुस्सअरहन्तवसेनेव वेदितब्बो. मनुस्सजातियञ्हि अन्तमसो अपब्बजितम्पि खीणासवं दारकं वा दारिकं वा सञ्चिच्च जीविता वोरोपेन्तो अरहन्तघातकोव होति, आनन्तरियञ्च फुसति, पब्बज्जा चस्स वारिता. अमनुस्सजातिकं पन अरहन्तं, मनुस्सजातिकं वा अवसेसं अरियपुग्गलं घातेत्वा आनन्तरियो न होति, पब्बज्जापिस्स न वारिता, कम्मं पन बलवं होति. तिरच्छानो मनुस्सअरहन्तम्पि घातेत्वा आनन्तरियो न होति, कम्मं पन भारियं.

यो देवदत्तो विय दुट्ठचित्तेन वधकचित्तेन तथागतस्स जीवमानकसरीरे खुद्दकमक्खिकाय पिवनकमत्तम्पि लोहितं उप्पादेति, अयं लोहितुप्पादको नाम, एतस्स पब्बज्जा च उपसम्पदा च वारिता. यो पन रोगवूपसमनत्थं जीवको विय सत्थेन फालेत्वा पूतिमंसञ्च लोहितञ्च नीहरित्वा फासुं करोति, बहुं सो पुञ्ञं पसवति.

यो देवदत्तो विय सासनं उद्धम्मं उब्बिनयं कत्वा चतुन्नं कम्मानं अञ्ञतरवसेन सङ्घं भिन्दति, अयं सङ्घभेदको नाम, एतस्स पब्बज्जा च उपसम्पदा च वारिता. ‘‘मातुघातको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’’तिआदिकाय (महाव. ११२) पाळिया उपसम्पदापटिक्खेपो पब्बज्जापटिक्खेपस्स उपलक्खणन्ति आह ‘‘पब्बाजेन्तस्स दुक्कट’’न्ति.

उभतोब्यञ्जनञ्चेव भिक्खुनिदूसकञ्च तथा पब्बाजेन्तस्स दुक्कटन्ति सम्बन्धो. उभतोब्यञ्जनन्ति क-कारलोपेन निद्देसो. इत्थिनिमित्तुप्पादनकम्मतो च पुरिसनिमित्तुप्पादनकम्मतो च उभतो ब्यञ्जनमस्स अत्थीति उभतोब्यञ्जनको. सो दुविधो होति इत्थिउभतोब्यञ्जनको, पुरिसउभतोब्यञ्जनकोति.

तत्थ इत्थिउभतोब्यञ्जनकस्स (महाव. अट्ठ. ११६) इत्थिनिमित्तं पाकटं होति, पुरिसनिमित्तं पटिच्छन्नं. पुरिसउभतोब्यञ्जनकस्स पुरिसनिमित्तं पाकटं होति, इत्थिनिमित्तं पटिच्छन्नं. इत्थिउभतोब्यञ्जनकस्स इत्थीसु पुरिसत्तं करोन्तस्स इत्थिनिमित्तं पटिच्छन्नं होति, पुरिसनिमित्तं पाकटं होति. पुरिसउभतोब्यञ्जनकस्स पुरिसानं इत्थिभावं उपगच्छन्तस्स पुरिसनिमित्तं पटिच्छन्नं होति, इत्थिनिमित्तं पाकटं होति. इत्थिउभतोब्यञ्जनको सयञ्च गब्भं गण्हाति, परञ्च गब्भं गण्हापेति. पुरिसउभतोब्यञ्जनको सयं न गण्हाति, परं गण्हापेतीति इदमेतेसं नानाकरणं. इमस्स पन दुविधस्सापि उभतोब्यञ्जनकस्सनेव पब्बज्जा अत्थि, न उपसम्पदाति इदमिध सन्निट्ठानं वेदितब्बं.

यो पकतत्तं भिक्खुनिं (महाव. अट्ठ. ११५) तिण्णं मग्गानं अञ्ञतरस्मिं दूसेति, अयं भिक्खुनिदूसको नाम, एतस्स पब्बज्जा च उपसम्पदा च वारिता. यो पन कायसंसग्गेन सीलविनासं पापेति, तस्स पब्बज्जा च उपसम्पदा च न वारिता. बलक्कारेन पन ओदातवत्थवसनं कत्वा अनिच्छमानंयेव दूसेन्तोपि भिक्खुनिदूसकोयेव. बलक्कारेन पन ओदातवत्थवसनं कत्वा इच्छमानं दूसेन्तो भिक्खुनिदूसको न होति. कस्मा? यस्मा गिहिभावे सम्पटिच्छितमत्तेयेव सा अभिक्खुनी होति. सकिं सीलविपन्नं पन पच्छा दूसेन्तो नेव भिक्खुनिदूसको होति, पब्बज्जम्पि उपसम्पदम्पि लभति.

२५३८. पाळिअट्ठकथाविमुत्तं आचरियपरम्पराभतविनिच्छयं दस्सेतुमाह ‘‘एकतो’’तिआदि. ‘‘एकतो’’ति इमिना भिक्खुसङ्घस्सापि गहणं भवेय्याति तं परिवज्जेतुं ‘‘भिक्खुनीनं तु सन्तिके’’ति वुत्तं. एतेन तंदूसकस्स भब्बतं दीपेति. सो नेव भिक्खुनिदूसको सिया, ‘‘उपसम्पदं लभतेव च पब्बज्जं, सा च नेव पराजिता’’ति इदं दुतियगाथाय इधानेत्वा योजेतब्बं. केवलं भिक्खुनिसङ्घे उपसम्पन्ना नाम न होतीति अधिप्पायेनेव वुत्तं. ‘‘सा च नेव पराजिता’’ति इमिना तस्सा च पुन पब्बज्जूपसम्पदाय भब्बतं दीपेति. अयमत्थो अट्ठकथागण्ठिपदेपि वुत्तोयेव ‘‘भिक्खुनीनं वसेन एकतोउपसम्पन्नं दूसेत्वा भिक्खुनिदूसको न होति, पब्बज्जादीनि लभति, सा च पाराजिका न होतीति विनिच्छयो’’ति.

२५३९. ‘‘सिक्खमानासामणेरीसु च विप्पटिपज्जन्तो नेव भिक्खुनिदूसको होति, पब्बज्जम्पि उपसम्पदम्पि लभती’’ति (महाव. अट्ठ. ११५) अट्ठकथागतविनिच्छयं दस्सेतुमाह ‘‘सचे अनुपसम्पन्नदूसको’’ति. ‘‘उपसम्पदं लभतेव च पब्बज्ज’’न्ति इदं यथाठानेपि योजेतब्बं. सा च नेव पराजिताति इदं पन अट्ठकथाय अनागतत्ता च अनुपसम्पन्नाय उपसम्पन्नविकप्पाभावा च न योजेतब्बं. असति हि उपसम्पन्नविकप्पे पराजितविकप्पासङ्गहो पटिसेधो निरत्थकोति सा पब्बज्जूपसम्पदानं भब्बायेवाति दट्ठब्बा. इमे पन पण्डकादयो एकादस पुग्गला ‘‘पण्डको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’’तिआदिवचनतो (महाव. १०९) अभब्बायेव, नेसं पब्बज्जा च उपसम्पदा च न रुहति, तस्मा न पब्बाजेतब्बा. जानित्वा पब्बाजेन्तो, उपसम्पादेन्तो च दुक्कटं आपज्जति. अजानित्वापि पब्बाजिता, उपसम्पादिता च जानित्वा लिङ्गनासनाय नासेतब्बा.

एकादसअभब्बपुग्गलकथावण्णना.

२५४०. नूपसम्पादनीयोवाति न उपसम्पादेतब्बोव. अनुपज्झायकोति असन्निहितउपज्झायो वा अग्गहितउपज्झायग्गहणो वा. करोतोति अनुपज्झायकं उपसम्पादयतो. दुक्कटं होतीति आचरियस्स च गणस्स च दुक्कटापत्ति होति. न कुप्पति सचे कतन्ति सचे अनुपज्झायकस्स उपसम्पदाकम्मं कतं भवेय्य, तं न कुप्पति समग्गेन सङ्घेन अकुप्पेन ठानारहेन कतत्ता.

२५४१. एकेति अभयगिरिवासिनो. ‘‘न गहेतब्बमेवा’’ति अट्ठकथाय दळ्हं वुत्तत्ता वुत्तं. तं वचनं. एत्थ च उपज्झाये असन्निहितेपि उपज्झायग्गहणे अकतेपि कम्मवाचायं पन उपज्झायकित्तनं कतंयेवाति दट्ठब्बं. अञ्ञथा ‘‘पुग्गलं न परामसती’’ति वुत्ताय कम्मविपत्तिया सम्भवतो कम्मं कुप्पेय्य. तेनेव ‘‘उपज्झायं अकित्तेत्वा’’ति अवत्वा ‘‘उपज्झं अग्गाहापेत्वा’’ति (महाव. अट्ठ. ११७) अट्ठकथायं वुत्तं. यथा च अपरिपुण्णपत्तचीवरस्स उपसम्पदाकाले कम्मवाचायं ‘‘परिपुण्णस्स पत्तचीवर’’न्ति असन्तं वत्थुं कित्तेत्वा कम्मवाचाय कतायपि उपसम्पदा रुहति, एवं ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्स उपसम्पदापेक्खो’’ति असन्तं पुग्गलं कित्तेत्वा केवलं सन्तपदनीहारेन कम्मवाचाय कताय उपसम्पदा रुहतियेवाति दट्ठब्बं. तेनेवाह ‘‘न कुप्पति सचे कत’’न्ति. ‘‘न, भिक्खवे, अनुपज्झायको उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. ११७) एत्तकमेव वत्वा ‘‘सो च पुग्गलो अनुपसम्पन्नो’’ति अवुत्तत्ता, कम्मविपत्तिलक्खणस्स च असम्भवतो ‘‘न गहेतब्बमेव त’’न्ति वुत्तं.

सेसेसु सब्बत्थपीति सङ्घगणपण्डकथेय्यसंवासकतित्थियपक्कन्तकतिरच्छानगतमातुपितुअरहन्तघातकभिक्खुनिदूसकसङ्घभेदकलोहितुप्पादकउभतोब्यञ्जनकसङ्खातेहि उपज्झायेहि उपसम्पादितेसु सब्बेसु तेरससु विकप्पेसु. वुत्तञ्हि भगवता ‘‘न, भिक्खवे, सङ्घेन उपज्झायेन उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्सा’’तिआदि. न केवलं एतेसुयेव तेरससु, अथ ‘‘अपत्तकअचीवरकअचीवरपत्तकयाचितकपत्तयाचितकचीवरयाचितकपत्तचीवरका’’ति एतेसु छसु विकप्पेसु अयं नयो योजेतब्बोति. सेस-ग्गहणेन एतेसम्पि सङ्गहो. वुत्तञ्हेतं भगवता ‘‘न, भिक्खवे, अपत्तको उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्सा’’तिआदि (महाव. ११८). अयं नयोति ‘‘न कुप्पति सचे कत’’न्ति वुत्तनयो.

२५४२. पञ्चवीसतीति चतुवीसति पाराजिका, ऊनवीसतिवस्सो चाति पञ्चवीसति. वुत्तञ्हि ‘‘न, भिक्खवे, जानं ऊनवीसतिवस्सो पुग्गलो उपसम्पादेतब्बो. यो उपसम्पादेय्य, यथाधम्मो कारेतब्बो’’ति (महाव. ९९). ओसारोति उपसम्पदासङ्खातो ओसारो. तेनेव चम्पेय्यक्खन्धके ‘‘तञ्चे सङ्घो ओसारेति, एकच्चो सोसारितो’’तिआदिपाठस्स (महाव. ३९६) अट्ठकथायं ‘‘ओसारेतीति उपसम्पदाकम्मवसेन पवेसेती’’ति (महाव. अट्ठ. ३९६) वुत्तं. ‘‘नासनारहो’’ति इमिना ‘‘पण्डको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो’’तिआदिवचनतो (महाव. १०९) उपसम्पादितस्सापि सेतकानि दत्वा गिहिभावं पापेतब्बतं दीपेति.

२५४३. हत्थच्छिन्नादिबात्तिंसाति चम्पेय्यक्खन्धके

‘‘हत्थच्छिन्नो, भिक्खवे, अप्पत्तो ओसारणं, तञ्चे सङ्घो ओसारेति, सोसारितो. पादच्छिन्नो…पे… हत्थपादच्छिन्नो… कण्णच्छिन्नो… नासच्छिन्नो… कण्णनासच्छिन्नो… अङ्गुलिच्छिन्नो… अळच्छिन्नो… कण्डरच्छिन्नो… फणहत्थको… खुज्जो… वामनो… गलगण्डी… लक्खणाहतो… कसाहतो… लिखितको… सीपदिको… पापरोगी… परिसदूसको… काणो… कुणी… खञ्जो… पक्खहतो… छिन्निरियापथो… जरादुब्बलो… अन्धो… मूगो… पधिरो… अन्धमूगो… अन्धपधिरो… मूगपधिरो… अन्धमूगपधिरो, भिक्खवे, अप्पत्तो ओसारणं, तञ्चे सङ्घो ओसारेति, सोसारितो’’ति (महाव. ३९६) बात्तिंस.

कुट्ठिआदि च तेरसाति महाखन्धके आगता –

‘‘कुट्ठिं गण्डिं किलासिञ्च, सोसिञ्च अपमारिकं;

तथा राजभटं चोरं, लिखितं कारभेदकं.

‘‘कसाहतं नरञ्चेव, पुरिसं लक्खणाहतं;

इणायिकञ्च दासञ्च, पब्बाजेन्तस्स दुक्कट’’न्ति. –

यथावुत्ता तेरस.

एवमेते पञ्चचत्तालीस वुत्ता. तेसु कसाहतलक्खणाहतलिखितकानं तिण्णं उभयत्थ आगतत्ता अग्गहितग्गहणेन द्वाचत्तालीसेव दट्ठब्बा.

‘‘हत्थच्छिन्नादिबात्तिंस , कुट्ठिआदि च तेरसा’’ति ये पुग्गला वुत्ता, तेसं. ओसारो अप्पत्तोति उपसम्पदाअननुरूपाति अत्थो. कतो चेति अकत्तब्बभावमसल्लक्खन्तेहि भिक्खूहि यदि उपसम्पदासङ्खातो ओसारो कतो भवेय्य. रूहतीति सिज्झति, ते पुग्गला उपसम्पन्नायेवाति अधिप्पायो. आचरियादयो पन आपत्तिं आपज्जन्ति. यथाह चम्पेय्यक्खन्धकट्ठकथायं – ‘‘हत्थच्छिन्नादयो पन द्वत्तिंस सुओसारिता, उपसम्पादिता उपसम्पन्नाव होन्ति, न ते लब्भा किञ्चि वत्तुं. आचरियुपज्झाया, पन कारकसङ्घो च सातिसारा, न कोचि आपत्तितो मुच्चती’’ति (महाव. अट्ठ. ३९६).

२५४४-५. ‘‘अनुजानामि, भिक्खवे, द्वे तयो एकानुस्सावने कातुं, तञ्च खो एकेन उपज्झायेना’’ति (महाव. १२३) वचनतो सचे तयो आचरिया एकसीमायं निसिन्ना एकस्स उपज्झायस्स नामं गहेत्वा तिण्णं उपसम्पदापेक्खानं विसुं विसुंयेव कम्मवाचं एकक्खणे वत्वा तयो उपसम्पादेन्ति, वट्टतीति दस्सेतुमाह ‘‘एकूपज्झायको होती’’तिआदि.

‘‘तयो’’ति इदं अट्ठुप्पत्तियं ‘‘सम्बहुलानं थेरान’’न्ति (महाव. १२३) आगतत्ता वुत्तं. एकतोति एकक्खणे. अनुसावनन्ति कम्मवाचं. ओसारेत्वाति वत्वा. कम्मन्ति उपसम्पदाकम्मं. न च कुप्पतीति न विपज्जति. कप्पतीति अविपज्जनतो एवं कातुं वट्टति.

२५४६-७. ‘‘अनुजानामि, भिक्खवे, द्वे तयो एकानुस्सावने कातु’’न्ति (महाव. १२३) वचनतो सचे एको आचरियो ‘‘बुद्धरक्खितो च धम्मरक्खितो च सङ्घरक्खितो च आयस्मतो सारिपुत्तस्स उपसम्पदापेक्खो’’ति उपसम्पदापेक्खानं पच्चेकं नामं गहेत्वा कम्मवाचं वत्वा द्वे तयोपि उपसम्पादेति, वट्टतीति दस्सेतुमाह ‘‘एकूपज्झायको होती’’तिआदि.

उपसम्पदं अपेक्खन्तीति ‘‘उपसम्पदापेक्खा’’ति उपसम्पज्जनका वुच्चन्ति. तेसं नामन्ति तेसं उपसम्पज्जन्तानञ्चेव उपज्झायानञ्च नामं. अनुपुब्बेन सावेत्वाति योजना, ‘‘बुद्धरक्खितो’’तिआदिना यथावुत्तनयेन कम्मवाचायं सकट्ठाने वत्वा सावेत्वाति वुत्तं होति. तेनाति एकेन आचरियेन. एकतोति द्वे तयो जने एकतो कत्वा. अनुसावेत्वाति कम्मवाचं वत्वा. कतं उपसम्पदाकम्मं.

२५४८. अञ्ञमञ्ञानुसावेत्वाति अञ्ञमञ्ञस्स नामं अनुसावेत्वा, गहेत्वाति अत्थो, अञ्ञमञ्ञस्स नामं गहेत्वा कम्मवाचं वत्वाति वुत्तं होति.

२५४९. तं विधिं दस्सेतुमाह ‘‘सुमनो’’तिआदि. सुमनोति आचरियो. तिस्सथेरस्स उपज्झायस्स. सिस्सकं सद्धिविहारिकं. अनुसावेतीति कम्मवाचं सावेति. तिस्सोति पठमं उपज्झायभूतस्स गहणं. सुमनथेरस्साति पठमं आचरियत्थेरमाह. इमे द्वे एकसीमायं निसीदित्वा एकक्खणे अञ्ञमञ्ञस्स सद्धिविहारिकानं कम्मवाचं वदन्ता अत्तनो अत्तनो सद्धिविहारिकं पटिच्च उपज्झायापि होन्ति, अन्तेवासिके पटिच्च आचरियापि होन्ति, अञ्ञमञ्ञस्स गणपूरका च होन्तीति वुत्तं होति. यथाह –

‘‘सचे पन नानाचरिया नानाउपज्झाया होन्ति, तिस्सत्थेरो सुमनत्थेरस्स सद्धिविहारिकं, सुमनत्थेरो तिस्सत्थेरस्स सद्धिविहारिकं अनुस्सावेति , अञ्ञमञ्ञञ्च गणपूरका होन्ति, वट्टती’’ति (महाव. अट्ठ. १२३).

२५५०. इधाति इमस्मिं उपसम्पदाधिकारे. पटिक्खित्ताति ‘‘न त्वेव नानुपज्झायेना’’ति (महाव. १२३) पटिसिद्धा. लोकियेहि आदिच्चपुत्तो मनूति यो पठमकप्पिको मनुस्सानं आदिराजा वुच्चति, तस्स वंसे जातत्ता आदिच्चो बन्धु एतस्साति आदिच्चबन्धु, भगवा, तेन.

महाखन्धककथावण्णना.