📜

पाराजिककथा

पठमपाराजिककथावण्णना

. एवं पञ्चहि गाथाहि रतनत्तयपणामादिं दस्सेत्वा इदानि यथापटिञ्ञातविनिच्छयं दस्सेतुमाह ‘‘तिविधे’’तिआदि. तत्थ ‘‘तिविधे’’तिआदिना पठमपाराजिकसिक्खापदविनिच्छयं दस्सेति. तिविधेति वच्चपस्सावमुखमग्गानं वसेन तिप्पकारे मग्गेति इमिना सम्बन्धो. तिलमत्तम्पीति तिलबीजमत्तम्पि अङ्गजातन्ति सम्बन्धो. मग्गेति वच्चपस्सावानं निक्खमनद्वारताय, अन्नपानपित्तसेम्हादीनं पवेसननिक्खमनद्वारताय च मग्गवोहारगते सरीरप्पदेसे, अल्लोकासेति सम्बन्धो. ‘‘मग्गेसु तिलमत्तम्पि, तीसु सेवनचेतनो’’ति वत्तब्बेपि ‘‘तिविधे’’ति पकारवाचिविधसद्दोपादानेन सजातिसङ्गहवसेन तीहि रासीहि सङ्गहेत्वा पभेदवसेन तिंसविधो मग्गो दस्सितो होति.

सेय्यथिदं? पाराजिकवत्थुभूतमुखादिमग्गानं निस्सयभूते सत्ते दस्सेतुं ‘‘तिस्सो इत्थियो मनुस्सित्थी अमनुस्सित्थी तिरच्छानगतित्थी’’तिआदिना (पारा. ५६) नयेन पाळियं दस्सितमनुस्सामनुस्सतिरच्छानगतित्थीनं पच्चेकं तिण्णं मग्गानं वसेन नव मग्गा, तथेव दस्सितानं तिण्णं उभतोब्यञ्जनकानं वसेन नव मग्गा, तिण्णं पन पण्डकानं मुखमग्गवच्चमग्गानं वसेन पच्चेकं द्वे द्वे मग्गाति छ मग्गा, तथा तिण्णं पन पुरिसानन्ति एवं तिंसविधो होति.

सेवनचेतनोति सेवने मेथुनपयोगे चेतना अस्साति विग्गहो, मेथुनरागूपसंहिताय चेतनाय समन्नागतोति अत्थो. अल्लोकासेति तिंसमग्गानमञ्ञतरे मग्गे पकतिवातेन असंफुट्ठे अल्लपदेसे, इमिना बाहिरं पाराजिकक्खेत्तं न होतीति दीपेति. विसेसनस्स विसेसापेक्खत्ता दुतियगाथाय ‘‘ससिक्खो सो’’ति पदद्वयं आहरित्वा ‘‘सेवनचेतनो ससिक्खो सो भिक्खू’’ति योजेतब्बं.

अङ्गे सरीरे जातन्ति अङ्गजातं, पुरिसनिमित्तं. सतिपि अवसेससरीरावयवानं तथाभावे रुळ्हिवसेन तदेव तथा वुत्तं. पवेसेन्तोति द्वयंद्वयसमापत्तिसङ्खातकायिककिरियं निप्फादेन्तो. पराजितोति दुल्लभाय खणसम्पत्तिया लद्धब्बतो दुल्लभा लोकियलोकुत्तरगुणसम्पत्तिसुखतो परिहापेत्वा किलेससपत्तेहि पराजयमापादितोति अत्थो.

अयमेत्थ योजना – ससिक्खो सेवनचेतनो तिविधे मग्गे अल्लोकासे अङ्गजातं तिलमत्तम्पि पवेसेन्तो सो भिक्खु पराजितो होतीति. एत्तावता –

‘‘यो पन भिक्खु भिक्खूनं सिक्खासाजीवसमापन्नो सिक्खं अपच्चक्खाय दुब्बल्यं अनाविकत्वा मेथुनं धम्मं पटिसेवेय्य, अन्तमसो तिरच्छानगतायपि, पाराजिको होति असंवासो’’ति (पारा. ४४) –

भगवता पञ्ञत्तसिक्खापदं सङ्गहितन्ति दट्ठब्बं.

. एवं इमिस्सा गाथाय अत्तूपक्कममूलकं पाराजिकं दस्सेत्वा इदानि ‘‘भिक्खुपच्चत्थिका मनुस्सित्थिं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन (पारा. ५८) अङ्गजाते अभिनिसीदेन्ती’’तिआदिनयप्पवत्तं परोपक्कममूलकं पाराजिकञ्च दस्सेतुमाह ‘‘पवेसन’’न्तिआदि. तत्थ पवेसनन्ति भिक्खुपच्चत्थिकेहि सुत्तपमत्तादिमनुस्सित्थिआदीनमञ्ञतरं आनेत्वा यथावुत्तमग्गानमञ्ञतरं मग्गं यथा पविसति, तथा भिक्खुनो अङ्गजाते अभिनिसीदापने सम्भवन्तं मग्गप्पवेसनमाह. पवेसनं सादियन्तो ससिक्खो सोति योजना. एत्थ ‘‘पवेसनं सादियति अधिवासेति, तस्मिं खणे सेवनचित्तं उपट्ठापेती’’ति (पारा. अट्ठ. १.५८) अट्ठकथावचनतो अग्गतो याव मूलं पवेसेन्तेसु अस्सादचित्तं उपट्ठापेन्तो तङ्खणेयेव सासनतो चुतोति अत्थो. पविट्ठन्तिआदीसु पदेसुपि एवमेव योजना.

पविट्ठन्ति पविट्ठक्खणो. ‘‘पविट्ठ’’न्तिआदिना ताय ताय किरियाय उपलक्खितो खणो गहेतब्बो. तेनेवेत्थ अच्चन्तसंयोगे उपयोगवचनं कतं. ठितन्ति एत्थ ‘‘सुक्कविस्सट्ठिसमये’’ति अट्ठकथावचनस्स सब्बथा ब्यापाररहितं कालं सन्धाय वुत्तत्ता सुक्कविस्सट्ठिसमयोपि गहेतब्बो. तेनेव गण्ठिपदे वुत्तनयेन पविट्ठस्स च याव उद्धरणारम्भो, ताव सम्भवन्तो ठितकालोपि गहेतब्बो. उद्धरणन्ति नीहरणकालो.

वाति विकप्पे, अपीति समुच्चये, सो वा-सद्देन विकप्पितानं पक्खानं तुल्यबलतं जोतेति. इति इमेहि द्वीहिपि ‘‘सो चे पवेसनं सादियति, पविट्ठं सादियती’’तिआदिना (पारा. ५८) पाळियं आगतनयेन लब्भमानं पवेसनादिएकक्खणम्पि सादियनपच्चया आपज्जमानं पाराजिकं दस्सेति. ससिक्खोति सिक्खाय सह वत्ततीति ससिक्खो, अपच्चक्खातसिक्खोति अत्थो. सादियन्तोति सेवनचित्तं उपट्ठापेन्तो. सो भिक्खु. ठपेत्वा किरियन्ति अत्तूपक्कमनं विना. चुतोति ‘‘भिक्खुपच्चत्थिकेहि कतमिदं, न मया’’ति लेसेन न मुच्चति, सादियनचित्ते सति सासनतो चुतोयेव होतीति अधिप्पायो.

एत्थ ससिक्खोति इदं ‘‘सिक्खं अपच्चक्खाय दुब्बल्यं अनाविकत्वा’’ति (पारा. ४४) सिक्खापदपाठस्स अत्थदस्सनवसेन निद्दिट्ठं. तस्स पदभाजने (पारा. ४५), तदट्ठकथाय च विभत्तं सिक्खापच्चक्खानं सङ्खेपतो एवं वेदितब्बं – चित्तखेत्तकालपयोगपुग्गलविजाननवसेन सिक्खापच्चक्खानं होति, न तदभावेन. उपसम्पन्नभावतो चवितुकामताचित्तेनेव हि सिक्खापच्चक्खानं होति, न दवा वा रवा वा वदन्तस्स. एवं चित्तवसेन सिक्खापच्चक्खानं होति, न तदभावेन.

तथा ‘‘बुद्धं पच्चक्खामि, धम्मं पच्चक्खामि, सङ्घं पच्चक्खामि, सिक्खं, विनयं, पातिमोक्खं, उद्देसं, उपज्झायं, आचरियं, सद्धिविहारिकं, अन्तेवासिकं, समानुपज्झायकं, समानाचरियकं, सब्रह्मचारिं पच्चक्खामी’’ति एवं वुत्तानं बुद्धादीनं चतुद्दसन्नं, ‘‘गिहीति मं धारेहि, उपासको, आरामिको, सामणेरो, तित्थियो, तित्थियसावको, अस्समणो, असक्यपुत्तियोति मं धारेही’’ति एवं वुत्तानं गिहिआदीनं अट्ठन्नञ्चाति इमेसं बावीसतिया खेत्तपदानं यस्स कस्सचि सवेवचनस्स वसेन तेसु यं किञ्चि वत्तुकामस्स यं किञ्चि वदतो सिक्खापच्चक्खानं होति, न रुक्खादीनं अञ्ञतरस्स नामं गहेत्वा सिक्खं पच्चक्खन्तस्स. एवं खेत्तवसेन सिक्खापच्चक्खानं होति, न तदभावेन.

तत्थ यदेतं ‘‘पच्चक्खामी’’ति च ‘‘मं धारेही’’ति चाति वुत्तं वत्तमानकालवचनं, यानि च ‘‘अलं मे बुद्धेन, किं नु मे बुद्धेन, न ममत्थो बुद्धेन, सुमुत्ताहं बुद्धेना’’तिआदिना नयेन आख्यातवसेन कालं अनामसित्वा पुरिमेहि चुद्दसहि पदेहि सद्धिं योजेत्वा वुत्तानि ‘‘अलं मे’’तिआदीनि चत्तारि पदानि, तेसंयेव सवेवचनानं वसेन पच्चक्खानं होति, न ‘‘पच्चक्खासि’’न्ति वा ‘‘पच्चक्खिस्स’’न्ति वा ‘‘मं धारेसी’’ति वा ‘‘मं धारेस्सती’’ति वा ‘‘यं नूनाहं पच्चक्खेय्य’’न्ति वातिआदीनि अतीतानागतपरिकप्पवचनानि भणन्तस्स. एवं वत्तमानकालवसेन चेव अनामट्ठकालवसेन च पच्चक्खानं होति, न तदभावेन.

पयोगो पन दुविधो कायिको च वाचसिको च. तत्थ ‘‘बुद्धं पच्चक्खामी’’तिआदिना नयेन याय कायचि भासाय वचीभेदं कत्वा वाचसिकपयोगेनेव पच्चक्खानं होति, न अक्खरलिखनं वा हत्थमुद्दादिदस्सनं वा कायपयोगं करोन्तस्स. एवं वाचसिकपयोगेनेव पच्चक्खानं होति, न तदभावेन.

पुग्गलो पन दुविधो यो च पच्चक्खाति, यस्स च पच्चक्खाति. तत्थ यो पच्चक्खाति, सो सचे उम्मत्तकखित्तचित्तवेदनट्टानं अञ्ञतरो न होति. यस्स पन पच्चक्खाति, सो सचे मनुस्सजातिको होति, न च उम्मत्तकादीनं अञ्ञतरो, सम्मुखीभूतो च सिक्खापच्चक्खानं होति. न हि असम्मुखीभूतस्स दूतेन वा पण्णेन वा आरोचनं रुहति. एवं यथावुत्तस्स पुग्गलस्स वसेन पच्चक्खानं होति, न तदभावेन.

विजाननम्पि नियमितानियमितवसेन दुविधं. तत्थ यस्स, येसं वा नियमेत्वा ‘‘इमस्स, इमेसं वा आरोचेमी’’ति वदति. सचे ते यथा पकतिया लोके मनुस्सा वचनं सुत्वा आवज्जनसमये जानन्ति, एवं तस्स वचनानन्तरमेव तस्स ‘‘अयं उक्कण्ठितो’’ति वा ‘‘गिहिभावं पत्थयती’’ति वा येन केनचि आकारेन सिक्खापच्चक्खानभावं जानन्ति, पच्चक्खाताव होति सिक्खा. अथ अपरभागे ‘‘किं इमिना वुत्त’’न्ति चिन्तेत्वा जानन्ति, अञ्ञे वा जानन्ति, अपच्चक्खाताव होति सिक्खा. अनियमेत्वा आरोचेन्तस्स पन सचे वुत्तनयेन यो कोचि मनुस्सजातिको वचनत्थं जानाति, पच्चक्खाताव होति सिक्खा. एवं विजाननवसेन पच्चक्खानं होति, न तदभावेन. यो पन अन्तमसो दवायपि पच्चक्खाति, तेन अपच्चक्खाताव होति सिक्खा.

इति इमेसं वुत्तप्पकारानं चित्तादीनं वसेन अपच्चक्खातसिक्खो ‘‘ससिक्खो’’ति वुत्तो.

८-१०. ‘‘इदानि सन्थतेन सन्थतस्स घट्टने उपादिन्नकघट्टनाभावतो दोसो नत्थी’’ति पापभिक्खूनं लेसकप्पनं पटिक्खिपितुं ‘‘भिक्खुपच्चत्थिका मनुस्सित्थिं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन, पस्सावमग्गेन, मुखेन अङ्गजातं अभिनिसीदेन्ति सन्थताय असन्थतस्सा’’तिआदिना (पारा. ६१) नयेन पाळियं वुत्तसन्थतवारानमत्थं सङ्गण्हन्तो आह ‘‘सन्थतेना’’तिआदि. तत्थ सन्थतेनाति चम्मचोळतिपुपट्टादीहि पटिच्छादितेन. ‘‘पवेसेन्तो’’ति इमिना सन्थतवारस्स परोपक्कमं निस्साय दस्सनमुपलक्खणन्ति अत्तूपक्कमेपि योजेतब्बतं दस्सेति, तस्स वक्खमानेन ‘‘पराजितो’’ति इमिना सम्बन्धो. ‘‘तथेवा’’ति इमिना पवेसेन्तोतिआदिप्पकारं परामसति.

एवं पवेसेन्तो कदा पराजितो होतीति आह ‘‘उपादिन्नेना’’तिआदि. एत्थ उपादिन्नेनाति तण्हादिट्ठीहि उपेतेन कम्मुना अत्तनो फलभावेनेव आदिन्नं गहितन्ति उपादिन्नं, एतेन अत्तनो अङ्गजातस्स, वत्थुपुग्गलानं मग्गस्स च घट्टनट्ठानगतं कायप्पसादं दस्सेति. इमिनाव अङ्गजातगतं अनट्ठकायप्पसादं चम्मखिलं, पिळकादि च गहेतब्बं. ‘‘उपादिन्नकं नाम कायिन्द्रिय’’न्ति गण्ठिपदे वुत्तं. तब्बिपरियायेन ‘‘अनुपादिन्नक’’न्ति तप्पटिच्छादकं चोळादि वुत्तं. उपादिन्नेन उपादिन्ने, अनुपादिन्ने वा पाराजिकक्खेत्ते घट्टिते, अनुपादिन्नकेन वा उपादिन्ने अनुपादिन्ने वा पाराजिकक्खेत्ते घट्टितेति योजना. एत्थ च करणवचनन्तानि पदानि ‘‘अङ्गजातेना’’ति इमस्स विसेसनानि.

एत्तावता सन्थतचतुक्कवसेन अत्तूपक्कमे सति पाराजिकक्खेत्ते पाराजिकं दस्सेत्वा इदानि परूपक्कमेपि दस्सेतुमाह ‘‘सचे’’तिआदि. एत्थाति एतेसु चतूसु विकप्पेसु. पाराजिकक्खेत्ते पविट्ठे तूति एत्थ तु-सद्देन पवेसनट्ठितुद्धारक्खणत्तयं समुच्चिनोति. यंतं-सद्दानं निच्चसम्बन्धत्ता हि ‘‘सो’’ति तं-सद्दोपादाने ‘‘यो’’ति यं-सद्दोपि अज्झाहरितब्बो, सामत्थियेन सम्पिण्डनत्थो अपिसद्दो च. अयमेत्थ अत्थयोजना – भिक्खुपच्चत्थिकेहि आनेत्वा भिक्खुनो अङ्गजाते अभिनिसीदापितमनुस्सित्थिआदीनं तीसु मग्गेसु अञ्ञतरमग्गसङ्खातं पाराजिकक्खेत्तं पविट्ठे वा तु-सद्देन सम्पिण्डितपवेसनट्ठितुद्धारानमञ्ञतरक्खणे वा सचे यो सादियति, सप्पमुखादिप्पवेसनकाले विय अनुत्तसित्वा कामरागपिपासाभिभूतो यदि सादियति, सोपि भिक्खु पराजितो होतीति योजना. ‘‘सचे सादियती’’ति इमिना सासङ्कवचनेन न सादियति, अनापत्तीति सूचितं होति.

‘‘पाराजिकक्खेत्ते’’ति इमिना ब्यवच्छिन्ने अञ्ञस्मिं ठाने वीतिक्कमन्तस्स इमस्मिंयेव विकप्पे सम्भवन्तियो इतरापत्तियो दस्सेतुमाह ‘‘खेत्ते’’तिआदि. ‘‘एत्था’’ति आनेत्वा सम्बन्धनीयं. ‘‘खेत्ते’’ति सामञ्ञनिद्देसेपि हेट्ठा ‘‘पाराजिकक्खेत्ते’’ति विसेसितत्ता, उपरिथुल्लच्चयादीनञ्च विधीयमानत्ता अञ्ञथानुपपत्तिलक्खणाय सामत्थिया थुल्लच्चयदुक्कटानं खेत्तेति अयमत्थो लब्भति. ‘‘कण्णच्छिद्दक्खिनासासू’’तिआदिना नयेन वक्खमानेसु जीवमानकसरीरगतथुल्लच्चयदुक्कटक्खेत्तेसूति वुत्तं होति.

इमेसु द्वीसु खेत्तेसु ‘‘सन्थतादिना सन्थतादिं पवेसेन्तस्स उपादिन्नादीहि उपादिन्नादीनं घट्टने अधिवासेन्तस्स अनापत्ती’’ति वत्तुमसक्कुणेय्यताय पाराजिकक्खेत्ते वुत्तसब्बविकप्पे एत्थ योजेन्तेहि एवं योजेतब्बं – थुल्लच्चयक्खेत्ते सन्थते वा असन्थते वा सन्थतेन वा असन्थतेन वा अङ्गजातेन सेवन्तस्स उपादिन्ने वा अनुपादिन्ने वा उपादिन्नेन, तथा अनुपादिन्नेन वा घट्टिते थुल्लच्चयं तस्स विनिद्दिसेति. एवं दुक्कटक्खेत्ते सन्थते वा…पे… घट्टिते दुक्कटञ्च तस्स विनिद्दिसेति योजेतब्बं.

इह सब्बत्थ तीसुपि खेत्तेसु उपादिन्न-सद्देन अनट्ठकायप्पसादं अङ्गजातञ्च तत्थजातचम्मखिलपिळका च गय्हन्ति, दुक्कटक्खेत्ते पन अङ्गुलिआदिइतरावयवापि. तीसुपि खेत्तेसु अनुपादिन्न-सद्देन अङ्गजातादिपटिच्छादितवत्थादयो च गय्हन्ति, दुक्कटक्खेत्ते पन निमित्ते नट्ठकायप्पसादचम्मखिलपिळकरोमादीनि. इमानि च अनुपादिन्नानि. अङ्गजातेतरोपादिन्नावयवे च तीसुपि खेत्तेसु पवेसेन्तस्स दुक्कटमेव.

११. एत्तावता जीवमानसरीरे सन्थतासन्थतवसेन पच्चेकं तिविधेसुपि पाराजिकथुल्लच्चयदुक्कटक्खेत्तेसु सन्थतासन्थतवसेनेव दुविधेन निमित्तेन सेवन्तस्स परोपक्कमे सति सादियन्तस्स लब्भमानपाराजिकथुल्लच्चयदुक्कटापत्तियो यथासम्भवं दस्सेत्वा इदानि ‘‘मतसरीरे पन तथा तथा सेवन्तानं दोसो नत्थी’’ति पापभिक्खूनं लेसोकासपटिबाहनत्थं पाळियं दस्सितेसु यथावुत्तेसु तीसु खेत्तेसु लब्भमाना तिस्सो आपत्तियो दस्सेतुमाह ‘‘मते’’तिआदि.

तत्थ ‘‘मते’’ति एतस्स ‘‘मनुस्सित्थिआदीनं सरीरे’’ति अज्झाहरित्वा अत्थयोजना कातब्बा. इमिना ‘‘अक्खायिते’’तिआदिना दस्सितानं निमित्तानं निस्सयं दस्सितं होति. ‘‘निमित्तमत्तं सेसेत्वा’’तिआदिना नयेन वक्खमानगाथायं विय सकलसरीरे खादितेपि निमित्तस्स विज्जमानाविज्जमानभावोयेव आपत्तियाभावाभावस्स पमाणन्ति ‘‘अक्खायिते’’ति एतेन ‘‘मते’’ति एतं अविसेसेत्वा ‘‘निमित्ते’’ति अज्झाहरित्वा तं तेन विसेसितब्बं. अथ वा ‘‘निमित्तमत्त’’न्तिआदिना वक्खमानगाथाय ‘‘निमित्ते’’ति पदं आनेत्वा योजेतब्बं.

अक्खायितेति सब्बथा अक्खायिते पाराजिकवत्थुभूते निमित्ते. येभुय्यक्खायितेपि चाति किञ्चि किञ्चि खादित्वा बहुकावसिट्ठे निमित्ते. ‘‘यस्स चतूसु भागेसु तिभागमत्तं खादितं, तं निमित्तं येभुय्यक्खायितं नामा’’ति वदन्ति. मेथुनन्ति रागपरियुट्ठानेन सदिसभावापत्तिया मिथुनानं इदं मेथुनं, मतित्थिआदीनं रागपरियुट्ठानेन सदिसत्ताभावेपि तत्थ वीतिक्कमो रुळ्हिया ‘‘मेथुन’’न्ति वुच्चति.

पाराजिकोतिपराजितो, पराजयमापन्नोति अत्थो. अयञ्हि पाराजिक-सद्दो सिक्खापदापत्तिपुग्गलेसु वत्तति. तत्थ ‘‘अट्ठानमेतं आनन्द अनवकासो, यं तथागतो वज्जीनं वा वज्जिपुत्तकानं वा कारणा सावकानं पाराजिकं सिक्खापदं पञ्ञत्तं समूहनेय्या’’ति (पारा. ४३) एवं सिक्खापदे वत्तमानो वेदितब्बो. ‘‘आपत्ति त्वं भिक्खु आपन्नो पाराजिक’’न्ति (पारा. ६७) आपत्तिया. ‘‘न मयं पाराजिका, यो अवहटो, सो पाराजिको’’ति (पारा. १५५) एवं पुग्गले. ‘‘पाराजिकेन धम्मेन अनुद्धंसेय्या’’तिआदीसु (पारा. ३८४) पन धम्मे वत्ततीति वदन्ति. यस्मा पन तत्थ धम्मोति कत्थचि आपत्ति, कत्थचि सिक्खापदमेव अधिप्पेतं, तस्मा सो विसुं न वत्तब्बो.

तत्थ सिक्खापदं यो तं अतिक्कमति तं पराजेति, तस्मा ‘‘पाराजिक’’न्ति वुच्चति. आपत्ति पन यो नं अज्झापज्जति तं पराजेति, तस्मा ‘‘पाराजिका’’ति वुच्चति. पुग्गलो यस्मा पराजितो पराजयमापन्नो, तस्मा ‘‘पाराजिको’’ति वुच्चति. सिक्खापदापत्तीसु पाराजिक-सद्दो पराजेतीति ‘‘पाराजिको’’ति कत्तुसाधनो, पुग्गले पन पराजीयतीति कम्मसाधनोति वेदितब्बो. ‘‘नरो’’ति इमिना पुब्बे वुत्तभिक्खुयेव अधिप्पेतो. सामञ्ञजोतना विसेसे अवतिट्ठतीति.

१२. येभुय्यक्खायितेति चतूसु कोट्ठासेसु एककोट्ठासावसेसं कत्वा खादिते. उपड्ढक्खायितेति समभागावसेसं खादिते. थूलो अच्चयो थुल्लच्चयो, सोयेव आपज्जीयतीति आपत्तीति थुल्लच्चयापत्ति. पाचित्तियादयो सन्धायेत्थ थुल्लच्चयवोहारो, न पाराजिकसङ्घादिसेसेति दट्ठब्बं. सेसेति अवसेसे उपकच्छकादीसु. वुत्तञ्हि अट्ठकथायं ‘‘अवसेससरीरे उपकच्छकादीसु दुक्कट’’न्ति (पारा. अट्ठ. १.५९-६०). दुट्ठु कतन्ति दुक्कटं, दुक्कट-सद्दो नियतनपुंसकत्ता इत्थिलिङ्गस्सापि आपत्ति-सद्दस्स सलिङ्गेन विसेसनं होति.

१३. निमित्तमत्तं सेसेत्वा खायितेपीति एत्थ तिण्णमञ्ञतरं निमित्तं सेसेत्वा सकलसरीरे खादितेपि. पि-सद्दो ब्यतिरेके, पगेव इतरेति दीपेति. तस्मिं निमित्ते अक्खायिते वा येभुय्यक्खायिते वाति द्विधा वुत्तेसु तीसु निमित्तेसु अञ्ञतरस्मिं निमित्ते मेथुनं सेवतोपि पराजयो पाराजिकापत्ति होतीति अधिप्पायो . सेवतोपीति एत्थ पि-सद्दो अपेक्खायं. तस्मा न केवलं हेट्ठा वुत्तानमेवाति अपेक्खति. सन्थतादयो विकप्पा यथावुत्तनयेन एत्थापि योजेतब्बा.

१४. ‘‘उद्धुमातादिसम्पत्ते’’ति एत्थ ‘‘यदा पन सरीरं उद्धुमातकं होति कुथितं नीलमक्खिकासमाकिण्णं किमिकुलसमाकुलं नवहि वणमुखेहि पग्घरितपुब्बकुणपभावेन उपगन्तुम्पि असक्कुणेय्यं, तदा पाराजिकवत्थुञ्च थुल्लच्चयवत्थुञ्च जहति, तादिसे सरीरे यत्थ कत्थचि उपक्कमतो दुक्कटमेवा’’ति (पारा. अट्ठ. १.५९-६०) अट्ठकथावचनतो सब्बत्थापि चाति अक्खायितादिसब्बविकप्पोपगतानि पाराजिकथुल्लच्चयदुक्कटक्खेत्तानि गहितानीति दट्ठब्बं. तत्थापि वीतिक्कमो अनापत्ति न होतीति दस्सेतुमाह ‘‘दुक्कट’’न्ति. ‘‘खायितक्खायित’’न्तिआदीसु खायितक्खायितञ्च नामेतं सब्बं मतसरीरकेयेव वेदितब्बं, न जीवमानेति योजेतब्बं.

१५. जीवमाने कथन्ति आह ‘‘छिन्दित्वा पना’’तिआदि. तत्थ वणसङ्खेपतोति वणसङ्गहतो. तस्मिन्ति यत्थ ठितं निमित्तं उप्पाटितं, तस्मिं पदेसे. एत्थ दुतियो पन-सद्दो इध अदस्सितं अट्ठकथायं आगतनयेन विञ्ञायमानं अत्थविसेसं जोतेति. अट्ठकथायहि ‘‘यदिपि निमित्तं सब्बसो खायितं, छविचम्मम्पि नत्थि, निमित्तसण्ठानं पञ्ञायति, पवेसनं जायति, पाराजिकमेवा’’ति एवं अजीवमाने वुत्तविनिच्छयानुसारेन जीवमानेपि छविचम्ममत्तं चे सब्बसो उप्पाटितं, निमित्तसण्ठानं पञ्ञायति, पवेसनक्खमं होति, तत्थ सेवन्तस्स पाराजिकमेवाति विञ्ञायमानमत्थं जोतेतीति वुत्तं होति.

१६. ततो निमित्ततोति सम्बन्धो. पतितायाति पतितायं, अयमेव वा पाठो. निमित्ततोति निमित्तप्पदेसतो पतितायं मंसपेसियन्ति सम्बन्धो. छिन्दित्वा वा तच्छेत्वा वा पतितायं तस्सं निमित्तमंसपेसियन्ति अत्थो. मेथुनरागेन उपक्कमन्तस्स दुक्कटं विनिद्दिसेति योजना.

१७. ‘‘नखपिट्ठिप्पमाणेपी’’तिआदिगाथाय ‘‘छिन्दित्वा’’तिआदिका अट्ठकथा आनेत्वा सम्बन्धितब्बा. सतीति एत्थ ‘‘अवसिट्ठे’’ति पाठसेसो. जीवमानेति एत्थ ‘‘सरीरे’’ति पाठसेसो. जीवमानसरीरे पन छिन्दित्वा तच्छेत्वा निमित्ते उप्पाटिते नखपिट्ठिप्पमाणेपि मंसे, न्हारुम्हि वा अवसिट्ठे सति मेथुनं पटिसेवन्तो पराजितोति योजना.

१८. ‘‘कण्णच्छिद्दक्खी’’ति गाथाय ‘‘जीवमाने’’ति आनेत्वा सम्बन्धितब्बं, ‘‘सरीरे’’ति पाठसेसो. ‘‘अस्सगोमहिसादीन’’न्तिआदिना अस्सादीनं वक्खमानत्ता पारिसेसतो ‘‘मनुस्सान’’न्ति लब्भति. मनुस्सानं जीवमानसरीरे कण्ण…पे… वणेसु वाति योजना. वत्थिकोसेति मुत्तपथब्भन्तरे. वणेसु वाति सत्थकादीहि कतवणेसु. अङ्गजातन्ति तिलमत्तम्पि अङ्गजातेकदेसं. रागाति मेथुनरागेन.

१९. अवसेससरीरस्मिन्ति कण्णच्छिद्दादियथावुत्तसरीरावयववज्जितसरीरप्पदेसे. तेनाह ‘‘उपकच्छूरुकादिसू’’ति उपकच्छं नाम बाहुमूलन्तरं. ऊरुकादिसूति ऊरुवेमज्झादीसु. आदि-सद्देन वुत्तावसेसं सरीरप्पदेसं सङ्गण्हाति. ‘‘अङ्गजात’’न्ति आनेत्वा सम्बन्धितब्बं. ‘‘पवेसेत्वा’’ति सामत्थिया लब्भति, अङ्गजातं तिलबीजमत्तं पवेसेत्वाति वुत्तं होति. वसा मेथुनरागस्स सेवमानस्साति मेथुनरागेन वीतिक्कमन्तस्साति अत्थो. ‘‘सन्थतेना’’तिआदिना वुत्तप्पकारो एत्थापि योजेतब्बो.

२०. अस्सगोमहिसादीनन्ति आदि-सद्देन गोकण्णगवजादयो सङ्गहिता. अस्सादयो पाकटायेव. ‘‘मतान’’न्ति वक्खमानत्ता ‘‘जीवमानान’’न्ति सामत्थिया लब्भति. सेवन्ति ‘‘वसा मेथुनरागस्सा’’ति अनुवत्तमानत्ता मेथुनरागवसेन तिलबीजमत्तम्पि अङ्गजातप्पदेसं पवेसेन्तो थुल्लच्चयं फुसेति योजना. एत्थ च ‘‘ओट्ठगद्रभदन्तीनं, अस्सगोमहिसादिन’’न्ति पाठेन भवितब्बं. एवञ्हि सति अट्ठकथावसाने निद्दिट्ठेन पकारत्थवाचिना आदि-सद्देन थुल्लच्चयवीतिक्कमारहनासावत्थिकोसवन्तो अवुत्ता सब्बेपि सत्ता गय्हन्ति. ‘‘अस्सगोमहिसादीन’’न्ति पठमपादावसाने निद्दिट्ठेन आदि-सद्देन ओट्ठगद्रभदन्तीनम्पि सङ्गहो होतीति तेसं पुनवचनं निरत्थकं सियाति.

२१. तथा सेवमानस्स दुक्कटन्ति सम्बन्धो. सब्बतिरच्छानन्ति तिरियं अञ्चन्ति वड्ढन्तीति तिरच्छा, सब्बे च ते तिरच्छाचाति सब्बतिरच्छा, तेसं सब्बतिरच्छानं. ‘‘तथा’’ति इमिना ‘‘वसा मेथुनरागस्सा’’तिआदीनं परामट्ठत्ता सब्बतिरच्छानानं अक्खिआदीसु तिलबीजमत्तम्पि अङ्गजातप्पदेसं मेथुनरागेन पवेसेन्तस्स दुक्कटन्ति वुत्तं होति. एत्थापि सन्थतादिविकप्पे निद्दोसभावो न सक्का वत्तुन्ति तम्पि योजेतब्बं.

२२. एवं तिरच्छानानं जीवमानकसरीरे लब्भमाना आपत्तियो दस्सेत्वा तेसंयेव मतसरीरेपि सम्भवनकआपत्तियो दस्सेतुमाह ‘‘तेस’’न्तिआदि. ‘‘तेस’’न्ति इमिना मनुस्सतिरच्छानगतानं गहणन्ति वदन्ति. मनुस्सानं मतामतसरीरे पाराजिकथुल्लच्चयदुक्कटक्खेत्तेसु तिस्सन्नं आपत्तीनं दस्सितत्ता, पुन गहणे पयोजनाभावा ते वज्जेत्वा अनुवत्तमानसब्बतिरच्छानन्ति इमिना योजेतब्बं, तेसं सब्बतिरच्छानगतानन्ति अत्थो. अल्लसरीरेसूति उद्धुमातकादिभावमसम्पत्तेसु अल्लमतसरीरेसु तिविधे खेत्तस्मिं असन्थते, सन्थते वा सति मेथुनरागस्स वसा सेवतो तिविधापि आपत्ति सियाति अनुवत्तमानपदेहि सह योजना.

तिविधे खेत्तस्मिन्ति मतमनुस्ससरीरे वुत्तनयेन अक्खायितयेभुय्यक्खायितभेदे मग्गत्तयसङ्खाते पाराजिकक्खेत्ते च येभुय्यक्खायितउपड्ढक्खायितभेदे तस्मिंयेव मग्गत्तयसङ्खाते च, अक्खायितयेभुय्यक्खायितभेदे कण्णच्छिद्दक्खिनासावत्थिकोसवणसङ्खाते च थुल्लच्चयक्खेत्ते उपड्ढक्खायितयेभुय्यक्खायितभेदे तस्मिंयेव कण्णच्छिद्दक्खिनासावत्थिकोसवणसङ्खाते च, अक्खायितयेभुय्यक्खायितउपड्ढक्खायित येभुय्यक्खायितभेदे अवसेससरीरसङ्खाते दुक्कटक्खेत्ते चाति तिविधेपि खेत्ते. सतीति विज्जमाने. सन्थते वा असन्थते वा मेथुनरागस्स वसा सेवतो यथारहं पाराजिकथुल्लच्चयदुक्कटसङ्खाता तिविधा आपत्ति भवेय्याति अत्थो.

एतेसमेव च उद्धुमातादिभावं सम्पत्ते सरीरे सन्थतादिवुत्तविकप्पयुत्तेसु तीसु मग्गेसु यत्थ कत्थचि मेथुनरागेन सेवतो आपज्जितब्बदुक्कटञ्च उद्धुमातादिसम्पत्ते सब्बत्थापि च दुक्कटन्ति मनुस्ससरीरे वुत्तनयेन विञ्ञातुं सक्काति इमस्मिं तिरच्छानगतसरीरे विसेसमत्तं दस्सेतुं ‘‘तेसं अल्लसरीरेसू’’तिआदीनं वुत्तत्ता दुक्कटं पुब्बे वुत्तनयेन वेदितब्बं. यथाह अट्ठकथायं ‘‘कुथितकुणपे पन पुब्बे वुत्तनयेनेव सब्बत्थ दुक्कट’’न्ति.

२३. बहि छुपन्तस्साति योजना. निमित्तं मुत्तकरणं. ‘‘इत्थिया’’ति सामञ्ञेन वुत्तेपि चतुत्थगाथाय ‘‘तिरच्छानगतित्थिया’’ति वक्खमानत्ता पारिसेसतो इमिना मनुस्सामनुस्सित्थीनमेव गहणं, इमिना अमनुस्सित्थियापि गहणस्स. इमिस्सानन्तरगाथाय इतो ‘‘इत्थिया’’ति अनुवत्तिते तत्रापि अमनुस्सित्थियापि गहणं सियाति तम्पि वज्जेत्वा कायसंसग्गसङ्घादिसेसस्स वत्थुभूतं मनुस्सित्थिमेव दस्सेतुं तत्थ वुत्तं ‘‘इत्थिया’’तिअधिकवचनमेव ञापकन्ति वेदितब्बं.

महाअट्ठकथायं (पारा. अट्ठ. १.५९-६०) ‘‘इत्थिनिमित्तं मेथुनरागेन मुखेन छुपति, थुल्लच्चय’’न्ति सामञ्ञेन वुत्तत्ता च धम्मक्खन्धके ‘‘न च भिक्खवे रत्तचित्तेन अङ्गजातं छुपितब्बं, यो छुपेय्य, आपत्ति थुल्लच्चयस्सा’’ति (महाव. २५२) सामञ्ञवचनतो च उद्धुमातादिभावमसम्पत्ताय अल्लमतमनुस्सित्थिया च अक्खायिते वा येभुय्यक्खायिते वा निमित्ते सति पाराजिकवत्थुभावतो तत्थापि बहि छुपन्तस्स थुल्लच्चयन्ति अयमत्थोपि मतामतविसेसं अकत्वा ‘‘इत्थिया’’ति इमिनाव सामञ्ञवचनेन गहेतब्बो.

२४. निमित्तेनाति अत्तनो अङ्गजातेन. मुखेनाति पकतिमुखेन. निमित्तं इत्थियाति जीवमानकमनुस्सित्थिया अङ्गजातं. यस्मा पन कायसंसग्गसिक्खापदविनीतवत्थूसु मतित्थिवत्थुम्हि मतित्थिया सरीरे कायसंसग्गरागेन यो छुपति, तस्स ‘‘अनापत्ति भिक्खु सङ्घादिसेसस्स, आपत्ति थुल्लच्चयस्सा’’ति (पारा. २८१) वुत्तत्ता मतमनुस्सित्थी न गहेतब्बा. तथेव यक्खिवत्थुम्हि कायसंसग्गरागेन यक्खिनिया सरीरं येन फुट्ठं, तस्स ‘‘अनापत्ति भिक्खु सङ्घादिसेसस्स, आपत्ति थुल्लच्चयस्सा’’ति वुत्तत्ता, इधेव उपरि दुतियसङ्घादिसेसे ‘‘पण्डके यक्खिपेतीसु, तस्स थुल्लच्चयं सिया’’ति (वि. वि. ३४१) वक्खमानत्ता च अमनुस्सित्थीपि न गहेतब्बा. तेन वुत्तं ‘‘जीवमानकमनुस्सित्थिया अङ्गजात’’न्ति. अन्तो पवेसेतुकामताय सति कायसंसग्गरागासम्भवतो ‘‘कायसंसग्गरागेना’’ति इमिना च बहि छुपितुकामता विञ्ञायतीति ‘‘बही’’ति अनुवत्तनं विनापि तदत्थो लब्भति. गरुकन्ति सङ्घादिसेसो.

२५. तथेव बहि छुपन्तस्साति योजना, अन्तो अप्पवेसेत्वा बहियेव छुपन्तस्साति वुत्तं होति. उभयरागेनाति कायसंसग्गरागेन, मेथुनरागेन वा. पुरिसस्सापीति जीवमानकपुरिसस्सपि. पि-सद्दो न केवलं वुत्तनयेन इत्थिया निमित्तं फुसन्तस्सेव आपत्ति, अथ खो पुरिसस्सापीति दीपेति. ‘‘निमित्त’’न्ति मुत्तकरणमेव वुच्चति. ‘‘जीवमानकपुरिसस्सा’’ति अयं विसेसो कुतो लब्भतीति चे? ‘‘कायसंसग्गरागेन वा मेथुनरागेन वा जीवमानकपुरिसस्स वत्थिकोसं अप्पवेसेन्तो निमित्तेन निमित्तं छुपति, दुक्कट’’न्ति इतो अट्ठकथावचनतो (पारा. अट्ठ. १.५९-६०) लब्भति.

२६. अचिरवतितरन्तानं गुन्नं पिट्ठिं अभिरुहन्ता छब्बग्गिया भिक्खू मेथुनरागेन अङ्गजातेन अङ्गजातं छुपिंसूति इमस्मिं वत्थुम्हि ‘‘न च भिक्खवे रत्तचित्तेन अङ्गजातं छुपितब्बं, यो छुपेय्य, आपत्ति थुल्लच्चयस्सा’’ति (महाव. २५२) आगतनयं दस्सेतुमाह ‘‘निमित्तेना’’तिआदि. एत्थापि ‘‘तथा’’ति इमस्सानुवत्तनतो ‘‘बही’’ति लब्भति. अत्तनो निमित्तेन तिरच्छानगतित्थिया निमित्तं मेथुनरागतो बहि छुपन्तस्स थुल्लच्चयं होतीति योजना.

२७. ‘‘मेथुनरागतो’’ति इमिना ब्यवच्छिन्नमत्थं दस्सेतुमाह ‘‘कायसंसग्गरागेना’’तिआदि. एत्थापि ‘‘कायसंसग्गरागेना’’तिवचनसामत्थिया बहि छुपनं वेदितब्बं. निमित्तस्साति पस्सावमग्गस्स. छुपनेति फुसने.

२८. तमावट्टकतेति एत्थ ‘‘तं आवट्टकते’’ति पदच्छेदो. आवट्टकतेति विवटे. ‘‘मुखे’’ति सम्बन्धिसद्दत्ता, अञ्ञस्स सम्बन्धिनो च अनिद्दिट्ठत्ता सुतानुलोमिकानं सुतसम्बन्धस्सेव बलवत्ता च पुरिमानन्तरगाथाय ‘‘तिरच्छानगतित्थिया मुखे’’ति किञ्चापि सुतस्सेव सम्बन्धो विञ्ञायति, तथापि इमाय गाथाय विनीतवत्थुम्हि (पारा. ७३) ‘‘अञ्ञतरो भिक्खु सिवथिकं गन्त्वा छिन्नसीसं पस्सित्वा वट्टकते मुखे अच्छुपन्तं अङ्गजातं पवेसेसी’’ति दस्सितछिन्नसीसवत्थुस्स सङ्गहितत्ता मनुस्समुखमेव गहेतब्बं सिया. तिरच्छानगतानं, पन अमनुस्सानञ्च मुखे तथा पवेसो निद्दोसोति वत्तुमसक्कुणेय्यत्ता तत्थापि इदमेव उपलक्खणन्ति पाराजिकप्पहोनकानं सब्बेसं मुखेति दट्ठब्बं. तं अङ्गजातं. तत्थ आवट्टकते पाराजिकप्पहोनकानं मुखे आकासगतं कत्वा कत्थचि अफुसापेत्वा नीहरन्तस्स उक्खिपन्तस्स दुक्कटन्ति योजना. अथ वा तिरच्छानानं आवट्टकते मुखेति योजेत्वा तदञ्ञसङ्गहो उपलक्खणवसेन कातब्बो.

२९. तथाति ‘‘आकासगतं कत्वा’’ति यथावुत्तप्पकारं परामसति. चतूहि पस्सेहीति सहत्थे करणवचनं. ‘‘पस्सेही’’ति सम्बन्धिसद्दत्ता ‘‘निमित्तस्सा’’ति सामत्थिया लब्भति. ‘‘इत्थिया’’ति सामञ्ञसद्दत्ता ‘‘सब्बस्सा’’ति पाठसेसो. जातिवाचकत्ता एकवचनं. ‘‘चतूहि पस्सेहि, हेट्ठिमत्तल’’न्ति च इमेसं सम्बन्धिपदस्स अनिद्देसेपि मेथुनपाराजिकाधिकारत्ता च सन्थतचतुक्कस्स अट्ठकथावसाने इमाय गाथाय सङ्गहितस्स इमस्स विनिच्छयस्स परियोसाने ‘‘यथा च इत्थिनिमित्ते वुत्तं, एवं सब्बत्थ लक्खणं वेदितब्ब’’न्ति (पारा. अट्ठ. १.६१-६२) निमित्तविनिच्छयस्सातिदेसस्स कतत्ता च सामत्थियेन ‘‘निमित्तस्सा’’ति लब्भति. इदमेव ‘‘पवेसेत्वा’’ति एतस्स आधारवसेन गहेतब्बं. ‘‘अङ्गजात’’न्ति अनुवत्तति.

एवं वाक्यं पूरेत्वा ‘‘यथा आवट्टकते मुखे अङ्गजातं पवेसेत्वा तमाकासगतं कत्वा नीहरन्तस्स दुक्कटं, तथा सब्बस्सा इत्थिया निमित्ते पस्सावमग्गसङ्खाते अङ्गजातं पवेसेत्वा तस्स चतूहि पस्सेहि सह हेट्ठिमत्तलं चत्तारो पस्से, हेट्ठिमत्तलञ्च अच्छुपन्तं आकासगतं कत्वा नीहरन्तस्स दुक्कट’’न्ति योजेत्वा अत्थो वत्तब्बो.

३०. उप्पाटितोट्ठमंसेसूति उप्पाटितं ओट्ठमंसं येसन्ति विग्गहो. तेसु दन्तेसु. बहिनिक्खन्तकेसु वाति पकतिया ओट्ठमंसतो बहि निक्खमित्वा ठितेसु वा दन्तेसु. वायमन्तस्साति अङ्गजातेन छुपन्तस्स.

३१. अट्ठिसङ्घट्टनं कत्वाति निमित्तमंससन्निस्सयानि अट्ठीनि सङ्घट्टेत्वा. मग्गेति अट्ठिसङ्घातमये मग्गे. दुविधरागतोति मेथुनरागेन वा कायसंसग्गरागेन वा. वायमन्तस्साति अङ्गजातं पवेसेत्वा चारेन्तस्स.

३२. आलिङ्गन्तस्साति परिस्सजन्तस्स. हत्थगाहादीसु हत्थो नाम कप्परतो पट्ठाय याव अग्गनखा. हत्थस्स, तप्पटिबन्धस्स च गहणं हत्थग्गाहो. अवसेससरीरस्स, तप्पटिबन्धस्स च परामसनं परामासो. निस्सन्देहे पन ‘‘मातुगामस्स सरीरस्स वा तप्पटिबन्धस्स वा हत्थेन गहणं हत्थग्गाहो’’ति वुत्तं, तं अट्ठकथाय न समेति. तस्मा यथावुत्तनयस्सेव अट्ठकथासु आगतत्ता सोयेव सारतो पच्चेतब्बो. परामसेपि ‘‘हत्थेन सरीरस्स, तप्पटिबन्धस्स च परामसन’’न्ति यं तत्थ वुत्तं, तम्पि न युज्जति. अवसेससरीरावयवेनापि परामसतो दुक्कटमेव होतीति. चुम्बनादीसूति आदि-सद्देन वेणिग्गाहादिं सङ्गण्हाति. ‘‘अयं नयो’’ति एतेन ‘‘इत्थिया मेथुनरागेन हत्थग्गाहादीसु दुक्कट’’न्ति इममत्थं अतिदिसति.

३३. मनुस्सामनुस्सेहि अञ्ञेसु तिरच्छानगतेसु हेट्ठिमपरिच्छेदेन मेथुनधम्मपाराजिकवत्थुभूते सत्ते दस्सेतुमाह ‘‘अपदे’’तिआदि. ‘‘अपदे, द्विपदे, चतुप्पदे’’ति इमेहि विसेसनेहि विसेसितब्बं ‘‘सत्तनिकाये’’ति इदं वत्तब्बं. अपदे सत्तनिकाये. अहयोति थलचरेसु उक्कट्ठपरिच्छेदतो हत्थिगिलनके अजगरे उपादाय हेट्ठिमपरिच्छेदेन नागा च. मच्छाति जलजेसु उपरिमकोटिया पञ्चसतयोजनिकानि तिमिरपिङ्गलादिमच्छे उपादाय हेट्ठिमन्ततो पाठीनपावुसादयो मच्छा च. द्विपदे सत्तनिकाये. कपोताति उपरिमकोटिया गरुळे उपादाय हेट्ठिमन्ततो कपोताकपोतपक्खी च. पारावताति केचि. चतुप्पदे सत्तनिकाये. गोधाति उपरिमकोटिया हत्थिं उपादाय हेट्ठिमन्ततो गोधा चाति इमे सत्ता. हेट्ठाति हेट्ठिमपरिच्छेदतो. पाराजिकस्सवत्थूति मेथुनधम्मपाराजिकस्स वत्थूनीति पाठसेसो.

३४. सेवेतुकामता मेथुनसेवाय तण्हा, ताय मेथुनरागसङ्खाताय सम्पयुत्तं चित्तं सेवेतुकामताचित्तं. मग्गेति वच्चमग्गादीनं अञ्ञतरे मग्गे. मग्गस्स अत्तनो मुत्तकरणस्स पवेसनं. पब्बज्जाय, पातिमोक्खसंवरसीलस्स वा अन्ते विनासे भवोति अन्तिमो, पाराजिकापन्नो पुग्गलो, तस्स वत्थु अन्तिमभावस्स कारणत्ता पाराजिकापत्ति अन्तिमवत्थूति वुच्चति, तदेव पठमं चतुन्नं पाराजिकानं आदिम्हि देसितत्ता पठमन्तिमवत्थु, तस्स पठमन्तिमवत्थुनो, पठमपाराजिकस्साति वुत्तं होति.

३५. सामन्ता आपत्तिसमीपे भवं सामन्तं, पाराजिकापत्तिया समीपे पुब्बभागे भवन्ति अत्थो. सेसानं पन तिण्णम्पीति अवसेसानं अदिन्नादानादीनं तिण्णं पाराजिकधम्मानं. थुल्लच्चयं सामन्तमिति उदीरितन्ति सम्बन्धो. कथमुदीरितं? ‘‘फन्दापेति, आपत्ति थुल्लच्चयस्सा’’ति (पारा. ९४) दुतिये, ‘‘मनुस्सं उद्दिस्स ओपातं खणति, पतित्वा दुक्खवेदनं उप्पादेति, आपत्ति थुल्लच्चयस्सा’’ति, ततिये, ‘‘पटिविजानन्तस्स आपत्ति पाराजिकस्स, अप्पटिविजानन्तस्स आपत्ति थुल्लच्चयस्सा’’ति (पारा. २१५) चतुत्थे समुदीरितं.

एत्थ च चतुत्थपाराजिकस्स थुल्लच्चयापत्तिया सामन्तापत्तिभावो यस्स उत्तरिमनुस्सधम्मं समुल्लपति, सो याव न पटिविजानाति, ताव समुल्लपनपच्चया थुल्लच्चयापत्तिसम्भावे, समुल्लपिते तस्मिं समुल्लपितमत्थे पटिविजानन्ते पाराजिकापत्तिसम्भावे च युज्जति. सो च ‘‘अप्पटिविजानन्तस्स वुत्ते थुल्लच्चय’’न्ति इमिनाव सङ्गहितोति दट्ठब्बं.

३६. अजानन्तस्स वातूपत्थद्धं अङ्गजातं दिस्वा अत्तनो रुचिया वीतिक्कमं कत्वा मातुगामेसु गच्छन्तेसु अजानमानस्स, महावने दिवा निद्दुपगतभिक्खुनो विय परेहि किरियमानं अजानन्तस्साति वुत्तं होति. तथेवाति इमिना ‘‘अनापत्तीति ञातब्ब’’न्ति इदमाकड्ढति. अस्सादियन्तस्साति भिक्खुपच्चत्थिकेसु अभिभवित्वा वीतिक्कमं करोन्तेसु च कारापेन्तेसु च, सप्पमुखं पविट्ठकाले विय उत्तसित्वा अनधिवासेन्तस्स च, महावने दिवाविहारोपगतभिक्खुनो विय परोपक्कमं ञत्वापि काये आदित्तअग्गिना विय उत्तसित्वा अनधिवासेन्तस्साति अत्थो. ‘‘अजानन्तस्सा’’ति एत्थ अपि-सद्दो योजेतब्बो. बुद्धसासने खीरसागरसलिलनिम्मले सब्बपठमं पातुभूतत्ता आदि च तं वीतिक्कमसङ्खातं कम्मञ्चाति आदिकम्मं, तं एतस्स अत्थीति आदिकम्मी, एत्थ सुदिन्नो भिक्खु, तस्स आदिकम्मिनोति गहेतब्बो. उपरिपि इमेसं पदानं आगतागतट्ठाने इमिनाव नयेन अत्थो वेदितब्बो. इध च उपरि सब्बसिक्खापदेसु च निदानादिवसेन सत्तरसविधो साधारणविनिच्छयो पकिण्णके सङ्खेपतो, उत्तरे वित्थारतो च आवि भविस्सति. तस्मा एत्थ न दस्सितोति वेदितब्बं.

३७-३८. विनयेति विनयपिटके. अनयूपरमेति नेति पापेति सीलसम्पदं समाधिसम्पदं पञ्ञासम्पदञ्चाति नयो, कायवचीद्वारेहि अवीतिक्कमसङ्खातो संवरो, तप्पटिपक्खो असंवरो अनयो नाम, तस्स उपरमो निवत्ति एत्थाति अनयूपरमो, विनयो, तत्थ अनयूपरमे विनये.

ततो एव परमे उक्कट्ठे. अनयस्स वा उपरमे निवत्तने परमे उक्कट्ठेति गहेतब्बं. परा उत्तमा मा सासनसिरी एत्थाति परमो, विनयोति एवम्पि गहेतब्बं. ‘‘विनयो नाम सासनस्स आयू’’ति (दी. नि. अट्ठ. १.पठमसङ्गीतिकथा; पारा. अट्ठ. १.पठमसङ्गीतिकथा; खु. पा. अट्ठ. ५.महासङ्गीतिकथा; थेरगा. अट्ठ. १.२५१) वचनतो उत्तमसासनसम्पत्तियुत्तेति अत्थो.

सुजनस्साति सोभणो जनो सुजनो, सिक्खाकामो अधिसीलसिक्खाय सोभमानो पियसीलो कुलपुत्तो, तस्स नयने नयनूपमे विनयेति सम्बन्धो. अनयूपरमत्ता, परमत्ता च सुजनस्स कुलपुत्तस्स नयने नयनूपमे. सुखानयनेति लोकियलोकुत्तरभेदं सुखं आनेतीति सुखानयनं, तस्मिं. इदञ्च ‘‘नयने’’ति एतस्स विसेसनं.

एतं विसेसनं किमत्थन्ति चे? उपमाभावेन गहितपकतिनयनतो इध सम्भवन्तं विसेसं दस्सेतुन्ति वेदितब्बं. कतरो सो विसेसोति चे? पकतिनयनं रागदोसादिकिलेसूपनिस्सयो हुत्वा दिट्ठधम्मिकसम्परायिकदुक्खस्स च पच्चयो होति. इदं पन विनयनयनं इमस्स कुलपुत्तस्स एवं अहुत्वा एकंसेन मोक्खावहनसुखस्सेव पच्चयो होतीति इमस्स विसेसस्स दस्सनत्थं. यथा विनयमविराधेत्वा पटिपज्जनेन सिज्झनकसीलसंवरमूलकअविप्पटिसारादिअनुपादिसेसपरिनिब्बानावसा- नफलसम्पत्तिवसेन उप्पज्जनकलोकियलोकुत्तरसुखावहने विनयेति वुत्तं होति.

पधानरतोति एत्थ ‘‘अपी’’ति पाठसेसो. पधाने विनयाभियोगे रतोपि, विनये अज्झायनसवनचिन्तनादिवसेन वायमन्तोपीति अत्थो. अथ वा ‘‘विरागो सेट्ठो धम्मान’’न्ति (ध. प. २७३; नेत्ति. १७०; कथा. ८७२) वचनतो पधानं निब्बानं, तस्मिं रतोति अत्थो . सारमतेति ‘‘सार’’न्ति अधिमते. अथ वा सारं अफेग्गुमतं महाविहारवासीनं आचरियमतं एत्थाति ‘‘सारमतो’’ति विनयविनिच्छयो वुत्तो, तस्मिं. इधाति इमस्मिं विनयविनिच्छये. रतोति अच्चन्ताभिरतो. ‘‘न रतो’’ति एत्थ न-कारं ‘‘रमते’’ति ओसानपदेन योजेत्वा यो पन न रमतेति सम्बन्धो.

थेरनवमज्झिमभिक्खुभिक्खुनीनं अन्तरे यो पन पुग्गलो निच्चपरिवत्तनसवनानुस्सरणचिन्तनवसेन न रमते न कीळति, सो पुग्गलो विनये पधानरतोपि विनयपिटके अज्झयनसवनादिवसेन युत्तपयुत्तोपि पटु होति किं, न होतेवाति दस्सेति. विनयपिटके पाटवमाकङ्खन्तेहि पठमं तावेत्थ सक्कच्चं अभियोगो कातब्बोति अधिप्पायो.

इममेवत्थं आनिसंसपारंपरियपयोजनेन सह दस्सेतुमाह ‘‘इम’’न्तिआदि. इमन्ति वुच्चमानं विनयविनिच्छयं, ‘‘अवेदी’’ति इमिना सम्बन्धो. ‘‘यो’’ति पाठसेसो. यो कुलपुत्तो सतिसम्पजञ्ञसद्धासम्पन्नो इमं विनयविनिच्छयं सम्मा अवेदि अञ्ञासि. किं भूतन्ति आह ‘‘हितविभावन’’न्ति. लोकियलोकुत्तरसम्पत्तिया मूलसाधनत्ता सीलमिध हितं नाम, तं विभावेति पकासेतीति हितविभावनोति विग्गहो. ‘‘सीले पतिट्ठाय…पे… विजटये जट’’न्ति (सं. नि. १.२३, १९२; मि. प. २.१.९) वुत्तत्ता सब्बकिलेसजटाविजटनलोकुत्तरञाणस्स पदट्ठानसोपचारसाभिञ्ञारूपारूपअट्ठसमाधीनं पदट्ठानताय सब्बलोकियलोकुत्तरगुणसम्पदानं मूलभूतेसु चतुपारिसुद्धिसीलेसु पधानं पातिमोक्खसंवरसीलं, तप्पकासकत्ता अयं विनयविनिच्छयो ‘‘हितविभावनो’’ति वुत्तो.

भावनन्ति भावीयति पुनप्पुनं चेतसि निवेसीयतीति भावनो, भावनीयोति वुत्तं होति. हितविभावकत्तायेव हितत्थीहि पुनप्पुनं चित्ते वासेतब्बोति वुत्तं होति, तं एवंविधं विनयविनिच्छयं. सुरसम्भवन्ति रसीयति अस्सादीयतीति रसो, सद्दरसो अत्थरसो करुणादिरसो विमुत्तिरसो च, सोभणो रसो एतस्साति सुरसो, विनयविनिच्छयो, तं सुरसं. भवं भवन्तं, सन्तन्ति वुत्तं होति, सुरसं समानं, सुरसं भूतन्ति अत्थो. किं वुत्तं होति? ‘‘सिलेसो पसादो समता मधुरता सुखुमालता अत्थब्यत्ति उदारता ओजो कन्ति समाधी’’ति एवं वुत्तेहि कविजनेहि अस्सादेतब्बसिलेसादिदसविधसद्दजीवितगुणसङ्खातसद्दरससम्पत्तीहि च सभावाख्यानं उपमा रूपकं दीपकं आवुत्तीति एवमादिक्कमनिद्दिट्ठपञ्चतिंसअत्थालङ्कारेसु अनुरूपसभावाख्यानादिप्पधानअत्थालङ्कारसङ्खातअत्थरससम्पत्तीहि च यथासम्भवं पकासितब्बकरुणारसअब्भुतरससन्तरसादीहि च युत्तत्ता सुरसं इमं विनयविनिच्छयन्ति वुत्तं होति.

अथ वा इमिना पकरणेन पधानतो विधीयमानपातिमोक्खसंवरसीलस्स एकन्तेन समाधिसंवत्तनिकत्ता समाधिस्स च पञ्ञाय पदट्ठानत्ता पञ्ञाय च निब्बानपापनतो मूलकारणं हुत्वा कमेन निब्बानामतफलरससम्पदायकं इमं विनयविनिच्छयं परमस्सादनीयरूपेन धितिविमुत्तिरसेन सुरसभूतन्ति वुत्तं होतीति च वेदितब्बं. सम्भवन्ति एत्थ सं वुच्चति सुखं कायिकं चेतसिकञ्च, तं भवति एतस्माति सम्भवो, विनयविनिच्छयो, तं, कायचित्तसुखानं मूलकारणभूतं, वुत्तनयेन सुरसत्ता च यथावुत्तरससम्पदसारमहुस्सवेन सम्भूतमानसिकसुखस्स, तंसमुट्ठानरूपनिस्सयकायिकसुखस्स च पभवभूतन्ति अत्थो. एत्तावता इमस्स विनयविनिच्छयस्स सम्मा विञ्ञातब्बताय कारणं दस्सितं होति.

एवं नानागुणरतनाकरं इमं विनयविनिच्छयं सम्पजानन्तो सो कुलपुत्तो किं होतीति चे? पालिना उपालिना समो भवति. पालिनाति सासनं पालेतीति ‘‘पालो’’ति विनयो वुच्चति, वुत्तञ्हि ‘‘विनयो नाम सासनस्स आयू’’ति (दी. नि. अट्ठ. १.पठमसङ्गीतिकथा; पारा. अट्ठ. १.पठमसङ्गीतिकथा; खु. पा. अट्ठ. ५.महासङ्गीतिकथा; थेरगा. अट्ठ. १.२५१) सो अस्स अत्थीति पाली, परियत्तिपटिपत्तिपटिवेधवसेन तिविधसासनस्स जीवितभूतविनयपञ्ञत्तिसङ्खातसासनधरत्ता ‘‘पाली’’ति लद्धनामेन उपालिना, ‘‘एतदग्गं भिक्खवे मम सावकानं भिक्खूनं विनयधरानं यदिदं उपाली’’ति (अ. नि. १.२१९, २२८) चतुपरिसमज्झे निसिन्नेन सद्धम्मवरचक्कवत्तिना सम्मासम्बुद्धेन मुखपदुमं विकासेत्वा पकासितएतदग्गट्ठानेन विसेसतो सायनरक्खनकभावेन पटिलद्धपालीतिनामधेय्येन उपालिमहाथेरेन समो होतीति वुत्तं होति.

कस्मिं विसये समो भवतीति चे? सासने. सासनेति यथावुत्ते तिविधे सासने, तत्रापि थावरजङ्गमसकलवत्थुवित्थाराधरमण्डलसदिसे पटिपत्तिपटिवेधद्वयधारे परियत्तिसासने, तत्थापि विनयकथाधिकारत्ता लब्भमाने विनयपिटकसङ्खातपरियत्तिसासनेकदेसे समो भवतीति अत्थो.

किंभूते सासने? मारबलिसासने. मारस्स बलि मारबलि, मारगोचरो, तस्स सासनं हिंसकं मारबलिसासनं, तस्मिं. खन्धादीसु पञ्चसु मारेसु पधानभूतकामरागादिपभवकिलेसमारस्स गोचरभावेन बलिसङ्खातइत्थिसरीरादिनिस्सयफोट्ठब्बादिविसयस्स परिच्चजापनत्थं ‘‘यो पन भिक्खु…पे… असंवासो’’तिआदिना (पारा. ४४) नयेन वुत्तत्ता तस्स मारबलिस्स हिंसकं होतीति मारबलिसासननामधेय्यविनयपञ्ञत्तिसङ्खातसासनेति अत्थो.

अथ वा ‘‘बळिसेनपि जालेन, हत्थेन कुमिनेन वा’’ति उदकट्ठकथाय वक्खमानत्ता बळिस-सद्देन मच्छमारणकण्टकमाह, तं मारस्स बळिसं असति खिपति वज्जेतीति मारबळिसासनं, तस्मिं, ‘‘समन्तपासो मारस्सा’’ति वुत्तत्ता संसारसागरे परिवत्तमानकसंकिलेसदासपुथुज्जनसङ्खातमच्छे गण्हितुं मारमहाकेवट्टेन पक्खित्तबळिससङ्खातइत्थिरूपसद्दादिपञ्चकामगुणा- मिसावुतकामरागादिकिलेसमहाबळिसं तदङ्गप्पहानवीतिक्कमप्पहानादिवसेन पजहन्ते विनयपञ्ञत्तिसङ्खाते सासनेति अधिप्पायो.

एत्थ च सारमते इध इमस्मिं विनयविनिच्छये यो पन न रमते, सो पुग्गलो अनयूपरमे ततो एव परमे उत्तमे सुजनस्स सुखानयने नयने नयनुपमे विनये रतो अभिरतो पधानरतोपि विनये अज्झायनादीसु योगमापज्जन्तोपि पटु होति पटुतरो होति किं, न होतेव. तस्मा विनये पाटवत्थिना एत्थेव सक्कच्चाभियोगो कातब्बोति सङ्खेपतो साधिप्पाया अत्थयोजना वेदितब्बा. अथ वा पधाने चतुब्बिधे सम्मप्पधाने वीरिये रतो अभिरतो यो पन नरो सारमते इध इमस्मिं विनयविनिच्छये यतो रमते, अतो तस्मा सो अनयूपरमे सुजनस्स सुखानयने विनये पटु होति कुसलो होतीति योजनाति नो खन्ति.

हितविभावनं हितप्पकासकं भावनं भावनीयं आसेवितब्बं सुरसम्भवं सुरसं समानं सुरसं भूतं सम्भवं सुखहेतुकं इमं विनयविनिच्छयं यो अवेदि अञ्ञासि, सो पुग्गलो मारबळिसासने मारविसयप्पहानकरे, अथ वा मारबळिसस्स मारस्स वत्थुकामामिसावुतकिलेसकामबळिसस्स असने वज्जमाने सासने तिविधेपि जिनसासने, तत्थापि पटिपत्तिपटिवेधानं पतिट्ठानभूते परियत्तिसासने, तत्रापि सकलसासनस्स जीवितसमाने विनयपञ्ञत्तिसङ्खातपरियत्तिसासनेकदेसे पालिना विनयपरियत्तियं एतदग्गे ठपनेन सासनपालने तंमूलभावतो पालसङ्खातविनयपरियत्तिया पसत्थतरेन उपालिना उपालिमहाथेरेन समो भवतीति योजना.

इति विनयत्थसारसन्दीपनिया

विनयविनिच्छयवण्णनाय

पठमपाराजिककथावण्णना निट्ठिता.

दुतियपाराजिककथावण्णना

३९. इदानि दुतियं पाराजिकविनिच्छयं दस्सेतुमाह ‘‘आदियन्तो’’तिआदि. तत्थ ‘‘थेय्यचित्तेना’’ति पाठसेसो. सो च पच्चत्तेकवचनन्तेहि सब्बपदेहि योजेतब्बो, थेय्यचित्तेन आदियन्तो पराजितोति सम्बन्धो. परसन्तकं आरामादिं अभियुञ्जित्वा सामिकं पराजेत्वा थेय्यचित्तेन गण्हन्तो तदत्थाय कते पुब्बपयोगे दुक्कटं, सामिकस्स विमतुप्पादने थुल्लच्चयञ्च आपज्जित्वा तस्स च अत्तनो च धुरनिक्खेपेन पातिमोक्खसंवरसीलसम्पत्तिया अदायादो हुत्वा पराजितो होतीति वुत्तं होति.

‘‘तथा’’ति च ‘‘अपी’’ति च ‘‘पराजितो’’ति च ‘‘थेय्यचित्तेना’’ति इमिना सह एकतो कत्वा ‘‘हरन्तो’’तिआदीहि चतूहिपि पदेहि योजेतब्बं. थेय्यचित्तेन हरन्तोपि तथा पराजितोति योजना सीसादीहि परसन्तकं भण्डं हरन्तो थेय्यचित्तेन भण्डस्स आमसने दुक्कटञ्च फन्दापने थुल्लच्चयञ्च आपज्जित्वा सीसतो खन्धोहरणादिपयोगं करोन्तोपि तथा पराजितो होतीति अत्थो.

थेय्यचित्तेन अवहरन्तोपि तथा पराजितोति योजना. अयं पनेत्थ अत्थो – अञ्ञेहि सङ्गोपनादिं सन्धाय अत्तनि उपनिक्खित्तभण्डं ‘‘देहि मे भण्ड’’न्ति चोदियमानो ‘‘न मया गहित’’न्तिआदिना मुसा वत्वा थेय्यचित्तेन गण्हन्तोपि तस्स विमतुप्पादने थुल्लच्चयमापज्जित्वा तथेव धुरनिक्खेपेन पराजितो होतीति. ‘‘नाहं अग्गहेसि’’न्तिआदिना अवजानित्वा पटिक्खिपित्वा हरन्तो ‘‘अवहरन्तो’’ति वुत्तो.

थेय्यचित्तेन इरियापथं विकोपेन्तोपि तथा पराजितोति योजना. यं पन अञ्ञेसं भण्डहरणकमनुस्सादीनमञ्ञतरं ‘‘तेन भण्डेन सह गण्हामी’’ति भण्डं हरन्तं थेय्यचित्तेन निवारेत्वा अत्तना इच्छितदिसाभिमुखं कत्वा तस्स पकतिइरियापथं विकोपेन्तोपि पठमपादुद्धारेन थुल्लच्चयमापज्जित्वा दुतियपदवारातिक्कमेन तथेव पराजितो होतीति अत्थो.

थेय्यचित्तेन ठाना चावेन्तोपि तथा पराजितोति योजना. थलादीसु ठितं भण्डं थेय्यचित्तेन अवहरितुकामताय ठितट्ठानतो अपनेन्तोपि दुतियपरियेसनादीसु आमसनावसानेसु सब्बेसुपि पयोगेसु दुक्कटानि च फन्दापने थुल्लच्चयञ्च आपज्जित्वा उपरि वक्खमानप्पकारेसु विय ठितट्ठानतो केसग्गमत्तम्पि अपनेन्तो तथेव पराजितो होतीति अत्थो.

एवमेताय गाथाय ‘‘आदियेय्य हरेय्य अवहरेय्य इरियापथं विकोपेय्य ठानाचावेय्य सङ्केतं वीतिनामेय्या’’ति (पारा. ९२) पदभाजनागतेसु छसु पदेसु आदो पञ्च पदानि सङ्गहेत्वा छट्ठं पदं कस्मा न सङ्गहितन्ति चे? अयं गाथा न तंपदभाजनं दस्सेतुं वुत्ता, अथ खो तेसं पदानं विनिच्छयं सन्धाय अट्ठकथासु (पारा. अट्ठ. १.९२) वुत्तपञ्चवीसतिअवहारे दस्सेतुं तदवयवभूतपञ्चपञ्चकानि दस्सेतुकामेन वुत्ता, तस्मा एत्थ छट्ठं पदं न वुत्तन्ति दट्ठब्बं. अथ वा वक्खमाने ततियपञ्चके निस्सग्गियावहारपदेन, पञ्चमपञ्चके परिकप्पावहारपदेन च सङ्गय्हमानत्ता एत्थ नानेकभण्डपञ्चकद्वयं असङ्करतो दस्सेतुं छट्ठं पदं न गहितन्ति वेदितब्बं.

४०. इमस्मिं अदिन्नादानपाराजिके वत्थुम्हि ओतिण्णे कत्तब्बविनिच्छयस्स पञ्चवीसतिअवहारानं अङ्गानि होन्ति, ते च नानाभण्डपञ्चकं एकभण्डपञ्चकं साहत्थिकपञ्चकं पुब्बपयोगपञ्चकं थेय्यावहारपञ्चकन्ति निद्दिट्ठा पञ्चपञ्चकभेदा, तत्थ इमाय गाथाय नानेकभण्डपञ्चकद्वयप्पभेदे दस अवहारे सङ्गहेत्वा अवसेसपञ्चकत्तयं दस्सेतुं ‘‘तत्था’’ति आरद्धं. तत्थ तत्थाति तिस्सं गाथायं. नानेकभण्डानन्ति नाना, एको च भण्डो येसन्ति विग्गहो. सविञ्ञाणकअविञ्ञाणकभण्डवसेन नानाभण्डपञ्चकञ्च सविञ्ञाणकभण्डवसेनेव एकभण्डपञ्चकञ्च वेदितब्बं. पञ्च परिमाणा येसन्ते पञ्चका, तेसं. अवहाराति अवहरणानि, चोरकम्मानीति वुत्तं होति. एतेति अनन्तरगाथाय ‘‘आदियन्तो’’तिआदिना निद्दिट्ठा आदियन्तादयो. पटिपत्तिसन्ताने विसेसं विनिच्छयं भावेति उप्पादेतीति विभावी, विनयधरो, तेन विभाविना. विञ्ञातब्बाति परेसं आरामादिसविञ्ञाणकवत्थूनि वा दासमयूरादिं केवलं सविञ्ञाणकवत्थुमत्तं वा अवहरितुं कता यथावुत्तसरूपा आदियनादयो ठानाचावनपरियोसाना पञ्च अवहारा यथावुत्तनानाभण्डएकभण्डविसया हुत्वा पवत्तन्तीति नानाभण्डपञ्चकं एकभण्डपञ्चकन्ति दस अवहारा भवन्तीति विनयधरेन ओतिण्णस्स वत्थुनो विनिच्छयोपकारकत्ता तथतो ञातब्बाति अत्थो.

४१. एवं पञ्चवीसति अवहारे दस्सेतुं वत्तब्बेसु पञ्चसु पञ्चकेसु नानेकभण्डपञ्चकानि द्वे दस्सेत्वा इदानि अवसेसपञ्चकत्तयं दस्सेतुमाह ‘‘साहत्था’’तिआदि. तत्थ साहत्थोति सको हत्थो, तेन निब्बत्तो, तस्स वा सम्बन्धीति साहत्थो, अवहारो, चोरेन सहत्था कतो अवहारोति अत्थो. आणत्तिको चेवाति आणत्तिया निब्बत्तो आणत्तिको, अवहारो, चोरस्स ‘‘इमं नाम भण्डं गण्हा’’ति यस्स कस्सचि आणापनेन सिद्धो अवहारो च. निस्सग्गोति निस्सज्जनं निस्सग्गो, अवहारो, सुङ्कघातट्ठाने, परिकप्पितोकासे वा ठत्वा भण्डस्स बहि पातनन्ति वुत्तं होति.

अत्थसाधकोति पाराजिकापत्तिसङ्खातं अत्थं साधेतीति अत्थसाधको, सो अवहारो च यथाणत्तिकं अविराधेत्वा एकंसेन अवहरन्तस्स ‘‘असुकस्स भण्डं अवहरा’’ति अविसेसेन वा अवहरितब्बवत्थुविसेसो गहणकालो गहणदेसो गहणाकारो चाति एवमादिविसेसानमञ्ञतरेन विसेसेत्वा वा आणापनञ्च एकंसेन पादग्घनकतेलपिवनकं उपाहनादिकिञ्चिवत्थुं तेलभाजनादीसु पातनादिप्पयोगो चाति एवमादिप्पयोगो च किरियासिद्धिया पुरेतरमेव पाराजिकसङ्खातस्स अत्थस्स साधनतो अत्थसाधको अवहारो चाति वुत्तं होति.

धुरनिक्खेपनञ्चाति धुरस्स निक्खेपनं धुरनिक्खेपनं, तञ्च अवहारो, परसन्तकानं आरामादीनं अभियोगविसये च उपनिक्खित्तस्स भण्डादिनो विसये च चोरस्स सामिनो विस्सज्जने च सामिनो च, यदा कदाचि यथाकथञ्चि गण्हिस्सामीति गहणे निरुस्साहभावसङ्खातो धुरनिक्खेपावहारो चाति वुत्तं होति. इति इदं धुरनिक्खेपनञ्च यथावुत्तप्पकारं साहत्थादिचतुक्कञ्च पञ्चन्नं अवहारानं समूहो पञ्चकं, साहत्थादिपञ्चकं ‘‘साहत्थपञ्चक’’न्ति वुच्चति. आदि-सद्दो लुत्तनिद्दिट्ठोति वेदितब्बं.

४२. पुब्बसहपयोगा चाति एत्थ ‘‘पुब्बपयोगो सहपयोगो’’ति पयोग-सद्दो पच्चेकं योजेतब्बो. ‘‘आणत्तिवसेन पुब्बपयोगो वेदितब्बो’’ति अट्ठकथावचनतो (पारा. अट्ठ. १.९२) यथाणत्तिकमविराधेत्वा गण्हतो ‘‘असुकस्स इत्थन्नामं भण्डं अवहरा’’ति आणापनं पुब्बपयोगो नाम अवहारो. कायेन, वाचाय वा पयुज्जनं आणापनं पयोगो, आणत्तस्स भण्डग्गहणतो पुब्बत्ता पुब्बो च सो पयोगो चाति पुब्बपयोगो अवहारोति दट्ठब्बं. ‘‘ठानाचावनवसेन सहपयोगो वेदितब्बो’’ति अट्ठकथावचनस्स उपलक्खणपदत्ता ठानाचावनञ्च परायत्तभूमिगहणे खीलसङ्कमनादिकञ्च सहपयोगो अवहारोति वेदितब्बो.

संविदाहरणन्ति बहूहि एकतो हुत्वा ‘‘इदं नाम भण्डं अवहरिस्सामा’’ति संविदहित्वा सब्बेहि, एकतो वा सब्बेसं अनुमतिया एकेन वा गन्त्वा परसन्तकस्स थेय्यचित्तेन हरणसङ्खातो संविदावहारो च. समं एकी हुत्वा विसुं एकेनापि थेय्यचित्तेन पादे वा पादारहे वा गहिते कतमन्तनानं सब्बेसम्पि पाराजिकं होतीति दट्ठब्बं . संविदहित्वा मन्तेत्वा अवहरणं संविदाहरणं. निरुत्तिनयेन सद्दसिद्धि वेदितब्बा. ‘‘संविदाहरण’’न्ति ‘‘संविदावहारो’’ति इमस्स वेवचनं. ‘‘सम्बहुला संविदहित्वा एको भण्डं अवहरति, आपत्ति सब्बेसं पाराजिकस्सा’’ति (पारा. ११८) वचनतो एवं सहकतमन्तनेसु एकेनापि थेय्यचित्तेन पादे वा पादारहे वा गहिते कतमन्तनानं सब्बेसं पाराजिकं होतीति दट्ठब्बं.

सङ्केतकम्मन्ति पुब्बण्हादिकालपरिच्छेदेन सञ्जाननं सङ्केतो, तेन कतं कम्मं अवहरणं सङ्केतकम्मं नाम. तं पन पुरेभत्तादीसु कञ्चि कालं परिच्छिन्दित्वा ‘‘इमस्मिं काले इत्थन्नामं भण्डं अवहरा’’ति वुत्ते तस्मिंयेव काले तंयेव यथावुत्तं भण्डं अवहरति चे, सङ्केतकारकस्स सङ्केतक्खणेयेव पाराजिकन्ति सङ्खेपतो वेदितब्बं.

नेमित्तन्ति परभण्डावहारस्स हेतुत्ता अक्खिनिखणनादि निमित्तं नाम, तेन निब्बत्तं नेमित्तं, अवहरणसङ्खातकम्मं अवहारो. ‘‘मया अक्खिम्हि निखणिते वा भमुम्हि उक्खित्ते वा इत्थन्नामं भण्डं अवहरा’’ति आणत्तेन तं निमित्तं दिस्वा वुत्तमेव भण्डं वुत्तनियाममविराधेत्वा गहितं चे, निमित्तकारकस्स निमित्तकरणक्खणेयेव पाराजिकं होति. वुत्तनियामं विराधेत्वा गहितं चे, निमित्तकारको मुच्चति, अवहारकस्सेव पाराजिकं. पुब्बपयोगो आदि यस्स तं पुब्बपयोगादि, पुब्बपयोगादि च तं पञ्चकञ्चाति विग्गहो.

४३. थेय्यञ्च पसय्हञ्च परिकप्पो च पटिच्छन्नो च कुसो च थेय्यपसय्हपरिकप्पपटिच्छन्नकुसा, ते आदी उपपदभूता येसं अवहारानं ते थेय्य…पे… कुसादिका, अवहारा, इमिना थेय्यावहारो च…पे… कुसावहारो चाति वुत्तं होति. तत्थ थेय्यावहारोति थेनो वुच्चति चोरो, तस्स भावो थेय्यं, एत्थ न-कारलोपो निरुत्तिनयेन दट्ठब्बो, तेन अवहरणं थेय्यावहारो, सन्धिच्छेदादिवसेन अदिस्समानेन गहणञ्च कूटमानकूटकहापणादीहि वञ्चेत्वा गहणञ्च थेय्यावहारो.

पसय्ह अभिभवित्वा अवहरणं पसय्हावहारो, गामविलोपका विय सामिके अभिभवित्वा गहणञ्च राजभटादयो विय अभिभवित्वा निबद्धकरग्गहणे अधिकग्गहणञ्च पसय्हावहारो.

वत्थसुत्तादिकं परिच्छिज्ज कप्पेत्वा अवहरणं परिकप्पावहारो, सो च भण्डोकासपरिकप्पवसेन दुविधो होति. तत्थ निक्खित्तभण्डं अन्धकारप्पदेसं पविसित्वा सुत्तादिभण्डानि तत्थ निक्खित्तानि, ते पेळादयो गण्हन्तस्स ‘‘वत्थानि चे गण्हिस्सामि, सुत्तानि चे न गण्हिस्सामी’’तिआदिना नयेन परिकप्पेत्वा उक्खिपनं भण्डपरिकप्पपुब्बकत्ता भण्डपरिकप्पावहारो नाम. आरामपरिवेणादीनि पविसित्वा लोभनीयं भण्डं दिस्वा गब्भपासादतलपमुखमाळकपाकारद्वारकोट्ठकादिं यं किञ्चि ठानं परिकप्पेत्वा ‘‘एत्थन्तरे दिट्ठो चे, ओलोकेतुं गहितं विय दस्सामि, नो चे, हरिस्सामी’’ति परिकप्पेत्वा आदाय गन्त्वा परिकप्पितट्ठानातिक्कमो ओकासपरिकप्पपुब्बकत्ता ओकासपरिकप्पावहारो नामाति सङ्खेपतो वेदितब्बो.

तिणपण्णादीहि पटिच्छन्नस्स भण्डस्स अवहरणं पटिच्छन्नावहारो, उय्यानादीसु कीळमानेहि वा सङ्घपरिविसन्तेहि वा मनुस्सेहि ओमुञ्चित्वा ठपितं अलङ्कारादिकं यं किञ्चि भण्डं दिस्वा ‘‘ओणमित्वा गण्हन्ते आसङ्कन्ती’’ति ठत्वा तिणपण्णपंसुवालुकादीहि पटिच्छादेत्वा सामिकेसु परियेसित्वा अदिस्वा सालयेसु गतेसु पच्छा थेय्यचित्तेन गहणञ्च तदेव भण्डं कद्दमादीसु थेय्यचित्तेन अङ्गुट्ठादीहि पीळेत्वा ओसीदापेत्वा हेट्ठाभागेन फुट्ठट्ठानं उपरिभागेन अतिक्कमनञ्च पटिच्छन्नावहारोति वुत्तं होति.

कुसेन अवहारो कुसावहारो, थेय्यचित्तेन कुसं सङ्कामेत्वा परकोट्ठासस्स अग्घेन महन्तस्स वा समसमस्स वा गहणन्ति अत्थो. यो पन भिक्खु कुसपातनेन सङ्घस्स चीवरेसु भाजियमानेसु अत्तनो कोट्ठासेन समं वा अधिकं वा ऊनकं वा अग्घेन पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं अञ्ञस्स कोट्ठासं अवहरितुकामो अत्तनो कोट्ठासे पतितं कुसं परकोट्ठासे पातेतुकामो उद्धरति, तङ्खणे च परस्स कोट्ठासे पातितक्खणे च न पाराजिकं अनापज्जित्वा परकोट्ठासतो परनामलिखितं कुसं उक्खिपेन्तो ततो केसग्गमत्तम्पि अपनामेति, पाराजिको होति. यदि पठमं परकोट्ठासतो कुसं उद्धरति, उद्धटक्खणे च अत्तनो कोट्ठासे पातितक्खणे च सकनामलिखितं कुसं उद्धरणक्खणे च पाराजिकं अनापज्जित्वा परकोट्ठासे पातनक्खणे हत्थतो केसग्गमत्तम्पि मुत्ते पाराजिको होति.

यदि द्वेपि कुसे पटिच्छादेत्वा सब्बेसु भिक्खूसु सकसककोट्ठासं आदाय गतेसु यस्मिं कुसं पटिच्छादेसि, तस्स सामिकेन आगन्त्वा ‘‘मय्हं कुसो कस्मा न दिस्सती’’ति वुत्ते चोरो ‘‘मय्हम्पि कुसो न दिस्सती’’ति वत्वा अत्तनो कोट्ठासं तस्स सन्तकं विय दस्सेत्वा तस्मिं विवदित्वा वा अविवदित्वा वा गहेत्वा गते इतरं कोट्ठासं उद्धरति चे, उद्धटक्खणेयेव पाराजिको होति. यदि परो ‘‘मय्हं कोट्ठासं तुय्हं न देमि, त्वं तुय्हं कोट्ठासं विचिनित्वा गण्हाही’’ति वदति, एवं वुत्ते सो अत्तनो अस्सामिकभावं जानन्तोपि परस्स कोट्ठासं उद्धरति, उद्धटक्खणे पाराजिको होति. यदि परो विवादभीरुकत्ता ‘‘किं विवादेना’’ति चिन्तेत्वा ‘‘मय्हं वा पत्तं होतु तुय्हं वा, वरकोट्ठासं त्वं गण्हाही’’ति वदेय्य, दिन्नकं नाम गहितं होतीति पाराजिकं न होतीति. यदि ‘‘तव रुच्चनकं गण्हाही’’ति वुत्तो विवादभयेन अत्तनो पत्तं वरभागं ठपेत्वा लामकभागं गहेत्वा गतो, चोरो पच्छा गण्हन्तो विचितावसेसं नाम अग्गहेसीति पाराजिको न होति. एवं कुसावहारविनिच्छयो वेदितब्बो. अयमेत्थ पञ्चवीसतिया अवहारेसु सङ्खेपो, वित्थारो पन समन्तपासादिकाय विनयसंवण्णनाय वुत्तनयेनेव वेदितब्बो.

४४. एत्तावता अदिन्नादानपाराजिकस्स विनिच्छयावयवरूपेन उग्गहेतब्बे पञ्चवीसति अवहारे दस्सेत्वा इदानि अदिन्नादानविनिच्छये सम्पत्ते सहसा आपत्तिं अनारोपेत्वा पठमं ओलोकेतब्बानि पञ्च ठानानि दस्सेतुं ‘‘वत्थुकालग्घदेसे चा’’तिआदि आरद्धं.

तत्थ वत्थु नाम अवहटभण्डं. किं वुत्तं होति? अवहारकेन ‘‘मया इत्थन्नामं भण्डं अवहट’’न्ति वुत्तेपि तस्स भण्डस्स सस्सामिकअस्सामिकभावं उपपरिक्खित्वा सस्सामिकं चे, अवहारकाले तेसं सालयभावं वा निरालयभावं वा नियमेत्वा सालयकाले चे गहितं, भण्डं अग्घापेत्वा मासकं वा ऊनमासकं वा होति, दुक्कटेन, अतिरेकमासकं वा ऊनपञ्चमासकं वा होति, थुल्लच्चयेन, पञ्चमासकं वा अतिरेकपञ्चमासकं वा होति, पाराजिकेन कातब्बो. सामिकानं निरालयकाले चे गहितं, नत्थि पाराजिकं. भण्डसामिके पन भण्डं आहरापेन्ते तं वा भण्डं तदग्घनकं वा दातब्बन्ति.

कालो नाम अवहारकालो. भण्डं नामेतं कदाचि महग्घं होति, कदाचि समग्घं. तस्मा अवहटभण्डस्स अग्घं परिच्छिन्दन्तेहि अवहटकालानुरूपं कत्वा परिच्छिन्दनत्थं कालविनिच्छयो कातब्बोति वुत्तं होति.

अग्घो नाम अवहटभण्डस्स अग्घो. एत्थ च सब्बदा भण्डानं अग्घो समानरूपो न होति, नवभण्डं महग्घं होति, पुराणं चे समग्घं. तस्मा अवहारकाले भण्डस्स नवभावं वा पुराणभावं वा नियमेत्वा अग्घो परिच्छिन्दितब्बोति अधिप्पायो.

देसो चाति भण्डावहारदेसो. एत्थ च सब्बस्सापि भण्डस्स उट्ठानदेसे समग्घं हुत्वा अञ्ञत्थ महग्घत्ता अवहटभण्डे अग्घं परिच्छिन्दित्वा तदनुरूपा आपत्तियो नियमन्तेहि अग्घं परिच्छिन्दनत्थाय अवहारदेसं नियमेत्वा तस्मिं देसे अग्घवसेन तदनुरूपा आपत्तियो कारेतब्बाति अधिप्पायो.

परिभोगो नाम अवहटभण्डे अवहारतो पुब्बे परेहि कतपरिभोगो. एत्थ च यस्स कस्सचि भण्डस्स परिभोगेन अग्घो परिहायतीति भण्डसामिकं पुच्छित्वा तस्मिं भण्डे नवेपि एकवारम्पि येन केनचि पकारेन परिभुत्ते परिहापेत्वा अग्घो परिच्छिन्दितब्बोति वुत्तं होति.

एवमादिना नयेन एतानि पञ्च ठानानि उपपरिक्खित्वाव विनिच्छयो कातब्बोति दस्सेतुमाह ‘‘पञ्चपि ञत्वा एतानि कत्तब्बो पण्डितेन विनिच्छयो’’ति.

४५. एत्तावता अदिन्नादानविनिच्छयावयवभूते पञ्चवीसति अवहारे च पञ्चट्ठानावलोकनञ्च दस्सेत्वा इदानि अनागते पापभिक्खूनं लेसोकासपिदहनत्थं परसन्तकं यं किञ्चि वत्थुं यत्थ कत्थचि ठितं येन केनचि पकारेन गण्हतो मोक्खाभावं दस्सेतुकामेन तथागतेन या पनेता –

भूमट्ठञ्च थलट्ठञ्च;

आकासट्ठ मथापरं;

वेहासट्ठो दकट्ठञ्च;

नावा यानट्ठमेव च.

भारा राम विहारट्ठं;

खेत्त वत्थुट्ठमेव च;

गामा रञ्ञट्ठ मुदकं;

दन्तपोनो वनप्पति.

हरणको पनिधि चेव;

सुङ्कघातकं पाणका;

अपदं द्विपदञ्चेव;

चतुप्पदं बहुप्पदं.

ओचरकोणिरक्खो च;

संविदाहरणम्पि च;

सङ्केतकम्मं निमित्त-

मिति तिं सेत्थ मातिका. –

निक्खित्ता , तासं यथाक्कमं पदभाजने, तदट्ठकथाय च आगतनयेन विनिच्छयं दस्सेतुकामो पठमं ताव भूमट्ठे विनिच्छयं दस्सेतुमाह ‘‘दुतियं वापी’’तिआदि.

तत्थ दुतियं थेय्यचित्तेन परियेसतो दुक्कटन्ति सम्बन्धो. एवं सब्बपदेसु. उपरि सञ्जाताहि रुक्खलताहि, इट्ठकपासाणादीहि च सञ्छन्नं महानिधिं उद्धरितुकामेन ‘‘मया एकेनेव न सक्का’’ति अत्तनो अञ्ञं सहायं परियेसितुं थेय्यचित्तेन सयितट्ठाना उट्ठानादीसु सब्बपयोगेसु दुक्कटं होतीति अत्थो. कुदालं भूमिखणनत्थाय पिटकं वापि पंसुउद्धरणत्थाय यं किञ्चि भाजनं. इमेसु द्वीसु कुदालस्स चे दण्डो नत्थि, दण्डत्थाय रुक्खतो दण्डं छिन्दतो च कुदालो चे न होति, कुदालकरणत्थाय अयोबीजं उद्धरणत्थाय अकप्पियपथविं खणन्तस्सपि पच्छिकरणत्थाय पण्णानि छिन्दतोपि पिटकवायनत्थाय वल्लिं छिन्दतोपि उभयत्थापि परियेसने मुसा भणतोपि दुक्कटञ्चेव पाचित्तियञ्च, इतरपयोगेसु दुक्कटमेवाति वेदितब्बं.

गच्छतोति दुतियादिं परियेसित्वा लद्धा वा अलद्धा वा निधिट्ठानं गच्छन्तस्स पदे पदे दुक्कटन्ति अत्थो. एत्थ च ‘‘थेय्यचित्तो दुतियं वा परियेसती’’तिआदि पाळियं (पारा. ९४) ‘‘थेय्यचित्तो’’ति वुत्तत्ता, इध ‘‘थेय्यचित्तेना’’ति वचनतो ‘‘इमं निधिं लभित्वा बुद्धपूजं वा करिस्सामि, सङ्घभत्तं वा करिस्सामी’’ति एवमादिना नयेन कुसलचित्तप्पवत्तिया सति अनापत्तीति दट्ठब्बं. पुब्बयोगतोति अदिन्नादानस्स पुब्बपयोगभावतो, दुतियपरियेसनादीसु पुब्बपयोगेसु दुक्कटन्ति अत्थो.

दुक्कटञ्च अट्ठविधं होति पुब्बपयोगदुक्कटं सहपयोगदुक्कटं अनामासदुक्कटं दुरुपचिण्णदुक्कटं विनयदुक्कटं ञातदुक्कटं ञत्तिदुक्कटं पटिस्सवदुक्कटन्ति. तत्थ ‘‘थेय्यचित्तो दुतियं वा कुदालं वा पिटकं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्सा’’ति वुत्तं पुब्बपयोगदुक्कटं नाम. इध पाचित्तियट्ठाने पाचित्तियं, इतरेसु पुब्बपयोगेसु दुक्कटं. ‘‘तत्थजातकं कट्ठं वा लतं वा छिन्दति, आपत्ति दुक्कटस्सा’’ति वुत्तं सहपयोगदुक्कटं. इध अदिन्नादानसहितपयोगत्ता पाचित्तियवत्थुम्हि, इतरत्र च दुक्कटमेवाति अयमेत्थ विसेसो. मुत्तामणिआदीसु दससु रतनेसु, सालिआदीसु सत्तसु धञ्ञेसु, सब्बेसु च आवुधभण्डादीसु आमसनपच्चया दुक्कटं अनामासदुक्कटं. कदलिनाळिकेरपनसादिरुक्खट्ठमेव फलं आमसन्तस्स वुत्तं दुक्कटं दुरुपचिण्णदुक्कटं. उपचरणं उपचिण्णं, परामसनन्ति अत्थो. दुट्ठु उपचिण्णं दुरुपचिण्णं, दुरुपचिण्णे दुक्कटं दुरुपचिण्णदुक्कटं. भिक्खाचारकाले पत्ते रजस्मिं पतिते पत्तं अप्पटिग्गहेत्वा वा अधोवित्वा वा भिक्खापटिग्गहणेन दुक्कटं विनयदुक्कटं, विनये पञ्ञत्तं दुक्कटं विनयदुक्कटं. किञ्चापि अवसेसदुक्कटानिपि विनये पञ्ञत्तानेव, तथापि रुळ्हिया मयूरादिसद्देहि मोरादयो विय इदमेव तथा वुच्चति. ‘‘सुत्वा न वदन्ति, आपत्ति दुक्कटस्सा’’ति वुत्तं ञातदुक्कटं नाम. एकादससु समनुभासनासु ‘‘ञत्तिया दुक्कट’’न्ति वुत्तं ञत्तिदुक्कटं. ‘‘तस्स भिक्खवे भिक्खुनो पुरिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्सा’’ति (महाव. २०७) वुत्तं पटिस्सवदुक्कटं नाम. इमेसु अट्ठसु दुक्कटेसु इध आपज्जितब्बं दुक्कटं पुब्बपयोगदुक्कटं नाम. तेनाह ‘‘पुब्बयोगतो’’ति. गाथाबन्धसुखत्थं उपसग्गं अनादियित्वा ‘‘पुब्बपयोगतो’’ति वत्तब्बे ‘‘पुब्बयोगतो’’ति वुत्तन्ति गहेतब्बं.

एत्थ च किञ्चापि इमेसु दुक्कटेसु असङ्गहितानि उभतोविभङ्गागतानि दिवासेय्यादिदुक्कटानि चेव खन्धकागतानि च बहूनि दुक्कटानि सन्ति, तानि पनेत्थ विनयदुक्कटेयेव सङ्गहितब्बानि. ‘‘विनये पञ्ञत्तं दुक्कटं विनयदुक्कट’’न्ति हि सारत्थदीपनियं (सारत्थ. टी. २.९४) वुत्तन्ति. अट्ठकथायं (पारा. अट्ठ. १.९४) पन रजोकिण्णदुक्कटस्सेव ‘‘विनयदुक्कट’’न्ति गहणं उपलक्खणमत्तं. इतरथा अट्ठ दुक्कटानीति गणनापरिच्छेदोयेव निरत्थको सियाति पुब्बपयोगे दुक्कटादीनम्पि विनयदुक्कटेयेव सङ्गहेतब्बभावेपि कतिपयानि दस्सेत्वा इतरेसमेकतो दस्सनत्थं तेसं विसुं गहणं सुत्तङ्गसङ्गहितत्तेपि गेय्यगाथादीनं अट्ठन्नं विसुं दस्सनं वियाति वेदितब्बं.

४६. तत्थजातकं कट्ठं वाति तस्मिं चिरनिहितनिधूपरि जातं अल्लं सुक्खं कट्ठं वा. लतं वाति तादिसं वल्लिं वा. इदं उपलक्खणं तिणादीनं खुद्दकगच्छानञ्च गहेतब्बत्ता. उभयत्थापीति अल्ले च सुक्खे चाति वुत्तं होति. अल्लरुक्खादीनि छिन्दतो पाचित्तियं अहुत्वा दुक्कटमत्तस्स भवने कारणं दस्सेति ‘‘सहपयोगतो’’ति. अवहारेन सहितपयोगत्ता पाचित्तियट्ठानेपि दुक्कटमेवाति वुत्तं होति. ‘‘सहपयोगतो उभयत्थापि दुक्कट’’न्ति वदन्तो पठमगाथाय दस्सितपुब्बपयोगतो इमाय दस्सितसहपयोगस्स विसेसं दस्सेति.

४७. पथविन्ति कप्पियं वा अकप्पियं वा पथविं. अकप्पियपथविं खणतो सहपयोगत्ता दुक्कटमेव. ब्यूहतोति पंसुं एकतो रासिं करोन्तस्स. ‘‘वियूहति एकपस्से रासिं करोती’’ति अट्ठकथावचनतो ऊह-इच्चेतस्स धातुनो वितक्के उप्पन्नत्तेपि धातूनमनेकत्थत्ता वि-उपसग्गवसेन इध रासिकरणे वत्ततीति गहेतब्बं. रासिभूतं पंसुं कुदालेन वा हत्थेन वा पच्छिया वा उद्धरन्तस्स च अपनेन्तस्स च पयोगगणनाय दुक्कटं पंसुमेव वाति एत्थ अवुत्तसमुच्चयत्थेन वा-सद्देन सङ्गहितन्ति दट्ठब्बं. आमसन्तस्साति निधिकुम्भिं हत्थेन परामसन्तस्स. वाति समुच्चये. दुक्कटन्ति दुट्ठु कतं किरियं सत्थारा वुत्तं विराधेत्वा खलित्वा कतत्ताति दुक्कटं. वुत्तञ्चेतं परिवारे (परि. ३३९) –

‘‘दुक्कटन्ति हि यं वुत्तं, तं सुणोहि यथातथं;

अपरद्धं विरद्धञ्च, खलितं यञ्च दुक्कट’’न्ति.

दुट्ठु वा विरूपं कतं किरियाति दुक्कटं. वुत्तम्पि चेतं परिवारे (परि. ३३९) –

‘‘यं मनुस्सो करे पापं, आवि वा यदि वा रहो;

‘दुक्कट’न्ति पवेदेन्ति, तेनेतं इति वुच्चती’’ति.

एवं ‘‘तत्थजातक’’न्तिआदिगाथाद्वयागतं छेदनदुक्कटं खणनदुक्कटं ब्यूहनदुक्कटं उद्धरणदुक्कटं आमसनदुक्कटन्ति पञ्चसु सहपयोगदुक्कटेसु पुरिमपुरिमपयोगेहि आपन्ना दुक्कटापत्तियो पच्छिमं पच्छिमं दुक्कटं पत्वा पटिपस्सम्भन्ति, तंतंपयोगावसाने लज्जिधम्मं ओक्कमित्वा ओरमति चे, तंतंदुक्कटमत्तं देसेत्वा परिसुद्धो होति. धुरनिक्खेपमकत्वा फन्दापेन्तस्स थुल्लच्चयं पत्वा आमसनदुक्कटं पटिपस्सम्भतीति महाअट्ठकथायं (पारा. अट्ठ. १.९४) वुत्तं. यथापाळिया गय्हमाने पुरिमपुरिमापत्तीनं पटिपस्सद्धि ‘‘ञत्तिया दुक्कटं, द्वीहि कम्मवाचाहि थुल्लच्चया पटिपस्सम्भन्ती’’ति पाळियं (पारा. ४१४, ४२१, ४२८, ४३९) आगतत्ता अनुस्सावनाय एव लब्भतीति दट्ठब्बं. इमस्स पन सुत्तस्स अनुलोमवसेन महाअट्ठकथायं वुत्ता इमस्मिं अदिन्नादानसिक्खापदेपि आपत्तिपटिपस्सद्धि पमाणन्ति निट्ठमेत्थ गन्तब्बं.

४८. ‘‘फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्सा’’ति (पारा. ९४) वुत्तं ठानाचावने पाराजिकञ्च तस्स सामन्तापत्तिभूतं थुल्लच्चयञ्च ठानभेदविञ्ञापनमुखेन वत्तब्बन्ति इदानि तं दस्सेतुमाह ‘‘मुखेपास’’न्तिआदि. तत्थ मुखे कुम्भिमुखवट्टियं. पासं पवेसेत्वाति बन्धनं पासं पक्खिपित्वा. खाणुकेति अयोखाणुम्हि, खदिरखाणुके वा. बद्धकुम्भिया ठानभेदो बन्धनानं वसा ञेय्योति सम्बन्धो.

४९. इदानि ठानभेदं दस्सेति ‘‘द्वे’’तिआदिना. ‘‘एकस्मिं खाणुके’’ति इमिना द्वीसु दिसासु वा तीसु चतूसु वा दिसासु खाणुके खणित्वा बद्धखाणुगणनाय सम्भवन्तो ठानभेदो उपलक्खितो होति. वलयं…पे… कताय वा द्वे ठानानीति योजना. वाति समुच्चये उपलक्खितो होति.

५०. एवं ठानभेदं दस्सेत्वा इदानि ठानवसेन आपज्जितब्बा आपत्तियो दस्सेतुमाह ‘‘उद्धरन्तस्सा’’तिआदि. सङ्खलिन्ति दामं. थुल्लच्चयन्ति एकस्स सन्तिके देसेतब्बासु आपत्तीसु थूलत्ता, अच्चयत्ता च थुल्लच्चयं नाम. वुत्तञ्हेतं परिवारे

‘‘थुल्लच्चयन्ति यं वुत्तं;

तं सुणोहि यथातथं;

एकस्स मूले यो देसेति;

यो च तं पटिगण्हति;

अच्चयो तेन समो नत्थि;

तेनेतं इति वुच्चती’’ति. (परि. ३३९);

एत्थ च थूलच्चयन्ति वत्तब्बे ‘‘सम्पराये च (सं. नि. १.४९) सुग्गति, तं होति कटुकप्फल’’न्तिआदीसु (ध. प. ६६) विय लकारस्स द्वित्तं, संयोगे ऊकारस्स रस्सो च वेदितब्बो. ततो सङ्खलिकभेदतो परं. ठाना चावेतीति ठितट्ठानतो केसग्गमत्तम्पि अपनेति. एत्थ च नावट्ठकथायं ‘‘उद्धं वा अधो वा तिरियं वा अन्तमसो केसग्गमत्तम्पि सङ्कामेति, आपत्ति पाराजिकस्सा’’ति (पारा. ९९) वुत्तनयेन ‘‘तिरिय’’न्ति वुत्ता चतस्सो दिसा, उद्धमधो चाति छट्ठानानि. तासु एकं दिसं अपनीयमानाय कुम्भिया तंदिसाभिमुखं इतरदिसायं ठितपस्से ओरिमदिसाय ठितपस्सेन फुट्ठोकासस्स केसग्गमत्तम्पि अनतिक्कन्ते फन्दापनवसेन थुल्लच्चयं होति, अतिक्कन्ते ठाना चावितत्ता पाराजिकं होतीति वेदितब्बो. इममेव सन्धायाह ‘‘ठाना चावेति चे चुतो’’ति. एसेव नयो फन्दनरहिताय निधिकुम्भिया ठानाचावनेपि.

५१. एवं पठमं बन्धनं छिन्दित्वा पच्छा कुम्भिग्गहणे नयं दस्सेत्वा इदानि पठमं कुम्भिं अपनेत्वा पच्छा बन्धनापनयने नयं दस्सेतुमाह ‘‘पठम’’न्तिआदि. सो नयोति ‘‘पठमुद्धारे थुल्लच्चयं, दुतियुद्धारे पाराजिक’’न्ति तमेवत्थमतिदिसति.

५२. वलयन्ति कुम्भिया बद्धसङ्खलिकाय मूले पवेसितं वलयं. मूले घंसन्तो इतो चितो च सारेतीति योजना. घंसन्तोति फुसापेन्तो. इतो चितो च सारेतीति ओरतो च पारतो च सञ्चालेति. रक्खतीति एत्थ ‘‘सीलं भिक्खु’’न्ति पाठसेसो, पाराजिकं नापज्जतीति वुत्तं होति. तत्थाति तस्मिं मूले. खेगतं करोन्तोवाति सब्बपस्सतो मूलं अफुसापेत्वा आकासगतं करोन्तोव. पराजितोति ठानाचावनस्स कतत्ता पराजयमापन्नो होति.

५३. कुम्भिमत्थके जातन्ति योजना. चिरकालं निहितत्ता मूलेहि कुम्भिं विनन्धित्वा ठितन्ति अत्थो. समीपे जातं रुक्खं छिन्दतोति योजना. एत्थ च ‘‘तत्थजातकं कट्ठं वा’’तिआदिकाय गाथाय निधिमत्थके भूमियं ठितरुक्खलतादिं छिन्दन्तस्स आपत्ति वुत्ता, इमाय पन गाथाय भूमिं निखणित्वा ओतिण्णकाले निधिं विनन्धित्वा ठितमूलं अल्लरुक्खं, खाणुकं वा गहेत्वा आहाति पुनरुत्तिदोसाभावो वेदितब्बो. ‘‘अतत्थज’’न्ति इमिना सहपयोगाभावमाह. इमिनाव पुरिमगाथाय वुत्तं कट्ठलतादीनि निधिसम्बन्धानि चे, यथावुत्तदुक्कटस्स वत्थूनि, समीपानि चे, पाचित्तियस्सेव वत्थूनीति दीपेति.

५४. इदानि एवं परियेसित्वा दिट्ठनिधिभाजनं ठितट्ठानतो अचालेत्वा अन्तोठितं भण्डमत्तं गण्हतो विनिच्छयं दस्सेतुमाह ‘‘अन्तोकुम्भिगत’’न्तिआदि. तत्थ फन्दापेतीति अन्तोचाटिया पक्खित्ते अत्तनो भाजने पक्खिपितुं रासिकरणादिवसेन फन्दापेति. अपब्यूहति वाति हेट्ठा ठितं गण्हितुं उपरि ठितानि अपनेन्तो वियूहति वा. अथ वा अपब्यूहन्तोति (पारा. अट्ठ. १.९४) अट्ठकथावचनस्स द्विधा करोन्तोति गण्ठिपदे अत्थो वुत्तोति अत्तनो भाजने पक्खिपितुं इतो चितो च रासिं करोन्तोति अत्थो वेदितब्बो. तत्थेवाति अन्तोकुम्भियमेव.

५५. हरन्तोति अवहरन्तो. मुट्ठिं छिन्दतीति अत्तनो भाजनं पक्खिपित्वा गण्हितुं असक्कुणेय्यो अन्तोकुम्भिम्हि हत्थं ओतारेत्वा कुम्भिगतभण्डेन यथा अबद्धं होति, तथा मुट्ठिया परिच्छिन्दति, कुम्भिगतं मुट्ठिया गण्हन्तो कुम्भिगतेन मुट्ठिगतं यथा असम्मिस्सं होति, तथा परिच्छिन्दित्वा पादग्घनकं वा अतिरेकपादग्घनकं वा गण्हातीति वुत्तं होति. अत्तनो भाजने गतं कत्वा वा छिन्दतीति योजना. अत्तनो भाजनगतं कत्वा कुम्भिगतेन यथा असम्मिस्सं होति, तथा परिच्छिन्दतीति अत्थो, सचे अत्तनो भाजनगतं हुत्वा कुम्भिगतेन असम्मिस्सं भण्डं पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घति, पाराजिकोति वुत्तं होति.

५६. हारं वाति मुत्ताहारं वा. पामङ्गं वाति सुवण्णमयं, रजतमयं वा पामङ्गं दामं. सुत्तारुळ्हन्ति सुत्ते आरुळ्हं सुत्तारुळ्हं, सुत्तञ्च सुत्तारुळ्हञ्च सुत्तारुळ्हन्ति एकदेससरूपेकसेसो दट्ठब्बो. ‘‘सुत्तेन आवुतस्सापि सुत्तमयस्सापि एतं अधिवचन’’न्ति अट्ठकथावचनतो (पारा. अट्ठ. १.९४) पठममुत्ताहारं विना सुवण्णरजतपवाळादिमणिकं वा सुत्तेसु आवुणित्वा कता नानावलियो चेव सुत्तमयानि च भण्डानि गहेतब्बानि. कुम्भिया ठितन्ति पाठसेसो. फन्दापेतीति थेय्यचित्तेन गण्हितुकामताय चालेति. यथावत्थुन्ति वीतिक्कमानुरूपं थुल्लच्चयं होतीति अधिप्पायो. ठाना चावेतीति ठितट्ठानतो केसग्गमत्तम्पि अतिक्कामेति . चुतोति पातिमोक्खसंवरसीला परिहीनोति अत्थो.

अपरिपुण्णाय कुम्भियाएकदेसट्ठं भण्डं ततो ततो केसग्गमत्तम्पि ठानं अपनेत्वा तत्थेव अन्तोकुम्भिया अञ्ञं ठानं नेन्तस्स च तत्थेव आकासगतं करोन्तस्स च ‘‘अत्तनो भाजनगतं वा करोति, मुट्ठिं वा छिन्दती’’ति (पारा. ९४) एतेहि सदिसत्ता वत्थुम्हि पादं अग्घन्ते पाराजिका होतीति महाअट्ठकथायं (पारा. अट्ठ. १.९४) इदं सन्निट्ठानं. भाजनतले कोटिं ठपेत्वा कमेन सकलभाजनकुच्छिं तेनेव पूरेत्वा मुखवट्टिया एका कोटि निक्खित्ता चे, तथाठपितस्स हारादिनो सकलभाजनं अट्ठानन्ति कोटिं गहेत्वा उजुकं उक्खिपन्तस्स ओसानकोटि भाजनतलतो केसग्गमत्तम्पि आकासगतं करोतो च मुखवट्टियं घंसित्वा आकड्ढन्तस्स सकलभाजनोदरं खेपेत्वा मुखवट्टिया ठपितकोटिया फुट्ठट्ठानं अपराय कोटिया केसग्गमत्तम्पि अतिक्कामयतो च भाजनकुच्छिया उपड्ढं वत्थादिना केनचि पूरेत्वा तस्सोपरि ठपितहारादिसुत्तारुळ्हस्स ठितोकासमेव ठानन्ति ततो केसग्गमत्तं अपनेन्तस्सपि पाराजिकं होतीति वुत्तं होति.

५७. सप्पिआदीसूति भाजनगतेसु सप्पिआदिद्रववत्थूसु यं किञ्चि. पादपूरणन्ति पादं पूरेतीति पादपूरणं, पादग्घनकन्ति अत्थो. पिवतो पराजयोति सम्बन्धो. कदाति चे? एकेनेव पयोगेन पीतमत्ते पादपूरणेति योजना. ‘‘मुखगतं विना’’ति पाठसेसो. तत्थ एकेनेव पयोगेनाति धुरनिक्खेपमकत्वा एकाबद्धं कत्वा आकड्ढेत्वा पिवनपयोगेन. ‘‘मुखगतं विना’’ति इमिना सचे गलगतेनेव पादो पूरति, अन्तोगलं पविट्ठेति वुत्तं होति. मुखगतेन पूरति, मुखगतं भाजनगतेन वियोजेत्वा ओट्ठेसु पिहितेसूति वुत्तं होति. वेळुनळादीहि आकड्ढेत्वा पिवन्तस्स नाळगतेन पूरति, नाळगतं भाजनगतेन वियोजेत्वा नाळिकोटियं अङ्गुलिया पिहितायन्ति वुत्तं होति. इदं ‘‘अत्तनो भाजनगतं वा करोति, मुट्ठिं वा छिन्दती’’ति (पारा. ९४) वुत्तनयस्स अनुलोमवसेन महापच्चरियादीसु (पारा. अट्ठ. १.९४) अट्ठकथासु वुत्तनयेन गहेतब्बन्ति अधिप्पायो.

‘‘एकेनेव पयोगेन पीतमत्ते पराजयो’’ति इमिना सप्पिआदीसु महग्घेसु तत्तकेनेव पादपूरणञ्चे होति, एकवारमेव मुखेन वा सप्पिआदिना वा भाजनगतेन एकाबद्धभावे छिन्नमत्तेपि अत्तनो भाजने कुम्भिं पणामेत्वा पक्खित्तेन कुम्भिगते छिन्नमत्तेपि पाराजिको होतीति गहेतब्बं.

५८. ‘‘धुरनिक्खेपं कत्वा पुनप्पुनं पिवन्तस्स न पराजयो’’ति इमिना धुरनिक्खेपमकत्वा पुनप्पुनं पिवतो पराजयोति सामत्थिया वुत्तं होति. धुरनिक्खेपं अकत्वा पुनप्पुनं मुखेन गहेत्वा वा पुटादीहि वा गहेत्वा पादपूरणमत्तं पिवन्तस्स पराजयो होतीति गहेतब्बं.

५९-६०. सचे खिपति थेय्यचित्तोति सम्बन्धो. यं किञ्चि भण्डकन्ति तेलपिवनारहं दुकूलसाटकचम्मखण्डादिकं भण्डं. तेलकुम्भियं परस्साति लब्भति. तं निक्खित्तभण्डं. धुवन्ति एकंसेन. तावदे विनस्सतीति सम्बन्धो. तावदेति तस्मिं खणेयेव. कतरस्मिं खणेति आह ‘‘हत्थतो मुत्तमत्ते’’ति, तेलस्स पीतकालं अनागम्म पुब्बपयोगत्ता पठममेव होतीति अधिप्पायो. विनस्सतीति सीलविनासं पापुणाति. आविञ्जेत्वाति पणामेत्वा. गाळेतीति पग्घरापेति. ‘‘साळेती’’तिपि पठन्ति, सोयेव अत्थो. साळ सवनेति धातु. तथाति ‘‘थेय्यचित्तो विनस्सती’’ति आकड्ढति, थेय्यचित्तेन एवं करोन्तस्स पाराजिको होतीति वुत्तं होति.

६१. न्ति तेलस्स ओकिरणभावं ञत्वा पठममेव तुच्छभाजने थेय्यचित्तेन निक्खित्तं पादग्घनकतेलपिवनकं तं वत्थादिभण्डं. ‘‘उद्धरन्तोवा’’ति सावधारणवचनेन ‘‘पीतमत्ते पराजयो’’ति दस्सितं महाअट्ठकथामतं पटिक्खित्तं होति. धंसितोति ‘‘सासनकप्परुक्खा पातितो, पाराजिकापन्नोति अधिप्पायो. ‘‘थेय्यचित्तो’’ति आकड्ढनत्थं ‘‘तथा’’ति आनेत्वा सम्बन्धनीयं. इमिना सुद्धचित्तेन गोपनत्थाय तुच्छभाजने वत्थादिं निक्खिपित्वा अञ्ञेन तं अनोलोकेत्वा तेले आसित्ते पच्छा सुद्धचित्तेनेव उद्धरतो न दोसोति दीपितं होति.

६२. तत्थेवाति ठितट्ठानेयेव. भिन्दतोति ठाना अचावेत्वा तिणज्झापकस्स विय भिक्खुनो ठानाचावनाधिप्पायं विना पासाणादिना केनचि पहरित्वा भिन्दतो. ‘‘मन्तोसधानुभावेन भिन्दतो’’ति च वदन्ति. छड्डेन्तस्साति अछड्डेतुकामस्सापि सतो परिपुण्णतेलघटादीसु चापल्लेन वालुकं वा उदकं वा ओकिरित्वा उत्तरापेन्तस्साति अत्थो. ‘‘उदकमातिकं घटाभिमुखं कत्वा ओपिलापेन्तस्सा’’ति वदन्ति. ठानाचावनाधिप्पाये सतिपि थेय्यचित्ताभावेन पाराजिका न विज्जति, भण्डदेय्यं पन होतीति सन्निट्ठानं. झापेन्तस्साति कट्ठानि पक्खिपित्वा झापेन्तस्स. अपरिभोगं करोन्तस्साति उच्चारपस्सावादिमोकिरित्वा अपरिभोगं करोन्तस्स. दुक्कटन्ति एतेसु भिन्दनादीसु चतूसुपि ठानेसु पदभाजनियं दुक्कटमेव आगतत्ता वुत्तं.

भूमट्ठकथावण्णना.

६३. इदानि थलट्ठे विनिच्छयं दस्सेतुमाह ‘‘ठपित’’न्तिआदि. तत्थ पत्थरित्वाति अत्थरित्वा. एत्थ -सद्दो अवुत्तसम्पिण्डनत्थो, तेन थले रासिकतधञ्ञादीसु विनिच्छयो निमिकुम्भिया वुत्तविनिच्छयानुसारेन विञ्ञातुं सक्काति तं सरूपतो अवुत्तं समुच्चिनोति. अत्थरणादिकन्ति पच्चत्थरणादिकं. वेठेत्वा उद्धरन्तस्साति किलञ्जसंहरणनियामेन वट्टेत्वा संहरित्वा उद्धरन्तस्स. मुत्ते ठानाति कमेन संहरित्वा ठितट्ठानतो केसग्गमत्तम्पि मुत्ते सति. पराभवोति सासनतो परिहीनो.

६४. एवं अत्थरित्वा ठपितवत्थादीनं संहरित्वा गहणे विनिच्छयं दस्सेत्वा तिरियतो आकड्ढने विनिच्छयं दस्सेतुमाह ‘‘ओरिमन्तेना’’तिआदि. पि, वाति पकारन्तरमेव समुच्चिनोति. उजुकं कड्ढतोपि वाति अत्थरित्वा ठपितवत्थादिकं चतूसु दिसासु एकं दिसं उजुकमाकड्ढतो च पाराजिकं होति. कदाति चे? एत्थापि ओरिमन्तेन फुट्ठमोकासं पारिमन्ततो अतिक्कन्ते पाराजिकन्ति योजना. ओरिमन्तेन फुट्ठमोकासन्ति गहेत्वा आकड्ढन्तस्स अत्तनो ठितदिसागतपरियन्तेन फुसित्वा ठितट्ठानं. पारिमन्ततोति पारिमन्तेन, करणत्थे तो-पच्चयो.

थलं नाम पटिच्छन्नापटिच्छन्नभूमिपासादपब्बततलादीनि, तत्रट्ठं धञ्ञादिभण्डं थलट्ठं नाम होति. तत्थ सब्बत्थ विनिच्छयो वुत्तनयेन वेदितब्बो.

थलट्ठकथावण्णना.

६५-६. परिच्छेदाति ठानपरिच्छेदा. सेसं सुविञ्ञेय्यमेव.

६७-८. खेगतन्ति आकासगतं. अस्साति मोरस्स. न्ति मोरं.

६९. ठानाति यथापरिच्छिन्ना छब्बिधा ठाना. तस्साति मोरस्स फन्दापनेति योजना. तस्साति वा भिक्खुस्स थुल्लच्चयमुदीरितं.

७०. अग्गहेत्वा हत्थेन लेड्डुखिपनादिपयोगेन मोरं तासेत्वा ठितट्ठानतो अपनेति. अत्तनो ठानाति मोरस्स अत्तनो छप्पकारट्ठाना. सयं ठानाति भिक्खु सकट्ठाना, समणभावतोति वुत्तं होति.

७१-२. इदानि ‘‘ठाना चावेति चे मोर’’न्ति दस्सितं ठानाचावनं विभावेतुमाह ‘‘फुट्ठोकास’’न्तिआदि.

७३. करे निलीयतीति पसारितहत्थतले निसीदति.

७५. उड्डेत्वाति आकासं उप्पतित्वा.

७६. अङ्गेनिलीनन्ति अंसकूटादिसरीरावयवे निलीनं. पादेति अत्तनो पठमुद्धारपादे. दुतिये पादे.

७७. पादानन्ति द्विन्नं पादानं. कलापस्साति भूमियं फुसियमानस्स कलापग्गस्स.

७८. ततो पथवितोति तीहि अवयवेहि पतिट्ठितपथविप्पदेसतो, न पठमतो तत्थ दुक्कटत्ता, न दुतियतो तत्थ थुल्लच्चयत्ता, ततिया पन ठाना केसग्गमत्तम्पि चावयतो पाराजिकन्ति वुत्तं होति.

एत्तावता –

‘‘पञ्जरे ठितं मोरं सह पञ्जरेन उद्धरति, पाराजिकं. यदि पन पादं नग्घति, सब्बत्थ अग्घवसेन कत्तब्बं. अन्तोवत्थुम्हि चरन्तं मोरं थेय्यचित्तो पदसा बहिवत्थुं नीहरन्तो द्वारपरिच्छेदं अतिक्कामेति, पाराजिकं. वजे ठितबलिबद्दस्स हि वजो विय अन्तोवत्थु तस्स ठानं. हत्थेन पन गहेत्वा अन्तोवत्थुस्मिम्पि आकासगतं करोन्तस्स पाराजिकमेव. अन्तोगामे चरन्तम्पि गामपरिच्छेदं अतिक्कामेन्तस्स पाराजिकं. सयमेव निक्खमित्वा गामूपचारे वा वत्थूपचारे वा चरन्तं पन थेय्यचित्तो कट्ठेन वा कथलाय वा उत्रासेत्वा अटवीभिमुखं करोति, मोरो उड्डेत्वा अन्तोगामे वा अन्तोवत्थुम्हि वा छदनपिट्ठे वा निलीयति, रक्खति. सचे पन अटवीभिमुखो उड्डेति वा गच्छति वा, ‘अटविं पवेसेत्वा गहेस्सामी’ति परिकप्पे असति पथवितो केसग्गमत्तम्पि उप्पतितमत्ते वा दुतियपदवारे वा पाराजिकं. कस्मा? यस्मा गामतो निक्खमन्तस्स ठितट्ठानमेव ठानं होती’’ति (पारा. अट्ठ. १.९६) –

अट्ठकथागतो विनिच्छयो उपलक्खितोति वेदितब्बं. कपिञ्जरादिपरसन्तकसकुणेसु च एसेव विनिच्छयो दट्ठब्बो.

७९. पत्तेति द्वारे भिक्खाय ठितं भिक्खुनो हत्थगते पत्ते. तस्स थेय्यचित्तस्स.

८०. अनुद्धरित्वावाति पत्ते पतितं सुवण्णादिं हत्थेन अनुक्खिपित्वाव पठमपदवारे थुल्लच्चयं गम्ममानत्ता न वुत्तं.

८१. हत्थेति हत्थतले. वत्थेति चीवरे. मत्थकेति सिरसि. गाथाछन्दवसेन वा-सद्दे आकारस्स रस्सत्तं. पतिट्ठितन्ति पतितं. न्ति छिज्जमानं तं सुवण्णखण्डादि. यदि आकासे गच्छन्तं, पतन्तं वा हत्थेन गण्हाति. गहितहत्थे ठितट्ठानमेव ठानं, ततो केसग्गमत्तम्पि अपनेन्तस्स पाराजिकं. तथा गहेत्वा थेय्यचित्तेन गच्छतो दुतियपादुद्धारे. वत्थादीसु पतितेपि एसेव नयो.

आकासट्ठकथावण्णना.

८२. मञ्चपीठादीसूति एत्थ आदि-सद्देन मञ्चपीठसदिसे वेहासभूते अट्टवितानादयो सङ्गण्हाति. आमासम्पीति हत्थेन वा कायेन वा आमसितब्बं वत्थादिञ्च. अनामासम्पीति तथा अपरामसितब्बं सुवण्णादिं. आमसन्तस्साति हत्थादीहि परामसन्तस्स. ‘‘दुक्कट’’न्ति इमिना फन्दापने थुल्लच्चयञ्च ठानाचावने पाराजिकञ्च हेट्ठा थलट्ठे वुत्तनयेन विञ्ञातुं सक्काति अतिदिसति. ठानपरिच्छेदो पन मञ्चादीहि एव उक्खिपन्तस्स चतुन्नं पादानं वसेन, तत्रट्ठमेव गण्हन्तस्स मञ्चस्स चतूसु पादसीसेसु फुसित्वा मज्झे अफुसित्वा ठितस्स खलिमक्खितथद्धसाटकस्स चतुन्नं पादसीसानं वसेन, अटनीसु फुसित्वा ठितस्स अटनीनं वसेन वा वेदितब्बो.

८३. वंसेति चीवरवंसे, इमिना चीवरनिक्खेपनत्थाय ठपितरुक्खदण्डसलाकारज्जुआदयो उपलक्खिता. ओरतोति अत्तनो ठितदिसाभिमुखतो. भोगन्ति संहरित्वा चीवरं तस्स नामेत्वा ठपितमज्झट्ठानं. अन्तन्ति नामेत्वा एकतो कतं, उभयानं वा अन्तं. पारतो कत्वाति वंसतो परभागे कत्वा.

८४. चीवरेन फुट्ठोकासोति चीवरेन फुट्ठट्ठानं. तस्साति तथा ठपितस्स चीवरस्स. सो सकलो चीवरवंसो ठानं न तु होतीति मतोति सम्बन्धो.

८५-६. ओरिमन्तेन फुट्ठं वा तं ओकासन्ति सम्बन्धो. चीवरभोगं गहेत्वा थेय्यचित्तेन अत्तनो अभिमुखं आकड्ढतो अत्तनो ठितदिसाय चीवरवंसे चीवरेन फुसित्वा ठितट्ठानपरियन्तं इतरेन अतिक्कामयतो चुतीति सम्बन्धो. इतरेन पारिमन्तेन भित्तिदिसाय चीवरस्स फुट्ठोकासपरियन्तं इतरेन फुट्ठं तं ओकासं ओरिमन्तेन अतिक्कामयतो वा चुतीति योजना. इतरेनाति पारिमन्तेन भित्तिपस्से चीवरवंसे फुसित्वा ठितचीवरपरियन्तेन. फुट्ठं चीवरवंसोकासं. ओरिमन्तेनाति अत्तनो ठितदिसाय चीवरवंसे फुसित्वा ठपितचीवरप्पदेसेन. अतिक्कामयतोति केसग्गमत्तम्पि अतिक्कामेन्तस्स.

एवं दीघन्ताकड्ढने सम्भवन्तं विकप्पं दस्सेत्वा इदानि तिरियन्तेन अतिक्कमनविधिं दस्सेतुमाह ‘‘दक्खिणन्तेना’’तिआदि. पुनाति अथ वा. दक्खिणन्तेन फुट्ठट्ठानं वामन्तेन अतिक्कामयतो चुतीति योजना. चीवरं हरितुं चीवराभिमुखं ठितस्स अत्तनो दक्खिणपस्से चीवरकोटिया फुट्ठं चीवरट्ठितप्पदेसं वामपस्से चीवरन्तेन अतिक्कामयतो पाराजिकमेवाति अत्थो. वामन्तेन फुट्ठट्ठानं इतरेन अतिक्कामयतो वा चुतीति योजना. वामन्तेन फुट्ठट्ठानन्ति चीवराभिमुखं ठितस्स वामपस्से चीवरन्तेन फुट्ठं चीवरट्ठितप्पदेसं. इतरेन दक्खिणपस्से चीवरन्तेन अतिक्कामयतो वा चुति पाराजिका होतीति अत्थो.

८७. वंसतोति चीवरेन फुसित्वा ठितचीवरवंसप्पदेसतो. ‘‘केसग्गमत्त’’न्ति कत्थचि पोत्थके लिखन्ति, तं न गहेतब्बं. ‘‘उक्खित्ते’’ति भुम्मेकवचनन्तेन समानाधिकरणत्ता पच्चत्तेकवचनन्तता न युज्जतीति. ‘‘केसग्गमत्ते उक्खित्ते’’ति कत्थचि पाठो दिस्सति, सो च पमाणं.

८८. विमोचेन्तो थुल्लच्चयं फुसेति योजना. चीवरवंसे फुसापेत्वा, अफुसापेत्वा वा रज्जुया बन्धित्वा ठपितचीवरं गण्हितुकामो थेय्यचित्तेन बन्धनं मोचेन्तो थुल्लच्चयं आपज्जतीति अत्थो. मुत्तेति मुत्तमत्ते. पाराजिको होति ठाना चुतभावतोति अधिप्पायो.

८९. वेठेत्वाति एत्थ ‘‘वंसमेवा’’ति सामत्थियतो लब्भति. चीवरवंसं पलिवेठेत्वा तत्थेव ठपितचीवरं निब्बेठेन्तस्स भिक्खुनोपि अयं नयोति सम्बन्धो. निब्बेठेन्तस्साति विनिवेठेन्तस्स. अयं नयोति ‘‘निब्बेठेन्तस्स थुल्लच्चयं, निब्बेठिते पाराजिक’’न्ति यथावुत्तनयमतिदिसति . वलयं छिन्दतो वापि अयं नयोति सम्बन्धो. ‘‘भिक्खुनो, वंसे, ठपितं, चीवर’’न्ति च आनेत्वा योजेतब्बं. चीवरवंसे पवेसेत्वा ठपितं चीवरवलयं यथा छिन्नमत्ते ठाना चवति, तथा छिन्दन्तस्स भिक्खुनो छेदने थुल्लच्चयं, छिन्ने पाराजिकन्ति अत्थो. मोचेन्तस्साप्ययं नयोति एत्थापि ‘‘वलय’’न्ति इमिना सद्धिं ‘‘भिक्खुनो’’तिआदिपदानि योजेतब्बानि. चीवरवंसे ठपितं चीवरं वलयं मोचेन्तस्सापि थुल्लच्चयपाराजिकानि पुब्बे वुत्तनयानेव.

इह पुरिमेन अपि-सद्देन यथावुत्तपकारद्वये सम्पिण्डिते इतरेन अपि-सद्देन अवुत्तसम्पिण्डनमन्तरेन अत्थविसेसाभावतो अवुत्तमत्थं सम्पिण्डेति, तेन ‘‘आकासगतं वा करोति, नीहरति वा’’ति पकारद्वयं सङ्गण्हाति. तेन रुक्खमूले पवेसेत्वा ठपितनिधिसङ्खलिकवलयमिव चीवरवंसे सब्बट्ठानेहिपि अफुसापेत्वा चीवरवलयं आकासगतं करोन्तस्सापि चीवरवंसकोटिया बहि नीहरन्तस्सापि थुल्लच्चयपाराजिकानि वुत्तनयेनेव ञातब्बानीति एतेयेव सङ्गण्हाति. ‘‘वलयं छिन्दतो वापि, मोचेन्तस्स वापि, वलयं आकासगतं वा करोति, नीहरति वा’’ति इमेसु चतूसु विकप्पेसु एकम्पि तथा अकत्वा चीवरवलयं चीवरवंसे घंसेत्वा इतो चितो च सञ्चारेन्तस्स चीवरवलयस्स सब्बोपि चीवरवंसो ठानन्ति ‘‘ठानाचावनं नत्थी’’ति वुत्तब्यतिरेकवसेन दस्सितब्बन्ति गहेतब्बं.

९०. ठपितस्स हीति एत्थ पसिद्धिसूचकं हि-सद्दं आनेत्वा ‘‘चीवरे विय ही’’ति योजेत्वा विसेसत्थजोतकं तु-सद्दं आनेत्वा ‘‘ठपितस्स तू’’ति योजेतब्बं. अथ वा निपातानमनेकत्थत्ता यथाठाने ठितानमेव विसेसत्थे हि-सद्दो, पसिद्धियं तु-सद्दो च योजेतब्बो. विनिच्छयो वेदितब्बोति योजना. दीघतो वा तिरियतो वा पसारेत्वा चीवरवंसे निक्खित्तस्स चीवरस्स विनिच्छयो पन संहरित्वा चीवरवंसे ठपितचीवरविनिच्छयो विय वुत्तो, ‘‘ओरिमन्तेन…पे… पाराजिकं भवे’’ति गाथात्तये वुत्तनयेन वेदितब्बोति अत्थो.

९१. सिक्कायाति ओलम्बिकाधारे. यं भण्डकन्ति सम्बन्धो. पक्खिपित्वाति निवेसेत्वा. लग्गितं होतीति ओलम्बितं होति. ‘‘सिक्कातो तं हरन्तो वा चुतो’’ति एतस्मिं विकप्पे सिक्काय फुट्ठट्ठानवसेन ठानाचावनं वेदितब्बं. दुतियविकप्पे सिक्काय, बन्धनट्ठानस्स च भित्तिपस्से फुट्ठट्ठानं यदि सिया, तस्स च वसेन ठानाचावनं वेदितब्बं.

९२-३. कुन्तादीति आदि-सद्देन भिन्दिवालादि दीघवत्थु गहेतब्बं. तट्टिकाखाणुका विय भित्तियं पटिपाटिया निवेसितानि मिगसिङ्गानि वा सूलानि वा नागदन्ता नाम. अग्गे वाति कुन्तफलकोटियं वा. बुन्दे वाति कुन्तदन्तमूले वा. परिकड्ढतोति उजुकं आकड्ढतो.

फुट्ठोकासन्ति तस्मिं तस्मिं नागदन्ते फुट्ठट्ठानं अतिक्कामयतो केसग्गमत्तेन पराजयो सियाति सम्बन्धो, ठपितट्ठपितट्ठानं विहाय केसग्गमत्तम्पि अतिक्कामयतो पाराजिकन्ति अत्थो. केसग्गेन अन्तरेन हेतुना पराजयोति गहेतब्बं, केसग्गमत्तम्पि अपनयनहेतु पाराजिकं होतीति अत्थो.

९४-५. एवं दीघतो आकड्ढने, उक्खिपने च विनिच्छयं दस्सेत्वा तिरियं आकड्ढने, परतो नयने च विनिच्छयं दस्सेतुमाह ‘‘पाकाराभिमुखो’’तिआदि. आकड्ढतीति अत्तनो ठितट्ठानाभिमुखं आविञ्छति. ओरिमन्तफुट्ठोकासन्ति ओरिमन्तेन फुट्ठोकासं, अत्तनो दिसाय कुन्तदण्डेन फुट्ठोकासन्ति अत्थो. एत्थ अच्चयनकिरियासम्बन्धे सामिवचनप्पसङ्गे उपयोगवचनं. ‘‘सकम्मकधातुप्पयोगे उपयोगवचनस्स मागधिकवोहारे दस्सनतो कम्मत्थेयेव उपयोगवचन’’न्ति एके वदन्ति, एतं कच्चायनलक्खणेन समानं. इतरन्तच्चयेति इतरन्तेन कतो अच्चयोति इतरन्तच्चयो, मज्झेपदलोपसमासो, पारिमन्तेन कत्तब्बातिक्कमे कतेति अत्थो. केसग्गेन चुतोति योजना. यथावुत्तोयेव अत्थो.

परतो पेल्लन्तस्साति परतो कत्वा पेल्लन्तस्स, भित्तिपस्साभिमुखं कत्वा निप्पीळेन्तस्साति अत्थो. तथेवाति ‘‘केसग्गेन चुतो’’ति आकड्ढति. ठपितेपि च कुन्तादिम्हि अयं नयोति योजना. ‘‘केसग्गेना’’तिआदिना अयमेव विनिच्छयनयो वत्तब्बोति अत्थो.

९६. तालस्स फलं चालेन्तस्स अस्स भिक्खुनो येन फलेन वत्थु पञ्चमासकं पूरति, तस्मिं फले बन्धना मुत्ते पाराजिकं भवेति योजना.

९७. तालस्सपिण्डिं छिन्दतीति तालफलकण्णिकं छिन्दति. याय वत्थु पूरति, तस्सा छिन्नमत्ताय ‘‘अस्स पाराजिकं सिया’’ति हेट्ठा वुत्तनयो इधापि योजेतब्बो. तालपिण्डि सचे आकासगता होति, पिण्डिमूलमेव ठानं. पण्णदण्डे वा पण्णे वा अपस्साय ठिता चे, ठितट्ठानेहि सह पिण्डिमूलं गहेत्वा ठानभेदं ञत्वा ठानाचावनेन पाराजिकम्पि दट्ठब्बं. एसेव नयोति ‘‘येन वत्थु पूरति, तस्मिं बन्धना मुत्ते अस्स पाराजिकं सिया’’ति यथावुत्तो एव नयो. एतेसु सब्बेसु ठानेसु पाराजिकवीतिक्कमतो पुब्बभागानन्तरप्पयोगे थुल्लच्चयञ्च सहपयोगे पाचित्तियट्ठाने दुक्कटञ्च ततोपि पुब्बपयोगे पाचित्तियट्ठाने पाचित्तियञ्च दुक्कटञ्च गमनदुतियपरियेसनादिअवसेसपयोगेसु अदिन्नादानपुब्बकत्ता दुक्कटञ्च असम्मुय्हन्तेहि वेदितब्बं.

वेहासट्ठकथावण्णना.

९८. उदके निधिट्ठानं गच्छतोति सम्बन्धो. अगम्भीरोदके निधिट्ठानं पदवारेन गच्छतो पदे पदे पुब्बपयोगे दुक्कटं होतीति योजना. गम्भीरे पन तथाति ‘‘पदवारेन गच्छतो दुक्कट’’न्ति यथावुत्तमतिदिसति. गच्छतोति तरतो, हत्थं अचालेत्वा तरन्तस्स पदवारगणनाय, हत्थेन च वायमन्तस्स ‘‘पदवारेना’’ति इदं उपलक्खणन्ति कत्वा हत्थवारगणनाय पदवारगणनाय दुक्कटानि वेदितब्बानि. तेन वुत्तं अट्ठकथायं ‘‘गम्भीरे हत्थेहि वा पादेहि वा पयोगं करोन्तस्स हत्थवारेहि वा पदवारेहि वा पयोगे पयोगे दुक्कट’’न्ति (पारा. अट्ठ. १.९८).

उम्मुज्जनादिसूति एत्थ आदि-सद्देन निमुज्जनं सङ्गण्हाति. एत्थापि ‘‘तथा’’ति अनुवत्तमानत्ता पयोगे पयोगे दुक्कटन्ति अयमत्थो वेदितब्बो. निहितकुम्भिया गहणत्थं निमुज्जनुम्मुज्जनेसुपि हत्थवारेन, पदवारेन, हत्थपदवारेहि च दुक्कटमेवाति वुत्तं होति. तेनाह अट्ठकथायं ‘‘एसेव नयो कुम्भिगहणत्थं निमुज्जनुम्मुज्जनेसू’’ति (पारा. अट्ठ. १.९८).

इमिस्सा गाथाय ‘‘निधिट्ठानं गच्छतो दुक्कट’’न्ति वचनतो तथा गच्छन्तस्स उदकसप्पचण्डमच्छदस्सनेन भायित्वा पलायन्तस्स गमनस्स अतदत्थत्ता अनापत्तीति ब्यतिरेकेन विञ्ञायति. एत्थ दुतियपरियेसनादिसब्बपयोगेसु पाचित्तियट्ठाने पाचित्तियञ्च पाचित्तियेन सह दुक्कटञ्च अवसेसपयोगेसु सुद्धदुक्कटञ्च सहपयोगे भाजनामसने अनामासदुक्कटञ्च फन्दापने थुल्लच्चयञ्च ठानाचावने पाराजिकञ्च निधिकुम्भिया वुत्तनयेन विञ्ञातुं सक्काति न वुत्तन्ति दट्ठब्बं. तत्थ ठानभेदो पञ्चधा होति, इध पीळेत्वा ओसारेतुं सक्कुणेय्यत्ता अधोदिसाय सह छब्बिधं होतीति अयमेतेसं विसेसो.

९९. तत्थ जातकपुप्फेसूति तस्मिं जले रुळ्हेसु उप्पलादिकुसुमेसु, निद्धारणे भुम्मं. येन पुप्फेनाति निद्धारितब्बं. छिन्दतोति एत्थ वत्तमानकालवसेन अत्थं अग्गहेत्वा ‘‘छिन्नवतो’’ति भूतवसेन अत्थो गहेतब्बो. एवं अग्गहिते अन्तिमस्स पयोगस्स याव अनुपरमो, थुल्लच्चयारहत्ता पाराजिकवचनस्स वत्थुविरोधिताय च इमस्सेव पच्छिमकुसुमस्स कन्तनकाले पुप्फनाळपस्से तचमत्तेपि अच्छिन्ने पाराजिकं नत्थीति दस्सेतुं ‘‘एकनाळ…पे… परिरक्खती’’ति एत्थेव अनन्तरे वुच्चमाननयस्स विरुद्धत्ता च इमं विनिच्छयं दस्सेतुं लिखितस्स ‘‘यस्मिं पुप्फे वत्थु पूरति, तस्मिं छिन्नमत्ते पाराजिक’’न्ति (पारा. अट्ठ. १.९८) अट्ठकथावचनस्स विरुद्धत्ता च वत्तमानकालमगहेत्वा भूतकालस्सेव गहेतब्बत्ता ‘‘कदा देवदत्त आगतोसी’’ति पञ्हस्स ‘‘एसोहमागच्छामि, आगच्छन्तं मा मं विज्झा’’ति उत्तरे विय वत्तमानसमीपे वत्तमानेवाति भूते वत्तमानब्यपदेसतो वुत्तन्ति दट्ठब्बं.

१००. ‘‘उप्पलजातिया’’ति इमिना ‘‘पदुमजातिया’’ति ब्यतिरेकतो वुत्तत्ता ‘‘पदुमजातिकानं पन दण्डे छिन्ने अब्भन्तरे सुत्तं अच्छिन्नम्पि रक्खती’’ति (पारा. अट्ठ. १.९८) अट्ठकथानयो सङ्गहितोति दट्ठब्बं. एकनाळस्स वा पस्सेति ‘‘नाळस्स एकपस्से’’ति वत्तब्बे गाथाबन्धसुखत्थं वुत्तन्ति वेदितब्बं. ततोति नाळतो.

१०१. भारबद्धकुसुमेसु विनिच्छयस्स वक्खमानत्ता छिन्दित्वा ठपितेसूति अबद्धकुसुमवसेन गहेतब्बं. पुब्बे वुत्तनयेनाति तत्रजातककुसुमेसु वुत्तविनिच्छयानुसारेन. ‘‘येन पुप्फेन पूरति, तस्मिं छिन्नमत्ते’’ति अवत्वा गहितमत्ते पाराजिकन्ति योजना चेत्थ विसेसो.

१०२. भारं कत्वा बद्धानि भारबद्धानीति मज्झपदलोपीसमासो. पुप्फानीति पादग्घनकानि उप्पलादिकुसुमानि. छस्वाकारेसूति उदके ओसीदापेतुं सक्कुणेय्यत्ता अधोदिसाय सह चतस्सो दिसा, उद्धन्ति इमासु छसु दिसासु, निद्धारणे भुम्मं. केनचि आकारेनाति निद्धारेतब्बदस्सनं. ठानाचावनस्स साधकतमत्ता करणेयेव करणवचनं. नस्सतीति पादग्घनकपुप्फानं ठानाचावनेन पाराजिकमापज्जित्वा लोकियलोकुत्तरानं अनवसेसगुणानं पतिट्ठानभूतं पातिमोक्खसंवरसीलं नासेत्वा सयं गुणमरणेन मीयतीति अत्थो.

१०३. पुप्फानं कलापन्ति पादग्घनकउप्पलादिकुसुमकलापं. उदकं चालेत्वाति यथा वीचि उट्ठाति, तथा चालेत्वा. पुप्फट्ठानाति पुप्फानं ठितट्ठाना. चावेतीति कलापं केसग्गमत्तम्पि अपनेति. ‘‘पुप्फं ठाना चावेती’’ति कत्थचि पोत्थकेसु पाठो दिस्सति. पुप्फकलापस्सेव गहितत्ता पुरिमोयेव गहेतब्बो.

१०४. ‘‘एत्थ गतं गहेस्सामी’’ति सह पाठसेसेन योजना. परिकप्पेतीति ‘‘एत्थ गतं गहेस्सामी’’ति ठानं परिच्छिन्दित्वा तक्केति. रक्खतीति ठानाचावनेपि सति सो परिकप्पो पाराजिकापत्तितो तं भिक्खुं रक्खति. गतट्ठानाति पुप्फकलापेन गतं सम्पत्तञ्च तं ठानञ्चाति विग्गहो. ‘‘उद्धरन्तो’’ति एतेन ‘‘पुप्फानं कलाप’’न्ति आनेत्वा सम्बन्धितब्बं. ‘‘कतट्ठाना’’तिपि पाठो, कता पुप्फानं ठाना उद्धरन्तोति सम्बन्धो. उदकं चालेत्वा वीचियो उट्ठापेत्वा वीचिप्पहारेन उदकपिट्ठेन परिकप्पितट्ठानं सम्पत्तं पुप्फकलापं ठितट्ठाना उद्धरन्तो केसग्गमत्तम्पि ठाना चावेन्तोति अत्थो. ‘‘ठाना’’ति इदं ‘‘भट्ठो’’ति इमिना सम्बन्धनीयं. भट्ठो नाम पवुच्चतीति अत्तना समादाय रक्खियमाना पातिमोक्खसंवरसीलसङ्खातसब्बगुणरतनङ्कुराभिनिब्बत्तट्ठाना पतितो नाम होतीति पवुच्चति.

१०५. जलतो अच्चुग्गतस्साति एत्थ ‘‘पुप्फस्सा’’ति सामत्थिया लब्भति. जलपिट्ठितो अच्चुग्गतस्स पुप्फस्स सकलजलं ठानं, कद्दमपिट्ठितो पट्ठाय उदकपिट्ठिपरियन्तं पुप्फदण्डेन फरित्वा ठितं सब्बमुदकं ठानन्ति वुत्तं होति. उप्पाटेत्वाति पुप्फग्गं आकड्ढित्वा उप्पीळेत्वा. ततोति तस्मा पुप्फट्ठानभूतसकलजलरासितो. उजुन्ति उजुं कत्वा. उद्धरतोति उप्पाटेन्तस्स.

१०६. नाळन्तेति उप्पाटितपुप्फनाळस्स मूलकोटिया. जलतोति उदकपिट्ठितो. मुत्तमत्ते केसग्गमत्तं दूरं कत्वाति पाठसेसयोजना कातब्बा. ‘‘जलतो’’ति पठमततियपादेसु द्विक्खत्तुं वचनं अत्थाविसेसेपि पदावुत्तिअलङ्कारे अड्ढयमकवसेन वुत्तत्ता पुनरुत्तिदोसो न होतीति वेदितब्बं. ‘‘मुत्तमत्ते, अमुत्ते’’ति च सम्बन्धितब्बं, अत्थानं वा विसेसतो उभयत्थ वुत्तन्ति वेदितब्बं. तस्मिं नाळन्तेति सम्बन्धो.

१०७. तस्स नामेत्वा उप्पाटितस्स. सह गच्छेन उप्पाटितस्सापि अयमेव विनिच्छयो. इध पन सब्बपुप्फपण्णनाळानि मूलतो पभुति पठमं ठितट्ठानतो अपनामनवसेन ठानाचावनं वेदितब्बं. एवं पुप्फादीनि उप्पाटेन्तस्स भूतगामविकोपनापत्तिया ठाने सहपयोगदुक्कटं होतीति वेदितब्बं.

१०८-९. बळिसादिमच्छग्गहणोपकरणानं वचनतो, जले ठितमतमच्छानं विनिच्छयस्स च वक्खमानत्ता मच्छेति जीवमानकमच्छानं गहणं. उपलक्खणवसेन वा अवुत्तसमुच्चयत्थ वा-सद्देन वा खिपकादीनि मच्छवधोपकरणानि वुत्तानेवाति दट्ठब्बं. वत्थूति पादो. तस्मिं मच्छे. उद्धटोयेव उद्धटमत्तो, मच्छो, तस्मिं. जलाति उदकतो केसग्गमत्तम्पि अपनेत्वा उक्खित्तमत्तेति वुत्तं होति.

११०. पुप्फानं विय मच्छानम्पि ठितट्ठानमेव ठानन्ति अग्गहेत्वा सकलजलं ठानं कत्वा कस्मा वुत्तन्ति आह ‘‘ठानं सलिलजानं ही’’तिआदि. सलिले जाता सलिलजा, इति पकरणतो मच्छायेव वुच्चन्ति. अत्थप्पकरणसद्दन्तरसन्निधानादीहि सद्दा विसेसत्थं वदन्तीति. हीति पसिद्धियं. केवलन्ति अवधारणे, जलमेवाति वुत्तं होति. इमिना बहिउदकं निवत्तितं होति. सकलं जलमेव ठानं यस्मा, तस्मा सलिलट्ठं जला विमोचेन्तो पाराजिको होतीति हेतुहेतुमन्तभावेन योजना वेदितब्बा. आपन्नं पराजेतीति पाराजिका, आपत्ति, सा एतस्स अत्थीति पाराजिको, पुग्गलो.

१११. नीरं उदकं. वारिम्हि जले जातो वारिजो, इति पकरणतो मच्छोव गय्हति. एतेनेव आकासे उप्पतितमच्छो , गोचरत्थाय च थलमुग्गतकुम्मादयो उपलक्खिताति वेदितब्बं. तेसं गहणे विनिच्छयो आकासट्ठथलट्ठकथाय वुत्तनयेन वेदितब्बो. भण्डग्घेन विनिद्दिसेति दुक्कटादिवत्थुनो भण्डस्स अग्घवसेन दुक्कटथुल्लच्चयपाराजिकापत्तियो वदेय्याति अत्थो.

११२. तळाकेति सरस्मिं, इमिना च वापिपोक्खरणिसोब्भादिजलासया सङ्गय्हन्ति. नदियाति निन्नगाय, इमिना च कन्दरादयो सङ्गय्हन्ति. निन्नेति आवाटे. मच्छविसं नामाति एत्थ नाम-सद्दो सञ्ञायं. मच्छविसनामकं मदनफलादिकं दट्ठब्बं. गतेति विसपक्खिपके मच्छघातके गते.

११४. सामिकेसूति विसं योजेत्वा गतेसु मच्छसामिकेसु. आहरन्तेसूति आहरापेन्तेसु. भण्डदेय्यन्ति भण्डञ्च तं देय्यञ्चाति विग्गहो, अत्तना गहितवत्थुं वा तदग्घनकं वा भण्डं दातब्बन्ति अत्थो.

११५. मच्छेति मतमच्छे. सेसेति नमतमच्छे.

११६. अमतेसु गहितेसूति पकरणतो लब्भति, निमित्तत्थे चेतं भुम्मं. अनापत्तिं वदन्तीति अदिन्नादानापत्तिया अनापत्तिं वदन्ति, मारणप्पत्तिया पाचित्तियं होतेव. अयञ्च विनिच्छयो अरक्खितअगोपितेसु अस्सामिकतळाकादीसु वेदितब्बो.

उदकट्ठकथावण्णना.

११७. नावन्ति एत्थ ‘‘नावा नाम याय तरती’’ति (पारा. ९९) वचनतो जलतारणारहं अन्तमसो एकम्पि वहन्तं रजनदोणिवेणुकलापादिकं वेदितब्बं. नावट्ठं नाम भण्डं यं किञ्चि इन्द्रियबद्धं वा अनिन्द्रियबद्धं वा. ‘‘थेनेत्वा गण्हिस्सामी’’ति इमिना ‘‘थेय्यचित्तस्सा’’ति इममत्थं विञ्ञापेति. पादुद्धारेति दुतियपरियेसनादिअत्थं गच्छन्तस्स पदे पदे. दोसाति दुक्कटापत्तियो. वुत्ताति ‘‘नावट्ठं भण्डं अवहरिस्सामी’ति थेय्यचित्तो दुतियं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्सा’’ति (पारा. ९९) पदभाजनियं भगवता वुत्ता, इमिना पुब्बपयोगसहपयोगदुक्कटानि, फन्दापने थुल्लच्चयं, ठानाचावने पाराजिकञ्च उपलक्खणवसेन दस्सितन्ति वेदितब्बं.

११८. चण्डसोतेति वेगेन गच्छन्ते उदकप्पवाहे, ‘‘चण्डसोते’’ति इमिना बन्धनं विना सभावेन अट्ठितभावस्स सूचनतो ‘‘बन्धनमेव ठान’’न्ति वुत्तट्ठानपरिच्छेदस्स कारणं दस्सितन्ति वेदितब्बं. यस्मा चण्डसोते बद्धा, तस्मा बन्धनमेकमेव ठानं मतन्ति वुत्तं होति. तस्मिन्ति बन्धने. धीरा विनयधरा.

११९-१२०. ‘‘निच्चले उदके नाव-मबन्धनमवट्ठित’’न्ति इमिना छधा ठानपरिच्छेदस्स लब्भमानत्ते कारणं दस्सेति. नावं कड्ढतो तस्स पाराजिकन्ति सम्बन्धो. पुनपि किं करोन्तोति आह ‘‘एकेनन्तेन सम्फुट्ठ’’न्तिआदि. तं नावं अतिक्कामयतोति सम्बन्धो. एत्थापि ‘‘कड्ढितवतो अतिक्कमितवतो’’ति भूतवसेन अत्थो योजेतब्बो. यमेत्थ वत्तब्बं, तं हेट्ठा वुत्तनयमेव.

१२१. एवं चतुपस्साकड्ढने विनिच्छयं दस्सेत्वा इदानि उद्धं, अधो च उक्खिपनओसीदापनेसु विनिच्छयं दस्सेतुमाह ‘‘तथा’’तिआदि. तथाति ‘‘तस्स पाराजिक’’न्ति आकड्ढति. कस्मिं कालेति आह ‘‘उद्धं केसग्गमत्तम्पी’’तिआदि. अधोनावातलन्ति नावातलस्स अधो अधोनावातलं, तस्मिं उद्धं केसग्गमत्तम्पि उदकम्हा विमोचितेति इमिना सम्बन्धो. तेन फुट्ठं केसग्गमत्तम्पि मुखवट्टिया विमोचितेति योजना. तेनाति अधोनावातलेन फुट्ठे उदके मुखवट्टिया करणभूताय केसग्गमत्तम्पि विमोचितेति गहेतब्बं.

१२२. तीरे बन्धित्वा पन निच्चले जले ठपिता या नावा, तस्सा नावाय ठानं बन्धनञ्च ठितोकासो चाति द्विधा मतन्ति योजना.

१२३. पुब्बं पठमं बन्धनस्स विमोचने थुल्लच्चयं होतीति योजना. केनचुपायेनाति ‘‘पुरतो पच्छतो वापी’’तिआदिक्कमेन यथावुत्तोपायछक्केसु येन केनचि उपायेनाति अत्थो. ठाना चावेति नावं.

१२४. पठमं ठाना चावेत्वाति ‘‘पुरतो पच्छतो वा’’तिआदिना यथावुत्तेसु छसु आकारेसु अञ्ञतरेन आकारेन नावं ठपितट्ठानतो पठमं चावेत्वा. एसेव च नयोति नावाय पठमं ठितट्ठानतो चावने थुल्लच्चयं, पच्छा बन्धनमोचने पाराजिकन्ति एसेव नयो नेतब्बोति अत्थो. एत्थ च ‘‘तीरे बन्धित्वा निच्चले उदके ठपितनावाय बन्धनञ्च ठितोकासो चाति द्वे ठानानि, तं पठमं बन्धना मोचेति, थुल्लच्चयं. पच्छा छन्नं आकारानं अञ्ञतरेन ठाना चावेति, पाराजिकं. पठमं ठाना चावेत्वा पच्छा बन्धनमोचनेपि एसेव नयो’’ति (पारा. ९९) अट्ठकथायं वुत्तविनिच्छयो सङ्गहितो. आमसनफन्दापनेसु दुक्कटथुल्लच्चयानि हेट्ठा कुम्भियं वुत्तनयेनेव ञातुं सक्कुणेय्यत्ता न वुत्तानीति वेदितब्बं. एवमुपरिपि.

१२५. उस्सारेत्वाति उदकतो थलं आरोपेत्वा. निकुज्जित्वाति अधोमुखं कत्वा. थले ठपिताय नावाय मुखवट्टिया फुट्ठोकासो एव ठानन्ति योजना. हीति विसेसो, तेन जलट्ठतो थलट्ठाय नावाय वुत्तं विसेसं जोतेति.

१२६. एत्थ अधो ओसीदापनस्स अलब्भमानताय तं विना इतरेसं पञ्चन्नं आकारानं वसेन ठानाचावनं दस्सेतुमाह ‘‘ञेय्यो’’तिआदि. यतो कुतोचीति तिरियं चतस्सन्नं, उपरिदिसाय च वसेन यं किञ्चि दिसाभिमुखं केसग्गमत्तम्पि अतिक्कमेन्तो.

१२७. उक्कुज्जितायपीति उद्धंमुखं ठपितायपि. घटिकानन्ति दारुखण्डानं. ‘‘तथा’’ति इमिना ‘‘ञेय्यो ठानपरिच्छेदो’’तिआदिना वुत्तनयं अतिदिसति. सो पन उक्कुज्जित्वा भूमियं ठपितनावाय युज्जति. घटिकानं उपरि ठपिताय पन नागदन्तेसु ठपितकुन्ते वुत्तविनिच्छयो युज्जति.

१२८. ‘‘थेय्या’’ति इदं ‘‘पाजेन्तस्सा’’ति विसेसनं. तित्थेति तित्थासन्नजले. अरित्तेनाति केनिपातेन. फियेनाति पाजनफलकेन. पाजेन्तस्साति पेसेन्तस्स. ‘‘तं पाजेती’’तिपि पाठो दिस्सति, तं नावं यो पाजेति, तस्स पराजयोति अत्थो.

१२९-३०. छत्तन्ति आतपवारणं. पणामेत्वाति यथा वातं गण्हाति, तथा पणामेत्वा. उस्सापेत्वाव चीवरन्ति चीवरं उद्धं उच्चारेत्वा वा. गाथाछन्दवसेन ‘व’इति रस्सत्तं. लङ्कारसदिसन्ति पसारितपटसरिक्खकं. समीरणन्ति मालुतं. न दोसो तस्स विज्जतीति इदं वातस्स अविज्जमानक्खणे एवं करोतो पच्छा आगतेन वातेन नीतनावाय वसेन वुत्तं. वायमाने पन वाते एवं करोन्तस्स आपत्तियेवाति दट्ठब्बं.

१३१-२. सयमेव उपागतन्ति सम्बन्धो. गामसमीपे तित्थं गामतित्थं. तन्ति नावं. ठानाति छत्तेन वा चीवरेन वा गहितवातेन गन्त्वा गामतित्थे ठितट्ठाना. अचालेन्तोति फन्दापनम्पि अकरोन्तो, इमिना थुल्लच्चयस्सापि अभावं दस्सेति. ‘‘अचावेन्तो’’तिपि पाठो, ठितट्ठानतो केसग्गमत्तम्पि अनपनेन्तोति अत्थो, इमिना पाराजिकाभावं दस्सेति. किणित्वाति मूलेन विक्किणित्वा. सयमेव च गच्छन्तिन्ति एत्थ -कारो वत्तब्बन्तरसमुच्चये. तथा पणामितछत्तेन वा उस्सापितचीवरेन वा गहितवातेन अत्तना गच्छन्तिं. ठाना चावेतीति अत्तना इच्छितदिसाभिमुखं कत्वा पाजनवसेन गमनट्ठाना चावेति.

नावट्ठकथावण्णना.

१३३-४. यन्ति एतेनाति यानं. रमयतीति रथो. वहति, वुय्हति, वहन्ति एतेनाति वा वय्हं. ‘‘उपरि मण्डपसदिसं पदरच्छन्नं, सब्बपालिगुण्ठिमं वा छादेत्वा’’ति (पारा. अट्ठ. १.१००) अट्ठकथायं वुत्तनयेन कतं सकटं वय्हं नाम. सन्दमानिकाति ‘‘उभोसु पस्सेसु सुवण्णरजतादिमया गोपानसियो दत्वा गरुळपक्खकनयेन कता सन्दमानिका’’ति (पारा. अट्ठ. १.१००) अट्ठकथायं वुत्तनयेन कतयानविसेसो. ठाना चावनयोगस्मिन्ति ठाना चावनप्पयोगे.

१३५-६. दसट्ठानाचावनवसेन पाराजिकं वदन्तेहि पठमं ठानभेदस्स ञातब्बत्ता तं दस्सेत्वा आपत्तिभेदं दस्सेतुमाह ‘‘यानस्स दुकयुत्तस्सा’’तिआदि. दुकयुत्तस्साति दुकं गोयुगं युत्तस्स यस्साति, युत्ते यस्मिन्ति वा विग्गहो. दस ठानानीति द्विन्नं गोणानं अट्ठ पादा, द्वे च चक्कानीति एतेसं दसन्नं पतिट्ठितट्ठानानं वसेन दस ठानानि वदेय्याति अत्थो. एतेनेव नयेन चतुयुत्तादियाने अट्ठारसाति ठानभेदस्स नयो दस्सितो होति. यानं पाजयतोति सकटादियानं पेसयतो. ‘‘धुरेति युगासन्ने’’ति अट्ठकथाय गण्ठिपदे वुत्तं. रथीसाय युगेन सद्धिं बन्धनट्ठानासन्नेति वुत्तं होति. ‘‘धुर’’न्ति च युगस्सेव नामं. ‘‘धुरं छड्डेत्वा, धुरं आरोपेत्वा’’ति (पारा. अट्ठ. १.१००) अट्ठकथावचनतो तंसहचरियाय सम्बन्धनट्ठानम्पि धुरं नाम. इध पन गङ्गा-सद्दो विय गङ्गासमीपे धुरसमीपे पाजकस्स निसज्जारहट्ठाने धुरस्स वत्तमानता लब्भति.

गोणानं पादुद्धारे तस्स थुल्लच्चयं विनिद्दिसेति योजना. इदञ्च गोणानं अविलोमकालं सन्धाय वुत्तं. विलोमकाले सम्भवन्तं विसेसं जोतेतुं ‘‘थुल्लच्चयं तु’’ इच्चत्र तु-सद्देन अट्ठकथायं ‘‘सचे पन गोणा ‘नायं अम्हाकं सामिको’ति ञत्वा धुरं छड्डेत्वा आकड्ढन्ता तिट्ठन्ति वा फन्दन्ति वा, रक्खति ताव. गोणे पुन उजुकं पटिपादेत्वा धुरं आरोपेत्वा दळ्हं योजेत्वा पाचनेन विज्झित्वा पाजेन्तस्स वुत्तनयेनेव तेसं पादुद्धारेन थुल्लच्चय’’न्ति वुत्तविसेसो सङ्गहितोति दट्ठब्बो. चक्कानं हीति एत्थ अधिकेन हि-सद्देन ‘‘सचेपि सकद्दमे मग्गे एकं चक्कं कद्दमे लग्गं होति, दुतियं चक्कं गोणा परिवत्तेन्ता पवत्तेन्ति, एकस्स पन ठितत्ता न ताव अवहारो होति. गोणे पन पुन उजुकं पटिपादेत्वा पाजेन्तस्स ठितचक्के केसग्गमत्तं फुट्ठोकासं अतिक्कन्ते पाराजिक’’न्ति (पारा. अट्ठ. १.१००) अट्ठकथायं वुत्तविसेसो दस्सितो होतीति दट्ठब्बं.

१३७-९. एत्तावता युत्तयानविनिच्छयं दस्सेत्वा इदानि अयुत्तयानविनिच्छयं दस्सेतुमाह ‘‘अयुत्तकस्सा’’तिआदि. धुरेन उपत्थम्भनियं ठितस्स तस्स अयुत्तकस्सापि च यानकस्स उपत्थम्भनिचक्ककानं वसेन तीणेव ठानानि भवन्तीति योजना. तत्थ अयुत्तकस्साति गोणेहि अयुत्तकस्स. धुरेनाति यथावुत्तनयेन धुरयुत्तट्ठानसमीपदेसेन, सकटसीसेनाति वुत्तं होति. उपत्थम्भनियन्ति सकटसीसोपत्थम्भनिया उपरि ठितस्स. उपत्थम्भयति धुरन्ति उपत्थम्भनी. सकटस्स पच्छिमभागोपत्थम्भनत्थं दीयमानं दण्डद्वयं पच्छिमोपत्थम्भनी नाम, पुरिमभागस्स दीयमानस्स उपत्थम्भनी पुरिमोपत्थम्भनी नामाति अयमुपत्थम्भनीनं विसेसो. इध पुरिमोपत्थम्भनी अधिप्पेता. ‘‘उपत्थम्भनिचक्ककानं वसेन तीणेव ठानानी’’ति इदं हेट्ठा अकप्पकताय उपत्थम्भनिया वसेन वुत्तं, कप्पकताय पन वसेन ‘‘चत्तारी’’ति वत्तब्बं.

‘‘तथा’’ति इमिना ‘‘ठानानि तीणेवा’’ति आकड्ढति, दारुचक्कद्वयवसेन तीणि ठानानीति अत्थो. ‘‘दारून’’न्ति इमिना बहुवचननिद्देसेन रासिकतदारूनं दारुकस्स एकस्सापि फलकस्सापि गहणं वेदितब्बं. ‘‘भूमियम्पि धुरेनेव, तथेव ठपितस्स चा’’ति इमिना तीणियेव ठानानीति अतिदिसति. एत्थ धुरचक्कानं पतिट्ठितोकासवसेन तीणि ठानानि. एत्थ च उपरिट्ठपितस्स चाति -कारं ‘‘भूमियं ठपितस्सा’’ति एत्थापि योजेत्वा समुच्चयं कातुं सक्काति. तत्थ अधिकवचनेन च-कारेन अट्ठकथायं ‘‘यं पन अयुत्तकं धुरे एकाय, पच्छतो च द्वीहि उपत्थम्भनीहि उपत्थम्भेत्वा ठपितं, तस्स तिण्णं उपत्थम्भनीनं, चक्कानञ्च वसेन पञ्च ठानानि. सचे धुरे उपत्थम्भनी हेट्ठाभागे कप्पकता होति, छ ठानानी’’ति (पारा. अट्ठ. १.१००) वुत्तविनिच्छयं सङ्गण्हाति.

पुरतो पच्छतो वापीति एत्थ ‘‘कड्ढित्वा’’ति पाठसेसो. अपि-सद्देन ‘‘उक्खिपित्वापी’’ति अवुत्तं समुच्चिनोति. यो पन पुरतो कड्ढित्वा ठाना चावेति, यो वा पन पच्छतो कड्ढित्वा ठाना चावेति, यो वा पन उक्खिपित्वा ठाना चावेतीति योजना. तिण्णन्ति इमे तयो गहिता, ‘‘तेस’’न्ति सामत्थिया लब्भति, तेसं तिण्णं पुग्गलानन्ति वुत्तं होति. कदा किं होतीति आह ‘‘थुल्लच्चयं तु…पे… पराजयो’’ति. ‘‘ठाना चावे’’ति इदं ‘‘थुल्लच्चय’’न्ति इमिनापि सम्बन्धनीयं. तु-सद्दस्स विसेसजोतनत्थं उपात्तत्ता सावसेसट्ठानाचावने फन्दापनथुल्लच्चयं, निरवसेसट्ठानाचावने पन कते ठानाचावनपाराजिका वुत्ता होतीति दट्ठब्बं.

१४०. अक्खानं सीसकेहीति अक्खस्स उभयकोटीहि. ‘‘जात्याख्यायमेकस्मिं बहुवचनमञ्ञतराय’’मिति वचनतो एकस्मिं अत्थे बहुवचनं युज्जति. ‘‘ठितस्सा’’ति एतस्स विसेसनस्स ‘‘यानस्सा’’ति विसेसितब्बं सामत्थिया लब्भति. ‘‘ठानानि द्वे’’ति वुत्तत्ता यथा सकटधुरं भूमिं न फुसति, एवं उच्चतरेसु द्वीसु तुलादिदारूसु द्वे अक्खसीसे आरोपेत्वा ठपितं यानमेव गय्हति.

१४१. कड्ढन्तोति द्विन्नं अक्खसीसानं आधारभूतेसु दारूसु घंसित्वा इतो चितो च कड्ढन्तो. उक्खिपन्तोति उजुं ठितट्ठानतो उच्चारेन्तो. फुट्ठोकासच्चयेति फुट्ठोकासतो केसग्गमत्तातिक्कमे. अञ्ञस्साति यथावुत्तप्पकारतो इतरस्स. यस्स कस्सचि रथादिकस्स यानस्स.

१४२. अक्खुद्धीनन्ति चतुन्नं अक्खरुद्धनकआणीनं. अक्खस्स उभयकोटीसु चक्कावुणनट्ठानतो अन्तो द्वीसु सकटबाहासु अक्खरुद्धनत्थाय द्वे अङ्गुलियो विय आकोटिता चतस्सो आणियो अक्खुद्धि नाम. धुरस्साति धुरबन्धनट्ठानासन्नस्स रथसीसग्गस्स. तं यानं. वा-सद्देन पस्से वा गहेत्वा कड्ढन्तो, मज्झे वा गहेत्वा उक्खिपेन्तोति किरियन्तरं विकप्पेति. गहेत्वाति एत्थ ‘‘कड्ढन्तो’’ति पाठसेसो. ठाना चावेतीति उद्धीसु गहेत्वा कड्ढन्तो अत्तनो दिसाय उद्धिअन्तेन फुट्ठट्ठानं इतरेन उद्धिपरियन्तेन केसग्गमत्तम्पि अतिक्कामेति.

‘‘उद्धीसु वा’’ति सासङ्कवचनेन अनुद्धिकयानस्सापि विज्जमानत्तं सूचितं होति. अट्ठकथायं ‘‘अथ उद्धिखाणुका न होन्ति, सममेव बाहं कत्वा मज्झे विज्झित्वा अक्खसीसानि पवेसितानि होन्ति, तं हेट्ठिमतलस्स समन्ता सब्बं पथविं फुसित्वा तिट्ठति, तत्थ चतूसु दिसासु, उद्धञ्च फुट्ठट्ठानातिक्कमवसेन पाराजिकं वेदितब्ब’’न्ति (पारा. अट्ठ. १.१००) वुत्तविनिच्छयञ्च ब्यतिरेकवसेन सङ्गण्हाति.

१४३. नाभियाति नाभिमुखेन. एकमेव सिया ठानन्ति एकं नाभिया फुट्ठट्ठानमेव ठानं भवतीति अत्थो. ‘‘एकमस्स सिया ठान’’न्ति पोत्थकेसु दिस्सति, ततो पुरिमपाठोव सुन्दरतरो. परिच्छेदोपीति एत्थ पि-सद्दो विसेसत्थजोतको, परिच्छेदो पनाति अत्थो. पञ्चधाति नाभिया चतुपस्सपरियन्तं, उद्धञ्च पञ्चधा, ठानाचावनाकारो होतीति अत्थो.

१४४. ठानानिद्वेति नेमिया, नाभिया च फुट्ठट्ठानवसेन द्वे ठानानि. अस्साति चक्कस्स. तेसं द्विन्नं ठानानं. भित्तिआदिं अपस्साय ठपितचक्कस्सापि हि अट्ठकथायं वुत्तो अयम्पि विनिच्छयो वुत्तो, योपि इमिना च पाठेन दस्सितो होति.

१४५. अनारक्खन्ति सामिकेन असंविहितारक्खं. अधोदेत्वाति गोणे अपेसेत्वा. वट्टति, पाराजिकं न होतीति अधिप्पायो. सामिके आहरापेन्ते पन भण्डदेय्यं होति.

यानट्ठकथावण्णना.

१४६. भारट्ठकथाय सीसक्खन्धकटोलम्बवसाति एवंनामकानं सरीरावयवानं वसेन भारो चतुब्बिधो होति. तत्थ सीसभारादीसु असम्मोहत्थं सीसादीनं परिच्छेदो वेदितब्बो – सीसस्स ताव पुरिमगले गलवाटको पिट्ठिगले केसञ्चि केसन्ते आवट्टो होति, गलस्सेव उभोसु पस्सेसु केसञ्चि केसावट्टा ओरुय्ह जायन्ति, ये ‘‘कण्णचूळिका’’ति वुच्चन्ति, तेसं अधोभागो चाति अयं हेट्ठिमपरिच्छेदो, ततो उपरि सीसं, एत्थन्तरे ठितभारो सीसभारो नाम.

उभोसु पस्सेसु कण्णचूळिकाहि पट्ठाय हेट्ठा, कप्परेहि पट्ठाय उपरि, पिट्ठिगलावट्टतो च गलवाटकतो च पट्ठाय हेट्ठा, पिट्ठिवेमज्झावट्टतो च उरपरिच्छेदमज्झे हदयआवाटतो च पट्ठाय उपरि खन्धो, एत्थन्तरे ठितभारो खन्धभारो नाम.

पिट्ठिवेमज्झावट्टतो , पन हदयआवाटतो च पट्ठाय हेट्ठा याव पादनखसिखा, अयं कटिपरिच्छेदो, एत्थन्तरे समन्ततो सरीरे ठितभारो कटिभारो नाम.

कप्परतो पट्ठाय पन हेट्ठा याव हत्थनखसिखा, अयं ओलम्बकपरिच्छेदो, एत्थन्तरे ठितभारो ओलम्बको नाम.

भरतीति भारो, भरति एतेन, एतस्मिन्ति वा भारो, इति यथावुत्तसीसादयो अवयवा वुच्चन्ति. भारे तिट्ठतीति भारट्ठं. इति सीसादीसु ठितं भण्डं वुच्चति. ‘‘भारोयेव भारट्ठ’’न्ति (पारा. अट्ठ. १.१०१) अट्ठकथावचनतो भरीयतीति भारो, कम्मनि सिद्धेन भार-सद्देन भण्डमेव वुच्चति.

१४७. सिरस्मिंयेवाति यथापरिच्छिन्ने सिरसि एव. सारेतीति अनुक्खिपन्तो इतो चितो च सारेति. थुल्लच्चयं सियाति फन्दापनथुल्लच्चयं भवेय्य.

१४८. खन्धन्ति यथापरिच्छिन्नमेव खन्धं. ओरोपितेति ओहारिते. सीसतोति एत्थ ‘‘उद्ध’’न्ति पाठसेसो, यथापरिच्छिन्नसीसतो उपरीति अत्थो. केसग्गमत्तम्पीति केसग्गमत्तं दूरं कत्वा. पि-सद्दो पगेव ततो अधिकन्ति दीपेति. मोचेन्तोपीति केसग्गेन अफुसन्तं अपनेन्तो. एत्थापि पि-सद्देन न केवलं खन्धं ओरोपेन्तस्सेव पाराजिकं, अपिच खो मोचेन्तोपि पराजितोति हेट्ठा वुत्तमपेक्खति. पसिब्बकादियमकभारं पन सीसे च पिट्ठियञ्चाति द्वीसु ठानेसु ठितत्ता द्वीहि ठानेहि अपनयनेन पाराजिकं होति, तञ्च ‘‘सीसतो मोचेन्तो’’ति इमिनाव एकदेसवसेन सङ्गहितन्ति दट्ठब्बं.

१४९-५०. एवं सीसभारे विनिच्छयं दस्सेत्वा तदनन्तरं उद्देसक्कमेसु खन्धभारादीसु विनिच्छये दस्सेतब्बेपि अवसाने वुत्तओलम्बकभारे विनिच्छयं दस्सेत्वा आद्यन्तभारानं वुत्तनयानुसारेन सेसेसुपि विनिच्छयं अतिदिसितुमाह ‘‘भार’’न्तिआदि. सुद्धमानसोति पातरासादिकारणेन अथेय्यचित्तो, हत्थगतभारं थेय्यचित्तेन भूमियं ठपननिस्सज्जनादिं करोन्तस्स हत्थतो मुत्तमत्ते पाराजिकन्ति इदमेतेन उपलक्खितन्ति दट्ठब्बं.

एत्थ वुत्तनयेनेवाति सीसभारओलम्बकभारेसु वुत्तानुसारेन. सेसेसुपि भारेसूति खन्धभारादिकेसुपि. मतिसारेन सारमतिना. वेदितब्बो विनिच्छयोति यथापरिच्छिन्नेसु ठानेसु ठितं पादग्घनकं यं किञ्चि वत्थुं थेय्यचित्तेन ‘‘गण्हिस्सामी’’ति आमसन्तस्स दुक्कटं, ठाना अचावेत्वा फन्दापेन्तस्स थुल्लच्चयं, यथापरिच्छिन्नट्ठानातिक्कमनवसेन वा उद्धंउक्खिपनवसेन वा ठाना चावेन्तस्स पाराजिकं होतीति अयं विनिच्छयो वेदितब्बोति अत्थो.

भारट्ठकथावण्णना.

१५१-३. इदानि आरामट्ठविनिच्छयं दस्सेतुमाह ‘‘दुक्कट’’न्तिआदि. आरामन्ति चम्पकादिपुप्फारामञ्च अम्बादिफलारामञ्चाति द्वीसु आरामेसु यं कञ्चि आरामं. आरमन्ति एत्थ पुप्फादिकामिनोति विग्गहो, तं आरामं, अभि-सद्दयोगे उपयोगवचनं. अभियुञ्जतोति परायत्तभावं जानन्तो ‘‘मम सन्तक’’न्ति अट्टं कत्वा गण्हितुं थेय्यचित्तेन सहायादिभावत्थं दुतियकपरियेसनादिवसेन अभियुञ्जन्तस्स दुक्कटं मुनिना वुत्तन्ति इमिना सम्बन्धनीयं, अदिन्नादानस्स पुब्बपयोगत्ता सहपयोगगणनाय दुक्कटन्ति भगवता वुत्तन्ति अत्थो. धम्मं चरन्तोति अट्टं करोन्तो. परं सामिकं पराजेति चे, सयं सासनतो पराजितोति योजना.

तस्साति भण्डसामिनो. विमतिं जनयन्तस्साति ‘‘इमिना सह अट्टं कत्वा मम सन्तकं लभिस्सामि वा, न वा’’ति संसयं उप्पादेन्तस्स चोरस्स. योपि धम्मं चरन्तो सयं परज्जति, तस्स च थुल्लच्चयन्ति योजना.

सामिनो धुरनिक्खेपेति ‘‘अयं थद्धो कक्खळो जीवितब्रह्मचरियन्तरायम्पि मे करेय्य, अलं दानि मय्हं इमिना आरामेना’’ति सामिनो धुरनिक्खेपे सति, अत्तनो ‘‘न दस्सामी’’ति धुरनिक्खेपे चाति योजना. एवं उभिन्नं धुरनिक्खेपे पाराजिकं. तस्साति अभियुञ्जन्तस्स. सब्बेसं कूटसक्खीनञ्चाति -कारो लुत्तनिद्दिट्ठोति वेदितब्बो. चोरस्स अस्सामिकभावं ञत्वापि तदायत्तकरणत्थं यं किञ्चि वदन्ता कूटसक्खिनो, तेसं सब्बेसम्पि भिक्खूनं पाराजिकं होतीति अत्थो.

आरामट्ठकथावण्णना.

१५४. विहारट्ठकथायं विहारन्ति उपलक्खणत्ता ‘‘परिवेणं वा, आवासं वा’’ति च गहेतब्बं. सङ्घिकन्ति चातुद्दिसं सङ्घं उद्दिस्स भिक्खूनं दिन्नत्ता सङ्घसन्तकं. कञ्चीति खुद्दकं, महन्तं वाति अत्थो. अच्छिन्दित्वान गण्हितुं अभियुञ्जन्तस्स पाराजिका न सिज्झतीतिपि पाठसेसयोजना. हेतुं दस्सेति ‘‘सब्बेसं धुरनिक्खेपाभावतो’’ति, सब्बस्सेव चातुद्दिसिकसङ्घस्स धुरनिक्खेपस्स असम्भवतोति अत्थो. ‘‘विहार’’न्ति एत्तकमेव अवत्वा ‘‘सङ्घिक’’न्ति विसेसनेन दीघभाणकादिभेदस्स गणस्स, एकपुग्गलस्स वा दिन्नविहारादिं अच्छिन्दित्वा गण्हन्ते धुरनिक्खेपसम्भवा पाराजिकन्ति वुत्तं होति. एत्थ विनिच्छयो आरामे विय वेदितब्बो. इमेसु तत्रट्ठभण्डे विनिच्छयो भूमट्ठथलट्ठआकासट्ठवेहासट्ठेसु वुत्तनयेन ञातुं सक्काति न वुत्तोति वेदितब्बो.

विहारट्ठकथावण्णना.

१५५-६. खेत्तट्ठे सीसानीति वल्लियो. निदम्पित्वानाति यथा धञ्ञमत्तं हत्थगतं होति, तथा कत्वा. असितेनाति दात्तेन. लायित्वाति दायित्वा. सब्बकिरियापदेसु ‘‘सालिआदीनं सीसानी’’ति सम्बन्धनीयं. सालिआदीनं सीसानि निदम्पित्वा गण्हतो यस्मिं बीजे गहिते वत्थु पूरति, तस्मिं बन्धना मोचिते तस्स पाराजिकं भवेति योजना. असितेन लायित्वा गण्हतो यस्मिं सीसे गहिते…पे… भवे, करेन छिन्दित्वा गण्हतो यस्सं मुट्ठियं गहितायं…पे… भवेति योजना. बीजेति वीहादिफले. वत्थु पूरतीति पादग्घनकं होतीति. मुट्ठियन्ति सीसमुट्ठियं, बीजमुट्ठियं वा. बन्धना मोचितेति बन्धनट्ठानतो मोचिते.

१५७. दण्डो वाति वत्थुपूरकवीहिदण्डो वा. अच्छिन्नो रक्खतीति सम्बन्धो. तचो वाति तस्स दण्डस्स एकपस्से छल्लि वा अच्छिन्नो रक्खतिच्चेव सम्बन्धो. वा-ग्गहणेन इधावुत्तं अट्ठकथागतं (पारा. अट्ठ. १.१०४) ‘‘वाको’’ति इदं सङ्गण्हाति. वाको नाम दण्डे वा तचे वा बाहिरं. इधापि तचो वा अच्छिन्नो रक्खतीति योजना. वीहिनाळम्पि वाति गहितधञ्ञसालिसीसेन पतिट्ठितं वीहिकुद्रूसादिगच्छानं नाळं, तचगब्भोति वुत्तं होति. दीघन्ति दीघं चे होति. ‘‘अनिक्खन्तोवा’’ति इमिना ‘‘दण्डो’’ति सम्बन्धो. ‘‘ततो’’ति पाठसेसो. ततो दीघवीहिनाळतो सबीजवीहिसीसदण्डो सब्बसो छिन्नो छिन्नकोटिया केसग्गमत्तम्पि बहि अनिक्खन्तोति अत्थो. रक्खतीति तं भिक्खुं दुक्कटथुल्लच्चयपाराजिकवत्थूनं अनुरूपापत्तितो पालेति. मुत्तो चे, न रक्खतीति अत्थो.

वुत्तञ्चेतं अट्ठकथायं ‘‘वीहिनाळं दीघम्पि होति, याव अन्तोनाळतो वीहिसीसदण्डको न निक्खमति, ताव रक्खति. केसग्गमत्तम्पि नाळतो दण्डकस्स हेट्ठिमतले निक्खन्तमत्ते भण्डग्घवसेन कारेतब्बो’’ति (पारा. १.१०४). तथा इमिनाव विनिच्छयेन अट्ठकथायं ‘‘लायितब्बवत्थुपूरकवीहिसीसमुट्ठिया मूले छिन्नेपि सीसेसु अच्छिन्नवीहिसीसग्गेहि सद्धिं जटेत्वा ठितेसु रक्खति, जटं विजटेत्वा वियोजितेसु यथावुत्तपाराजिकादिआपत्तियो होन्ती’’ति एवमादिको विनिच्छयो च सूचितोति गहेतब्बो.

१५८. मद्दित्वाति वीहिसीसानि मद्दित्वा. पप्फोटेत्वाति भुसादीनि ओफुनित्वा. इतो सारं गण्हिस्सामीति परिकप्पेतीति योजना. इतोति वीहिसीसतो. सारं गण्हिस्सामीति सारभागं आदियिस्सामि. सचे परिकप्पेतीति योजना. रक्खतीति वत्थुपहोनकप्पमाणं दात्तेन लायित्वा वा हत्थेन छिन्दित्वा वा ठाना चावेत्वा गहितम्पि याव परिकप्पो न निट्ठाति, ताव आपत्तितो रक्खतीति अत्थो.

१५९. मद्दनेपीति वीहिसीसमद्दनेपि. उद्धरणेपीति पलालापनयनेपि. पप्फोटनेपीति भुसादिकचवरापनयनेपि . दोसो नत्थीति अग्घवसेन पाराजिकादिआपत्तियो न भवन्ति, सहपयोगदुक्कटं पन होतेव. अत्तनो…पे… पराजयोति अत्तनो पठमं परिकप्पिताकारेन सब्बं कत्वा सारभागं गण्हितुं अत्तनो भाजने पक्खित्तमत्ते यथावुत्तपाराजिकादयो होन्तीति अत्थो.

१६०. एत्तावता ‘‘खेत्तट्ठं नाम भण्डं खेत्ते चतूहि ठानेहि निक्खित्तं होति भूमट्ठं थलट्ठं आकासट्ठं वेहासट्ठ’’न्ति (पारा. १०४) वुत्तानि खेत्तट्ठानि चत्तारि यथावुत्तसदिसानीति तानि पहाय ‘‘तत्थजातक’’न्तिआदि पाळियं आगते तत्रजाते विनिच्छयं दस्सेत्वा इदानि ‘‘खेत्तं नाम यत्थ पुब्बण्णं वा अपरण्णं वा जायती’’ति (पारा. १०४) एवमागते खेत्तेपि विनिच्छयं दस्सेतुमाह ‘‘जान’’न्तिआदि. जानन्ति परसन्तकभावं जानन्तो. खीलन्ति अप्पितक्खरं वा इतरं वा पासाणादिखीलं. सङ्कामेतीति परायत्तभूमिं सामिका यथा पस्सन्ति, तथा वा अञ्ञथा वा अत्तनो सन्तकं कातुकामताय केसग्गमत्तम्पि ठानं यथा ससन्तकं होति, तथा थेय्यचित्तेन निखणतीति अत्थो.

१६१. तं पाराजिकत्तं तस्स कदा होतीति आह ‘‘सामिकानं तु धुरनिक्खेपने सती’’ति. ‘‘होती’’ति पाठसेसो. तु-सद्देन ‘‘अत्तनो वा’’ति विसेसस्स सङ्गहितत्ता सामिनो निरालयभावसङ्खातधुरनिक्खेपे च ‘‘सामिकस्स न दस्सामी’’ति अत्तनो धुरनिक्खेपे च तस्स पाराजिकत्तं होतीति अत्थो. एवमुदीरितन्ति ‘‘केसग्गमत्तम्पी’’ति एवं नियमितं कथितं.

१६२. या पनाति या भूमि पन. तेसु द्वीसु खीलेसु. आदो थुल्लच्चयन्ति पठमे खीले सङ्कामिते सो भिक्खु थुल्लच्चयं आपज्जति. दुतियेति दुतिये खीले सङ्कामिते पराजयो होतीति योजना. बहूहि खीलेहि गहेतब्बट्ठाने परियन्तखीलेसु द्वीसु विनिच्छयो च एतेनेव वुत्तो होति. एत्थ पन अन्ते खीलद्वयं विना अवसेसखीलनिखणने च इतरेसु तदत्थेसु सब्बपयोगेसु च दुक्कटं होतीति विसेसो.

१६३-४. ‘‘ममेदं सन्तक’’न्ति ञापेतुकामोति सम्बन्धो. परसन्तकाय भूमिया परायत्तभावं ञत्वाव थेय्यचित्तेन केसग्गमत्तम्पि ठानं गण्हितुकामताय ‘‘एत्तकं ठानं मम सन्तक’’न्ति रज्जुया वा यट्ठिया वा मिनित्वा परस्स ञापेतुकामोति अत्थो. येहि द्वीहि पयोगेहीति सब्बपच्छिमकेहि रज्जुपसारणयट्ठिपातनानमञ्ञतरेहि द्वीहि पयोगेहि. तेसूति निद्धारणे भुम्मं.

इध रज्जुं वापीति विकप्पत्थवा-सद्देन ‘‘यट्ठिं वा’’ति योजेतब्बेपि अवुत्तसमुच्चयत्थं अधिकवचनभावेन वुत्तपि-सद्देन इधावुत्तमरियादवतीनं विनिच्छयस्स ञापितत्ता यथावुत्तरज्जुयट्ठिविनिच्छयेसु विय परसन्तकाय भूमिया केसग्गमत्तम्पि ठानं थेय्यचित्तेन गण्हितुकामताय वतिपादे निखणित्वा वा साखामत्तेन वा वतिं करोन्तस्स मरियादं वा बन्धन्तस्स पाकारं वा चिनन्तस्स पंसुमत्तिका वा वड्ढेन्तस्स पुब्बपयोगे पाचित्तियट्ठाने पाचित्तियञ्च दुक्कटञ्च सहपयोगे केवलदुक्कटञ्च पच्छिमपयोगेसु द्वीसु पठमपयोगे थुल्लच्चयञ्च अवसानपयोगे पाराजिकञ्च होतीति विनिच्छयोपि सङ्गहितोति दट्ठब्बं.

खेत्तट्ठकथावण्णना.

१६५. वत्थट्ठादीसु वत्थट्ठस्साति एत्थ ‘‘वत्थु नाम आरामवत्थु विहारवत्थू’’ति (पारा. १०५) पदभाजने वुत्तत्ता पुप्फादिआरामे कातुं सङ्खरित्वा ठपितभूमि च पुब्बकतारामानं विनासे तुच्छभूमि च विहारं कातुं अभिसङ्खता भूमि च नट्ठविहारभूमि चाति एवं विभागवति वसति एत्थ उपरोपो वा विहारो वाति ‘‘वत्थू’’ति वुच्चति इच्चेवं दुविधं वत्थुञ्च ‘‘वत्थुट्ठं नाम भण्डं वत्थुस्मिं चतूहि ठानेहि निक्खित्तं होति भूमट्ठं थलट्ठं आकासट्ठं वेहासट्ठ’’न्ति (पारा. १०५) वचनतो एवं चतुब्बिधं भण्डञ्चाति इदं द्वयं वत्थु च वत्थुट्ठञ्च वत्थुवत्थुट्ठन्ति वत्तब्बे एकदेससरूपेकसेसवसेन समासेत्वा, उ-कारस्स च अकारं कत्वा ‘‘वत्थट्ठस्सा’’ति दस्सितन्ति गहेतब्बं. यथावुत्तदुविधवत्थुनो, वत्थट्ठस्स च भण्डस्साति अत्थो. खेत्तट्ठेति एत्थापि अयमेव समासोति खेत्ते च खेत्तट्ठे चाति गहेतब्बं. नावट्ठादिवोहारेपि एसेव नयो. गामट्ठेपि चाति ‘‘गामट्ठं नाम भण्डं गामे चतूहि ठानेहि निक्खित्तं होति भूमट्ठं…पे… वेहासट्ठ’’न्ति (पारा. १०६) वुत्ते चतुब्बिधे गामट्ठभण्डेपीति अत्थो.

वत्थट्ठगामट्ठकथावण्णना.

१६६. अरञ्ञट्ठकथायं ‘‘तिणं वा’’तिआदिपदानं ‘‘तत्थजातक’’न्ति पदेन सम्बन्धो. तत्थजातकन्ति ‘‘अरञ्ञं नाम यं मनुस्सानं परिग्गहितं होती’’ति (पारा. अट्ठ. १.१०७) वचनतो तत्थजातं यं किञ्चि मनुस्ससन्तकं सामिकानं अकामा अगहेतब्बतो सारक्खे अरञ्ञे उप्पन्नन्ति अत्थो. तिणं वाति परेहि लायित्वा ठपितं वा अत्तना लायितब्बं वा गेहच्छादनारहं तिणं वा. पण्णं वाति एवरूपमेव गेहच्छादनारहं तालपण्णादिपण्णं वा. लतं वाति तथारूपमेव वेत्तलतादिकं वल्लिं वा. या पन दीघा होति , महारुक्खे च गच्छे च विनिविज्झित्वा वा वेठेत्वा वा गता, सा मूले छिन्नापि अवहारं न जनेति, अग्गे छिन्नापि. यदा पन अग्गेपि मूलेपि छिन्ना होति, तदा अवहारं जनेति. सचे पन वेठेत्वा ठिता होति, वेठेत्वा ठिता पन रुक्खतो मोचितमत्ता अवहारं जनेतीति अयमेत्थ विसेसो. सामिकेन अविस्सज्जितालयं छल्लिवाकादिअवसेसभण्डञ्च इमिनाव उपलक्खित्वा सङ्गहितन्ति वेदितब्बं. कट्ठमेव वाति दारुं वा. भण्डग्घेनेव कातब्बोति एत्थ अन्तोभूतहेतुत्थवसेन कारेतब्बोति अत्थो गहेतब्बो. तेनाह अट्ठकथायं ‘‘भण्डग्घेन कारेतब्बो’’ति. अवहटतिणादिभण्डेसु अग्घवसेन मासकं वा ऊनमासकं वा होति, दुक्कटं. अतिरेकमासकं वा ऊनपञ्चमासकं वा होति, थुल्लच्चयं. पञ्चमासकं वा अतिरेकपञ्चमासकं वा होति, पाराजिकं. पाराजिकं चे अनापन्नो, आमसनदुक्कटं, फन्दापनथुल्लच्चयञ्च कारेतब्बोति अत्थो. गण्हन्तोति अवहरन्तो.

१६७-७४. इदानि ‘‘कट्ठमेव वा’’ति वुत्तरुक्खदारूसु विनिच्छयं दस्सेतुमाह ‘‘महग्घे’’तिआदि. महग्घेति पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घकं हुत्वा महग्घे. नस्सतीति थेय्यचित्तसमङ्गी हुत्वा छिन्नमत्तेपि पाराजिकं आपज्जति. पि-सद्दो अवधारणे. ‘‘कोचिपी’’ति इमिना अद्धगतोपि अल्लं वा होतु पुराणं वा, तच्छेत्वा ठपितं न गहेतब्बमेवाति अत्थो.

मूलेति उपलक्खणमत्तं. ‘‘अग्गे च मूले च छिन्नो होती’’ति (पारा. अट्ठ. १.१०७) अट्ठकथावचनतो मूलञ्च अग्गञ्च छिन्दित्वाति गहेतब्बो. अद्धगतन्ति जिण्णगळितपतिततचं, चिरकालं ठितन्ति वुत्तं होति.

लक्खणेति अत्तनो सन्तकं ञापेतुं रुक्खक्खन्धे तचं छिन्दित्वा कतसल्लक्खणे. छल्लियोनद्धेति समन्ततो अभिनवुप्पन्नाहि छल्लीहि परियोनन्धित्वा अदस्सनं गमिते. अज्झावुत्थञ्चाति एत्थ ‘‘गेह’’न्ति पाठसेसो. गेहं कतञ्च अज्झावुत्थञ्चाति योजना. गेहं कातुं अरञ्ञसामिकानं मूलं दत्वा रुक्खे किणित्वा छिन्नदारूहि तं गेहं कतञ्च परिभुत्तञ्चाति अत्थो. विनस्सन्तञ्चाति एत्थापि ‘‘अवसिट्ठं दारु’’न्ति पाठसेसो. तं गेहं कत्वा अवसिट्ठं वस्सातपादीहि विविधा जीरित्वा विनस्समानं, विपन्नदारुन्ति वुत्तं होति. गण्हतो न दोसो कोचीति सम्बन्धो. ‘‘सामिका निरालया’’ति गण्हतो काचिपि आपत्ति नत्थीति अत्थो. किंकारणन्ति चे? अरञ्ञसामिकेहि मूलं गहेत्वा अञ्ञेसं दिन्नत्ता, तेसञ्च निरालयं छड्डितत्ताति इदमेत्थ कारणं.

वुत्तञ्हेतं अट्ठकथायं ‘‘गेहादीनं अत्थाय रुक्खे छिन्दित्वा यदा तानि कतानि, अज्झावुत्थानि च होन्ति, दारूनिपि अरञ्ञे वस्सेन च आतपेन च विनस्सन्ति, ईदिसानिपि दिस्वा ‘छड्डितानी’ति गहेतुं वट्टति. कस्मा? यस्मा अरञ्ञसामिका एतेसं अनिस्सरा. येहि अरञ्ञसामिकानं देय्यधम्मं दत्वा छिन्नानि, ते एव इस्सरा, तेहि च तानि छड्डितानि, निरालया तत्थ जाता’’ति (पारा. अट्ठ. १.१०७). एवम्पि सति पच्छा सामिकेसु आहरापेन्तेसु भण्डदेय्यं होतीति दट्ठब्बं.

यो चाति अरञ्ञसामिकानं देय्यधम्मं पविसन्तो अदत्वा ‘‘निक्खमन्तो दस्सामी’’ति रुक्खे गाहापेत्वा निक्खमन्तो यो च भिक्खु. आरक्खट्ठानं पत्वाति अरञ्ञपालका यत्थ निसिन्ना अरञ्ञं रक्खन्ति, तं ठानं पत्वा. ‘‘चिन्तेन्तो’’ति किरियन्तरसापेक्खत्ता ‘‘अतिक्कमेय्या’’ति सामत्थियतो लब्भति. तस्मा चित्ते कम्मट्ठानादीनि कत्वाति एत्थ आदि-सद्देन पकारत्थेन कुसलपक्खिया वितक्का सङ्गय्हन्ति. अञ्ञं चिन्तेन्तो वा आरक्खनट्ठानं पत्वायेव अतिक्कामेय्याति योजेत्वा अत्थो वत्तब्बो. तत्थ अञ्ञं चिन्तेन्तो वाति अञ्ञं विहितो वा, इमिना यथावुत्तवितक्कानं सङ्गहो. अस्साति एत्थ ‘‘देय्य’’न्ति कितयोगे कत्तरि सामिवचनत्ता अनेनाति अत्थो.

‘‘योचा’’ति एत्थ अवुत्तसमुच्चयत्थेन -सद्देन अरञ्ञपविसनकाले यथावुत्तनयेन मूलं अदत्वा अरञ्ञं पविसित्वा दारूनि गहेत्वा गमनकाले ‘‘अरञ्ञपालका सचे याचन्ति, दस्सामी’’ति परिकप्पेत्वा गन्त्वा तेहि अयाचितत्ता अदत्वा गच्छन्तोपि तथेव आगन्त्वा आरक्खकेसु कीळापसुतेसु वा निद्दायन्तेसु वा बहि निक्खन्तेसु वा तत्थ ठत्वा आरक्खके परियेसित्वा अदिस्वा गच्छन्तोपि तथेव आगन्त्वा तत्थ नियुत्तइस्सरजनेहि अत्तनो हत्थतो दातब्बं दत्वा वा अत्तानं सम्मानं कत्वा वा पालके सञ्ञापेत्वा वा पालके ओकासं याचित्वा तेहि दिन्नोकासो वा गच्छन्तोपीति एत्तका वुत्तेन सदिसत्ता सङ्गहिताति दट्ठब्बा.

वराहाति सूकरा. वग्घाति ब्यग्घा. अच्छाति इस्सा. तरच्छाति काळसीहा. आदि-सद्देन दीपिमत्तहत्थिसीहादयो वाळमिगा सङ्गय्हन्ति. एतेयेव वराहादयो समागमवसेन मरणादिअनिट्ठसमीपचारिताय उप अनिट्ठसमीपे दवन्ति पवत्तन्तीति ‘‘उपद्दवा’’ति वुच्चन्ति. आरक्खट्ठानं आगतकाले दिट्ठवराहादिउपद्दवतोति वुत्तं होति. मुच्चितुकामतायाति मोक्खाधिप्पायेन. ‘‘तथेवा’’ति इमिना पविसनकाले देय्यधम्मं अदत्वा ‘‘निक्खमनकाले दस्सामी’’ति पविसित्वा दारुं गहेत्वा आरक्खट्ठानं पत्तोति पुरिमगाथाय सामत्थियतो लब्भमानोयेवत्थो दस्सितो. तं ठानन्ति तं आरक्खट्ठानं. अतिक्कामेतीति ‘‘इदं तं ठान’’न्तिपि असल्लक्खणमत्तभयुपद्दवो हुत्वा पलायन्तो अतिक्कमति, भण्डदेय्यं पन होतीति योजना.

सुङ्कघाततोति एत्थापि पि-सद्दो लुत्तनिद्दिट्ठोति वेदितब्बो, सुङ्कगहणट्ठानतोपीति अत्थो. सुङ्कस्स रञ्ञो दातब्बभागस्स घातो मुसित्वा गहणमत्तो, सुङ्को हञ्ञति एत्थाति वा सुङ्कघातोति विग्गहो. सुङ्कघातसरूपं परतो आवि भविस्सति. तस्माति सुङ्कघाततो तस्स गरुकत्ता एव. न्ति तं सुङ्कघातट्ठानं. अनोक्कम्म गच्छतोति अपविसित्वा गच्छन्तस्स. दुक्कटं उद्दिट्ठं ‘‘सुङ्कं परिहरति, आपत्ति दुक्कटस्सा’’ति (पारा. ११३).

एतन्ति यथावुत्तआरक्खट्ठानं. थेय्यचित्तेन परिहरन्तस्साति थेय्यचित्तेन परिहरित्वा दूरतो गच्छन्तस्स. आकासेनपि गच्छतो पाराजिकमनुद्दिट्ठं सत्थुनाति सम्बन्धो.

ननु च ‘‘इदं पन थेय्यचित्तेन परिहरन्तस्स आकासेन गच्छतोपि पाराजिकमेवा’’ति (पारा. अट्ठ. १.१०७) अट्ठकथायं वुत्तवचनं विना पाळियं ‘‘अरञ्ञट्ठ’’न्ति मातिकापदस्स विभङ्गे ‘‘तत्थजातकं कट्ठं वा लतं वा तिणं वा पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्सा’’ति (पारा. १०६) सामञ्ञवचनतो सुङ्कघाते ‘‘सुङ्कं परिहरति, आपत्ति दुक्कटस्सा’’ति वचनं विय एत्थ आरक्खट्ठानं परिहरन्तस्स विसुं वुत्तपाराजिकापत्तिवचने असतिपि ‘‘अट्ठकथाय’’न्ति अवत्वा ‘‘सत्थुना’’ति कस्मा आहाति? वुच्चते – अट्ठकथाचरियेन तथेव वुत्तत्ता आह. कस्मा पन अट्ठकथाचरियेन ‘‘अपञ्ञत्तं न पञ्ञपेस्साम, पञ्ञत्तं न समुच्छिन्दिस्सामा’’ति (पारा. ५६५) पाळिपाठं जानन्तेनपि पाळियं अवुत्तपाराजिकं निद्दिट्ठन्ति? एत्थ विनिच्छयं भिक्खूहि पुट्ठेन भगवता वुत्तनयस्स महाअट्ठकथाय आगतत्ता तस्सेव नयस्स समन्तपासादिकायं निद्दिट्ठभावं जानन्तेन इमिनापि आचरियेन इध ‘‘सत्थुना’’ति वुत्तन्ति गहेतब्बं.

अथ वा ‘‘सुङ्कं परिहरति, आपत्ति दुक्कटस्सा’’ति वत्वा आरक्खट्ठानविनिच्छये अवचनं यथावुत्तविसयस्स अदिट्ठभावेन वा सिया, इमस्स तथा अनवज्जता वा सिया, वुत्तानुसारेन सुविञ्ञेय्यता वा सियाति तयो विकप्पा. तेसु पठमविकप्पो सब्बञ्ञुभावबाधनतो दुब्बिकप्पमत्तं होति. दुतियविकप्पो लोकवज्जस्स इमस्स अनवज्जभावो नाम अनुपपन्नोति अनादातब्बो. पारिसेसतो ततियविकप्पो युज्जति.

तत्थ ‘‘वुत्तानुसारेना’’ति किमेत्थ वुत्तं नाम, तदनुसारेन इमस्सापि सुविञ्ञेय्यता कथन्ति चे? पठमनिद्दिट्ठे अरञ्ञट्ठनिद्देसे सामञ्ञेन ‘‘ठाना चावेति, आपत्ति पाराजिकस्सा’’ति (पारा. १०६) इदं वुत्तं, न पन थेय्यचित्तेन आरक्खट्ठानपरिहरणञ्च. ‘‘गमनकाले ‘मूलं दत्वा गमिस्सामी’ति पुब्बपरिकप्पितनियामेन अदत्वा गच्छतो परिकप्पावहारोव होती’’ति च ‘‘तं पन येन केनचि आकारेन परिकप्पितट्ठानं पहाय गमनं ठानाचावनं नाम होतेवाति तेन वत्थुना पाराजिकमेव होती’’ति च ‘‘ठाना चावेति, आपत्ति पाराजिकस्सा’ति इमिना च विञ्ञातत्थमेव होती’’ति च विसुं न वुत्तं. सुङ्कट्ठानपरिहरणं पन ठानपरिहरणसभावत्ता सभावतो ईदिसंव सन्तम्पि इदं विय परिकप्पितट्ठानं न होतीति वक्खमानराजसम्मतट्ठानतो अञ्ञं परिकप्पितट्ठानं समानम्पि थेय्यचित्तुप्पत्तिमत्तेन तं परिहरित्वा गच्छन्तस्स थेय्यचित्तेन अत्तनो पत्तं गण्हन्तस्स विय पाराजिकाय अवत्थुतञ्च दुक्कटस्सेव वत्थुभावञ्च विञ्ञापेतुं ‘‘सुङ्कं परिहरति, आपत्ति दुक्कटस्सा’’ति वुत्तन्ति भगवतो अधिप्पायञ्ञुना अट्ठकथाचरियेन ‘‘पाराजिकमेवा’’ति (पारा. अट्ठ. १.१०७) वुत्तत्ता तेन अट्ठकथायं वुत्तनीहारमेव दस्सेतुं अयमाचरियोपि ‘‘सत्थुना पाराजिकमनुद्दिट्ठ’’न्ति आहाति निट्ठमेत्थ गन्तब्बं.

तस्माति यस्मा एवं परिहरित्वा थेय्यचित्तेन दूरतो वज्जेत्वा गच्छन्तस्सापि पाराजिकप्पहोनकताय अच्चन्तभारियं होति, तस्मा. एत्थाति इमस्मिं अरञ्ञारक्खट्ठाने. ‘‘विसेसेना’’ति इदं ‘‘अप्पमत्तेन होतब्ब’’न्ति इमिना हेतुभावेन सम्बन्धनीयं. सतिसम्पन्नचेतसाति च पियसीलेनाति च ‘‘भिक्खुना’’ति एतस्स विसेसनं. असिक्खाकामस्स भिक्खुनो इमस्स ओवादस्स अभाजनताय तं परिवज्जेतुमाह ‘‘पियसीलेना’’ति. पियसीलस्सापि सतिविरहितस्स पमत्तट्ठाने सरणासम्भवा इमस्स अभाजनताय तं वज्जेतुमाह ‘‘सतिसम्पन्नचेतसा’’ति.

अरञ्ञट्ठकथावण्णना.

१७५-६. तोयदुल्लभकालस्मिन्ति तोयं दुल्लभं यस्मिं सो तोयदुल्लभो, तोयदुल्लभो च सो कालो चाति तोयदुल्लभकालो, तस्मिं. आवज्जेत्वा वाति उदकभाजनं नामेत्वा वा. पवेसेत्वा वाति अत्तनो भाजनं तस्मिं पक्खिपित्वा वा. छिद्दं कत्वापि वाति उदकभाजने ओमट्ठादिभेदं छिद्दं कत्वा वा गण्हन्तस्स भण्डग्घेन विनिद्दिसेति वक्खमानेन सम्बन्धनीयं.

तथाति यथा तोयदुल्लभकालस्मिं भाजने रक्खितगोपितं उदकं अवहरन्तस्स पाराजिकं वुत्तं, तेनेव नीहारेन. वापियं वाति परसन्तकाय सारक्खाय वापियं वा. तळाके वाति तादिसे जातस्सरे वा. एवं सारक्खानं पोक्खरणिआदीनं एतेहि वा अवुत्तसमुच्चयेन वा-सद्देन वा गहणं वेदितब्बं. अत्तनो भाजनं पवेसेत्वा गण्हन्तस्साति उपलक्खणपदन्ति भाजनगतजले च इध च तेलभाजने विय मुखेन वा वंसादीहि वा आकड्ढित्वा थेय्यचित्तेन पिवन्तस्स यथावत्थुकमापत्तिविधानं वेदितब्बं.

१७७. मरियादन्ति वापिआदीनं पाळिवट्टबन्धं. छिन्दतोति कुदालादीहि पंसुआदीनि उद्धरित्वा द्विधा करोन्तस्स. विसेसत्थावजोतकेन तु-सद्देन ‘‘मरियादं छिन्दित्वा दुब्बलं कत्वा तस्स छिन्दनत्थाय वीचियो उट्ठापेतुं उदकं सयं ओतरित्वा वा गोमहिंसे वा अञ्ञे मनुस्से वा कीळन्ते दारके वा ओतारेत्वा वा अत्तनो धम्मताय ओतिण्णे तासेत्वा वा उदके ठितं रुक्खं छिन्दित्वा वा छेदापेत्वा वा पातेत्वा वा पातापेत्वा वा जलं खोभेति, ततो उट्ठिताहि वीचीहि मरियादे छिन्नेपि तेनेव छिन्नो होति. एवमेव गोमहिंसादयो मरियादं आरोहन्तेनापि अञ्ञेहि आरोहापेन्तेनापि तेसं खुरेहि मरियादे छिन्नेपि, उदकनिद्धमनादिं पिदहित्वा वा पिदहापेत्वा वा वापिमरियादाय नीचट्ठानं बन्धित्वा वा बन्धापेत्वा वा अतिरेकजलापगमनमग्गतो नीहरितब्बोदकं वारेत्वा वा बाहिरतो उदकं पवेसेत्वा वा पूरेति, ओघेन मरियादे छिन्नेपि तेनेव छिन्नं होती’’ति (पारा. अट्ठ. १.१०८ अत्थतो समानं) एवमादिकं अट्ठकथागतविसेसं सङ्गण्हाति. अदिन्नादानपुब्बतोति अदिन्नादानस्स पुब्बपयोगत्ता. भूतगामेन सद्धिम्पीति भूतगामेनपि सद्धिं. अपि-सद्देन पथविखणनं सम्पिण्डेति. मरियादं छिन्दन्तो तत्थजातं तिणादिं छिन्दति, भूतगामपाचित्तियेन सद्धिं दुक्कटं. जातपथविं छिन्दति, पथविखणनपाचित्तियेन सद्धिं दुक्कटं आपज्जतीति अधिप्पायो.

१७८. कातब्बोति एत्थ ‘‘भण्डग्घेन आपत्तिया’’ति पाठसेसो. अन्तोभूतहेत्वत्थवसेन कारेतब्बोति गहेतब्बो. अन्तो ठत्वा छिन्दन्तो बहिअन्तेन, बहि ठत्वा छिन्दन्तो अन्तोअन्तेन, उभयत्थापि ठत्वा छिन्दन्तो मज्झतो भण्डग्घेन आपत्तिया कारेतब्बोति योजना. अयं पनेत्थ अत्थो – अन्तोवापियं ठत्वा मरियादं छिन्दित्वा उदके बहि निक्खमिते निक्खन्तउदकग्घेन दुक्कटथुल्लच्चयपाराजिकासु यथापन्नाय आपत्तिया कारेतब्बो. बहि ठत्वा मरियादं छिन्दित्वा अन्तोवापियं पविसन्तोदकस्स ठितट्ठानतो चावितक्खणे निक्खन्तउदकग्घेन आपत्तिया कारेतब्बो. कदाचि अन्तो कदाचि बहि ठत्वा मरियादं मज्झे ठपेत्वा छिन्दन्तो मज्झे ठितट्ठानं छिन्दित्वा उदकस्स नीहटक्खणे नीहटउदकस्स अग्घेन आपत्तिया कारेतब्बोति.

उदकट्ठकथावण्णना.

१७९-८०. वारेनाति वारेन वारेन सामणेरा अरञ्ञतो यं दन्तकट्ठं सङ्घस्सत्थाय आनेत्वा सचे आचरियानम्पि आहरन्ति, याव ते दन्तकट्ठं पमाणेन छिन्दित्वा सङ्घस्स च आचरियानञ्च न निय्यादेन्ति, ताव अरञ्ञतो आभतत्ता तं सब्बं सङ्घस्स च सकसकआचरियानञ्च आभतं दन्तकट्ठं तेसमेव च दन्तकट्ठहारकानं सामणेरानं सन्तकं होतीति अत्थयोजना.

१८१. तस्माति यस्मा तेसमेव सामणेरानं सन्तकं होति, तस्मा. तं अरञ्ञतो आभतं दन्तकट्ठञ्च सङ्घस्स गरुभण्डञ्च दन्तकट्ठन्ति सम्बन्धो. सङ्घिकाय भूमियं उप्पन्नं सङ्घेन रक्खितगोपितत्ता गरुभण्डभूतं दन्तकट्ठञ्चाति वुत्तं होति. गण्हन्तस्स चाति अधिकच-कारेन इहावुत्तस्स अट्ठकथागतस्स गणपुग्गलगिहिपरिबद्ध आरामुय्यानसञ्जातछिन्नाछिन्नरक्खितगोपितदन्तकट्ठस्स समुच्चितत्ता तञ्च थेय्यचित्तेन गण्हन्तस्स अवहटदन्तकट्ठस्स अग्घवसेन आपत्तियो वत्तब्बाति अयमत्थो दीपितो होति.

१८२. तेहि दन्तकट्ठहारकेहि सामणेरेहि. निय्यादितन्ति महासङ्घस्स पटिपादितं.

१८३. सङ्घिककालतो पट्ठाय थेय्यचित्तेन गण्हतोपि अवहाराभावे कारणं दस्सेतुमाह ‘‘अरक्खत्ता’’तिआदि. तत्थ अरक्खत्ताति सङ्घिकभावेन लद्धेपि रक्खितगोपितदन्तकट्ठे विय सङ्घेन कतारक्खायाभावा. यथावुड्ढमभाजेतब्बतोति सङ्घिकत्तस्सापि सतो यथावुड्ढं पटिपाटिमनतिक्कम्म भाजेतब्बफलपुप्फादीनं विय भाजेतब्बताभावतो. सब्बसाधारणत्ता चाति सङ्घपरियापन्नानं सब्बेसमेव साधारणत्ता.

इदन्ति सङ्घस्स निय्यादितदन्तकट्ठं. अञ्ञं वियाति अञ्ञं गणपुग्गलादिसन्तकं रक्खितगोपितदन्तकट्ठं विय. एवं चोरिकाय गण्हतो अवहाराभावे कारणेन साधितेपि थेय्यचित्तेन सकपरिक्खारम्पि गण्हतो दुक्कटस्स वुत्तत्ता तथा गण्हन्तो दुक्कटा न मुच्चतीति दट्ठब्बं. वत्तं पन जानितब्बं – सङ्घिकदन्तकट्ठं गण्हन्तेन पधानघरादीसु पविसित्वा चिरेन ओसरन्तेन बहि वीतिनामेतब्बदिवसे गणेत्वा तंपमाणेन गहेतब्बं, मग्गं गच्छन्तेन एकं द्वे दन्तकट्ठानि थविकाय पक्खिपित्वा गन्तब्बं, तत्थेव वसन्तेन दिवसे खादितब्बदन्तकट्ठं गहेतब्बन्ति.

दन्तकट्ठकथावण्णना.

१८४. ‘‘अग्गिंवा देती’’तिआदीसु ‘‘रुक्खे’’ति पकरणतो लब्भति ‘‘रुक्खो विनस्सती’’ति वक्खमानत्ता, रुक्खो च ‘‘वनप्पति नाम यो मनुस्सानं परिग्गहितो होति रुक्खो परिभोगो’’ति (पारा. ११०) पाळियं आगतत्ता च अट्ठकथाय (पारा. अट्ठ. १.११०) च वुत्तनयेन अम्बलबुजपनसादिको मनुस्सानं परिभोगारहो मनुस्सायत्तो रक्खितगोपितोयेव गहेतब्बो. अग्गिं वा देतीति चोरिकाय अग्गिं आलिम्पेति वा. सत्थेन रुक्खे समन्ततो आकोटेतीति वासिफरसुआदिसत्थेन रुक्खतचं छिन्दन्तो समन्ततो आवाटं दस्सेति. मण्डूककण्टकनामकं विसं वा रुक्खे आकोटेतीति चोरिकाय रुक्खं नासेतुकामो रुक्खे मण्डूककण्टकनामकं विसं पवेसेति.

१८५. येन वा तेन वाति यथावुत्तेन वा अवुत्तेन वा येन केनचि उपायेन. रुक्खो विनस्सतीति अग्गिं दत्वा झापितो धञ्ञकलापो विय, तेलकुम्भी विय च विनाव ठानाचावनेन यथाट्ठितमेवनस्सति. ‘‘डय्हती’’ति इदं ‘‘अग्गिं देती’’ति इदं सन्धाय वुत्तं. विनस्सतीति मण्डूककण्टकाकोटनादिअवसेसपयोगं सन्धाय वुत्तन्ति दट्ठब्बं ‘‘थेय्यचित्तो छिन्दति, पहारे पहारे आपत्ति दुक्कटस्स, एकं पहारं अनागते आपत्ति थुल्लच्चयस्स, तस्मिं पहारे आगते आपत्ति पाराजिकस्सा’’ति (पारा. ११०) ठानाचावनेन पाराजिकस्स आगतत्ता. पकासितन्ति एत्थ ‘‘अट्ठकथाय’’न्ति लब्भति. पाठागतं पाराजिकं पन पारिसेसतो च सूचीयतीति तब्बाचकस्स वा सङ्गाहकस्स वा वचनस्स इहाविज्जमानत्ता तत्थ विनिच्छयो पासंसिकोपि इहावुत्तो.

वनप्पतिकथावण्णना.

१८६-७. ‘‘हरणकं नाम अञ्ञस्स हरणकं भण्डं. थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्सा’’ति (पारा. १११) वुत्तहरणकनिद्देसे ‘‘ठाना चावेति, आपत्ति पाराजिकस्सा’’ति (पारा. १११) पाठे ‘‘ठान’’न्ति गहितसीसादिट्ठानप्पभेदवसेन अट्ठकथाय (पारा. अट्ठ. १.११०) आगतविनिच्छयं दस्सेतुमाह ‘‘छिन्दित्वा मोचेत्वा गण्हतो’’ति. किरियानं सकम्मकत्ता ‘‘अलङ्कार’’न्ति पाठसेसो. छिन्दित्वाति गीवेय्यकादिं. मोचेत्वाति कण्णपिळन्धनादिं.

सीसादीहिमोचितमत्तस्मिन्ति एत्थापि विसेसितब्बदस्सनत्थं ‘‘अलङ्कारस्मि’’न्ति तमेव भुम्मेकवचनन्तवसेन गहेतब्बं. आकड्ढनविकड्ढनन्ति एत्थ अभिमुखं कड्ढनं आकड्ढनन्ति कत्वा अत्तनो समीपमाविञ्छनं आकड्ढनं, विपरीतं कड्ढनं विकड्ढनन्ति कत्वा तब्बिपरीतं विकड्ढनं.

१८८-९. वलयन्ति अवङ्कं मट्ठहत्थूपगं. कटकम्पि वाति अनेकवङ्के योजेत्वा बुब्बुळादीनि दस्सेत्वा वा अदस्सेत्वा वा कतं हत्थूपगं. अग्गबाहुन्ति कप्परतो पट्ठाय अग्गहत्थं. अपरापरं चारेतीति इतो चितो च सञ्चारेति. ‘‘सारेती’’ति वा पाठो, सोयेव अत्थो. तं वलयं वा कटकं वा. आकासगतं करोतीति सब्बदिसाहि यथा हत्थं न फुसति, तथा आकासगतं करोति. निधिवलयस्स पवेसितरुक्खमूले सब्बदिसाहि अफुसन्तं आकासगतकरणे पाराजिकं होति, इध ‘‘रक्खती’’ति कस्मा वुत्तन्ति आह ‘‘सविञ्ञाणकतो’’तिआदि. इदन्ति वलयं कटकञ्च.

१९०. ‘‘निवत्थं वत्थ’’न्ति इमिना चीवरम्पि गय्हति. परस्स वत्थसामिकस्स. परोपीति वत्थसामिकोपि. न्ति चोरेन अच्छिज्जमानं अत्तना निवत्थवत्थं. लज्जाय सहसा न मुञ्चतीति लज्जाय सीघतरं न परिच्चजति.

१९१. चोरोपि आकड्ढति, सो परोपि आकड्ढतीति योजना. सो परो चोरतो अञ्ञो, वत्थसामिकोति अत्थो. परस्साति वत्थसामिकस्स.

१९२. ‘‘ठाना चावेय्या’’ति पाठे ठान-सद्देन सङ्गहितसीसादिट्ठानतो हरीयतेति हरणकन्ति वुत्तालङ्कारादिभण्डस्स चावनेन पाराजिकं दस्सेत्वा इदानि तदेव हरणकं हारकेन सह हरन्तस्स हारकस्स ठितट्ठानतो अपनयनेन ठानाचावनञ्च ‘‘ठाना चावेय्या’’ति इमिनाव सङ्गय्हतीति तत्थापि विनिच्छयं दस्सेतुमाह ‘‘सभण्डहारक’’न्तिआदि. भण्डं हरति नेतीति भण्डहारको, पुरिसादिको, तेन सहाति सभण्डहारकं, अलङ्कारवत्थादीनि आदाय गच्छन्तेहि इत्थिपुरिसादिपाणेहि सहेव. भण्डन्ति तेहि हरियमानत्ता हरणकसङ्खातवत्थाभरणादिभण्डं . नेन्तस्साति ‘‘नेन्तो अस्सा’’ति पदच्छेदो. नेन्तोति ठितट्ठानतो चावेत्वा अत्तना इच्छितदिसाभिमुखं पापेन्तो. अस्स पठमे पादे अतिक्कन्ते थुल्लच्चयं आपज्जित्वाति पाठसेसयोजना. अस्साति इमस्स भण्डहारकस्स. पठमपादे अतिक्कन्ते अत्तना पठमं गन्तब्बदिसतो चोरस्साभिमतदिसं गते थुल्लच्चयं आपज्जित्वा दुतिये अतिक्कन्ते चुतो सियाति योजना.

१९३. थेय्यचेतनो सचे तज्जेत्वा परस्स हत्थतो भण्डं पातापेति, परस्स हत्थतो भण्डे मुत्तमत्ते तज्जेत्वा पातापकस्स पराजयोति योजना. भण्डे मुत्तमत्तेति भण्डे हत्थतो केसग्गमत्तम्पि मुत्तक्खणे.

१९४. अथापीति अथ वा. परिकप्पेत्वा पातापेति वाति एत्थ ‘‘यं मय्हं रुच्चति, तं गण्हिस्सामी’’ति वा ‘‘एवरूपं चे होति, गण्हिस्सामी’’ति विसेसेत्वा वा परिकप्पेत्वा तज्जेत्वा पातेति, दुक्कटं. एवं पातितं भण्डं तस्स चोरस्स आमसने दुक्कटं वुत्तन्ति योजना.

१९५. यथावत्थुन्ति भण्डस्स अग्घानुरूपं, थुल्लच्चयं होतीति अधिप्पायो. छड्डितेपीति तस्स चोरभावं जानित्वा भीततसितेन अत्तना नीयमाने भण्डे छड्डितेपि सति. तेनेव ठानाचावनं कारापितन्ति पाराजिकन्ति न गहेतब्बन्ति आह ‘‘न दोसो’’ति. ‘‘तिट्ठ तिट्ठा’’ति वुत्ते पन उत्तसित्वा छड्डनं तस्स आणत्तिया विना होतीति तत्थ तस्स अनापत्तीति अधिप्पायो. तथा वदतो पन अदिन्नादानपुब्बपयोगत्ता दुक्कटमेव.

१९६. न्ति तं छड्डितं भण्डं. तदुद्धारेति तस्स छड्डितस्स भण्डस्स उद्धारे पाराजिकं. पाराजिकं कदा सियाति आह ‘‘सामिके सालये गते’’ति. निरालयं छड्डितं पन गण्हतो असति थेय्यचित्ते न दोसोति ब्यतिरेकतो दस्सेति.

१९७. सामिकस्स सालयकाले गण्हन्तस्सापि पाराजिकाभावप्पकारं दस्सेतुमाह ‘‘गण्हतो’’ति. पुब्बगाथाय ‘‘त’’न्ति इधानुवत्तते. सकसञ्ञायगण्हतोति ‘‘तिट्ठ तिट्ठा’’ति वचनतो उत्तसित्वा सालयं छड्डितं तं वत्थुं सकसञ्ञाय गण्हन्तस्स. गहणेति सकसञ्ञाय गहणहेतु, सकसञ्ञाय गहितभण्डं अत्तनो गहणकारणा भिक्खुं अवहारापत्तितो रक्खतीति अधिप्पायो . तेनाह ‘‘गहणे पन रक्खती’’ति. भण्डदेय्यं पन होतीति योजना. ‘‘तथा’’ति इमिना गहणे रक्खतीति अतिदिसति.

१९८-९. धुरनिक्खेपं कत्वाति ‘‘मय्हं किमेतेन भण्डेन, जीवितरक्खनमेव वरतर’’न्ति निरालयो हुत्वा. तेनाह ‘‘भीतो चोरा पलायती’’ति. चोराति एत्थ च हेतुम्हि निस्सक्कं. गण्हतोति एत्थ ‘‘त’’न्ति पाठसेसो, तथा छड्डितं तं भण्डन्ति अत्थो. उद्धारे दुक्कटन्ति वत्थुम्हि अनवज्जेपि थेय्यचित्तवसेन दुक्कटं होति, असति थेय्यचित्ते दुक्कटम्पि न होतीति वुत्तं होति. आहरापेन्तेति एत्थ भावलक्खणे भुम्मं, तस्मिं भण्डसामिनि आहरापेन्ते सतीति अत्थो.

२००. निरालयेन छड्डितवत्थुनो गहणे भण्डदेय्यञ्च अदेन्तस्स पराजयो च कस्माति आह ‘‘तस्सा’’तिआदि. अञ्ञासूति महापच्चरियादीसु इतरासु अट्ठकथासु.

हरणककथावण्णना.

२०१. उपनिधिकथाय ‘‘न गण्हामी’’ति सम्पजानमुसावादं भासतोति योजना. येन केनचि रहसि ‘‘इदं मय्हं भण्डं पटिसामेत्वा देही’’ति निय्यादितं भण्डं पच्छा सामिकेन ‘‘देहि मे तं भण्ड’’न्ति वुत्ते अच्चन्तमुपगन्तुं ‘‘नाहं गण्हामी’’ति सम्पजानमुसावादं भासतोति अत्थो. गण्हामीति अग्गहेसिं. अच्चन्ता हेसो अतीते वत्तमानप्पयोगोयं. ‘‘सम्पजानमुसावादे पाचित्तिय’’न्ति (पाचि. २) इमस्स सिक्खापदस्स विसये कस्मा दुक्कटं वुत्तन्ति आह ‘‘अदिन्नादानपुब्बकत्ता’’तिआदि. तत्थ अदिन्नादानपुब्बकत्ताति अदिन्नादानस्स सहपयोगवसेन पुब्बङ्गमत्ता, न पुब्बपयोगत्ता. न हि अदिन्नादानस्स पुब्बपयोगे पाचित्तियट्ठाने दुक्कटमत्थीति. तेनेवाह अट्ठकथायं ‘‘अदिन्नादानस्स पयोगत्ता’’ति.

२०२. एतस्साति एतस्स समीपे. किं नु दस्सतीति दस्सति किं नु. विमतुप्पादेति हेतुम्हि भुम्मं. तस्साति यस्स भिक्खुनो सन्तिके उपनिक्खित्तं, तस्स.

२०३. तस्मिन्ति यस्मिं उपनिक्खित्तं, तस्मिं भिक्खुम्हि. दाने निरुस्साहेति अत्तनि निक्खित्तस्स भण्डस्स सामिकस्स दानविसये उस्साहरहिते सति, ‘‘न दानि तं दस्सामी’’ति धुरनिक्खेपे कतेति अधिप्पायो. तेनेवाह ‘‘उभिन्नं धुरनिक्खेपे’’ति. परोति भण्डसामिको. धुरन्ति ‘‘येन केनचि आकारेन गण्हिस्सामी’’ति उस्साहं. निक्खिपेति निक्खिपेय्य.

२०४. चित्तेनादातुकामोवाति एत्थ ‘‘यो तस्सा’’ति पाठसेसो. चेति अपि-सद्दत्थे. यो चोरो चित्तेन अदातुकामोव, तस्स चोरस्स ‘‘दस्सामी’’ति मुखेन वदतोपीति योजना. अथ वा अदातुकामोति एत्थ ‘‘हुत्वा’’ति पाठसेसो. चेति वुत्तत्थो. एवाति ‘‘पराजयो’’ति इमिना युज्जति. चित्तेन अदातुकामो हुत्वा मुखेन ‘‘दस्सामी’’ति वदतोपि सामिनो धुरनिक्खेपे सति पराजयो होतेवाति योजना.

उपनिधिकथावण्णना.

२०५. सुङ्कघातस्साति ‘‘सुङ्कघातं नाम रञ्ञा ठपितं होति पब्बतखण्डे वा नदीतित्थे वा गामद्वारे वा’’ति (पारा. ११३) पाळियं आगतस्स ‘‘सुङ्कं ततो हनन्ति…पे… विनासेन्ती’’ति (पारा. अट्ठ. १.११३) अट्ठकथायं निरुत्तस्स ‘‘इतो पट्ठाय नीयमाने भण्डे एत्तकतो एत्तकं राजभागं गहेतब्ब’’न्ति राजादीहि तंतंपदेससामिकेहि नियमितस्स पब्बतखण्डादिट्ठानस्स. बहीति सुङ्कगहणत्थाय परिकप्पितसीमतो बहि. पातेतीति एत्थ ‘‘थेय्यचित्तो’’ति पकरणतो लब्भति. ‘‘राजारहं भण्ड’’न्ति पाठसेसो. यतो कुतोचि भण्डतो पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनको भागो राजादिदेससामिकस्स दातब्बो होति, तादिसं भण्डं थेय्यचित्तो यथा बहि पतति, एवं खिपतीति अत्थो. धुवं पततीति एत्थापि ‘‘त’’न्ति पाठसेसो, ‘‘भण्ड’’न्ति पकरणतो लब्भति. यथा खित्तं तं भण्डं एकन्तेन बहि पततीति. हत्थतो मुत्तमत्ते तस्मिं भण्डे.

२०६. ‘‘धुवं पतती’’ति एत्थ ब्यतिरेकं दस्सेतुमाह ‘‘तं रुक्खे’’तिआदि. न्ति थेय्याय बहि पातेतुं खित्तं भण्डं पटिहतं हुत्वाति योजना. वातक्खित्तम्पि वाति पाठो गहेतब्बो. ‘‘वातक्खित्तो’’ति लिङ्गविपल्लासो वा दट्ठब्बो.

२०७. पच्छाति पतितट्ठाने थोकं चिरायित्वा, इमिना थोकम्पि चिरायितमत्ते पयोगसाधियं कारियं सिद्धमेवाति पाराजिकस्स कारणं सम्पन्नमेवाति दस्सेति. तेनाह ‘‘पाराजिकं सिया’’ति.

२०८. ‘‘ठत्वा’’तिआदिना पतितट्ठाने अचिरायित्वा गतेपि तस्मिं बहि पतितट्ठानतो इतरत्रापि चिरायितेन बहि पातनप्पयोगेन साधियं कारियं सिद्धमेवाति पाराजिककारणस्स सिद्धतं दस्सेति. तेनेवाह ‘‘पराजयो’’ति. ‘‘अतिट्ठमान’’न्तिआदिना यत्थ कत्थचि अचिरायनेन पयोगस्स निरत्थकतं दस्सेति. तेनेवाह ‘‘रक्खती’’ति.

२०९. न्ति अट्ठकथावचनं.

२१०. सयं वा वट्टेतीति अन्तो ठितो सयं वा हत्थेन वा पादेन वा यट्ठिया वा बहिसीमाय निन्नट्ठानं परिवट्टेति. अट्ठत्वाति पवट्टितमत्ते अन्तो कत्थचिपि अट्ठत्वा. वट्टमानन्ति पवट्टन्तं. गतन्ति बहिसीमं केसग्गमत्तट्ठानम्पि अन्तोसीममतिक्कममत्तं.

२११. तं भण्डं सचे अन्तो ठत्वा ठत्वा बहि गच्छतीति योजना. यदि अन्तोसीमाय ठत्वा ठत्वा बहिसीमं गच्छतीति अत्थो. रक्खतीति अन्तोसीमाय पठमगतिनिवत्तनेनेव एतस्स भिक्खुनो पयोगवेगस्स निवत्तत्ता, ततो उपरि निवत्तनारहकारणस्स अलद्धभावेन अत्तना च गतत्ता तथा बहिसीमप्पत्तं तं भण्डं तंमूलकपयोजकं भिक्खुं आपत्तिया रक्खतीति अधिप्पायो. सुद्धचित्तेन ठपितेति ‘‘एवं ठपिते वट्टित्वा गमिस्सती’’ति थेय्यचित्तेन विना ‘‘केवलं ठपेस्सामी’’ति चित्तेन बहिसीमाभिमुखं निन्नट्ठानं ओतारेत्वा ठपिते. सयं वट्टतीति भण्डं सयमेव निन्नट्ठानं निन्नं हुत्वा बहिसीमं चे पवट्टन्तं गच्छति. वट्टतीति आपत्तिया अकरणतो वट्टति.

२१२. गच्छन्तेति चोरस्स पयोगं विना अत्तनाव गच्छन्ते. न्ति राजदेय्यपञ्चमासकअतिरेकपञ्चमासकमत्तं सुङ्कवन्तं भण्डं. नीहटेपि नावहारोति योजना. केवलं थेय्यचित्तस्स आपत्तिया अनङ्गभावतो, यानादिपयोजककायवचीपयोगस्स अभावतो, भण्डट्ठपितयानादिनो अत्तनाव बहिसीमप्पत्तत्ता, तेनेव भण्डस्सापि गतत्ता च भिक्खुनो अवहारो नत्थीति अत्थो.

२१३. पयोगेन विनाति चोरस्स सकपयोगमन्तरेन. अवहारो न विज्जतीति एत्थ युत्ति वुत्तनयाव.

२१४. मणिन्ति पादारहं सुङ्कदातब्बमणिरतनं, एतेनेव उपलक्खणपदत्ता यंकिञ्चि भण्डं सङ्गहितमेव. पाराजिकं सियाति यानस्स अत्तना पाजितत्ताति अधिप्पायो. सीमातिक्कमनेति सुङ्कग्गहणस्स नियमितट्ठानातिक्कमने.

२१५. मतन्ति ‘‘एत्तकभण्डतो एत्तकं गहेतब्ब’’न्ति राजूहि अनुमतं. सेसो कथामग्गोति ‘‘सुङ्कट्ठानं पत्वा सुङ्किकेसु निद्दायमानेसु, कीळन्तेसु, बहिगतेसु वा परियेसित्वा अदिस्वा गच्छतो न दोसो, भण्डदेय्यं होती’’ति एवमादिको विनिच्छयकथामग्गो. अरञ्ञट्ठकथासमोति ‘‘यो चारक्खट्ठानं पत्वा’’तिआदिना (वि. वि. १७०) यथावुत्तअरञ्ञट्ठकथाय सदिसो,

‘‘कम्मट्ठानं चित्ते कत्वा;

चिन्तेन्तो अञ्ञविहितो;

सुङ्कट्ठानं पत्वा गच्छे;

भण्डदेय्यं होतेवस्सा’’ति. –

आदिना नयेन वुच्चमानसदिसोयेव. तेनेव गतत्थताय इदानि न विचारीयतीति अधिप्पायो.

सुङ्कघातकथावण्णना.

२१६. ‘‘पाणो नाम मनुस्सपाणो वुच्चती’’ति (पारा. ११४) पाळितो च ‘‘तम्पि भुजिस्सं हरन्तस्स अवहारो नत्थी’’ति (पारा. अट्ठ. १.११४) अट्ठकथावचनतो च परदासमनुस्सोयेव अधिप्पेतोति तमेव दस्सेतुमाह ‘‘अन्तोजात’’न्तिआदि. गेहदासिया कुच्छिम्हि दासस्स जातो अन्तोजातो नाम, तं वा. धनेन कीतो धनक्कीतो, तं वा. दिन्नं वा पन केनचीति मातुलअय्यकादीसु येन केनचि दासं कत्वा दिन्नं वा. दासन्ति पच्चेकं सम्बन्धनीयं. करमरानीतं वा दासन्ति परविसयं विलुम्पित्वा आनेत्वा दासभावाय गहितसङ्खातं करमरानीतदासं वा. हरन्तस्स पराजयोति एत्थ ‘‘चोरिकाय हरिस्सामी’’ति आमसने दुक्कटं, फन्दापने थुल्लच्चयं आपज्जित्वा ठितट्ठानतो केसग्गमत्तम्पि अतिक्कामयतो पाराजिकं होतीति अधिप्पायो.

२१७. भुजिस्सं वाति यस्स कस्सचि मनुस्सस्स अदासभूतं. मानुसन्ति मनुस्सजातिकं सत्तं. आठपितन्ति उपनिक्खित्तं.

२१८. न्ति अन्तोजातादीसु दासेसु यं कञ्चि दासं. पलायितुकामोवाति पलापेतुकामो नीहरितुकामो. अथ वा तं दासं भुजेहि उक्खिपित्वा अयं पलायितुकामोतिपि अत्थो गहेतब्बो. भुजेहीति उभोहि हत्थेहि. तं ठितट्ठानतोति तस्स ठितट्ठानं तंठितट्ठानं, ततो तंठितट्ठानतो, चोरेन अत्तना ठितट्ठानतोति अत्थो न गहेतब्बोति दस्सेतुमेवं वुत्तं. किञ्चि सङ्कामेतीति केसग्गमत्तम्पि ततो अञ्ञं ठानं पापेति. भुजेहि वाति एत्थ वा-सद्दो वक्खमानपकारन्तरापेक्खो, ‘‘सङ्कामेति वा’’ति योजेतब्बं.

२१९. तज्जेत्वाति भयकरेन वचनेन लेसेन, इङ्गितेन वा तासेत्वा नेन्तस्स तस्साति सम्बन्धो. पदवारतोति पदवारेन युत्ता थुल्लच्चयादयो आपत्तियो होन्तीति योजना. पठमपदवारयुत्ता थुल्लच्चयापत्ति, दुतियपदवारयुत्ता पाराजिकापत्ति होतीति अत्थो.

२२०. हत्थादीसूति आदि-सद्देन केसवत्थादिं सङ्गण्हाति. न्ति दासं. कड्ढतोपीति आकड्ढतोपि. पराजयोति ‘‘पदवारतो’’ति अनुवत्तमानत्ता पठमपदवारे थुल्लच्चयं, दुतियपदवारे अतिक्कन्ते पाराजिकन्ति अत्थो. अयं नयोति ‘‘पदवारतो युत्ता थुल्लच्चयादयो आपत्तियो होन्ती’’ति वुत्तनयो.

२२१. वेगसावाति वेगेनेव, चोरस्स वचनेन कातब्बविसेसरहितेन बलवगमनवेगेनाति वुत्तं होति. इमिना अनापत्तिभावस्स कारणं दस्सेति.

२२२. सणिकन्ति मन्दगतिया. वदतीति ‘‘गच्छ, याहि, पलाया’’तिआदिकं वचनं कथेति. सोपि चाति यो मन्दगतिया गच्छन्तो एवं वुत्तो, सोपि च.

२२३. पलायित्वाति सामिकं पहाय गन्त्वा. अञ्ञन्ति सामिकायत्तट्ठानतो अञ्ञं ठानं. सापणं वीथिसन्निवेसयुत्तं निगमम्पि वा. ततोति पलायित्वा पविट्ठगामादितो. न्ति पलायित्वा पविट्ठं तं दासं.

पाणकथावण्णना.

२२४. थेय्याति थेय्यचित्तेन. सप्पकरण्डन्ति सप्पसयनपेळं. यथावत्थुन्ति थुल्लच्चयमाह. ठानतोति सप्पपेळाय ठितट्ठानतो. चावनेति केसग्गमत्तातिक्कमे.

२२५. करण्डन्ति सप्पपेळं. उग्घाटेत्वाति विवरित्वा. करण्डतलतोति अन्तोपेळाय तलतो. नङ्गुट्ठेति नङ्गुट्ठपरियन्ते.

२२६. घंसित्वाति पेळापस्से फुसापेत्वा. सप्पकरण्डस्स मुखवट्टितोति करण्डपुटमुखवट्टितो. तस्स नङ्गुट्ठे मुत्तमत्तेति योजना.

२२७. नामतोति नामेन, नामं वत्वाति वुत्तं होति. पक्कोसन्तस्साति अव्हायन्तस्स. तस्साति पक्कोसकस्स.

२२८. तथाति करण्डं विवरित्वा. मण्डूकमूसिकानं रवं कत्वा नामेन पक्कोसन्तस्साति योजना. वा-सद्देन लाजाविकिरणअच्छरपहारादिकं सङ्गण्हाति.

२२९. मुखन्ति सप्पकरण्डस्स मुखं. एवमेव च करोन्तस्साति मण्डूकसञ्ञं, मूसिकसञ्ञं कत्वा वा लाजा विकिरित्वा वा अच्छरं पहरित्वा वा नामं वत्वा पक्कोसन्तस्स. येन केनचीति वुत्तनीहारतो येन वा तेन वा.

२३०. न पक्कोसति चेति यथावुत्तनयेन योजेत्वा नामं वत्वा न पक्कोसति. तस्साति करण्डमुखविवरकस्स भिक्खुस्स.

अपदकथावण्णना.

२३१. हत्थिन्ति हत्थिम्हि, भुम्मत्थे एव उपयोगवचनं.

२३२. सालायन्ति हत्थिसालायं. वसति एत्थाति वत्थु, राजागारं, तस्स अन्तो अन्तोवत्थु, अन्तोराजगेहन्ति अत्थो. अङ्गणेति अन्तोराजङ्गणे. पि-सद्दो ‘‘अन्तोनगरे’’ति अवुत्तम्पि सम्पिण्डेति. वत्थु चाति -सद्देन अङ्गणं समुच्चिनोति. सकलं अङ्गणं ठानन्ति हत्थिनो विचरणयोग्गं अङ्गणट्ठानं सन्धायाह, सकलसालाति गहेतब्बं.

२३३. अबद्धस्साति यथावुत्तसालाराजवत्थङ्गणापेक्खाय वुत्तं. अबद्धस्स हि हत्थिनो सकलसालादयो ठानं, तदतिक्कमे ठानाचावनं होतीति अत्थो. हीति अवधारणे वा. ‘‘बद्धस्स ही’’ति योजनाय विसेसत्थोव दट्ठब्बो, बद्धस्स पनाति वुत्तं होति. बद्धस्स पनाति सालादीसु सन्निहितस्स पन. ठितट्ठानञ्चाति सालादीसु ठितट्ठानञ्च, चतूहि पादेहि अक्कन्तट्ठानन्ति वुत्तं होति. बन्धनञ्चाति गीवाय वा पच्छा पादद्वयबन्धनवलये वा उभयत्थ वा बन्धनट्ठानञ्च. तस्माति यस्मा ठितट्ठानञ्च बन्धनञ्च ठानन्ति छ वा पञ्च वा ठानानि लब्भन्ति, तस्मा. तेसं ठानानं. कारयेति एत्थ ‘‘आपत्ति’’न्ति सामत्थिया लब्भतीति. हरतोति हत्थिसालादितो चोरिकाय हरन्तस्स . कारयेति आमसने दुक्कटं, ठानभेदगणनाय याव पच्छिमट्ठाना पुरिमेसु थुल्लच्चयानि, अन्तिमट्ठाना केसग्गमत्तम्पि चावने पाराजिकं कारेय्याति अत्थो.

२३४. ठितट्ठानन्ति चतूहि पादेहि अक्कन्तट्ठानं, इदञ्च अबद्धहत्थिं सन्धाय वुत्तं. बद्धस्स विनिच्छयो सालादीसु बद्धस्स वुत्तविनिच्छयसदिसोति गतत्थताय न वुत्तो.

२३५. एकं ठानन्ति सयितट्ठानमत्तं. तस्मिन्ति गजे. तस्साति भिक्खुस्स. तुरङ्गमहिसादीसु द्विपदे च बहुप्पदे च.

२३६. एसेव नयो ञेय्यो, वत्तब्बं किञ्चिपि नत्थीति योजना. तत्थ तुरङ्गा अस्सा. महिसा लुलाया. आदि-सद्देन गोगद्रभओट्ठादिचतुप्पदानं सङ्गहो. नत्थि किञ्चिपि वत्तब्बन्ति अस्ससालाराजागारङ्गणबहिनगरादीसु अबन्धितसयनअस्सादीनं ठानभेदो यथावुत्तसदिसत्ता न वुत्तो.

बन्धित्वा ठपितअस्सस्स पन सचे सो चतूसु पादेसु बद्धो होति, बन्धनानं, खुरानञ्च गणनाय अट्ठ ठानानि, सचे मुखे च बद्धो होति, नव ठानानि, मुखेयेव बद्धो, पञ्च ठानानीति ठानभेदो च तथेव ससमिगसूकरादिचतुप्पदेसु बन्धित्वा ठपितेसु बद्धबद्धट्ठानेहि सह चतूहि पादेहि अक्कन्तट्ठानवसेन लब्भमानो ठानभेदो च गोमहिसेसु बद्धेसु एवमेव लब्भमानो ठानभेदो च वजादीसु पदेसेसु पवेसितेसु द्वारेसु रुक्खसूचियो अपनेत्वा वा अनपनेत्वा वा नामं वत्वा वा अवत्वा वा पक्कोसन्तस्स, साखाभङ्गतिणादीनि दस्सेत्वा पक्कोसित्वा वा अपक्कोसित्वा वा पलोभेन्तस्स तासेत्वा निक्खमन्तस्स सप्पकरण्डके सप्पस्स वुत्तनयेन लब्भमानो विसेसो च नेतब्बो. इह सब्बत्थ ठानभेदेसु बहुकेसुपि उपन्तट्ठानेसु थुल्लच्चयं, अन्तट्ठाने पाराजिकं वुत्तसदिसन्ति इमस्स सब्बस्स विनिच्छयस्स ‘‘एसेव नयो’’ति इमिनाव गतत्ता, आहटतो अविञ्ञायमानस्स कस्सचि विसेसस्साभावा च वुत्तं ‘‘नत्थि किञ्चिपि वत्तब्ब’’न्ति.

द्विपदेपीति ‘‘द्विपदं नाम मनुस्सा पक्खजाता’’ति (पारा. ११५) पाळियं वुत्ता मनुस्सा च मयूरादिलोमपक्खा च वग्गुलिआदिचम्मपक्खा च भमरादिअट्ठिपक्खा चाति एवमादिके सत्ते च. बहुप्पदेति ‘‘बहुप्पदं नाम विच्छिका सतपदी उच्चालिङ्गपाणका’’ति (पारा. ११७) पाळियं वुत्तबहुप्पदसत्ते चाति अत्थो.

एत्तावता पापभिक्खूनं लेसोकासपिदहनत्थं पदभाजने वुत्तभूमट्ठादितिंसविनिच्छयमातिकाकथासु पञ्चवीसति मातिकाकथा दस्सेत्वा अवसिट्ठासु पञ्चमातिकाकथासु संविदावहारो, सङ्केतकम्मं, निमित्तकम्मन्ति मातिकत्तयकथा पठममेव अदिन्नादानविनिच्छयसम्भारभूतानं पञ्चवीसतिया अवहारानं दस्सनट्ठाने ठत्वा –

‘‘पुब्बसहपयोगो च, संविदाहरणम्पि च;

सङ्केतकम्मं नेमित्तं, पुब्बयोगादिपञ्चक’’न्ति. (वि. वि. ४२) –

इमिना सङ्गहिताति तं पहाय अवसेसे ओचरको, ओणिरक्खकोति कथाद्वये ओचरणककथाय आणत्तिकप्पयोगत्ता, तञ्च ओणिरक्खकेन करियमानं ठानाचावनं साहत्थिकेन वा आणत्तिकेन वा पयोगेन होतीति तस्सापि ‘‘साहत्थाणत्तिको चेवा’’ति साहत्थिकपञ्चके पठममेव सङ्गहितत्ता च थलट्ठवेहासट्ठकथादीसु सङ्गहितत्ता च तञ्च द्वयं न वुत्तन्ति वेदितब्बं.

तत्थ ‘‘ओचरको नाम भण्डं ओचरित्वा आचिक्खती’’ति (पारा. ११८) पाळियं वुत्तो चोरापनपुरिसो ‘‘ओचरको’’ति वेदितब्बो. ओचरतीति ओचरको, तत्थ तत्थ गन्त्वा अन्तो अनुपविसतीति वुत्तं होतीति. ‘‘ओणिरक्खो नाम आहटं भण्डं गोपेन्तो’’ति (पारा. ११८) पाळियं वुत्तो मुहुत्तं अत्तनि ठपितस्स परभण्डस्स रक्खको ‘‘ओणिरक्खो’’ति वेदितब्बो. ओणितं रक्खतीति ओणिरक्खो, यो परेन अत्तनो वसनट्ठाने आभतं भण्डं ‘‘इदं ताव भन्ते मुहुत्तं ओलोकेथ, यावाहं इदं नाम किच्चं कत्वा आगच्छामी’’ति वुत्तो रक्खति, तस्सेतं अधिवचनं.

द्विचतुबहुप्पदकथावण्णना.

२३७. ‘‘पञ्चहि आकारेहि अदिन्नं आदियन्तस्स आपत्ति पाराजिकस्सा’’तिआदिना (पारा. १२२) नयेन पाळियं आगतानि पञ्चङ्गानि सङ्गहेतुमाह ‘‘परेस’’न्तिआदि. तत्थ ‘‘परेसं सन्तकं धन’’न्ति इमिना परमनुस्ससन्तकता, ‘‘परेसन्ति विजानित्वा’’ति इमिना परायत्तभावस्स जाननं, ‘‘गरुक’’न्ति इमिना पादं वा अतिरेकपादं वा अग्घनकता, ‘‘थेय्यचित्तेना’’ति इमिना थेय्यचित्तता, ‘‘ठाना चावेती’’ति इमिना पञ्चवीसतिया अवहारानं अञ्ञतरस्स समङ्गिताति एवमेत्थ पञ्चङ्गसङ्गहो वेदितब्बो.

२३८. एत्तावता तिंसमातिकाकथाविनिच्छयं सङ्गहेत्वा इदानि ‘‘अनापत्ति ससञ्ञिस्स विस्सासग्गाहे तावकालिके पेतपरिग्गहे तिरच्छानगतपरिग्गहे पंसुकूलसञ्ञिस्सा’’तिआदिना (पारा. १३१) नयेन पाळियं आगतं अनापत्तिवारं सङ्गहेतुमाह ‘‘अनापत्ती’’तिआदि. तत्थ ससञ्ञिस्साति परसन्तकम्पि ‘‘ससन्तक’’न्ति सुद्धसञ्ञाय गण्हन्तस्स अनापत्तीति सब्बत्थ योजेतब्बं. एवं गहितं सामिकेहि दिस्वा याचिते अदेन्तस्स उभिन्नं धुरनिक्खेपेन पाराजिकं.

तिरच्छानपरिग्गहेति तिरच्छानेहि परिग्गहितवत्थुम्हि. सचेपि हि नागगरुळमाणवकमाणविकापि मनुस्सवेसेन आपणं पसारेत्वा निसिन्ना होन्ति, भिक्खु च थेय्यचित्तेन तेसं सन्तकं गण्हाति, अनापत्तीति वुत्तं होति. सीहब्यग्घदीपिपभुतीहि वाळमिगेहि गहितगोचरं पठमं मोचापेन्तस्स तं मुञ्चित्वा अत्तनोपि हिंसनतो थोकं खायिते वारेन्तस्स दोसो नत्थि. सेनादीसु तिरच्छानेसु येन केनचि गहितं गोचरं मोचापेतुं वट्टति. वुत्तञ्हेतं अट्ठकथायं ‘‘सेनादयोपि आमिसं गहेत्वा गच्छन्ते पातापेत्वा गण्हितुं वट्टती’’ति (पारा. अट्ठ. १.१३१). एवमेव धम्मनिदेड्डुभादीहि गहितमण्डूकादयो जीवितरक्खनत्थाय मोचापेतुं वट्टतीति वेदितब्बं.

तावकालिकग्गाहेति ‘‘पटिकरिस्सामी’’ति तावकालिकं गण्हन्तस्स एवं गहितं सचे भण्डसामिको पुग्गलो वा गणो वा ‘‘तुम्हेव गण्हथा’’ति अनुजानेय्य, वट्टति. नानुजानेय्य, न गण्हेय्य, दातब्बं. अदेन्तस्स उभिन्नं धुरनिक्खेपेन पाराजिकं. ‘‘सङ्घसन्तकं पन पटिदातुमेव वट्टती’’ति अट्ठकथायं वुत्तं.

विस्सासग्गाहेति ‘‘अनुजानामि भिक्खवे पञ्चहङ्गेहि समन्नागतस्स विस्सासं गहेतुं, सन्दिट्ठो च होति, सम्भत्तो च, आलपितो च, जीवति च, गहिते च अत्तमनो होती’’ति (महाव. ३५६) पाळियं आगतं पञ्चहङ्गेहि समन्नागतस्स सन्तकं विस्सासेन गण्हन्तस्स गहणे विनिच्छयो यथावुत्तसुत्तवण्णनायं वेदितब्बो. यथाह समन्तपासादिकायं

तत्थ सन्दिट्ठोति दिट्ठमत्तकमित्तो. सम्भत्तोति दळ्हमित्तो. आलपितोति ‘‘मम सन्तकं यं इच्छसि, तं गण्हेय्यासि, आपुच्छित्वा गहणे कारणं नत्थी’’ति वुत्तो. जीवतीति अनुट्ठानसेय्याय सयितोपि याव जीवितिन्द्रियुपच्छेदं न पापुणाति. गहिते च अत्तमनोति गहिते तुट्ठचित्तो होति, एवरूपस्स सन्तकं ‘‘गहिते मे अत्तमनो भविस्सती’’ति जानन्तेन गहेतुं वट्टति. अनवसेसपरियादानवसेन चेतानि पञ्चङ्गानि वुत्तानि, विस्सासग्गाहो पन तीहङ्गेहि रुहति – सन्दिट्ठो, जीवति, गहिते अत्तमनो, सम्भत्तो, जीवति, गहिते अत्तमनो, आलपितो, जीवति, गहिते अत्तमनोति.

यो पन जीवति, न च गहिते अत्तमनो होति, तस्स सन्तकं विस्सासग्गाहेन गहितम्पि पुन दातब्बं. ददमानेन च मतकधनं ताव ये तस्स धने इस्सरा गहट्ठा वा पब्बजिता वा, तेसं दातब्बं. अनत्तमनस्स सन्तकं तस्सेव दातब्बं. यो पन पठमंयेव ‘‘सुट्ठु कतं तया मम सन्तकं गण्हन्तेना’’ति वचीभेदेन वा चित्तुप्पादमत्तेन वा अनुमोदित्वा पच्छा केनचि कारणेन कुपितो पच्चाहरापेतुं न लभति. योपि अदातुकामोव, चित्तेन पन अधिवासेति, न किञ्चि वदति, सोपि पुन पच्चाहरापेतुं न लभति. यो पन ‘‘मया तुम्हाकं सन्तकं गहितं वा परिभुत्तं वा’’ति वुत्ते ‘‘गहितं वा होतु परिभुत्तं वा, मया पन तं केनचिदेव करणीयेन ठपितं, तं पाकतिकं कातुं वट्टती’’ति वदति, अयं पच्चाहरापेतुं लभतीति (पारा. अट्ठ. १.१३१).

पेतपरिग्गहेति पेत्तिविसयुप्पन्ना च मरित्वा तस्मिंयेव अत्तभावे निब्बत्ता च चातुमहाराजिकादयो देवा च इमस्मिं अत्थे पेता नाम, तेसं सन्तकं गण्हन्तस्स च अनापत्तीति अत्थो. सचेपि हि सक्को देवराजा आपणं पसारेत्वा निसिन्नो होति, दिब्बचक्खुको च भिक्खु तं ञत्वा सतसहस्सग्घनकम्पि वत्थं तस्स विरवन्तस्सेव अच्छिन्दित्वा गण्हितुं वट्टति. देवपूजत्थं रुक्खादीसु मट्ठवत्थादीनि गण्हतो निद्दोसताय किमेव वत्तब्बं. पंसुकूलसञ्ञाय गण्हतोपि अनापत्ति. तथा गहितम्पि सचे सस्सामिकं होति, सामिके आहरापेन्ते दातब्बन्ति उपलक्खणतो वेदितब्बं.

२३९. एत्थाति दुतियपाराजिकविनिच्छये. -सद्देन अवुत्तसमुच्चयत्थेन अवसेससिक्खापदविनिच्छये सङ्गण्हाति. वत्तब्बोति मातिकट्ठकथादीसु विय अवसाने कथेतब्बो. पाळिमुत्तविनिच्छयोति समुट्ठानादिको तंतंसिक्खापदपाळियं अनागतो उपालित्थेरादीहि ठपितो विनिच्छयो.

२४०. पराजितानेकमलेनाति अपरिमेय्यकप्पकोटिसतसहस्सोपचितपारमितासम्भूतेन सब्बञ्ञुतञ्ञाणपदट्ठानेन आसवक्खयञाणेन सह वासनाय समुच्छेदप्पहानेन पराजिता रागादयो अनेककिलेसमला येन सो पराजितानेकमलो, तेन पराजितानेकमलेन . जिनेन यं दुतियं पाराजिकं वुत्तं, अस्स दुतियपाराजिकस्स च अत्थो मया समासेन वुत्तो. असेसेन अतिवित्थारनयेन वत्तुं तस्स अत्थं कथेतुं को हि समत्थोति योजना. एत्थ -सद्दो पठमपाराजिकसमुच्चयत्थो. हि-सद्दो अवधारणे, तेन असेसेन तदत्थं वत्तुं समत्थो नत्थेव अञ्ञत्र तथागताति दीपेति.

इति विनयत्थसारसन्दीपनिया

विनयविनिच्छयवण्णनाय

दुतियपाराजिककथावण्णना निट्ठिता.

ततियपाराजिककथावण्णना

२४१-२. एवमतिसुखुमनयसमाकुलं दुतियपाराजिकं दस्सेत्वा इदानि ततियपाराजिकं दस्सेतुमाह ‘‘मनुस्सजाति’’न्तिआदि. तत्थ मनुस्सजातिन्ति जायतीति जाति, रूपारूपपटिसन्धि, मनुस्सेसु जाति यस्स सो मनुस्सजाति, मनुस्सजातिको मनुस्सविग्गहोति वुत्तं होति, तं मनुस्सजातिं.

एत्थ च मनुस्सेसूति कुसलाकुसलमनस्स उस्सन्नत्ता मनुस्ससङ्खातेसु नरेसु. ‘‘यं मातुकुच्छिस्मिं पठमं चित्तं उप्पन्न’’न्ति (पारा. १७२) पदभाजने वुत्तनयेन मातुकुच्छिम्हि पठमं उप्पज्जमानपटिसन्धिचित्तञ्च तंसम्पयुत्तवेदनासञ्ञासङ्खारसङ्खातखन्धत्तयञ्च तंसहजातानि –

‘‘तिलतेलस्स यथा बिन्दु, सप्पिमण्डो अनाविलो;

एवं वण्णप्पटिभागं, ‘कलल’न्ति पवुच्चती’’ति. (पारा. अट्ठ. २.१७२; विभ. अट्ठ. २६) –

वुत्तानि जातिउण्णंसुम्हि पसन्नतिलतेले वा सप्पिमण्डे वा ओतारेत्वा उक्खिपित्वा विधुनिते अग्गे लम्बमानबिन्दुप्पमाणकललसङ्खातानि सभावकानं कायभाववत्थुदसकवसेन तिंस रूपानि च अभावकानं कायवत्थुदसकवसेन वीसति रूपानि चाति अयं नामरूपपटिसन्धि इध ‘‘जाती’’ति गहिता. ‘‘यस्सा’’ति इमिना अञ्ञपदेन ‘‘याव मरणकाला एत्थन्तरे एसो मनुस्सविग्गहो नामा’’ति (पारा. १७२) पदभाजने वुत्तनयेन पठमभवङ्गतो पट्ठाय चुतिचित्तासन्नभवङ्गपरियन्तसन्तानसङ्खातसत्तो गहितो. इमिना मनुस्सविग्गहस्स पटिसन्धितो पट्ठाय पाराजिकवत्थुभावं दस्सेति.

जानन्तोति ‘‘सत्तो अय’’न्ति जानन्तो. जीविता यो वियोजयेति यो भिक्खु जीवितिन्द्रिया वियोजेय्य वोरोपेय्य, तस्स जीवितिन्द्रियं उपच्छिन्देय्य उपरोधेय्याति वुत्तं होति. तेनाह पदभाजने ‘‘जीविता वोरोपेय्याति जीवितिन्द्रियं उपच्छिन्दति उपरोधेती’’ति (पारा. १७२).

तञ्च जीवितिन्द्रियं रूपारूपवसेन दुविधं होति. तत्थ अरूपजीवितिन्द्रियं अविग्गहत्ता उपक्कमविसयं न होति. रूपजीवितिन्द्रियुपच्छेदेन पन तदायत्तवुत्तिताय तंसमकालमेव ओच्छिज्जमानताय एत्थ सामञ्ञेन उभयम्पि गहेतब्बं. इदञ्च अतीतानागतं न गहेतब्बं तस्स अविज्जमानत्ता. उपक्कमविसयारहं पन पच्चुप्पन्नमेव गहेतब्बं. तञ्च खणसन्ततिअद्धावसेन तिविधं होति.

तत्थ उप्पादट्ठितिभङ्गवसेन खणत्तयपरियापन्नो भावो खणपच्चुप्पन्नं नाम. तं सरसभङ्गभूतत्ता सयं भिज्जमानं उपक्कमसाधियं विनासवन्तं न होति. आतपे ठत्वा गब्भं पविट्ठस्स अन्धकारविगमन्तरञ्च सीतेन ओवरकं पविट्ठस्स विसभागउतुसमुट्ठानेन सीतपनूदन्तरञ्च रूपसन्तति सन्ततिपच्चुप्पन्नं नाम. पटिसन्धिचुतीनमन्तराळप्पवत्ति खन्धसन्तति अद्धापच्चुप्पन्नं नाम. इमस्मिं द्वये उपक्कमसम्भवो, तंवसेन उपच्छिज्जमानं जीवितं सन्तानपरिहानिपच्चयभावतो सन्ततिअद्धापच्चुप्पन्नद्वयं यथापरिच्छिन्नकालमप्पत्वा उपक्कमवसेन अन्तरायेव निरुज्झति, तस्मा सन्ततिअद्धापच्चुप्पन्नरूपजीवितिन्द्रियञ्च तंनिरोधेन निरुज्झमानअरूपजीवितिन्द्रियञ्चाति उभयं एत्थ ‘‘जीविता’’ति गहितन्ति वेदितब्बं. इदमेव सन्धायाह पदभाजने ‘‘सन्ततिं विकोपेती’’ति (पारा. १७२).

इमिस्साव पाणातिपातभावे आपत्तिभावतो एत्थ ठत्वा अट्ठकथायं (पारा. अट्ठ. २.१७२) पाणपाणातिपातपाणातिपातीपाणातिपातप्पयोगानं विभागो दस्सितो. तत्थ पाणोति वोहारतो सत्तो, परमत्थतो उपच्छिज्जमानं जीवितिन्द्रियं, तं ‘‘जीविता’’ति इमिना वुत्तं. पाणातिपातो नाम वधकचेतना, सो च ‘‘वियोजये’’ति इमिना सन्दस्सितो. पाणातिपाती नाम पुग्गलो, सो च ‘‘यो’’ति इमिना सन्दस्सितो. पाणातिपातप्पयोगो पन –

‘‘वुत्ता पाणातिपातस्स;

पयोगा छ महेसिना’’ति –

आदिना नयेन इधेव वक्खमानविभागत्ता वक्खमाननयेनेव दट्ठब्बो.

अस्स सत्थं निक्खिपेय्य वाति योजना. अस्साति मनुस्सजातिकस्स. ‘‘हत्थपासे’’ति पाठसेसो. हत्थपासो नाम समीपोति. अस्साति समीपसम्बन्धे सामिवचनं. सत्थन्ति एत्थ जीवितविहिं सनुपकरणभावेन सम्मता धारावन्तअसिआदि च धारारहितयट्ठिभिन्दिवाललगुळादि च उपलक्खणवसेन गहेतब्बा. ससति हिंसतीति सत्थं. तेनेवाह पदभाजने ‘‘असिं वा सत्तिं वा भिन्दिवालं वा लगुळं वा पासाणं वा सत्थं वा विसं वा रज्जुं वा’’ति. इधावुत्तं करपालिकाछुरिकादि समुखं ‘‘सत्थं वा’’ति इमिना सङ्गहितं. निक्खिपेय्याति यथा भोगहेतुं लभति, तथा उपनिक्खिपेय्य, अत्तवधाय इच्छितक्खणे यथा गण्हाति, तथा समीपे तेनेव चित्तेन ठपेय्याति वुत्तं होति. इमिना थावरप्पयोगो सन्दस्सितो.

मरणे गुणं वा वदेय्याति योजना, मरणत्थाय मरणे गुणं वण्णेतीति अत्थो. ‘‘जीविते आदीनवं दस्सेति, मरणे गुणं भणती’’ति (पारा. १७२) पदभाजने वुत्तत्ता ‘‘किं तुय्हिमिना पापकेन दुज्जीवितेन, यो त्वं न लभसि पणीतभोजनानि भुञ्जितु’’मिच्चादिना नयेन मरणत्थाय जीविते अवण्णं वदन्तो च ‘‘त्वं खोसि उपासक कतकल्याणो अकतपापो, मतं ते जीविता सेय्यो, इतो त्वं कालकतो विविधविहङ्गमविकूजिते परमसुरभिकुसुमभूसिततरुवरनिचिते परमरतिकरलळितगतिभासितविलपितसुरयुवतिगणविचरिते वरनन्दने अच्छरासङ्घपरिवारितो विचरिस्ससी’’तिआदिना नयेन मरणत्थाय मरणानिसंसं दस्सेन्तो च ‘‘मरणे गुणं वदेय्य’’इच्चेव वुच्चति.

मरणूपायं देसेय्याति योजना. मरणाधिप्पायेनेव ‘‘सत्थं वा आहर, विसं वा खाद, रज्जुया वा उब्बन्धित्वा कालङ्करोही’’ति पदभाजने वुत्तसत्थहरणानि च अवुत्तम्पि सोब्भनरकपपातादीसु पपतनञ्चाति एवमादिकं मरणूपायं आचिक्खेय्य. ‘‘होति अयम्पी’’ति पदच्छेदो, अपीति पुब्बे वुत्तद्वयं समुच्चिनोति. द्वेधा भिन्नसिला विय असन्धेय्योवसो ञेय्योति द्विधा भिन्नपासाणो विय भगवतो पटिपत्तिपटिवेधसासनद्वयेन सो पच्चुप्पन्ने अत्तभावे सन्धातुमसक्कुणेय्योवाति ञातब्बोति अत्थो.

२४३. थावरादयोति आदि-सद्देन विज्जामयइद्धिमयपयोगद्वयं सङ्गहितं.

२४४. तत्थाति तेसु छसु पयोगेसु. सको हत्थो सहत्थो, तेन निब्बत्तो साहत्थिको, पयोगो. इध हत्थग्गहणं उपलक्खणं, तस्मा हत्थादिना अत्तनो अङ्गपच्चङ्गेन निप्फादितो वधप्पयोगो साहत्थिकोति वेदितब्बो.

२४५. ‘‘त्वं तं एवं पहरित्वा मारेही’’ति भिक्खुनो परस्स यं आणापनं, अयमाणत्तिको नयोति योजना. आणत्तिको नयोति आणत्तियेव आणत्तिको. नेति पवत्तेतीति नयो, पयोगस्सेतं नामं.

२४६. दूरन्ति दूरट्ठं. कायेन पटिबद्धेनाति एत्थ कायेकदेसो हत्थादि कायो अवयवे समुदायोपचारतो ‘‘गामो दड्ढो’’ति यथा. कायपटिबद्धं चापादिकं पटिबद्धं नाम पुब्बपदलोपेन ‘‘देवदत्तो दत्तो’’ति यथा. वा-सद्दो लुत्तनिद्दिट्ठो, कायेन वा कायपटिबद्धेन वाति वुत्तं होति, ‘‘उसुआदिनिपातन’’न्ति इमिना सम्बन्धो. विधानं विधि, पयोगोति अत्थो.

२४७. असञ्चारिमुपायेनाति असञ्चारिमेन निच्चलेन उपायेन. ओपतन्ति एत्थाति ओपातो, सो आदि येसं अपस्सेनविसभेसज्जसंविधानादीनं ते ओपातादयो, तेसं विधानं ओपातादिविधानं, ओपातक्खणनादिकिरिया.

२४८. विज्जायाति आथब्बनवेदागतमरणमन्तसङ्खातविज्जाय. जप्पनन्ति यथा परो न सुणाति, तथा पुनप्पुनं वचनं.

२४९. मारणे समत्था या कम्मविपाकजा इद्धि, अयं इद्धिमयो पयोगो नामाति समुदीरितोति योजना. कम्मविपाके जाता कम्मविपाकजा, इद्धि, या ‘‘नागानं नागिद्धि सुपण्णानं सुपण्णिद्धि यक्खानं यक्खिद्धी’’तिआदिना (पारा. अट्ठ. २.१७२) बहुधा अट्ठकथायं वुत्ता. तत्थ दिट्ठदट्ठफुट्ठविसानं नागानं दिस्वा, डंसित्वा, फुसित्वा च परूपघातकरणे नागिद्धि वेदितब्बा. एवं सेसानम्पि. इद्धियेव इद्धिमयो, भावनामयो इद्धिप्पयोगो पनेत्थ न गहेतब्बो. वुत्तञ्हेतं अट्ठकथायं

‘‘केचि पन भावनामयिद्धियापि परूपघातकरणं वदन्ति. सह परूपघातकरणेन च आदित्तघरूपरि खित्तस्स उदकघटस्स भेदनं विय इद्धिविनासञ्च इच्छन्ति, तं तेसं इच्छामत्तमेव. कस्मा? यस्मा तं कुसलवेदनावितक्कपरित्तत्तिकादीहि न समेति. कथं? अयञ्हि भावनामयिद्धि नाम चतुत्थज्झानमया कुसलत्तिके कुसला चेव अब्याकता च, पाणातिपातो अकुसलो. वेदनात्तिके अदुक्खमसुखसम्पयुत्ता, पाणातिपातो दुक्खसम्पयुत्तो. वितक्कत्तिके अवितक्कअविचारा, पाणातिपातो सवितक्कसविचारो. परित्तत्तिके महग्गता, पाणातिपातो परित्तोयेवा’’ति (पारा. अट्ठ. २.१७२).

२५०. तत्थाति तेसु छब्बिधेसु पयोगेसु. उद्देसोपीति उद्दिसनं उद्देसो, तंसहितो पयोगोपि उद्देसोति वुत्तं होति ‘‘कुन्ते पवेसेही’’ति यथा. एवं वत्तब्बताय च अनुद्देसोति तब्बिपरीतवचनमेव ञापकन्ति वेदितब्बं. एत्थ एकेको उद्देसोपि अनुद्देसोपि होतीति तेसमयं भेदो पन दुविधो होतीति परिदीपितोति योजना. इमेसु छसु पयोगेस्वेव एकेकस्सेव उद्दिस्सानुद्दिस्सकिरियमानताय दुविधभावतो तेसं द्वादसविधो भेदो पदभाजनेअट्ठकथाय च दीपितो, तत्थ विनिच्छयमिदानि दस्सयिस्सामीति अधिप्पायो.

२५१. बहूसुपीति मनुस्सेसु बहूसुपि. तेन कम्मेनाति पहारदानसङ्खातेन कम्मेन. बज्झतीति अपायं नेतुं कम्मपासेन कम्मन्तरं निवारेत्वा बज्झतीति अत्थो.

२५२. पहारेपीति पहरणेपि. देहिनोति मनुस्सविग्गहस्स. तस्साति पहटस्स.

२५३. पहटमत्ते वाति पहटक्खणे वा. पच्छाति तप्पच्चया कालन्तरे वा. उभयथापि च मतेति द्विन्नं आकारानमञ्ञतरेन मतेपि. हन्ता वधको. पहटमत्तस्मिन्ति तस्मिं मरणारहपहारस्स लद्धक्खणेयेव, मरणतो पुब्बभागेयेवाति मत्तसद्देन दीपेति. मरणत्थाय च अञ्ञत्थाय च दिन्नेसु अनेकेसु पहारेसु मरणत्थाय दिन्नप्पहारेनेव यदा कदाचि मरिस्सति, पहारदानक्खणेयेव पाराजिकं होति. अमरणाधिप्पायेन दिन्नप्पहारबलेन चे मरेय्य, न होतीति वुत्तं होतीति.

२५४. द्वे पयोगाति उद्दिस्सानुद्दिस्सकिरियाभेदभिन्ना साहत्थिकाणत्तिका द्वे पयोगा.

२५५. करणस्साति किरियाय. विसेसोति नानत्तं. आणत्तिनियामकाति आणत्तिं नियामेन्ति ववत्थापेन्तीति आणत्तिनियामका.

२५६. तत्थाति तेसु आणत्तिनियामकेसु छसु आकारेसु. योब्बनादि चाति आदि-सद्देन थावरियमन्दखिड्डवुद्धादिअवत्थाविसेसो सङ्गहितो.

२५७. यं मातिकाय निद्दिट्ठं सत्थं, तं कतमं?. सत्तमारणन्ति सत्ते मारेन्ति एतेनाति सत्तमारणं, असिआदिवधोपकरणं.

२५८. विज्झनन्ति उसुआदीहि विज्झनं. भेदनन्ति ककचादीहि द्विधाकरणं. छेदनन्ति खग्गादीहि द्विधाकरणं. ताळनन्ति मुग्गरादीहि आघातनं. एवमादिविधोति एवमादिप्पकारो. अनेकोति बहुको भेदो. करणस्स विसेसो किरियाविसेसोति अत्थो.

२५९-६०. ‘‘पुरतो पहरित्वान मारेही’’ति यो भासितो आणापकेन, तेन आणत्तेन पच्छतो…पे… मारितेति योजना. वत्थाणत्ति विसङ्केताति एत्थ ‘‘यं ‘मारेही’ति…पे… ततो’’ति वत्थुविसङ्केतो दस्सितो. ‘‘पुरतो…पे… मारिते’’ति आणत्तिविसङ्केतो दस्सितो. मूलट्ठोति आणापको. मूलन्ति हि पुब्बकिरियानुरूपं आणापनं, तत्थ ठितोति मूलट्ठो.

२६१. इमिना विसङ्केते आणापकस्स अनापत्तिं दस्सेत्वा सङ्केते अविराधिते उभिन्नम्पि पाराजिकं दस्सेतुमाह ‘‘वत्थु’’न्तिआदि. तं वत्थुं अविरज्झित्वा मारिते उभयेसं…पे… उदीरितो, यथाणत्ति च मारिते…पे… उदीरितोति योजना. मारिते वत्थुस्मिन्ति सामत्थिया लब्भति. उभयेसन्ति आणापकआणत्तानं. यथाकालन्ति आणापकस्स आणत्तिक्खणं, आणत्तस्स मारणक्खणञ्च अनतिक्कमित्वा. बन्धनं बन्धो, कम्मुना बन्धो कम्मबन्धो. अथ वा बज्झति एतेनाति बन्धो, कम्ममेव बन्धो कम्मबन्धो.

२६४. विसङ्केतो नाति विसङ्केतो नत्थि, द्विन्नम्पि यथाकालपरिच्छेदं कम्मबन्धोयेवाति अत्थो.

२६५. सब्बसोति सब्बेसु कालभेदेसु, सब्बसो वेदितब्बोति वा सम्बन्धो. सब्बसोति सब्बप्पकारेन. विभाविनाति पण्डितेन. सो हि अत्थं विभावेतीति तथा वुत्तो.

२६६-७-८. ‘‘इमं गामे ठित’’न्ति इदं तं सञ्जानितुं वुत्तं, न मारणक्खणट्ठाननियमत्थायाति ‘‘यत्थ कत्थचि ठित’’न्ति वत्वापि ‘‘नत्थि तस्स विसङ्केतो’’ति आह. तस्साति आणापकस्स. ‘‘तत्था’’ति वा पाठो, तस्सं आणत्तियन्ति अत्थो. ‘‘गामेयेव ठितं वेरिं मारेही’’ति सावधारणं आणत्तो वने चे ठितं मारेति वा ‘‘वनेयेव ठितं वेरिं मारेही’’ति सावधारणं वुत्तो गामे ठितं चे मारेति वाति योजना. ‘‘भिक्खुना सावधारण’’न्ति च पोत्थकेसु लिखन्ति, तं अग्गहेत्वा ‘‘वने वासावधारण’’न्ति पाठोयेव गहेतब्बो. विगतो सङ्केतो आणत्तिनियामो एत्थाति विसङ्केतो.

२६९. सब्बदेसेसूति गामवनअङ्गणगेहादीसु सब्बेसु ठानेसु. भेदतोति नानत्ततो.

२७०. ‘‘सत्थेन पन मारेही’’ति येन केनचि यो आणत्तो, तेन येन केनचि सत्थेन मारिते विसङ्केतो नत्थीति योजना.

२७१-२. इमिना वासिना हीति एत्थ हीति पदपूरणे. ‘‘इमिना असिना मारेय्या’’ति वुत्तो अञ्ञेन असिना मारेति वा ‘‘त्वं इमस्स असिस्स एताय धाराय मारय’’ इति वुत्तो तं वेरिं सचे इतराय धाराय मारेति वा थरुना मारेति वा तुण्डेन मारेति वा, तथा मारिते विसङ्केतोयेव होतीति योजना. थरुनाति खग्गमुट्ठिना. तुण्डेनाति खग्गतुण्डेन. ‘‘विसङ्केतोवा’’ति सङ्केतविराधेनेव पाराजिकं न होतीति दस्सनपदमेतं.

२७३. सब्बावुधकजातिसूति इधावुत्तकरपालिकाछुरिकादिसब्बपहरणसामञ्ञेसु. विसेसतोति भेदतो.

२७४. परेनाति भिक्खुना. सोति आणत्तो. निसिन्नं नं मारेति, विसङ्केतो न विज्जतीति ‘‘गच्छन्तमेव मारेही’’ति सावधारणं अवुत्तत्ता ‘‘निसिन्नोपि सोयेवा’’ति तं मारेन्तस्स विसङ्केतो न होति, अवधारणं अन्तरेन कथनं तं सञ्जानापेतुं वुच्चतीति इरियापथनियामकं न होतीति अधिप्पायो.

२७५-६. असति सावधारणे विसङ्केताभावं दस्सेत्वा इदानि सावधारणे इरियापथन्तरेसु विसङ्केतं दस्सेतुमाह ‘‘निसिन्नंयेवा’’तिआदि. ‘‘निसिन्नंयेव मारेही’’ति वुत्तो गच्छन्तं मारेति, विसङ्केतन्ति ञातब्बं. ‘‘गच्छन्तंयेव मारेही’’ति वुत्तो निसिन्नं मारेति, विसङ्केतन्ति ञातब्बन्ति योजना. इममेव योजनाक्कमं सन्धायाह ‘‘यथाक्कम’’न्ति.

२७७. विज्झित्वाति सरादीहि विज्झित्वा.

२७८. छिन्दित्वाति असिआदीहि छिन्दित्वा. पुन सोति पयोगो.

२७९. करणेसूति विज्झनादिकिरियाविसेसेसु.

२८०-१. एत्तावता आणत्तिनियामकनिद्देसं दस्सेत्वा इदानि दीघादिलिङ्गवसेनापि सम्भवन्तं विसङ्केतं दस्सेतुमाह ‘‘दीघ’’न्तिआदि. ‘‘दीघं…पे… थूलं मारेहीति अनियमेत्वा आणापेती’’ति (पारा. अट्ठ. २.१७४) अट्ठकथावचनतो एव-कारं विना ‘‘दीघं मारेही’’ति अनियमेत्वा केनचि यो आणत्तो होति, सोपि आणत्तो यं किञ्चि तादिसं सचे मारेति, नत्थि तत्थ विसङ्केतो, उभिन्नम्पि पराजयोति योजना. एवं ‘‘रस्स’’न्तिआदिसब्बपदेहिपि पच्चेकं योजना कातब्बा. अनियमेत्वाति विसङ्केताभावस्स हेतुदस्सनं. एवकारो वाक्यालङ्कारो. तत्थाति आणत्तिकप्पयोगे. ‘‘उभिन्नम्पि पराजयो’’ति वुत्तत्ता आणापकं विना अञ्ञं यथावुत्तक्खणं मनुस्सविग्गहं ‘‘यं किञ्चि तादिस’’न्ति इमिना दस्सेति.

सचे आणापको आणापेत्वा अत्तानमेव मारेति, आणापको दुक्कटं आपज्जित्वा मरति, आणत्तस्स पाराजिकं. आणापकेन अत्तानमुद्दिस्स आणत्तिया कताय आणत्तो अजानित्वा तादिसं अञ्ञं मारेति, ओकासस्स अनियमितत्ता आणापको मुच्चति, इतरो कम्मुना बज्झति. यदि ‘‘अमुकस्मिं रत्तिट्ठाने वा दिवाट्ठाने वा निसिन्नं ईदिसं मारेही’’ति ओकासं नियमेत्वा आणापेति, तत्थ आणापकतो अञ्ञस्मिं मारिते उभिन्नम्पि पाराजिकं. ततो बहि मारिते वधकस्सेव कम्मबन्धो. आणापको अत्तानमेव उद्दिस्स आणापेति, इतरो च तमेव तत्थ मारेति, आणापकस्स दुक्कटं, आणत्तस्स पाराजिकं. सचे अञ्ञत्थ मारेति, मूलट्ठो मुच्चति. अजानित्वा अञ्ञं तत्थ वा अञ्ञत्थ वा मारेति, वधको पाराजिकं आपज्जति, मूलट्ठो मुच्चति. आनन्तरियवत्थुम्हि आनन्तरियेन सद्धिं योजेतब्बं.

२८२. यो मनुस्सं कञ्चि उद्दिस्स सचे ओपातं खणति, तथा ओपातं खणन्तस्स तस्स दुक्कटं नाम आपत्ति होतीति अज्झाहारयोजना. योजना च नामेसा यथारुतयोजना, अज्झाहारयोजनाति दुविधा. तत्थ पाठागतपदानमेव योजना यथारुतयोजना, ऊनपूरणत्थमज्झाहारपदेहि सह पाठागतपदानं योजना अज्झाहारयोजनाति वेदितब्बा. ‘‘खणन्तस्सच ओपात’’न्ति पोत्थकेसु पाठो दिस्सति. ‘‘खणन्तस्स तथोपात’न्ति पाठो सुन्दरो’’ति निस्सन्देहे वुत्तं. ‘‘आवाटन्ति एतस्स ‘ओपात’न्ति परियायो’’ति च वुत्तं. ततोपि –

‘‘मनुस्सं कञ्चि उद्दिस्स;

यो चे खणतिवाटकं;

खणतो तं तथा तस्स;

होति आपत्ति दुक्कट’’न्ति. –

पाठो सुन्दरतरो. जातपथविं खणन्तस्स पाराजिकपयोगत्ता पयोगगणनाय दुक्कटं.

२८३. तत्थाति तस्मिं आवाटे. तस्साति पतितस्स मनुस्सविग्गहस्स. दुक्खस्सुप्पत्तियाति दुक्खुप्पत्तिहेतु. तस्साति येन आवाटो खतो, तस्स भिक्खुनो. पतित्वा सो चे मरति, तस्मिं मते तस्स भिक्खुनो पाराजिकं भवेति योजना.

२८४. अञ्ञस्मिन्ति यं समुद्दिस्स आवाटो खतो, ततो अञ्ञस्मिं. अनुद्दिस्सकन्ति किरियाविसेसनं, अनुद्दिस्सकं कत्वाति अत्थो. ओपातविसेसनं चे, ‘‘अनुद्दिस्सको ओपातो’’ति पदच्छेदो. ‘‘अग्गमक्खायती’’तिआदीसु (सं. नि. ५.१३९; अ. नि. ४.३४; १०.१५; इतिवु. ९०; नेत्ति. १७०) विय ओ-कारट्ठाने अ-कारो, म-कारागमो च दट्ठब्बो, अनोदिस्सको ओपातो खतो होतीति अत्थो.

२८५. ‘‘एत्थ पतित्वा यो कोचि मरतू’’ति अनोदिस्सको ओपातो सचे खतो होति, यत्तका निपतित्वा मरन्ति चे, अस्स तत्तका दोसा होन्तीति योजना. ‘‘यो कोची’’ति इमिना अत्तनो मातापितरो च सङ्गहिता. दोसाति कम्मबन्धदोसा, पाराजिकं पन एकमेव. अस्साति येन अनोदिस्स ओपातो खतो, तस्स.

२८६. आनन्तरियवत्थुस्मिं मतेति पाठसेसो, ‘‘तत्थ पतित्वा’’ति अधिकारो, अरहन्ते, मातरि, पितरि च तस्मिं पतित्वा मते कालकतेति अत्थो. आनन्तरियकन्ति एत्थ सकत्थे, कुच्छिते , सञ्ञायं वा क-पच्चयो दट्ठब्बो. ‘‘तथा’’ति इमिना ‘‘आनन्तरियवत्थुस्मि’’न्ति इमस्मिं समासपदे अवयवभूतम्पि ‘‘वत्थुस्मि’’न्ति इदञ्च ‘‘तत्थ पतित्वा मते’’ति इदञ्च आकड्ढति. थुल्लच्चयादीनं वत्थुस्मिं तत्थ पतित्वा मते थुल्लच्चयादयो होन्तीति योजना. तस्मिं आवाटे पतित्वा यक्खादीसु मतेसु, पाराजिकवत्थुनो दुक्खुप्पत्तियञ्च थुल्लच्चयं, मनुस्सविग्गहे मते पाराजिकं, तिरच्छाने मते पाचित्तियन्ति वुत्तं होति.

२८७. पाणातिपाता द्वेति द्विन्नं मतत्ता द्वे पाणातिपाता, एकेन पाराजिकं, इतरेन कम्मबन्धोयेव. एकोवेकेकधंसनेति मातु वा दारकस्स वा मरणे एको पाणातिपातोव.

२८८. चोरेहि अनुबद्धो एत्थ आवाटे पतित्वा मरिस्सति चे, ओपातखणकस्सेव पाराजिकं होति किराति योजना. किराति अनुस्सवने अरुचिसूचकं.

२८९-९०. वेरिनो भिक्खुतो अञ्ञे वेरिपुग्गला. तत्थ तस्मिं ओपाते सचे मनुस्सं पातेत्वा मारेन्ति, तथा वेरिनो तत्थ सयमेव पतितं मनुस्सं बहि नीहरित्वा सचे मारेन्ति, तत्थ ओपपातिका मनुस्सा ओपाते निब्बत्तित्वा ततो निक्खन्तुं असक्कोन्ता मता चे सियुं, सब्बत्थ च यथावुत्तसब्बवारेसु ओपातखणकस्सेव पराजयोति योजना. निब्बत्तित्वा हीति एत्थ हीति पदपूरणे. यत्थ यत्थ निपातसद्दानं अत्थो न दस्सितो, तत्थ तत्थ पदपूरणमत्तता वेदितब्बा.

२९१. यक्खादयोति आदि-सद्देन तिरच्छानानं सङ्गहो. वत्थुवसाति थुल्लच्चयपाचित्तियानं वत्थुभूतयक्खतिरच्छानानं वसा. थुल्लच्चयादयोति आदि-सद्देन पाचित्तियसङ्गहो.

२९३. अयंनयोति ‘‘अनापत्ती’’ति यथावुत्तो नयो.

२९४-५. बज्झन्तीति सचे अवस्सं बज्झन्ति. तत्थाति तस्मिं पासे. ‘‘हत्थतो मुत्तमत्तस्मि’’न्ति इमिना पयोगस्स अत्थसाधकतं दीपेति.

२९६. यं पन उद्दिस्स पासो ओड्डितो, ततो अञ्ञस्स बन्धने तु अनापत्ति पकासिताति योजना.

२९७. मुधा वापीति अमूलेन वापि. मूलट्ठस्सेवाति पासकारकस्सेव. कम्मबन्धोति पाणातिपातो. बज्झति एतेनाति बन्धो, कम्ममेव बन्धो कम्मबन्धो. पाराजिकमत्ते वत्तब्बेपि याव सो वत्तति, ताव तत्थ बज्झित्वा मतसत्तेसु पठममतस्स वसेन पाराजिकं, अवसेसानं पाणातिपातसङ्खातस्स अकुसलरासिनो सम्भवतो तं सब्बं सङ्गहेत्वा सामञ्ञेन द्वयम्पि दस्सेतुमाह ‘‘कम्मबन्धो’’ति.

२९८. ‘‘सचे येन लद्धो, सो उग्गळितं वा पासं सण्ठपेति, तस्स पस्सेन वा गच्छन्ते दिस्वा वतिं कत्वा सम्मुखे पवेसेति, थद्धतरं वा पासयट्ठिं ठपेति, दळ्हतरं वा पासरज्जुं बन्धति, थिरतरं वा खाणुकं आकोटेती’’ति (पारा. अट्ठ. २.१७६) अट्ठकथागतं विनिच्छयं सङ्गहितुमाह ‘‘पासमुग्गळितम्पि वा’’ति. एत्थ अवुत्तसमुच्चयत्थेन पि-सद्देन ‘‘सण्ठपेती’’तिआदिका ‘‘बन्धती’’ति दस्सितकिरियावसाना पयोगा दस्सिता. थिरं वापीति एत्थ अपि-सद्दो अट्ठकथाय अवसिट्ठं ‘‘खाणुकं आकोटेती’’ति किरियं समुच्चिनोति उभयत्थपि पकारन्तरविकप्पत्थत्ताति गहेतब्बा. एवन्ति एवं सति. येन पासो लद्धो, तेनापि एवं पासे कतविसेसे सतीति वुत्तं होति. उभिन्नन्ति पासकारकस्स च इदानि लभित्वा पटिजग्गन्तस्स चाति उभयेसं.

२९९-३००. योति पासकारको, लद्धपासकोति इमेसं यो कोचि. उग्गळापेत्वाति विघाटेत्वा, यथा तत्थ पाणिनो न बज्झन्ति, एवं कत्वाति अत्थो. तत्थ चाति पुन सण्ठपिते पासे च. को विमुच्चति? येन लद्धो, सो.

३०१-२. गोपेत्वाति गोपनहेतु मोक्खो न होतीति योजना. ‘‘सीहं दिस्वा भयं होती’’तिआदीसु विय हेतुम्हि त्वा-पच्चयो दट्ठब्बो. तमञ्ञो…पे… न च मुच्चतीति एत्थ न चाति नेव. नासेत्वा सब्बसो वाति सो यथा यस्स कस्सचि सत्तस्स विनासोपकरणं न होति, तथा छिन्दनादीहि नासेत्वा. तं पासयट्ठिं. को विमुच्चति? पासकारको.

३०३. सूलंरोपेन्तस्साति सूलं निखणन्तस्स. सज्जेन्तस्साति सण्ठपेन्तस्स.

३०४. असञ्चिच्चाति एत्थ ‘‘कतेन पयोगेना’’ति पाठसेसो, ‘‘मतेपि अनापत्ती’’ति एतेहि सम्बन्धो. ‘‘इमिनाहं उपक्कमेन इमं मारेस्सामी’’ति अचेतेत्वा अपकप्पेत्वा अवधकचेतनो हुत्वा कतेन अञ्ञत्थिकेनपि उपक्कमेन परे मतेपि आपत्ति नत्थीति अत्थो, मुसलुस्सापनादिवत्थूसु (पारा. १८०) विय अयं सत्तोतिसञ्ञी हुत्वा ‘‘इमिना उपक्कमेन इमं मारेस्सामी’’ति वीतिक्कमसमुट्ठापकचेतनासम्पयुत्तविकप्परहितो हुत्वा अञ्ञत्थिकेन पयोगेन मनुस्से मतेपि पाराजिकं नत्थीति वुत्तं होति.

अजानन्तस्साति ‘‘इमिना अयं मरिस्सती’’ति अजानन्तस्स उपक्कमेन परे मतेपि अनापत्ति, विसगतपिण्डपातवत्थुम्हि (पारा. १८१) विय ‘‘इदं कारण’’न्ति अजानित्वा कतेन मनुस्से मतेपि अनापत्तीति वुत्तं होति. ‘‘तथा’’ति इमिना ‘‘अनापत्ती’’ति आकड्ढति. अमरणचित्तस्स अमरणिच्छासहितचित्तस्स उपक्कमेन परे मतेपि अनापत्ति वुद्धपब्बजितादिवत्थूसु (पारा. १८०) वियाति अत्थो. उम्मत्तकादयो वुत्तसरूपायेव.

३०५. ‘‘मनुस्सपाणिम्ही’’ति इमिना मनुस्सभावो अङ्गभावेन दस्सितो. ‘‘सचस्स चित्तं मरणूपसंहित’’न्ति इमिना मरणूपसंहितचित्तता दस्सिता.

इति विनयत्थसारसन्दीपनिया

विनयविनिच्छयवण्णनाय

ततियपाराजिककथावण्णना निट्ठिता.

चतुत्थपाराजिककथावण्णना

३०६-७. एवं नातिसङ्खेपवित्थारनयेन ततियपाराजिकविनिच्छयं दस्सेत्वा इदानि चतुत्थपाराजिकविनिच्छयं दस्सेतुमाह ‘‘असन्त’’न्तिआदि. तत्थ ‘‘असन्त’’न्ति अपेक्खित्वा ‘‘अत्तनी’’ति च ‘‘झानादिभेद’’न्ति अपेक्खित्वा ‘‘उत्तरिमनुस्सधम्म’’न्ति च ‘‘समुदाचरेय्या’’ति अपेक्खित्वा ‘‘यो भिक्खू’’ति च सामत्थिया लब्भतीति अज्झाहरित्वा ‘‘अत्तनि असन्त’’न्तिआदिना नयेन योजेतब्बं.

अत्तनिअसन्तन्ति तस्मिं अत्तभावे अत्तनो सन्ताने अनुप्पादितताय अविज्जमानं. अत्तस्सितमेव कत्वाति अत्तुपनायिकं कत्वा अत्तनि विज्जमानं विय कत्वा तं उपनेत्वा . भवं अधिट्ठाय च वत्तमानन्ति पटिसन्धितो पट्ठाय च वत्तन्तं भवं चित्तेन अधिट्ठहित्वा तक्केत्वा, चित्ते ठपेत्वाति वुत्तं होति. अञ्ञापदेसञ्च विनाति ‘‘यो ते विहारे वसतीध भिक्खू’’तिआदिना नयेन वक्खमानं परियायकथं ठपेत्वा. अधिमानञ्च विनाति अदिट्ठे दिट्ठसञ्ञितादिसभावं अधिगतमानसङ्खातं ‘‘अधिगतउत्तरिमनुस्सधम्मो अहम्ही’’ति अधिमानञ्च ठपेत्वा. झानादिभेदन्ति झानादयो भेदा विसेसा यस्स तं झानादिभेदं, ‘‘उत्तरिमनुस्सधम्मो नाम झानं विमोक्खो समाधि समापत्ति ञाणदस्सनं मग्गभावना फलसच्छि किरिया किलेसप्पहानं विनीवरणता चित्तस्स सुञ्ञागारे अभिरती’’ति (पारा. १९८, १९९) पदभाजने वुत्तं झानादिधम्मविसेसन्ति अत्थो. ‘‘उत्तरिमनुस्सधम्मन्ति उत्तरिमनुस्सानं झायीनञ्चेव अरियानञ्च धम्म’’न्ति (पारा. अट्ठ. २.१९७) अट्ठकथाय वुत्तं झानलाभीहि चेव अट्ठहि अरियपुग्गलेहि च अधिगतत्ता तेसं सन्तकन्ति सङ्ख्यं गतं उत्तरिमनुस्सधम्मं.

विञ्ञत्तिपथे ठितस्स कायेन वा वाचाय वा यो भिक्खु समुदाचरेय्याति अज्झाहरित्वा योजेतब्बं. विञ्ञत्तिपथे ठितस्साति द्वादसहत्थब्भन्तरे पदेसे ठितस्स ‘‘इत्थिया वा पुरिसस्स वा गहट्ठस्स वा पब्बजितस्स वा’’ति (पारा. १९८) पदभाजने वुत्तस्स यस्स कस्सचि. कायेन वाति हत्थमुद्दादिवसेन कायेन वा. ‘‘सिक्खापच्चक्खानं हत्थमुद्दाय सीसं न ओतरति, इदं अभूतारोचनं हत्थमुद्दायपि ओतरती’’ति (पारा. अट्ठ. २.२१५) अट्ठकथायं वुत्तत्ता इध हत्थमुद्दादिहत्थविकारो च अङ्गपच्चङ्गचोपनञ्च ‘‘कायेना’’ति इमिना गहेतब्बं. वाचाय वाति यो सवनूपचारे ठितो तेन विञ्ञातुं सक्कुणेय्येन येन केनचि वोहारेन वा. यो भिक्खूति यो उपसम्पन्नो थेरो वा नवो वा मज्झिमो वा. समुदाचरेय्याति ‘‘पठमं झानं समापज्जामी’’तिआदिवचनप्पकारेसु यं कञ्चि पकारं वदेय्य. तदत्थेति तेन वुत्तवाक्यस्स अत्थे. ञातेवाति ञाते एव. मातुगामं वा पुरिसं वा यं किञ्चि उद्दिस्स वुत्ते, तेनेव वा अनुद्दिस्स वुत्ते सवनूपचारे ठितेन येन केनचि मनुस्सभूतेन वचनसमनन्तरमेव ‘‘अयं पठमज्झानलाभी’’तिआदिके यथावुत्ते अत्थप्पकारे ञातेयेव. ‘‘सो’’ति अज्झाहरित्वा ‘‘सो पुन रुळ्हिभावे अभब्बो’’ति योजेतब्बं, अत्तनि अविज्जमानगुणं सन्तं विय कत्वा इच्छाचारे ठत्वा एवं कथितपुग्गलो सीले पतिट्ठाय उपरूपरि लब्भमानलोकियलोकुत्तरगुणेहि बुद्धिसङ्खातं सासने बुद्धिमधिगन्तुं अनरहोति अत्थो . किं वियाति आह ‘‘यथेव…पे… रुळिभावे’’ति. ‘‘यथा’’ति एतेन सम्बन्धो ‘‘तथा’’ति, यथा तालो मत्थकच्छिन्नो अभब्बो पुन विरुळ्हिया, सोपि पाराजिकं आपन्नो तथेव दट्ठब्बोति अत्थो.

३०८-९. इदानि ‘‘ञातेव अभब्बो’’ति च ‘‘अञ्ञापदेसञ्च विना’’ति च एतस्मिं वाक्यद्वये ब्यतिरेकत्थवसेन सम्भवन्तं आपत्तिभेदं दस्सेतुमाह ‘‘असन्तमेवा’’तिआदि.

अनन्तरन्ति ‘‘पठमं झानं समापज्जामी’’तिआदिवचनसमनन्तरमेव. सोति द्वादसहत्थब्भन्तरे ठत्वा येन तं वचनं सुतं, सो परो पुग्गलो. जानाति चेति ‘‘अयं पठमज्झानलाभी’’तिआदिवसेन तेन वुत्तवचनप्पकारेन अत्थं अविराधेत्वा अचिरेनेव सचे जानातीति अत्थो. यो पन झानादीनं अत्तना अलद्धभावेन वा आगमे उग्गहपरिपुच्छादिवसेन अपरिचितत्ता वा झानादिसरूपं अजानन्तोपि केवलं ‘‘झानं विमोक्खो समाधि समापत्ती’’तिआदिवचनानं सुतपुब्बत्ता तेन ‘‘पठमं झानं समापज्जामी’’तिआदिवचने वुत्ते ‘‘झानं किर एस समापज्जती’’ति यदि एत्तकमत्थम्पि जानाति, सोपि ‘‘जानाति’’च्चेव अट्ठकथायं (पारा. अट्ठ. २.२१५) वुत्तोति गहेतब्बो. चुतो हीति हि-सद्दो अवधारणे, अत्तना वुत्ते तेन तत्तकेयेव ञाते सो असन्तगुणदीपको पापपुग्गलो फलसम्पत्तिसम्पन्नं इमं सासनामतमहापादपं आरुय्हापि फलं अपरिभुञ्जित्वा विराधेत्वा पतित्वा मतो नाम होतीति वुत्तं होति. इमस्सेवत्थस्स ‘‘असन्त’’मिच्चादिना पठमं वुत्तस्सपि ब्यतिरेकत्थं दस्सेतुं अनुवादवसेन वुत्तत्ता पुनरुत्तिदोसो न होतीति दट्ठब्बं.

इदानि तं ब्यतिरेकत्थं दस्सेतुमाह ‘‘नो चे…पे… होती’’ति. यस्स सो आरोचेति, सो चेजानाति, अस्स असन्तगुणदीपकस्स मुसावादिनो.

‘‘अञ्ञापदेसञ्च विना’’ति इमिना दस्सितब्यतिरेकत्थस्स भावाभावे सम्भवन्तं आपत्तिभेदं दस्सेतुमाह ‘‘यो ते’’तिआदि. यो भिक्खु ते तव इध इमस्मिं विहारे वसतीति योजना. दीपितेति अत्तनो अधिप्पाये पकासिते. जानाति चेति यो तथा वुत्तवचनं अस्सोसि, सो ‘‘एस अञ्ञापदेसेन अत्तनो झानलाभितं दीपेती’’ति वा ‘‘एसो झानलाभी’’ति वा वचनसमनन्तरमेव सचे जानाति. अस्साति एवं कथितवचनवतो तस्स भिक्खुनो. तं तेन वुत्तवचनं. दुक्कटमेव होति, न थुल्लच्चयन्ति अत्थो. अत्तनो आवासकारानं दायकानं अञ्ञस्स पवत्तिं कथेन्तस्स विय अत्तनोयेव असन्तगुणं सन्तमिव कत्वा कथनाकारो इमाय गाथाय अत्थतो वुत्तोति दट्ठब्बो.

एत्थ च झानलाभीति चाति अवुत्तसमुच्चयत्थेन -सद्देन पाळियं (पारा. २२०) आगता अवसेसपरियायवारा च सङ्गहिताति दट्ठब्बं. तथा झानलाभीति एत्थ झानग्गहणेन विमोक्खादीनञ्च उपलक्खितत्ता झानादिदसविधउत्तरिमनुस्सधम्मविसयपरियायकथं सुतवता तङ्खणे तदत्थे ञाते परियायसमुल्लापकेन आपज्जितब्बं थुल्लच्चयञ्च अविञ्ञाते वा चिरेन विञ्ञाते वा आपज्जितब्बं दुक्कटञ्च इमाय गाथाय अत्थतो दस्सितमेवाति दट्ठब्बं.

३१०. एतन्ति यथावुत्तप्पकारं झानादिभेदं उत्तरिमनुस्सधम्मं. अधिमानाति ‘‘अधिगतोह’’न्ति एवं उप्पन्नमाना, अधिकमानाति अत्थो, ‘‘अयं धम्मो मया अधिगतो’’ति दळ्हमुप्पन्नेन मानेन कथेन्तस्साति वुत्तं होति. वुत्तो अनापत्तिनयोति आपत्तिया अभावो अनापत्ति, सा एव नयो नेतब्बो बुज्झितब्बोति कत्वा, अनापत्तीति वुत्तं होति. ‘‘अधिमानेना’’ति एवं वुत्तो भगवताति अत्थो, ‘‘अधिगतधम्मोह’’न्ति अधिमानेन ‘‘अहं पठमज्झानलाभी’’तिआदीनि वदन्तस्स अनापत्तीति वुत्तं होति.

अयमधिमानो कस्स होति, कस्स न होतीति चे? अरियानं न होति मग्गपच्चवेक्खणादीहि पञ्चहि पच्चवेक्खणाहि सञ्जातसोमनस्सानं वितिण्णकङ्खत्ता. दुस्सीलस्सापि न होति तस्स अरियगुणाधिगमे निरुस्साहत्ता. सुसीलस्सापि कम्मट्ठानानुयोगरहितस्स निद्दारामतादिमनुयुत्तस्स न होति विस्सट्ठभावनाभियोगत्ता. सुपरिसुद्धाय सीलसम्पत्तिया पतिट्ठाय समथभावनामनुयुत्तस्स रूपारूपसमापत्तियं पत्तासिनो वा विपस्सनाभियुत्तस्स सोपक्किलेसोदयब्बयञाणलाभिनो वा उप्पज्जति. सो समथविपस्सनाभावनाहि किलेससमुदाचारस्स अभावे उप्पन्ने ते विसेसभागिनो भवितुं अदत्वा ठितिभागिनो कत्वा ठपेतीति वेदितब्बो.

पनाति अपि-सद्दत्थो. ‘‘एव’’न्ति इमिना ‘‘अनापत्तिनयो वुत्तो’’ति पच्चामसति. ‘‘अवत्तुकामस्सा’’ति इदञ्च पाळियं आगतं ‘‘अनुल्लपनाधिप्पायस्सा’’ति (पारा. २२२, २२५) इदञ्च अनत्थन्तरं. अवत्तुकामस्साति एवं वुत्तोति योजना. कोहञ्ञेन पापिच्छापकतस्स ‘‘झानादीनं लाभिम्ही’’ति वदन्तस्स अज्झासयो उल्लपनाधिप्पायो नाम, तथा अहुत्वा सब्रह्मचारीसु अञ्ञं ब्याकरोन्तस्स एवमेव अनापत्तिभावो वुत्तो भगवताति अत्थो. आदिकस्सापि एवं वुत्तोति योजना. ‘‘अनापत्ति आदिकम्मिकस्सा’’ति (पारा. २२२) आदिकम्मिकस्सापि अनापत्तिभावो वुत्तो भगवताति अत्थो. इमस्मिं सिक्खापदे वग्गुमुदातीरिया भिक्खू आदिकम्मिका. अवुत्तसमुच्चयत्थेन तथा-सद्देन इध अवुत्तउम्मत्तकखित्तचित्तवेदनट्टा गहिता.

३११. पापिच्छताति ‘‘एवं मं जनो सम्भावेस्सती’’ति झानलाभितादिहेतुकाय सम्भावनाय सम्भावनानिमित्तस्स पच्चयपटिलाभस्स पत्थनासङ्खाताय पापिकाय लामिकाय इच्छाय समन्नागतभावो च. तस्साति यं झानादिभेदभिन्नं उत्तरिमनुस्सधम्मं समुल्लपि, तस्स धम्मस्स. असन्तभावोति अत्तसन्ताने पच्चुप्पन्नजातियं अनुप्पादितभावेन अविज्जमानभावो. मनुस्सकस्स आरोचनञ्चेवाति वुत्तवचनस्स अत्थं तङ्खणे जाननकस्स मनुस्सजातिकस्स ‘‘पठमं झानं समापज्जि’’न्तिआदिना नयेन सवनूपचारे ठत्वा आरोचनञ्च. नञ्ञापदेसेन आरोचनञ्चाति सम्बन्धो. ‘‘यो ते विहारे वसति, सो भिक्खु पठमं झानं समापज्जी’’तिआदिना (पारा. २२०) नयेन पवत्तअञ्ञापदेसं विना उजुकमेव आरोचनञ्च. तदेव ञाणन्ति तदा एव ञाणं, अचिरायित्वा वुत्तक्खणेयेव जाननन्ति अत्थो. एत्थाति इमस्मिं चतुत्थपाराजिकापत्तियं. धीरा विनयधरा.

३१२. पठमे दुतिये चन्तेति मनुस्सविग्गहपाराजिकवज्जिते यथावुत्तपाराजिकत्तये. परियायो न विज्जतीति पाराजिकापत्तिपथं परियायवचनं न लभति. ‘‘न पनेतरे’’ति इदं एत्थापि योजेतब्बं, इतरे पन ततियपाराजिके परियायो न विज्जतीति अत्थो. ‘‘मरणवण्णं वा संवण्णेय्या’’ति (पारा. १७२) च ‘‘अम्भो पुरिस किं तुय्हिमिना’’तिआदिना (पारा. १७१) च ‘‘यो एवं मरति, सो धनं वा लभती’’तिआदिना (पारा. १७५) च परियायेन वदन्तस्स पाराजिकमेवाति वुत्तं होति. आणत्ति पाराजिकहेतुआणत्तिकप्पयोगो. न पनेतरेति पठमचतुत्थपाराजिकद्वये पन पाराजिकहेतुभूता आणत्ति न लभतीति अत्थो.

३१३. आदीति पठमपाराजिकं. एकसमुट्ठानन्ति एककारणं. समुट्ठाति आपत्ति एतस्माति समुट्ठानं, कारणं कायादि. तं पन छब्बिधं कायो, वाचा, कायवाचा, कायचित्तं, वाचाचित्तं, कायवाचाचित्तन्ति. तेसं विनिच्छयं उत्तरे (उ. वि. ३२५ आदयो) यथागतट्ठानेयेव च वण्णयिस्साम. तत्रिदं एकसमुट्ठानं एकं कायचित्तं समुट्ठानं एतस्साति कत्वा. तेनाह ‘‘दुवङ्गं कायचित्ततो’’ति. ‘‘तं समुट्ठान’’न्ति अज्झाहारो. येन समुट्ठानेन पठमपाराजिकापत्ति उप्पज्जति, तंसमुट्ठानसङ्खातं कारणं. अङ्गजातसङ्खातं कायञ्च सेवनचित्तञ्चाति द्वयं अङ्गं अवयवं एतस्साति दुवङ्गं, तदुभयसभावन्ति अत्थो यथा ‘‘दुवङ्गं चतुत्थज्झान’’न्ति. सेसाति अवसिट्ठानि तीणि पाराजिकानि. तिसमुट्ठानाति कायचित्तं, वाचाचित्तं, कायवाचाचित्तन्ति तिसमुट्ठाना तीणि समुट्ठानानि एतेसन्ति कत्वा. तेसन्ति तेसं तिण्णं समुट्ठानानं. अङ्गानीति अवयवानि. सत्त कायो, चित्तं, वाचा, चित्तं, कायो, वाचा, चित्तन्ति, तंसभावाति वुत्तं होति.

३१४. आदीति मेथुनधम्मपटिसेवनचित्तसम्पयुत्तचेतनासभावं पठमपाराजिकं. सुखोपेक्खायुतं उदीरितन्ति योजना. इट्ठालम्बणपटिलाभादिसोमनस्सहेतुम्हि सति सुखवेदनासम्पयुत्तं होति, तस्मिं असति उपेक्खावेदनाय सम्पयुत्तं होतीति वुत्तन्ति अत्थो.

ततियं दुक्खवेदनन्ति ततियं मनुस्सविग्गहपाराजिकं दोसचित्तसम्पयुत्तचेतनासभावत्ता दुक्खवेदनाय सम्पयुत्तन्ति अत्थो.

दुतियन्ति अदिन्नादानचेतनालक्खणं दुतियपाराजिकं. लोभेन परसन्तकं चोरिकाय गण्हन्तस्स सोमनस्ससम्पयुत्तं होति, कोधेन अभिभूतस्स विलुम्पित्वा वा विलुम्पापेत्वा वा गण्हतो दोमनस्ससम्पयुत्तं होति, सोमनस्सं, दोमनस्सञ्च विना अग्गहेतुकामो विय हुत्वा उदासीनस्स गण्हतो उपेक्खासम्पयुत्तं होतीति ‘‘तिवेदनमुदीरित’’न्ति आह.

चतुत्थञ्चाति उत्तरिमनुस्सधम्मसमुल्लपनचेतनालक्खणं चतुत्थपाराजिकञ्च. सम्भावनिच्छाय पच्चयासाय वा तुट्ठतुट्ठस्सेव ‘‘अहं पठमं झानं समापज्जामी’’तिआदिना नयेन अत्तनो उत्तरिमनुस्सधम्मलाभितं वदन्तस्स सोमनस्ससम्पयुत्तं होति, अञ्ञपुग्गलेसु पटिहतचित्तस्स कलहपुरेक्खारताय वदतो दोमनस्ससम्पयुत्तं होति, पच्चयालाभेन जिघच्छादिदुक्खं सहितुमसक्कुणेय्यताय उदासीनस्स वदतो उपेक्खासम्पयुत्तं होतीति ‘‘तिवेदनमुदीरित’’न्ति आह.

३१५. अट्ठ चित्तानीति लोभसहगतानि अट्ठ चित्तानि लब्भरेति योजना, लब्भन्तीति अत्थो, चेतनासभावेन पठमपाराजिकेन सम्पयुत्तानीति वुत्तं होति. एवमुपरिपि. दुवेति पटिघसम्पयुत्तानि द्वे चित्तानि. दस चित्तानीति लोभसहगतानि अट्ठ, द्वे पटिघसम्पयुत्तानीति. लब्भरेति सम्पयुत्तभावेन लब्भन्ति.

३१६. तस्माति यस्मा यथावुत्तचित्तेहि सम्पयुत्तं, तेन हेतुना. क्रियाति करणेन आपज्जितब्बत्ता किरिया. वीतिक्कमसञ्ञाय अभावेन मुच्चनतो सञ्ञाय विमोक्खो एतस्साति सञ्ञाविमोक्खं. लोकवज्जन्ति लोकेन अकुसलभावतो वज्जनीयन्ति दीपितं पकासितं.

३१७. आपत्तियंयेवाति एवकारेन न सिक्खापदेति दस्सेति. इदं विधानन्ति समुट्ठानादिकं इदं यथावुत्तं विधानं. विभाविनाति पञ्ञवता विनयधरेन.

३१८-९. मुदुपिट्ठि चाति लता विय नमित्वा करणं दस्सेत्वा नच्चितुं समवाहित्वा मुदुकतपिट्ठिको च. लम्बी चाति पलम्बमानेन दीघेन अङ्गजातेन युत्तो. लम्बतीति लम्बं, अङ्गजातं, तं यस्स अत्थि सो लम्बी. इमे द्वेपि कामपरिळाहातुरभावे सति अत्तनो अङ्गजातं अत्तनो मुखं, वच्चमग्गञ्च पवेसेत्वा वीतिक्कमितुमरहत्ता पाराजिकापन्नसदिसत्ता परिवज्जिता. मुखग्गाहीति मुखेन गहणं मुखग्गाहो, सो एतस्स अत्थीति मुखग्गाही, परस्स अङ्गजातं मुखेन गण्हन्तोति अत्थो. निसीदकोति परस्स अङ्गजाते अत्तनो वच्चमग्गेन निसीदन्तो. इमे द्वे सहवासिकानं सीलविनासनतो अञ्ञेहि संवसितुं अनरहाति पाराजिकापन्नसदिसत्ता विवज्जिता. तेसन्ति असंवासतासामञ्ञेन चत्तारो पाराजिकापन्ने सङ्गण्हाति. ‘‘तेसञ्च मग्गेनमग्गपटिपत्तिसामञ्ञेन पठमपाराजिकापन्नस्सेव अनुलोमिकाति गहेतब्बा’’ इच्चेवं निस्सन्देहे वुत्तं. इमिना च अकतवीतिक्कमानम्पि मुदुपिट्ठिआदीनं चतुन्नं अनुलोमपाराजिकभावो वुत्तोति विञ्ञायति.

समन्तपासादिकायं पन –

‘‘अपरानिपि लम्बी, मुदुपिट्ठिको, परस्स अङ्गजातं मुखेन गण्हाति, परस्स अङ्गजाते अभिनिसीदतीति इमेसं चतुन्नं वसेन चत्तारि अनुलोमपाराजिकानीति वदन्ति. एतानि हि यस्मा उभिन्नं रागवसेन सदिसभावूपगतानं धम्मो ‘मेथुनधम्मो’ति वुच्चति, तस्मा एतेन परियायेन मेथुनं धम्मं अप्पटिसेवित्वायेव केवलं मग्गेन मग्गप्पवेसनवसेन आपज्जितब्बत्ता मेथुनधम्मपाराजिकस्स अनुलोमेन्तीति ‘अनुलोमपाराजिकानी’ति वुच्चन्ती’’ति (पारा. अट्ठ. २.२३३) –

वुत्तत्ता च तब्बण्णनाय च सारत्थदीपनियं

‘‘लम्बंदीघताय पलम्बमानं अङ्गजातमेतस्साति लम्बी. सो एत्तावता न पाराजिको, अथ खो यदा अनभिरतिया पीळितो अत्तनो अङ्गजातं मुखे वा वच्चमग्गे वा पवेसेति, तदा पाराजिको होति. मुदुका पिट्ठि एतस्साति मुदुपिट्ठिको, कतपरिकम्माय मुदुकाय पिट्ठिया समन्नागतो. सोपि यदा अनभिरतिया पीळितो अत्तनो अङ्गजातं अत्तनो मुखे पवेसेति तदा पाराजिको होति. परस्स अङ्गजातं मुखेन गण्हातीति यो अनभिरतिया पीळितो परस्स सुत्तस्स वा पमत्तस्स वा अङ्गजातं अत्तनो मुखेन गण्हाति. परस्स अङ्गजाते अभिनिसीदतीति यो अनभिरतिया पीळितो परस्स अङ्गजातं कम्मनियं दिस्वा अत्तनो वच्चमग्गेन तस्सूपरि अभिनिसीदति, तं अत्तनो वच्चमग्गं पवेसेतीति अत्थो. लम्बीआदयो चत्तारो किञ्चापि पठमपाराजिकेन सङ्गहिता, यस्मा पन उभिन्नं रागपरियुट्ठानसङ्खातेन परियायेन मेथुनं धम्मं अप्पटिसेविनो होन्ति, तस्मा विसुं वुत्ता’’ति (सारत्थ. टी. २.२३३) –

वुत्तत्ता च कतवीतिक्कमायेवेते ‘‘पाराजिका’’ति गहेतब्बा.

भिक्खुनीनञ्च चत्तारीति एत्थ ‘‘असाधारणानी’’ति पाठसेसो, भिक्खूहि असाधारणानि भिक्खुनीनमेव नियतानि उब्भजाणुमण्डलिका, वज्जपटिच्छादिका, उक्खित्तानुवत्तिका, अट्ठवत्थुकाति चत्तारि पाराजिकानि च. विब्भन्ता भिक्खुनी सयन्ति एत्थ ‘‘तेसं अनुलोमिका’’ति आनेत्वा सम्बन्धितब्बं. तेसं चतुन्नं पाराजिकानं अनुलोमिका सयं विब्भन्ता भिक्खुनी चाति योजना. चित्तवसिका हुत्वा अत्तना निवत्थचीवरम्पि हि मातुगामानं निवासननीहारेन सयमेव निवासेत्वा गिहिवेसं रोचेत्वा गहितमत्ते सासनतो चुता भिक्खुनी चाति वुत्तं होति. एवंकरणेन गिहिभावापन्नतासामञ्ञेन संवासारहा न होन्तीति इमेसं चतुन्नं पाराजिकानं अनुलोमिका जाता.

तथाति यथा इमे दस्सिता तेन असंवासारहताय, भिक्खुभावाय अभब्बताय च पाराजिकाव, तथा एकादस अभब्बपुग्गलापि होन्तीति अत्थो. एकादसाभब्बाति मातुघातको, पितुघातको, अरहन्तघातको, सङ्घभेदको, लोहितुप्पादको, पण्डको, तिरच्छानगतो, उभतोब्यञ्जनको, थेय्यसंवासको, भिक्खुनिदूसको, तित्थियपक्कन्तकोति एकादस. सब्बेते चतुवीसति एते सब्बे चतुवीसति पुग्गला समोधानतो वेदितब्बाति अधिप्पायो.

३२०. इमे चतुवीसति पाराजिका पुग्गला सीसच्छिन्नोव जीवितुं इध भिक्खुभावाय अभब्बाति वुत्ताति योजना.

३२१. इमेसं एकादसन्नं अभब्बताय हेतुदस्सनत्थमाह ‘‘पण्डको चा’’तिआदि. पण्डको चाति आसित्तपण्डको, उसूयपण्डको, पक्खपण्डको, ओपक्कमिकपण्डको, नपुंसकपण्डकोति वुत्तो पञ्चविधो पण्डको च. तिरच्छानोति तिरियं अञ्छति गच्छतीति ‘‘तिरच्छानो’’ति गहितो नागसुपण्णादिको सब्बतिरच्छानयोनिको च. यक्खादयो सब्बे अमनुस्सापि इध तिरच्छानेयेव सङ्गहिताति वेदितब्बा. उभतोब्यञ्जनोपि चाति इत्थिपुरिसब्यञ्जनसाधकेहि उभतो कम्मतो जातानि थनादिकानि ब्यञ्जनानि यस्साति निरुत्तो इत्थिउभतोब्यञ्जनो , पुरिसउभतोब्यञ्जनोति दुविधो उभतोब्यञ्जनो च. वत्थुविपन्नाति तब्भावभाविताय भिक्खुभावो वसति एत्थाति वत्थु, पुग्गलानं भिक्खुभावारहता, सा पन पब्बज्जाक्खन्धकागतसब्बदोसविरहितगुणसम्पयुत्तता, तं विपन्नं पण्डकभावादियोगेन येसं ते ‘‘वत्थुविपन्ना’’ति गहेतब्बा. हि-सद्दो हेतुम्हि. यस्मा वत्थुविपन्ना, तस्मा इध अत्तभावे पब्बज्जाय अभब्बाति वुत्तं होति. ‘‘अहेतुपटिसन्धिका’’ति वचनेन इमेसं विपाकावरणयुत्तभावमाह, इमिना एतेसं मग्गाधिगमस्स वारितभावो दस्सितोति वेदितब्बं.

३२२. पञ्चानन्तरिकाति कम्मावरणेन युत्तताय सग्गमोक्खसम्पत्तितो परिहायित्वा मरणानन्तरं अपायपटिसन्धियं नियता मातुघातकादयो पञ्चानन्तरिका च. थेय्यसंवासोपि चाति लिङ्गत्थेनको, संवासत्थेनको, उभयत्थेनकोति तिविधो थेय्यसंवासको च. दूसकोति पकतत्ताय भिक्खुनिया मेथुनं पटिसेवित्वा तस्सा दूसितत्ता भिक्खुनिं दूसेतीति ‘‘भिक्खुनिदूसको’’ति वुत्तो च. तित्थिपक्कन्तको चाति तित्थियानं लद्धिं, वेसञ्च रोचेत्वा तं गहेत्वा तेसमन्तरं पविट्ठो च. इति अट्ठ पन किरियानट्ठाति योजना. इतीति इदमत्थत्ता इमेति वुत्तं होति. ते इमेति सम्बन्धो. ते इमे अट्ठ पन मातुवधादिकिरियाय इहत्तभावे भिक्खुभावाय अनरहा हुत्वा नट्ठाति अत्थो. एत्तावता एकादसअभब्बानं अभब्बताय कारणं दस्सितं होति.

३२३. मया पाराजिकानं सारभूतो यो अयं विनिच्छयो वुत्तो, तस्स विनिच्छयस्स अनुसारेन अनुगमनेन सेसोपि विनिच्छयो बुधेन पण्डितेन असेसतोव विञ्ञातुं सक्काति योजना.

३२४. पटुभावकरे परमे विविधेहि नयेहि युत्ते विनयपिटके परमत्थनयं अभिपत्थयता अयं सततं परियापुणितब्बोति योजना. तत्थ विविधेहि नानप्पकारेहि. नयेहीति नीयन्ति वुत्तानुसारेन उदीरियन्तीति ‘‘नया’’ति वुत्तेहि चक्कपेय्यालादीहि नयेहि. परमत्थनयन्ति परमो च सो अत्थो चाति परमत्थो, परमो वा विसेसेन निच्छितब्बो अत्थो परमत्थो, सोयेव विनिच्छयत्थिकानं बुद्धिया नेतब्बोति परमत्थनयो, विनिच्छयूपायो नीयति एतेनाति कत्वा ‘‘परमत्थनयो’’ति वुच्चति, तं परमत्थनयं. अभिपत्थयताति विनयपिटके विनिच्छयं वा तदुपायं वा पत्थयता, इच्छन्तेनाति अत्थो. ‘‘परियापुणितब्बो अय’’न्ति पदच्छेदो. म-कारो आगमसन्धिजो, ओ-कारस्स अ-कारादेसो. परियापुणितब्बोति पठितब्बो, सोतब्बो चिन्तेतब्बो धारेतब्बोति वुत्तं होति. अयन्ति विनयविनिच्छयो.

इति विनयत्थसारसन्दीपनिया

विनयविनिच्छयवण्णनाय

चतुत्थपाराजिककथावण्णना निट्ठिता.