📜
उपोसथक्खन्धककथावण्णना
२५५१-२. या एकादसहि सीमाविपत्तीहि वज्जिता तिसम्पत्तिसंयुता निमित्तेन निमित्तं घटेत्वा सम्मता, सा अयं बद्धसीमा नाम सियाति योजना. तत्थ अतिखुद्दका, अतिमहती, खण्डनिमित्ता, छायानिमित्ता, अनिमित्ता, बहिसीमे ठितसम्मता, नदिया सम्मता, समुद्दे सम्मता, जातस्सरे सम्मता, सीमाय सीमं सम्भिन्दन्तेन सम्मता, सीमाय सीमं अज्झोत्थरन्तेन सम्मताति ‘‘इमेहि एकादसहि आकारेहि सीमतो कम्मानि विपज्जन्ती’’ति ¶ (परि. ४८६) वचनतो इमा एकादस विपत्तिसीमायो नाम, विपन्नसीमाति वुत्तं होति.
तत्थ अतिखुद्दका नाम यत्थ एकवीसति भिक्खू निसीदितुं न सक्कोन्ति. अतिमहती नाम या अन्तमसो केसग्गमत्तेनापि तियोजनं अतिक्कमित्वा सम्मता. खण्डनिमित्ता नाम अघटितनिमित्ता वुच्चति. पुरत्थिमाय दिसाय निमित्तं कित्तेत्वा अनुक्कमेनेव दक्खिणाय, पच्छिमाय, उत्तराय दिसाय कित्तेत्वा पुन पुरत्थिमाय दिसाय पुब्बकित्तितं ¶ पटिकित्तेत्वा ठपेतुं वट्टति, एवं अखण्डनिमित्ता होति. सचे पन अनुक्कमेन आहरित्वा उत्तराय दिसाय निमित्तं कित्तेत्वा तत्थेव ठपेति, खण्डनिमित्ता नाम होति. अपरापि खण्डनिमित्ता नाम या अनिमित्तुपगं तचसाररुक्खं वा खाणुकं वा पंसुपुञ्जवालिकापुञ्जानं वा अञ्ञतरं अन्तरा एकं निमित्तं कत्वा सम्मता. छायानिमित्ता नाम पब्बतच्छायादीनं यं किञ्चि छायं निमित्तं कत्वा सम्मता. अनिमित्ता नाम सब्बेन सब्बं निमित्तानि अकित्तेत्वा सम्मता. बहिसीमे ठितसम्मता नाम निमित्तानि कित्तेत्वा निमित्तानं बहि ठितेन सम्मता.
नदिया समुद्दे जातस्सरे सम्मता नाम एतेसु नदिआदीसु सम्मता. सा हि एवं सम्मतापि ‘‘सब्बा, भिक्खवे, नदी असीमा, सब्बो समुद्दो असीमो, सब्बो जातस्सरो असीमो’’ति (महाव. १४८) वचनतो असम्मताव होति. सीमाय सीमं सम्भिन्दन्तेन सम्मता नाम अत्तनो सीमाय परेसं सीमं सम्भिन्दन्तेन सम्मता. सचे हि पोराणकस्स विहारस्स पुरत्थिमाय दिसाय अम्बो चेव जम्बू चाति द्वे रुक्खा अञ्ञमञ्ञं संसट्ठविटपा होन्ति, तेसु अम्बस्स पच्छिमदिसाभागे जम्बू, विहारसीमा च जम्बुं अन्तो कत्वा अम्बं कित्तेत्वा बद्धा होति, अथ पच्छा तस्स विहारस्स पुरत्थिमाय दिसाय विहारे कते सीमं बन्धन्ता भिक्खू तं अम्बं अन्तो कत्वा जम्बुं कित्तेत्वा बन्धन्ति, सीमाय सीमं सम्भिन्ना होति. सीमाय सीमं अज्झोत्थरन्तेन सम्मता नाम अत्तनो सीमाय परेसं सीमं अज्झोत्थरन्तेन सम्मता. सचे हि परेसं बद्धसीमं सकलं वा तस्सा पदेसं वा अन्तो कत्वा अत्तनो सीमं सम्मन्नति, सीमाय सीमा अज्झोत्थरिता नाम होतीति. इति इमाहि एकादसहि विपत्तिसीमाहि वज्जिताति अत्थो.
तिसम्पत्तिसंयुताति ¶ निमित्तसम्पत्ति, परिसासम्पत्ति, कम्मवाचासम्पत्तीति इमाहि तीहि सम्पत्तीहि ¶ समन्नागता. तत्थ निमित्तसम्पत्तियुत्ता नाम ‘‘पब्बतनिमित्तं, पासाणनिमित्तं, वननिमित्तं, रुक्खनिमित्तं, मग्गनिमित्तं, वम्मिकनिमित्तं, नदिनिमित्तं, उदकनिमित्त’’न्ति (महाव. १३८) एवं वुत्तेसु अट्ठसु निमित्तेसु तस्मिं तस्मिं दिसाभागे यथालद्धानि निमित्तुपगानि निमित्तानि ‘‘पुरत्थिमाय दिसाय किं निमित्तं? पब्बतो, भन्ते, एसो पब्बतो निमित्त’’न्तिआदिना नयेन सम्मा कित्तेत्वा सम्मता.
परिसासम्पत्तियुत्ता नाम सब्बन्तिमेन परिच्छेदेन चतूहि भिक्खूहि सन्निपतित्वा यावतिका तस्मिं गामखेत्ते बद्धसीमं वा नदिसमुद्दजातस्सरे वा अनोक्कमित्वा ठिता भिक्खू, ते सब्बे हत्थपासे वा कत्वा, छन्दं वा आहरित्वा सम्मता.
कम्मवाचासम्पत्तियुत्ता नाम ‘‘सुणातु मे, भन्ते सङ्घो, यावता समन्ता निमित्ता कित्तिता’’तिआदिना (महाव. १३९) नयेन वुत्ताय परिसुद्धाय ञत्तिदुतियकम्मवाचाय सम्मता. एवं एकादस विपत्तिसीमायो अतिक्कमित्वा तिविधसम्पत्तियुत्ता निमित्तेन निमित्तं घटेत्वा सम्मता सीमा बद्धसीमाति वेदितब्बा.
२५५३-४. खण्डसमानसंवासअविप्पवासा आदयो आदिभूता, आदिम्हि वा यासं सीमानं ता खण्डसमानसंवासाविप्पवासादी, तासं, ताहि वा पभेदो खण्डसमानसंवासादिभेदो, ततो खण्डसमानसंवासादिभेदतो, खण्डसीमा, समानसंवाससीमा, अविप्पवाससीमाति इमासं सीमानं एताहि वा करणभूताहि, हेतुभूताहि वा जातेन विभागेनाति वुत्तं होति. समानसंवासाविप्पवासानमन्तरे खण्डा परिच्छिन्ना ताहि असङ्करा ¶ सीमा खण्डसीमा नाम. समानसंवासेहि भिक्खूहि एकतो उपोसथादिको संवासो एत्थ करीयतीति समानसंवासा नाम. अविप्पवासाय लक्खणं ‘‘बन्धित्वा’’तिआदिना वक्खति. इति बद्धा तिधा वुत्ताति एवं बद्धसीमा तिप्पभेदा वुत्ता.
उदकुक्खेपाति हेतुम्हि निस्सक्कवचनं. सत्तन्नं अब्भन्तरानं समाहारा सत्तब्भन्तरा, ततोपि च. अबद्धापि तिविधाति सम्बन्धो. तत्थाति तासु तीसु अबद्धसीमासु. गामपरिच्छेदोति सब्बदिसासु सीमं परिच्छिन्दित्वा ‘‘इमस्स पदेसस्स एत्तको करो’’ति एवं करेन नियमितो गामप्पदेसो. यथाह – ‘‘यत्तके पदेसे तस्स गामस्स भोजका बलिं हरन्ति ¶ , सो पदेसो अप्पो वा होतु महन्तो वा, ‘गामसीमा’त्वेव सङ्ख्यं गच्छति. यम्पि एकस्मिंयेव गामक्खेत्ते एकं पदेसं ‘अयं विसुं गामो होतू’ति परिच्छिन्दित्वा राजा कस्सचि देति, सोपि विसुंगामसीमा होतियेवा’’ति (महाव. अट्ठ. १४७).
‘‘गामपरिच्छेदो’’ति इमिना च नगरपरिच्छेदो च सङ्गहितो. यथाह – ‘‘गामग्गहणेन चेत्थ नगरम्पि गहितमेव होती’’ति (महाव. अट्ठ. १४७). निगमसीमाय विसुंयेव वुत्तत्ता तस्सा इध सङ्गहो न वत्तब्बो. वुत्तञ्हि पाळियं ‘‘यं गामं वा निगमं वा उपनिस्साय विहरति. या तस्स वा गामस्स गामसीमा, निगमस्स वा निगमसीमा, अयं तत्थ समानसंवासा एकुपोसथा’’ति (महाव. १४७). इमिस्सा विसुंयेव लक्खणस्स वुत्तत्ता गामसीमालक्खणेनेव उपलक्खिता.
२५५५. ‘‘जातस्सरे’’तिआदीसु जातस्सरादीनं लक्खणं एवं वेदितब्बं – यो पन केनचि खणित्वा अकतो सयंजातो सोब्भो समन्ततो आगतेन उदकेन पूरितो ¶ तिट्ठति, यत्थ नदियं वक्खमानप्पकारे वस्सकाले उदकं सन्तिट्ठति, अयं जातस्सरो नाम. योपि नदिं वा समुद्दं वा भिन्दित्वा निक्खन्तउदकेन खणितो सोब्भो एतं लक्खणं पापुणाति, अयम्पि जातस्सरोयेव. समुद्दो पाकटोयेव.
यस्सा धम्मिकानं राजूनं काले अन्वड्ढमासं अनुदसाहं अनुपञ्चाहं अनतिक्कमित्वा देवे वस्सन्ते वलाहकेसु विगतमत्तेसु सोतं पच्छिज्जति, अयं नदिसङ्ख्यं न गच्छति. यस्सा पन ईदिसे सुवुट्ठिकाले वस्सानस्स चतुमासे सोतं न पच्छिज्जति, यत्थ तित्थेन वा अतित्थेन वा सिक्खाकरणीये आगतलक्खणेन तिमण्डलं पटिच्छादेत्वा अन्तरवासकं अनुक्खिपित्वा उत्तरन्तिया भिक्खुनिया एकद्वङ्गुलमत्तम्पि अन्तरवासको तेमियति, अयं समुद्दं वा पविसतु तळाकं वा, पभवतो पट्ठाय नदी नाम.
समन्ततोति समन्ता. मज्झिमस्साति थाममज्झिमस्स पुरिसस्स. उदकुक्खेपोति वक्खमानेन नयेन थामप्पमाणेन खित्तस्स उदकस्स वा वालुकाय वा पतितट्ठानेन परिच्छिन्नो अन्तोपदेसो. यथा अक्खधुत्ता दारुगुळं खिपन्ति, एवं उदकं वा वालुकं वा हत्थेन गहेत्वा थाममज्झिमेन पुरिसेन सब्बथामेन खिपितब्बं, तत्थ यत्थ एवं खित्तं उदकं वा ¶ वालुका वा पतति, अयं उदकुक्खेपो नामाति. उदकुक्खेपसञ्ञितोति ‘‘उदकुक्खेपो’’ति सल्लक्खितो.
२५५६. अगामके अरञ्ञेति विञ्झाटविसदिसे गामरहिते महाअरञ्ञे. समन्ततो सत्तेवब्भन्तराति अत्तनो ठितट्ठानतो परिक्खिपित्वा सत्तेव अब्भन्तरा यस्सा सीमाय परिच्छेदो, अयं सत्तब्भन्तरनामिका सीमा नाम.
२५५७. गुळुक्खेपनयेनाति ¶ अक्खधुत्तकानं दारुगुळुक्खिपनाकारेन. उदकुक्खेपकाति उदकुक्खेपसदिसवसेन.
२५५८. इमासं द्विन्नं सीमानं वड्ढनक्कमं दस्सेतुमाह ‘‘अब्भन्तरूदकुक्खेपा, ठितोकासा परं सियु’’न्ति. ठितोकासा परन्ति परिसाय ठितट्ठानतो परं, परिसपरियन्ततो पट्ठाय सत्तब्भन्तरा च मिनितब्बा, उदकुक्खेपो च कातब्बोति अत्थो.
२५५९-६०. अन्तोपरिच्छेदेति उदकुक्खेपेन वा सत्तब्भन्तरेहि वा परिच्छिन्नोकासस्स अन्तो. हत्थपासं विहाय ठितो वा परं तत्तकं परिच्छेदं अनतिक्कम्म ठितो वाति योजना, सीमन्तरिकत्थाय ठपेतब्बं एकं उदकुक्खेपं वा सत्तब्भन्तरं एव वा अनतिक्कम्म ठितोति अत्थो.
कम्मं विकोपेतीति अन्तो ठितो कम्मस्स वग्गभावकरणतो, बहि तत्तकं पदेसं अनतिक्कमित्वा ठितो अञ्ञस्स सङ्घस्स गणपूरणभावं गच्छन्तो सीमाय सङ्करभावकरणेन कम्मं विकोपेति. इति यस्मा अट्ठकथानयो, तस्मा सो अन्तोसीमाय हत्थपासं विजहित्वा ठितो हत्थपासे वा कातब्बो, सीमन्तरिकत्थाय परिच्छिन्नोकासतो बहि वा कातब्बो. तत्तकं परिच्छेदं अनतिक्कमित्वा ठितो यथाठितोव सचे अञ्ञस्स कम्मस्स गणपूरको न होति, कम्मं न कोपेतीति गहेतब्बं.
२५६१-२. सण्ठानन्ति तिकोटिसण्ठानं. निमित्तन्ति पब्बतादिनिमित्तं. दिसकित्तनन्ति ‘‘पुरत्थिमाय दिसाय किं निमित्त’’न्तिआदिना दिसाकित्तनं. पमाणन्ति तियोजनपरमं पमाणं ¶ . सोधेत्वाति यस्मिं गामक्खेत्ते सीमं बन्धति, तत्थ वसन्ते ¶ उपसम्पन्नभिक्खू बद्धसीमविहारे वसन्ते सीमाय बहि गन्तुं अदत्वा, अबद्धसीमविहारे वसन्ते हत्थपासं उपनेतब्बे हत्थपासं नेत्वा अवसेसे बहिसीमाय कत्वा सब्बमग्गेसु आरक्खं विदहित्वाति वुत्तं होति. सीमन्ति खण्डसीमं.
कीदिसन्ति आह ‘‘तिकोण’’न्तिआदि. पणवूपमन्ति पणवसण्ठानं मज्झे संखित्तं उभयकोटिया वित्थतं. ‘‘वितानाकारं धनुकाकार’’न्ति आकार-सद्दो पच्चेकं योजेतब्बो. धनुकाकारन्ति आरोपितधनुसण्ठानं, ‘‘मुदिङ्गूपमं सकटूपम’’न्ति उपमा-सद्दो पच्चेकं योजेतब्बो. मुदिङ्गूपमन्ति मज्झे वित्थतं उभयकोटिया तनुकं तुरियविसेसं मुदिङ्गन्ति वदन्ति, तादिसन्ति अत्थो. सीमं बन्धेय्याति योजना.
२५६३. पब्बतादिनिमित्तुपगनिमित्तानि दस्सेतुमाह ‘‘पब्बत’’न्तिआदि. इति अट्ठ निमित्तानि दीपयेति योजना. तत्रेवं सङ्खेपतो निमित्तुपगता वेदितब्बा – सुद्धपंसुसुद्धपासाणउभयमिस्सकवसेन (कङ्खा. अट्ठ. निदानवण्णना; महाव. अट्ठ. १३८) तिविधोपि हि पब्बतो हत्थिप्पमाणतो पट्ठाय उद्धं निमित्तुपगो, ततो ओमकतरो न वट्टति. अन्तोसारेहि वा अन्तोसारमिस्सकेहि वा रुक्खेहि चतुपञ्चरुक्खमत्तम्पि वनं निमित्तुपगं, ततो ऊनतरं न वट्टति. पासाणनिमित्ते अयगुळम्पि पासाणसङ्ख्यमेव गच्छति, तस्मा यो कोचि पासाणो उक्कंसेन हत्थिप्पमाणतो ओमकतरं आदिं कत्वा हेट्ठिमपरिच्छेदेन द्वत्तिंसपलगुळपिण्डपरिमाणो निमित्तुपगो, न ततो खुद्दकतरो. पिट्ठिपासाणो पन अतिमहन्तोपि वट्टति. रुक्खो जीवन्तोयेव अन्तोसारो भूमियं पतिट्ठितो अन्तमसो उब्बेधतो अट्ठङ्गुलो ¶ परिणाहतो सूचिदण्डप्पमाणोपि निमित्तुपगो, न ततो ओरं वट्टति. मग्गो जङ्घमग्गो वा होतु सकटमग्गो वा, यो विनिविज्झित्वा द्वे तीणि गामक्खेत्तानि गच्छति, तादिसो जङ्घसकटसत्थेहि वळञ्जियमानोयेव निमित्तुपगो, अवळञ्जो न वट्टति. हेट्ठिमपरिच्छेदेन तंदिवसं जातो अट्ठङ्गुलुब्बेधो गोविसाणमत्तोपि वम्मिको निमित्तुपगो, ततो ओरं न वट्टति. उदकं यं असन्दमानं आवाटपोक्खरणितळाकजातस्सरलोणिसमुद्दादीसु ठितं, तं आदिं कत्वा अन्तमसो तङ्खणंयेव पथवियं खते आवाटे घटेहि आहरित्वा पूरितम्पि याव कम्मवाचापरियोसाना सण्ठहनकं निमित्तुपगं, इतरं सन्दमानकं, वुत्तपरिच्छेदकालं ¶ अतिट्ठन्तं, भाजनगतं वा न वट्टति. या अबद्धसीमालक्खणे नदी वुत्ता, सा निमित्तुपगा, अञ्ञा न वट्टतीति.
२५६४. तेसूति निद्धारणे भुम्मं. तीणीति निद्धारितब्बदस्सनं, इमिना एकं वा द्वे वा निमित्तानि न वट्टन्तीति दस्सेति. यथाह – ‘‘सा एवं सम्मन्नित्वा बज्झमाना एकेन, द्वीहि वा निमित्तेहि अबद्धा होती’’ति (महाव. अट्ठ. १३८). सतेनापीति एत्थ पि-सद्दो सम्भावनायं दट्ठब्बो, तेन वीसतिया, तिंसाय वा निमित्तेहि वत्तब्बमेव नत्थीति दीपेति.
२५६५. तियोजनं परं उक्कट्ठो परिच्छेदो एतिस्साति तियोजनपरा. ‘‘वीसती’’तिआदीनं सङ्ख्याने, सङ्ख्येय्ये च वत्तनतो इध सङ्ख्याने वत्तमानं वीसति-सद्दं गहेत्वा एकवीसति भिक्खूनन्ति भिन्नाधिकरणनिद्देसो कतोति दट्ठब्बं. ‘‘एकवीसति’’न्ति वत्तब्बे गाथाबन्धवसेन निग्गहीतलोपो, वीसतिवग्गकरणीयपरमत्ता सङ्घकम्मस्स कम्मारहेन सद्धिं भिक्खूनं एकवीसतिं गण्हन्तीति अत्थो, इदञ्च ¶ निसिन्नानं वसेन वुत्तं. हेट्ठिमन्ततो हि यत्थ एकवीसति भिक्खू निसीदितुं सक्कोन्ति, तत्तके पदेसे सीमं बन्धितुं वट्टतीति.
२५६६. या उक्कट्ठायपि या च हेट्ठिमायपि केसग्गमत्ततोपि अधिका वा ऊना वा, एता द्वेपि सीमायो ‘‘असीमा’’ति आदिच्चबन्धुना वुत्ताति योजना.
२५६७. समन्ततो सब्बमेव निमित्तं कित्तेत्वाति पुब्बदिसानुदिसादीसु परितो सब्बदिसासु यथालद्धं निमित्तोपगं सब्बनिमित्तं ‘‘विनयधरेन पुच्छितब्बं ‘पुरत्थिमाय दिसाय किं निमित्त’न्ति? ‘पब्बतो, भन्ते’ति. पुन विनयधरेन ‘एसो पब्बतो निमित्त’’न्तिआदिना (महाव. अट्ठ. १३८) अट्ठकथायं वुत्तनयेन निमित्तेन निमित्तं घटेत्वा कित्तेत्वा. ञत्ति दुतिया यस्साति विग्गहो, ‘‘सुणातु मे, भन्ते सङ्घो, यावता समन्ता निमित्ता कित्तिता’’तिआदिना (महाव. १३९) पदभाजने वुत्तेन ञत्तिदुतियेन कम्मेनाति अत्थो. अरहति पहोति विनयधरोति अधिप्पायो.
२५६८. बन्धित्वाति यथावुत्तलक्खणनयेन समानसंवाससीमं पठमं बन्धित्वा. अनन्तरन्ति किच्चन्तरेन ब्यवहितं अकत्वा, कालक्खेपं अकत्वाति वुत्तं होति, सीमं समूहनितुकामानं ¶ पच्चत्तिकानं ओकासं अदत्वाति अधिप्पायो. पच्छाति समानसंवाससम्मुतितो पच्छा. चीवराविप्पवासकं सम्मन्नित्वान या बद्धा, सा ‘‘अविप्पवासा’’ति वुच्चतीति योजना.
तत्थ चीवराविप्पवासकं सम्मन्नित्वान या बद्धाति ‘‘सुणातु मे, भन्ते सङ्घो, या सा सङ्घेन सीमा सम्मता समानसंवासा ¶ एकुपोसथा…पे… ठपेत्वा गामञ्च गामूपचारञ्च, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (महाव. १४४) वुत्तनयेन चीवरेन अविप्पवासं सम्मन्नित्वा या बद्धा. सा अविप्पवासाति वुच्चतीति तत्थ वसन्तानं भिक्खूनं चीवरेन विप्पवासनिमित्तापत्तिया अभावतो तथा वुच्चति, ‘‘अविप्पवाससीमा’’ति वुच्चतीति वुत्तं होति.
२५६९. ‘‘या काचि नदिलक्खणप्पत्ता नदी निमित्तानि कित्तेत्वा ‘एतं बद्धसीमं करोमा’ति कतापि असीमाव होती’’तिआदिकं (महाव. अट्ठ. १४७) अट्ठकथानयं दस्सेतुमाह ‘‘नदी…पे… न वोत्थरती’’ति, न पत्थरति सीमाभावेन ब्यापिनी न होतीति अत्थो. तेनेवाति येन न वोत्थरति, तेनेव कारणेन. अब्रवीति ‘‘सब्बा, भिक्खवे, नदी असीमा, सब्बो समुद्दो असीमो, सब्बो जातस्सरो असीमो’’ति (महाव. १४७) अवोच.
सीमाकथावण्णना.
२५७०. अट्ठमियापि उपोसथवोहारत्ता दिनवसेन उपोसथानं अतिरेकत्तेपि इध अधिप्पेतेयेव उपोसथे गहेत्वा आह ‘‘नवेवा’’ति.
२५७१-३. ते सरूपतो दस्सेतुमाह ‘‘चातुद्दसो…पे… कम्मेनुपोसथा’’ति. चतुद्दसन्नं पूरणो चातुद्दसो. पन्नरसन्नं पूरणो पन्नरसो. यदा पन कोसम्बक्खन्धके (महाव. ४५१ आदयो) आगतनयेन भिन्ने सङ्घे ओसारिते तस्मिं भिक्खुस्मिं सङ्घो तस्स वत्थुस्स वूपसमाय सङ्घसामग्गिं करोति, तदा ‘‘तावदेव उपोसथो कातब्बो, पातिमोक्खं उद्दिसितब्ब’’न्ति (महाव. ४७५) वचनतो ठपेत्वा चातुद्दसपन्नरसे ¶ अञ्ञोपि यो कोचि दिवसो सामग्गी उपोसथोति. एत्थ इति-सद्दो लुत्तनिद्दिट्ठो. चातुद्दसो, पन्नरसो, सामग्गी च उपोसथोति एते तयोपि उपोसथा दिवसेनेव निद्दिट्ठा दिवसेनेव वुत्ताति योजना.
सङ्घेउपोसथोति ¶ सङ्घेन कातब्बउपोसथो. गणेपुग्गलुपोसथोति एत्थापि एसेव नयो. साध्यसाधनलक्खणस्स सम्बन्धस्स लब्भमानत्ता ‘‘सङ्घे’’तिआदीसु सामिवचनप्पसङ्गे भुम्मनिद्देसो. उपोसथो साध्यो कम्मभावतो, सङ्घगणपुग्गला साधनं कारकभावतो.
सुत्तस्स उद्देसो सुत्तुद्देसो, सुत्तुद्देसोति अभिधानं नामं यस्स सो सुत्तुद्देसाभिधानो. कम्मेनाति किच्चवसेन.
२५७४. ‘‘अधिट्ठान’’न्ति वाच्चलिङ्गमपेक्खित्वा ‘‘निद्दिट्ठ’’न्ति नपुंसकनिद्देसो. वाच्चलिङ्गा हि तब्बादयोति पातिमोक्खो निद्दिट्ठो, पारिसुद्धि निद्दिट्ठाति पुमित्थिलिङ्गेन योजेतब्बा.
२५७५. वुत्ताति ‘‘पञ्चिमे, भिक्खवे, पातिमोक्खुद्देसा, निदानं उद्दिसित्वा अवसेसं सुतेन सावेतब्बं, अयं पठमो पातिमोक्खुद्देसो’’तिआदिना (महाव. १५०) देसिता, सयञ्च तेसञ्च उद्देसे सङ्खेपतो दस्सेतुमाह ‘‘निदान’’न्तिआदि. सावेतब्बन्ति एत्थ ‘‘सुतेना’’ति सेसो. सेसकन्ति अनुद्दिट्ठट्ठानं –
‘‘सुणातु मे, भन्ते सङ्घो…पे… आविकता हिस्स फासु होतीति इमं निदानं उद्दिसित्वा ‘उद्दिट्ठं खो ¶ आयस्मन्तो निदानं, तत्थायस्मन्ते पुच्छामि कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि…पे… एवमेतं धारयामी’ति वत्वा ‘उद्दिट्ठं खो आयस्मन्तो निदानं. सुता खो पनायस्मन्तेहि चत्तारो पाराजिका धम्मा…पे… अविवदमानेहि सिक्खितब्ब’’न्ति (महाव. अट्ठ. १५०) –
अट्ठकथाय वुत्तनयेन अवसेसं सुतेन सावेतब्बं.
२५७६. सेसेसुपीति उद्दिट्ठापेक्खाय सेसेसु पाराजिकुद्देसादीसुपि. ‘‘अयमेव नयो ञेय्यो’’ति सामञ्ञेन वुत्तेपि ‘‘वित्थारेनेव पञ्चमो’’ति वचनतो वित्थारुद्देसे ‘‘सावेतब्बं तु सेसक’’न्ति अयं नयो न लब्भति. ‘‘सावेतब्बं तु सेसक’’न्ति वचनतो पाराजिकुद्देसादीसु यस्मिं विप्पकते अन्तरायो उप्पज्जति, तेन सद्धिं अवसेसं सुतेन सावेतब्बं. निदानुद्देसे पन ¶ अनुद्दिट्ठे सुतेन सावेतब्बं नाम नत्थि. भिक्खुनिपातिमोक्खे अनियतुद्देसस्स परिहीनत्ता ‘‘भिक्खुनीनञ्च चत्तारो’’ति वुत्तं. उद्देसा नविमे पनाति भिक्खूनं पञ्च, भिक्खुनीनं चत्तारोति उभतोपातिमोक्खे इमे नव उद्देसा वुत्ताति अत्थो.
२५७७. उपोसथेति सङ्घुपोसथे. अन्तरायन्ति राजन्तरायादिकं दसविधं अन्तरायं. यथाह – ‘‘राजन्तरायो चोरन्तरायो अग्यन्तरायो उदकन्तरायो मनुस्सन्तरायो अमनुस्सन्तरायो वाळन्तरायो सरीसपन्तरायो जीवितन्तरायो ब्रह्मचरियन्तरायो’’ति (महाव. १५०).
तत्थ सचे भिक्खूसु ‘‘उपोसथं करिस्सामा’’ति (महाव. अट्ठ. १५०) निसिन्नेसु राजा आगच्छति, अयं राजन्तरायो. चोरा आगच्छन्ति ¶ , अयं चोरन्तरायो. दवदाहो आगच्छति वा, आवासे वा अग्गि उट्ठहति, अयं अग्यन्तरायो. मेघो वा उट्ठेति, ओघो वा आगच्छति, अयं उदकन्तरायो. बहू मनुस्सा आगच्छन्ति, अयं मनुस्सन्तरायो. भिक्खुं यक्खो गण्हाति, अयं अमनुस्सन्तरायो. ब्यग्घादयो चण्डमिगा आगच्छन्ति, अयं वाळन्तरायो. भिक्खुं सप्पादयो डंसन्ति, अयं सरीसपन्तरायो. भिक्खु गिलानो वा होति, कालं वा करोति, वेरिनो वा तं मारेतुं गण्हन्ति, अयं जीवितन्तरायो. मनुस्सा एकं वा बहुं वा भिक्खू ब्रह्मचरिया चावेतुकामा गण्हन्ति, अयं ब्रह्मचरियन्तरायो.
‘‘चेवा’’ति इमिना अन्तरायेव अन्तरायसञ्ञिना वित्थारुद्देसे अकतेपि अनापत्तीति दीपेति. अनुद्देसोति वित्थारेन अनुद्देसो. निवारितोति ‘‘न, भिक्खवे, असति अन्तराये संखित्तेन पातिमोक्खं उद्दिसितब्ब’’न्तिआदिना (महाव. १५०) पटिसिद्धो. इमिना ‘‘अनुजानामि, भिक्खवे, सति अन्तराये संखित्तेन पातिमोक्खं उद्दिसितु’’न्ति (महाव. १५०) इदम्पि विभावितं होति.
२५७८. तस्साति पातिमोक्खस्स. इस्सरणस्स हेतुमाह ‘‘‘थेराधेय्य’न्ति पाठतो’’ति. थेराधेय्यन्ति थेराधीनं, थेरायत्तन्ति अत्थो. पाठतोति पाळिवचनतो. ‘‘यो तत्थ भिक्खु ब्यत्तो पटिबलो, तस्साधेय्यं पातिमोक्ख’’न्ति (महाव. १५५) वचनतो आह ‘‘अवत्तन्तेना’’तिआदि. अवत्तन्तेनाति अन्तमसो द्वेपि उद्देसे उद्दिसितुं असक्कोन्तेन. थेरेन यो ¶ अज्झिट्ठो, एवमज्झिट्ठस्स यस्स पन थेरस्स, नवस्स, मज्झिमस्स वा सो पातिमोक्खो ¶ वत्तति पगुणो होति, सो इस्सरोति सम्बन्धो.
अज्झिट्ठोति ‘‘त्वं, आवुसो, पातिमोक्खं उद्दिसा’’ति आणत्तो, इमिना अनाणत्तस्स उद्दिसितुं सामत्थिया सतिपि अनिस्सरभावो दीपितो होति. यथाह – ‘‘सचे थेरस्स पञ्च वा चत्तारो वा तयो वा पातिमोक्खुद्देसा नागच्छन्ति, द्वे पन अखण्डा सुविसदा वाचुग्गता होन्ति, थेरायत्तोव पातिमोक्खो. सचे पन एत्तकम्पि विसदं कातुं न सक्कोति, ब्यत्तस्स भिक्खुनो आयत्तो होती’’ति (महाव. अट्ठ. १५५).
२५७९. उद्दिसन्तेति पातिमोक्खुद्देसके पातिमोक्खं उद्दिसन्ते. समा वाति आवासिकेहि गणनेन समा वा. अप्पा वाति ऊना वा. आगच्छन्ति सचे पनाति सचे पन आगन्तुका भिक्खू आगच्छन्ति. सेसकन्ति अनुद्दिट्ठट्ठानं.
२५८०. उद्दिट्ठमत्तेति उद्दिट्ठक्खणेयेव कथारम्भतो पुब्बमेव. ‘‘वा’’ति इदं एत्थापि योजेतब्बं, इमिना अवुत्तं ‘‘अवुट्ठिताय वा’’ति इमं विकप्पं सम्पिण्डेति. अवुट्ठिताय परिसायाति च भिक्खुपरिसाय अञ्ञमञ्ञं सुखकथाय निसिन्नाययेवाति अत्थो. परिसायाति एत्थ ‘‘एकच्चाया’’ति च ‘‘सब्बाया’’ति च सेसो. भिक्खूनं एकच्चाय परिसाय वुट्ठिताय वा सब्बाय परिसाय वुट्ठिताय वाति योजना. तेसन्ति वुत्तप्पकारानं आवासिकानं. मूलेति सन्तिके. पारिसुद्धि कातब्बाति योजना. ‘‘इध पन, भिक्खवे…पे… आगच्छन्ति बहुतरा, तेहि, भिक्खवे, भिक्खूहि पुन पातिमोक्खं उद्दिसितब्ब’’न्ति वुत्तनयं दस्सेतुमाह ‘‘सचे बहू’’ति. एत्थ ‘‘पुन पातिमोक्खं उद्दिसितब्ब’’न्ति सेसो. सब्बविकप्पेसु पुब्बकिच्चं कत्वा ¶ पुन पातिमोक्खं उद्दिसितब्बन्ति अत्थो. अयं पनेत्थ सेसविनिच्छयो –
‘‘पन्नरसोवासिकानं, इतरानं सचेतरो;
समानेतरेनुवत्तन्तु, पुरिमानं सचेधिका;
पुरिमा अनुवत्तन्तु, तेसं सेसेप्ययं नयो.
‘‘पाटिपदोवासिकानं ¶ ,
इतरानं उपोसथो;
समथोकानं सामग्गिं,
मूलट्ठा देन्तु कामतो.
बहि गन्त्वान कातब्बो,
नो चे देन्ति उपोसथो;
देय्यानिच्छाय सामग्गी,
बहूसु बहि वा वजे.
‘‘पाटिपदेगन्तुकानं, एवमेव अयं नयो;
सावेय्य सुत्तं सञ्चिच्च, अस्सावेन्तस्स दुक्कटन्ति.
२५८१. विनिद्दिट्ठस्साति आणत्तस्स, इमिना इतरेसं अनापत्तीति दीपेति. इध ‘‘अगिलानस्सा’’ति सेसो. थेरेन आणापेन्तेन ‘‘किञ्चि कम्मं करोन्तो वा सदाकालमेव एको वा भारनित्थरणको वा सरभाणकधम्मकथिकादीसु अञ्ञतरो वा न उपोसथागारसम्मज्जनत्थं आणापेतब्बो, अवसेसा पन वारेन आणापेतब्बा’’ति (महाव. अट्ठ. १५९) अट्ठकथाय वुत्तविधिना आणापेतब्बो. सचे आणत्तो सम्मज्जनिं तावकालिकम्पि न लभति, साखाभङ्गं कप्पियं कारेत्वा सम्मज्जितब्बं. तम्पि अलभन्तस्स लद्धकप्पियं होति.
आसनपञ्ञापनाणत्तियम्पि ¶ वुत्तनयेनेव आणापेतब्बो. आणापेन्तेन च सचे उपोसथागारे आसनानि नत्थि, सङ्घिकावासतोपि आहरित्वा पञ्ञपेत्वा पुन आहरितब्बानि. आसनेसु असति कटसारकेपि तट्टिकायोपि पञ्ञपेतुं वट्टति, तट्टिकासुपि असति साखाभङ्गानि कप्पियं कारेत्वा पञ्ञपेतब्बानि, कप्पियकारकं अलभन्तस्स लद्धकप्पियं होति.
पदीपकरणेपि वुत्तनयेनेव आणापेतब्बो. आणापेन्तेन च ‘‘असुकस्मिं नाम ओकासे तेलं वा वट्टि वा कपल्लिका वा अत्थि, तं गहेत्वा करोही’’ति वत्तब्बो. सचे तेलादीनि नत्थि ¶ , भिक्खाचारेनपि परियेसितब्बानि. परियेसित्वा अलभन्तस्स लद्धकप्पियं होति. अपिच कपाले अग्गिपि जालेतब्बो.
२५८२. दीपन्ति एत्थ ‘‘जालेत्वा’’ति सेसो. अथ वा ‘‘कत्वा’’ति इमिना च योजेतब्बं. गणञत्तिं ठपेत्वाति ‘‘सुणन्तु मे, आयस्मन्ता, अज्जुपोसथो पन्नरसो, यदायस्मन्तानं पत्तकल्लं, मयं अञ्ञमञ्ञं पारिसुद्धिउपोसथं करेय्यामा’’ति एवं गणञत्तिं निक्खिपित्वा. कत्तब्बो तीहुपोसथोति तीहि भिक्खूहि उपोसथो कातब्बो. तीसु थेरेन एकंसं उत्तरासङ्गं कत्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा द्वे एवं तिक्खत्तुमेव वत्तब्बो ‘‘परिसुद्धो अहं, आवुसो, ‘परिसुद्धो’ति मं धारेथा’’ति (महाव. १६८). दुतियेन, ततियेन च यथाक्कमं ‘‘परिसुद्धो अहं, भन्ते, ‘परिसुद्धो’ति मं धारेथा’’ति तिक्खत्तुमेव वत्तब्बं.
२५८३. पुब्बकिच्चादीनि कत्वा ञत्तिं अट्ठपेत्वा थेरेन नवो एवं तिक्खत्तुमेव वत्तब्बो ‘‘परिसुद्धो अहं, आवुसो ¶ , ‘परिसुद्धो’ति मं धारेही’’ति (महाव. १६८), नवेन थेरोपि ‘‘परिसुद्धो अहं, भन्ते, ‘परिसुद्धो’ति मं धारेथा’’ति (महाव. १६८) तिक्खत्तुं वत्तब्बो. इमस्मिं पन वारे ञत्तिया अट्ठपनञ्च ‘‘धारेही’’ति एकवचननिद्देसो चाति एत्तकोव विसेसोति तं अनादियित्वा पुग्गलेन कातब्बं उपोसथविधिं दस्सेतुमाह ‘‘पुब्बकिच्चं समापेत्वा, अधिट्ठेय्य पनेकको’’ति. अधिट्ठेय्याति ‘‘अज्ज मे उपोसथो, पन्नरसो’ति वा ‘चातुद्दसो’ति वा अधिट्ठामी’’ति अधिट्ठेय्य. अस्साति अवसाने वुत्तपुग्गलं सन्धाय एकवचननिद्देसो. यथावुत्तो सङ्घोपि तयोपि द्वेपि अत्तनो अत्तनो अनुञ्ञातं उपोसथं अन्तरायं विना सचे न करोन्ति, एवमेव आपत्तिमापज्जन्तीति वेदितब्बो.
२५८४-५. इदानि ‘‘चत्तारिमानि, भिक्खवे, उपोसथकम्मानि, अधम्मेन वग्गं उपोसथकम्म’’न्तिआदिना (महाव. १४९) नयेन वुत्तं कम्मचतुक्कं दस्सेतुमाह ‘‘अधम्मेन च वग्गेना’’तिआदि. अधम्मेन वग्गेन कम्मं, अधम्मतो समग्गेन कम्मं, धम्मेन वग्गेन कम्मं, धम्मतो समग्गेन कम्मन्ति एतानि चत्तारि उपोसथस्स कम्मानीति जिनो अब्रवीति योजना. चतूस्वपि पनेतेसूति एतेसु चतूसु कम्मेसु पन. चतुत्थन्ति ‘‘समग्गेन च धम्मतो’’ति वुत्तं चतुत्थं उपोसथकम्मं ‘‘धम्मकम्म’’न्ति अधिप्पेतं.
२५८६-७. तानि ¶ कम्मानि विभावेतुमाह ‘‘अधम्मेनिधा’’तिआदि. इध इमस्मिं सासने एत्थ एतेसु चतूसु उपोसथेसु. अधम्मेन वग्गो उपोसथो कतमोति कथेतुकामतापुच्छा. यत्थ यस्सं एकसीमायं भिक्खुनो चत्तारो वसन्तीति योजना.
तत्र ¶ एकस्स पारिसुद्धिं आनयित्वा ते तयो जना पारिसुद्धिं उपोसथं करोन्ति चे, एवं कतो उपोसथो अधम्मो वग्गुपोसथो नामाति योजना, एकसीमट्ठेहि चतूहि सङ्घुपोसथे कातब्बे गणुपोसथस्स कतत्ता अधम्मो च सङ्घमज्झं विना गणमज्झं पारिसुद्धिया अगमनतो तस्स हत्थपासं अनुपगमनेन वग्गो च होतीति अत्थो.
२५८८. अधम्मेन समग्गोति एत्थ ‘‘उपोसथो कतमो’’ति अनुवत्तेतब्बं. ‘‘भिक्खुनो एकतो’’ति पदच्छेदो. ‘‘होति अधम्मिको’’ति पदच्छेदो. चतूहि समग्गेहि सङ्घुपोसथे कातब्बे गणुपोसथकरणं अधम्मो, हत्थपासुपगमनतो समग्गो होति.
२५८९-९०. यो उपोसथो धम्मेन वग्गो होति, सो कतमोति योजना. यत्थ यस्सं एकसीमायं चत्तारो भिक्खुनो वसन्ति, तत्र एकस्स पारिसुद्धिं आनयित्वा ते तयो जना पातिमोक्खं उद्दिसन्ते चे, धम्मेन वग्गो उपोसथो होतीति योजना. एकसीमट्ठेहि चतूहि सङ्घुपोसथस्स कतत्ता धम्मो, एकस्स हत्थपासं अनुपगमनेन वग्गो च होतीति अत्थो.
२५९१. यो धम्मतो समग्गो, सो कतमोति योजना. इध इमस्मिं सासने चत्तारो भिक्खुनो एकतो पातिमोक्खं उद्दिसन्ति चे, अयं धम्मतो समग्गो उपोसथोति मतो अधिप्पेतोति योजना. चतूहि सङ्घुपोसथस्स कतत्ता धम्मो, एकस्सापि हत्थपासं अविजहनेन समग्गोति अधिप्पायो.
२५९२. वग्गे सङ्घे वग्गोति सञ्ञिनो, समग्गे च सङ्घे वग्गोति सञ्ञिनो उभयत्थ विमतिस्स वा उपोसथं करोन्तस्स दुक्कटं आपत्ति होतीति योजना.
२५९३. भेदाधिप्पायतोति ¶ ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति एवं भेदपुरेक्खारताय ‘‘उपोसथं करोन्तस्सा’’ति आनेत्वा योजेतब्बं. तस्स भिक्खुनो थुल्लच्चयं होति ¶ अकुसलबलवताय च थुल्लच्चयं होतीति. यथाह – ‘‘भेदपुरेक्खारपन्नरसके अकुसलबलवताय थुल्लच्चयं वुत्त’’न्ति (महाव. अट्ठ. १७६). वग्गे वा समग्गे वा सङ्घे समग्गो इति सञ्ञिनो उपोसथं करोन्तस्स अनापत्तीति योजना. अवसेसो पनेत्थ वत्तब्बविनिच्छयो पवारणविनिच्छयावसाने ‘‘पारिसुद्धिप्पदानेना’’तिआदीहि (वि. वि. २६४२) एकतो वत्तुमिच्छन्तेन न वुत्तो.
२५९४-५. ‘‘उक्खित्तेना’’तिआदिकानि करणवचनन्तानि पदानि ‘‘सहा’’ति इमिना सद्धिं ‘‘उपोसथो न कातब्बो’’ति पदेन पच्चेकं योजेतब्बानि. उक्खित्तेनाति आपत्तिया अदस्सने उक्खित्तको, आपत्तिया अप्पटिकम्मे उक्खित्तको, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तकोति तिविधेन उक्खित्तेन. एतेसु हि तिविधे उक्खित्तके सति उपोसथं करोन्तो सङ्घो पाचित्तियं आपज्जति.
‘‘गहट्ठेना’’ति इमिना तित्थियोपि सङ्गहितो. सेसेहि सहधम्मिहीति भिक्खुनी, सिक्खमाना, सामणेरो, सामणेरीति चतूहि सहधम्मिकेहि. चुतनिक्खित्तसिक्खेहीति एत्थ चुतो च निक्खित्तसिक्खो चाति विग्गहो. चुतो नाम अन्तिमवत्थुं अज्झापन्नको. निक्खित्तसिक्खो नाम सिक्खापच्चक्खातको.
एकादसहीति पण्डको, थेय्यसंवासको, तित्थियपक्कन्तको, तिरच्छानगतो, मातुघातको, पितुघातको, अरहन्तघातको, भिक्खुनिदूसको, सङ्घभेदको ¶ , लोहितुप्पादको, उभतोब्यञ्जनकोति इमेहि एकादसहि अभब्बेहि.
सभागापत्तिकेन वा सह उपोसथो न कातब्बो, पारिवुत्थेन छन्देन उपोसथो न कातब्बो, करोतो दुक्कटं होतीति योजना. एवं उक्खित्तवज्जितेसु सब्बविकप्पेसु दुक्कटमेव वेदितब्बं. ‘‘यं द्वेपि जना विकालभोजनादिना सभागवत्थुना आपत्तिं आपज्जन्ति, एवरूपा वत्थुसभागा ‘सभागा’ति वुच्चती’’ति (महाव. अट्ठ. १६९) वचनतो ‘‘सभागापत्ती’’ति वत्थुसभागापत्तियेव गहेतब्बा.
उपोसथदिवसे सब्बोव सङ्घो सचे सभागापत्तिं आपन्नो होति,
‘‘इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सब्बो सङ्घो सभागं आपत्तिं आपन्नो होति, तेहि, भिक्खवे, भिक्खूहि एको भिक्खु सामन्ता आवासा सज्जुकं पाहेतब्बो ‘गच्छावुसो, तं आपत्तिं पटिकरित्वा आगच्छ, मयं ते सन्तिके तं आपत्तिं पटिकरिस्सामा’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो – ‘सुणातु मे, भन्ते सङ्घो, अयं सब्बो सङ्घो सभागं आपत्तिं आपन्नो, यदा अञ्ञं भिक्खुं सुद्धं अनापत्तिकं पस्सिस्सति, तदा तस्स सन्तिके तं आपत्तिं पटिकरिस्सती’’ति (महाव. १७१) च,
वेमतिको चे होति,
‘‘सुणातु मे, भन्ते सङ्घो, अयं सब्बो सङ्घो सभागाय आपत्तिया वेमतिको, यदा निब्बेमतिको ¶ भविस्सति, तदा तं आपत्तिं पटिकरिस्सती’’ति (महाव. १७१) च,
वुत्तनयेन उपोसथो कातब्बो.
एत्थ च सज्झुकन्ति तदहेवागमनत्थाय. गणुपोसथादीसुपि एसेव नयो. वुत्तञ्हि अट्ठकथागण्ठिपदे ‘‘यथा सङ्घो सभागं आपत्तिं आपज्जित्वा सुद्धं अलभित्वा ‘यदा सुद्धं पस्सिस्सति, तदा तस्स सन्तिके तं आपत्तिं पटिकरिस्सती’ति वत्वा उपोसथं कातुं लभति, एवं द्वीहिपि अञ्ञमञ्ञं आरोचेत्वा उपोसथं कातुं वट्टति. एकेनापि ‘परिसुद्धं लभित्वा पटिकरिस्सामी’ति आभोगं कत्वा कातुं वट्टति किरा’’ति. किराति चेत्थ अनुस्सवत्थे दट्ठब्बो, न पनारुचियं.
पारिवुत्थेन छन्देनाति छन्दं आहरित्वा कम्मं कातुं निसिन्नेनपि ‘‘असुभलक्खणतादिना केनचि कारणेन न करिस्सामी’’ति विस्सट्ठे छन्दे सचे पुन करिस्सति, पुन छन्दपारिसुद्धिं आहरित्वा कातब्बं. यथाह – ‘‘एतस्मिं पारिवासिये पुन छन्दपारिसुद्धिं अनानेत्वा कम्मं कातुं न वट्टती’’ति (महाव. अट्ठ. ११६७).
२५९६. अदेसेत्वा ¶ पनापत्तिन्ति आपन्नं आपत्तिं अदेसेत्वा. नाविकत्वान वेमतिन्ति ‘‘अहं, भन्ते, सम्बहुलासु आपत्तीसु वेमतिको, यदा निब्बेमतिको भविस्सामि, तदा ता आपत्तियो पटिकरिस्सामी’’ति विमतिं अनारोचेत्वा. ‘‘यदा निब्बेमतिकोति एत्थ सचे पनेस निब्बेमतिको न होति, वत्थुं कित्तेत्वाव देसेतुं वट्टती’’ति (महाव. अट्ठ. १६९) अन्धकट्ठकथायं वुत्तं. तत्रायं देसनाविधि – सचे मेघच्छन्ने सूरिये ‘‘कालो नु खो, विकालो’’ति ¶ वेमतिको भुञ्जति, तेन भिक्खुना ‘‘अहं, भन्ते, वेमतिको भुञ्जिं, सचे कालो अत्थि, सम्बहुला दुक्कटा आपत्तियो आपन्नोम्हि. नो चे अत्थि, सम्बहुला पाचित्तियापत्तियो आपन्नोम्ही’’ति एवं वत्थुं कित्तेत्वा ‘‘अहं, भन्ते, या तस्मिं वत्थुस्मिं सम्बहुला दुक्कटा वा पाचित्तिया वा आपत्तियो आपन्नो, ता तुम्हमूले पटिदेसेमी’’ति वत्तब्बं. एसेव नयो सब्बापत्तीसूति.
गण्ठिपदेसु पनेवं विनिच्छयो वुत्तो – ‘‘अहं, आवुसो, इत्थन्नामाय आपत्तिया वेमतिको, यदा निब्बेमतिको भविस्सामि, तदा तं आपत्तिं पटिकरिस्सामी’ति वत्वा उपोसथो कातब्बो, पातिमोक्खं सोतब्ब’’न्ति (महाव. १७०) वचनतो याव निब्बेमतिको न होति, ताव सभागापत्तिं पटिग्गहेतुं न लभति. अञ्ञेसञ्च कम्मानं परिसुद्धो नाम होति. ‘‘पुन निब्बेमतिको हुत्वा देसेतब्बमेवा’’ति (कङ्खा. अभि. टी. निदानवण्णना) नेव पाळियं, न अट्ठकथायं अत्थि, देसिते पन न दोसो. ‘‘इतो वुट्ठहित्वा तं आपत्तिं पटिकरिस्सामी’’ति (महाव. १७०) एत्थापि एसेव नयोति.
२५९७. उपोसथेति दिनकारककत्तब्बाकारवसेन पन्नरसी, सङ्घुपोसथो, सुत्तुद्देसोति इमेहि तीहि लक्खणेहि समन्नागते उपोसथे. सभिक्खुम्हा च आवासाति ‘‘यस्मिं उपोसथे किच्च’’न्तिआदिना वक्खमानप्पकारा सभिक्खुका आवासा. इध ‘‘अनावासा’’ति सेसो. आवासो वा अनावासो वाति एत्थ ‘‘अभिक्खुको वा नानासंवासकेहि सभिक्खुको वा’’ति च ¶ न गन्तब्बोति एत्थ ‘‘अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया’’ति च सेसो. ‘‘अनावासो’’ति उदोसितादयो वुत्ता. भिक्खुना उपोसथे सभिक्खुम्हा आवासा वा अनावासा वा अभिक्खुको वा नानासंवासकेहि सभिक्खुको वा आवासो वा अनावासो वा अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया कुदाचनं कदाचिपि न गन्तब्बोति योजना.
२५९८. यस्मिं ¶ आवासे पन उपोसथे किच्चं सचे वत्तति, सो आवासो ‘‘सभिक्खुको नामा’’ति पकासितोति योजना, इमिना सचे यत्थ उपोसथो न वत्तति, सो सन्तेसुपि भिक्खूसु अभिक्खुको नामाति दीपेति.
२५९९. उपोसथस्स पयोजनं, तप्पसङ्गेन पवारणाय च निद्धारेतुकामतायाह ‘‘उपोसथो किमत्थाया’’तिआदि.
२६००. पटिक्कोसेय्याति निवारेय्य. अदेन्तस्सपि दुक्कटन्ति एत्थ ‘‘कोपेतुं धम्मिकं कम्म’’न्ति आनेत्वा सम्बन्धितब्बं.
२६०१. सो चाति (कङ्खा. अट्ठ. निदानवण्णना) चतुवग्गादिप्पभेदेन पञ्चविधो सो सङ्घो च. हेट्ठिमपरिच्छेदेन कत्तब्बकम्मानं वसेन परिदीपितो, न छब्बग्गादीनं कातुं अयुत्ततादस्सनवसेन.
२६०२. चतुवग्गादिभेदनिबन्धनं कम्मं दस्सेतुमाह ‘‘पवारण’’न्तिआदि. पवारणञ्च तथा अब्भानञ्च उपसम्पदञ्च ठपेत्वा चतुवग्गेन अकत्तब्बं कम्मं न विज्जतीति योजना.
२६०३. मज्झदेसे ¶ उपसम्पदा मज्झदेसूपसम्पदा, तं. अब्भानं, मज्झदेसूपसम्पदञ्च विना पञ्चवग्गेन सब्बं कम्मं कातुं वट्टतीति योजना.
२६०४. किञ्चिपि कम्मं न न कत्तब्बन्ति योजना, सब्बम्पि कम्मं कत्तब्बमेवाति अत्थो. द्वे पटिसेधा पकतत्थं गमयन्तीति. वीसतिवग्गेन सङ्घेन सब्बेसम्पि कम्मानं कत्तब्बभावे किमत्थं अतिरेकवीसतिवग्गस्स गहणन्ति आह ‘‘ऊने दोसोति ञापेतुं, नाधिके अतिरेकता’’ति. यथावुत्ते चतुब्बिधे सङ्घे गणनतो ऊने दोसो होति, अधिके दोसो न होतीति ञापेतुं अतिरेकता दस्सिता, अतिरेकवीसतिवग्गसङ्घो दस्सितोति अधिप्पायो.
२६०५. चतुवग्गेन कत्तब्बे पकतत्ताव चत्तारो कम्मप्पत्ताति दीपिताति योजना. सेसा ¶ पकतत्ता छन्दारहाति सेसो. पकतत्ताति अनुक्खित्ता चेव अन्तिमवत्थुं अनज्झापन्ना च गहेतब्बा. सेसेसु चाति पञ्चवग्गादीसुपि.
२६०६. चतुवग्गादिकत्तब्बकम्मं असंवासपुग्गलं गणपूरं कत्वा करोन्तस्स दुक्कटं होति. न केवलं दुक्कटमेव, कतञ्च कम्मं कुप्पतीति योजना.
२६०७. परिवासादीति एत्थ आदि-सद्देन मूलायपटिकस्सनादीनं गहणं. तत्रट्ठन्ति परिवासादीसु ठितं. ‘‘तथा’’ति इमिना ‘‘कतं कुप्पति दुक्कट’’न्ति इदं अनुवत्तेति. सेसं तूति परिवासादिकम्मतो अञ्ञं पन उपोसथादिकम्मं ¶ . वट्टतीति ते पारिवासिकादयो गणपूरके कत्वा कातुं वट्टति.
उपोसथक्खन्धककथावण्णना.