📜

पवारणक्खन्धककथावण्णना

२६३३. ‘‘पवारणा’’ति इदं ‘‘चातुद्दसी’’तिआदीहि पच्चेकं योजेतब्बं. तस्मिं तस्मिं दिने कातब्बा पवारणा अभेदोपचारेन तथा वुत्ता. सामग्गी उपोसथक्खन्धककथावण्णनाय वुत्तसरूपाव. सामग्गिपवारणं करोन्तेहि च पठमं पवारणं ठपेत्वा पाटिपदतो पट्ठाय याव कत्तिकचातुमासिपुण्णमा एत्थन्तरे कातब्बा, ततो पच्छा वा पुरे वा न वट्टति. तेवाची द्वेकवाचीति ‘‘सुणातु मे, भन्ते…पे… तेवाचिकं पवारेय्य, द्वेवाचिकं पवारेय्य, एकवाचिकं पवारेय्या’’ति तं तं ञत्तिं ठपेत्वा कातब्बा पवारणा वुच्चति.

२६३४. तीणि कम्मानि मुञ्चित्वा, अन्तेनेव पवारयेति ‘‘चत्तारिमानि, भिक्खवे, पवारणकम्मानि, अधम्मेन वग्गं पवारणकम्मं…पे… धम्मेन समग्गं पवारणकम्म’’न्ति (महाव. २१२) वत्वा ‘‘तत्र, भिक्खवे , यदिदं अधम्मेन वग्गं पवारणकम्मं, न, भिक्खवे, एवरूपं पवारणकम्मं कातब्बं…पे… तत्र, भिक्खवे, यदिदं धम्मेन समग्गं पवारणकम्मं, एवरूपं, भिक्खवे, पवारणकम्मं कातब्ब’’न्तिआदिवचनतो (महाव. २१२) तीणि अकत्तब्बानि पवारणकम्मानि मुञ्चित्वा कातुं अनुञ्ञातेन चतुत्थेन पवारणकम्मेन पवारेय्याति अत्थो. तस्स विभागेकदेसं ‘‘पञ्च यस्मिं पनावासे’’तिआदिना वक्खति.

२६३५. पुब्बकिच्चं समापेत्वाति –

‘‘सम्मज्जनी पदीपो च, उदकं आसनेन च;

पवारणाय एतानि, ‘पुब्बकरण’न्ति वुच्चति.

‘‘छन्दपारिसुद्धिउतुक्खानं, भिक्खुगणना च ओवादो;

पवारणाय एतानि, ‘पुब्बकिच्च’न्ति वुच्चती’’ति. –

वुत्तं नवविधं पुब्बकिच्चं निट्ठापेत्वा.

पत्तकल्ले समानितेति –

‘‘पवारणा यावतिका च भिक्खू कम्मप्पत्ता,

सभागापत्तियो च न विज्जन्ति;

वज्जनीया च पुग्गला तस्मिं न होन्ति,

‘पत्तकल्ल’न्ति वुच्चती’’ति. –

वुत्ते चतुब्बिधे पत्तकल्ले समोधानिते परिसमापिते.

ञत्तिं ठपेत्वाति ‘‘सुणातु मे, भन्ते सङ्घो, अज्ज पवारणा, यदि सङ्घस्स पत्तकल्लं, सङ्घो पवारेय्या’’ति (महाव. २१०) एवं सब्बसङ्गाहिकवसेन च ‘‘तेवाचिकं पवारेय्या’’ति च दानादिकरणेन येभुय्येन रत्तिया खेपिताय च राजादिअन्तराये सति च तदनुरूपतो ‘‘द्वेवाचिकं, एकवाचिकं, समानवस्सिकं पवारेय्या’’ति च ञत्तिं ठपेत्वा , तासं विसेसो अट्ठकथायं दस्सितोयेव. यथाह –

‘‘एवञ्हि वुत्ते तेवाचिकञ्च द्वेवाचिकञ्च एकवाचिकञ्च पवारेतुं वट्टति, समानवस्सिकं न वट्टति. ‘तेवाचिकं पवारेय्या’ति वुत्ते पन तेवाचिकमेव वट्टति, अञ्ञं न वट्टति, ‘द्वेवाचिकं पवारेय्या’ति वुत्ते द्वेवाचिकञ्च तेवाचिकञ्च वट्टति, एकवाचिकञ्च समानवस्सिकञ्च न वट्टति. ‘एकवाचिकं पवारेय्या’ति वुत्ते पन एकवाचिकद्वेवाचिकतेवाचिकानि वट्टन्ति, समानवस्सिकमेव न वट्टति. ‘समानवस्सिक’न्ति वुत्ते सब्बं वट्टती’’ति (महाव. अट्ठ. २१०).

कातब्बाति थेरेन भिक्खुना एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो ‘‘सङ्घं, आवुसो, पवारेमि दिट्ठेन वा…पे… ततियम्पि आवुसो, सङ्घं पवारेमि दिट्ठेन वा…पे… पस्सन्तो पटिकरिस्सामी’’ति (महाव. २१०) वुत्तनयेन कातब्बा. नवकेन भिक्खुना एकंसं उत्तरासङ्गं करित्वा…पे… ततियम्पि, भन्ते, सङ्घं पवारेमि दिट्ठेन वा…पे… पस्सन्तो पटिकरिस्सामीति (महाव. २१०) वुत्तनयेन कातब्बा.

२६३६. थेरेसु पवारेन्तेसु यो पन नवो, सो सयं याव पवारेति, ताव उक्कुटिकं निसीदेय्याति योजना.

२६३७. चत्तारो वा तयोपि वा एकावासे एकसीमायं वसन्ति चे, ञत्तिं वत्वा ‘‘सुणन्तु मे, आयस्मन्तो, अज्ज पवारणा, यदायस्मन्तानं पत्तकल्लं, मयं अञ्ञमञ्ञं पवारेय्यामा’’ति (महाव. २१६) गणञत्तिं ठपेत्वा पवारेय्युन्ति योजना.

पवारेय्युन्ति एत्थ थेरेन भिक्खुना एकंसं उत्तरासङ्गं कत्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ते तयो वा द्वे वा भिक्खू एवमस्सु वचनीया ‘‘अहं, आवुसो, आयस्मन्ते पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामि. दुतियम्पि…पे… ततियम्पि अहं, आवुसो, आयस्मन्ते पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामी’’ति (महाव. २१६) पवारेतब्बं. नवेनपि ‘‘अहं, भन्ते, आयस्मन्ते पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय , पस्सन्तो पटिकरिस्सामि. दुतियम्पि…पे… ततियम्पि अहं, भन्ते, आयस्मन्ते पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामी’’ति पवारेतब्बं.

२६३८. अञ्ञमञ्ञं पवारेय्युं, विना ञत्तिं दुवे जना. तेसु थेरेन ‘‘अहं, आवुसो, आयस्मन्तं पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदतु मं आयस्मा अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामि. दुतियम्पि…पे… ततियम्पि अहं, आवुसो, आयस्मन्तं पवारेमि…पे… पटिकरिस्सामी’’ति (महाव. २१७) पवारेतब्बं. नवेनपि ‘‘अहं, भन्ते, आयस्मन्तं पवारेमि…पे… वदतु मं आयस्मा अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामि. दुतियम्पि…पे… ततियम्पि अहं, भन्ते, आयस्मन्तं पवारेमि…पे… पटिकरिस्सामी’’ति पवारेतब्बं.

अधिट्ठेय्याति पुब्बकिच्चं समापेत्वा ‘‘अज्ज मे पवारणा चातुद्दसी’’ति वा ‘‘पन्नरसी’’ति वा वत्वा ‘‘अधिट्ठामी’’ति अधिट्ठेय्य . यथाह ‘‘अज्ज मे पवारणाति एत्थ सचे चातुद्दसिका होति, ‘अज्ज मे पवारणा चातुद्दसी’ति, सचे पन्नरसिका, ‘अज्ज मे पवारणा पन्नरसी’ति एवं अधिट्ठातब्ब’’न्ति (महाव. अट्ठ. २१८), इमिना सब्बसङ्गाहादिञत्तीसु च तस्मिं तस्मिं दिवसे सो सो वोहारो कातब्बोति दीपितमेव.

सेसा सङ्घपवारणाति पञ्चहि, अतिरेकेहि वा भिक्खूहि कत्तब्बा पवारणा सङ्घपवारणा.

२६३९. पवारितेति पठमपवारणाय पवारिते. अनागतोति केनचि अन्तरायेन पुरिमिकाय च पच्छिमिकाय च वस्सूपनायिकाय वस्सं अनुपगतो. अवुत्थोति पच्छिमिकाय उपगतो. वुत्तञ्हि खुद्दसिक्खावण्णनाय ‘‘अवुत्थोति पच्छिमिकाय उपगतो अपरिनिट्ठितत्ता ‘अवुत्थो’ति वुच्चती’’ति. पारिसुद्धिउपोसथं करेय्याति योजना. एत्थ ‘‘तेसं सन्तिके’’ति सेसो.

२६४०-१. यस्मिं पनावासे पञ्च वा चत्तारो वा तयो वा समणा वसन्ति, ते तत्थ एकेकस्स पवारणं हरित्वान सचे अञ्ञमञ्ञं पवारेन्ति, आपत्ति दुक्कटन्ति योजना.

सेसन्ति ‘‘अधम्मेन समग्ग’’न्तिआदिकं विनिच्छयं. इधाति इमस्मिं पवारणाधिकारे. बुधोति विनयधरो. उपोसथे वुत्तनयेनाति उपोसथविनिच्छये वुत्तक्कमेन. नयेति जानेय्य.

२६४२. सम्पादेतत्तनो सुचिन्ति अत्तनो उपोसथं सम्पादेति. सब्बं साधेतीति उपोसथादिसब्बं कम्मं निप्फादेति. नत्तनोति अत्तनो उपोसथं न निप्फादेति.

२६४३. तस्माति यस्मा अत्तनो सुचिं न साधेति, तस्मा. उभिन्नन्ति अत्तनो च सङ्घस्स च. किच्चसिद्धत्थमेविधाति उपोसथादिकम्मनिप्पज्जनत्थं इध इमस्मिं उपोसथकम्मादिपकरणे. पारिसुद्धिपीति एत्थ पि-सद्देन पवारणा सङ्गहिता. तेनेव वक्खति ‘‘छन्दं वा पारिसुद्धिं वा, गहेत्वा वा पवारण’’न्ति.

छन्दपारिसुद्धिपवारणं देन्तेन सचे सापत्तिको होति, आपत्तिं देसेत्वा एकंसं उत्तरासङ्गं कत्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा छन्दादिहारको भिक्खु वत्तब्बो ‘‘छन्दं दम्मि, छन्दं मे हर, छन्दं मे आरोचेही’’ति (महाव. १६५), ‘‘पारिसुद्धिं दम्मि, पारिसुद्धिं मे हर, पारिसुद्धिं मे आरोचेही’’ति (महाव. १६४), ‘‘पवारणं दम्मि, पवारणं मे हर, पवारणं मे आरोचेहि, ममत्थाय पवारेही’’ति (महाव. २१३).

२६४४. ‘‘छन्दो एकेना’’ति पदच्छेदो. एकेन बहूनम्पि छन्दो हातब्बो, तथा पारिसुद्धि हातब्बा. पि-सद्देन पवारणा हातब्बाति योजना. परम्पराहटो छन्दोति बहूनं वा एकस्स वा छन्दादिहारकस्स हत्थतो अन्तरा अञ्ञेन गहिता छन्दपारिसुद्धिपवारणा. विसुद्धिया न गच्छति अनवज्जभावाय न पापुणाति बिळालसङ्खलिकछन्दादीनं सङ्घमज्झं अगमनेन वग्गभावकरणतो.

एत्थ च यथा बिळालसङ्खलिकाय पठमवलयं दुतियवलयं पापुणाति, न ततियं, एवमिमेपि छन्दादयो दायकेन यस्स दिन्ना, ततो अञ्ञत्थ न गच्छतीति बिळालसङ्खलिकासदिसत्ता ‘‘बिळालसङ्खलिका’’ति वुत्ता. बिळालसङ्खलिकाग्गहणञ्चेत्थ यासं कासञ्चि सङ्खलिकानं उपलक्खणमत्तन्ति दट्ठब्बं.

२६४५-६. छन्दं वा पारिसुद्धिं वा पवारणं वा गहेत्वा छन्दादिहारको सङ्घमप्पत्वा सचे सामणेरादिभावं पटिजानेय्य वा विब्भमेय्य वा मरेय्य वा, तं सब्बं छन्दादिभावं नाहटं होति, सङ्घं पत्वा एवं सिया सामणेरादिभावं पटिजानन्तो, विब्भन्तो, कालकतो वा भवेय्य, तं सब्बं हटं आनीतं होतीति योजना.

तत्थ सामणेरादिभावं वा पटिजानेय्याति ‘‘अहं सामणेरो’’तिआदिना भूतं सामणेरादिभावं कथेय्य, पच्छा सामणेरभूमियं पतिट्ठहेय्याति अत्थो. आदि-सद्देन अन्तिमवत्थुं अज्झापन्नो गहितो.

२६४७. सङ्घं पत्वाति अन्तमसो तंतंकम्मप्पत्तस्स चतुवग्गादिसङ्घस्स हत्थपासं पत्वाति अत्थो. पमत्तोति पमादं सतिसम्मोसं पत्तो. सुत्तोति निद्दूपगतो. खित्तचित्तकोति यक्खादीहि विक्खेपमापादितचित्तो. नारोचेतीति अत्तनो छन्दादीनं आहटभावं एकस्सापि भिक्खुनो न कथेति. सञ्चिच्चाति सञ्चेतेत्वा जानन्तोयेव अनादरियो नारोचेति, दुक्कटं होति.

२६४८. ये तेति ये ते भिक्खू थेरा वा नवा वा मज्झिमा वा. विपस्सनाति सहचरियेन समथोपि गय्हति. समथविपस्सना च इध तरुणायेव अधिप्पेता, तस्मा विपस्सनायुत्ताति एत्थ तरुणाहि समथविपस्सनाहि समन्नागताति अत्थो. रत्तिन्दिवन्ति अच्चन्तसंयोगे उपयोगवचनं. अतन्दिताति अनलसा.

‘‘रत्तिन्दिव’’न्ति एत्थ रत्ति-सद्देन रत्तियायेव गहणं, उदाहु एकदेसस्साति आह ‘‘पुब्बरत्तापररत्त’’न्ति. पुब्बा च सा रत्ति चाति पुब्बरत्ति, पठमयामो, अपरा च सा रत्ति चाति अपररत्ति, पच्छिमयामो, पुब्बरत्ति च अपररत्ति चाति समाहारद्वन्दे समासन्ते अ-कारपच्चयं कत्वा ‘‘पुब्बरत्तापररत्त’’न्ति वुत्तं. इधापि अच्चन्तसंयोगे उपयोगवचनं. मज्झिमयामे कायदरथवूपसमनत्थाय सुपनं अनुञ्ञातन्ति तं वज्जेत्वा पुरिमपच्छिमयामेसु निरन्तरभावनानुयोगो कातब्बोति दस्सनत्थमेव वुत्तं. विपस्सना परायना समथविपस्सनाव परं अयनं पतिट्ठा एतेसन्ति विपस्सनापरायना, समथविपस्सनाय युत्तपयुत्ता होन्तीति वुत्तं होति.

२६४९. लद्धो फासुविहारो येहि ते लद्धफासुविहारा, तेसं. फासुविहारोति च सुखविहारस्स मूलकारणत्ता तरुणा समथविपस्सना अधिप्पेता, पटिलद्धतरुणसमथविपस्सनानन्ति अत्थो. सिया न परिहानिति परिहानि नाम एवं कते न भवेय्य.

कत्तिकमासकेति चीवरमाससङ्खाते कत्तिकमासे पवारणाय सङ्गहो वुत्तोति योजना. गाथाबन्धवसेन ‘‘सङ्गाहो’’ति दीघो कतो, पवारणासङ्गहो वुत्तोति अत्थो. यथाह –

‘‘पवारणासङ्गहो च नामायं विस्सट्ठकम्मट्ठानानं थामगतसमथविपस्सनानं सोतापन्नादीनञ्च न दातब्बो. तरुणसमथविपस्सनालाभिनो पन सब्बे वा होन्तु, उपड्ढा वा, एकपुग्गलो वा, एकस्सपि वसेन दातब्बोयेव. दिन्ने पवारणासङ्गहे अन्तोवस्से परिहारोव होति, आगन्तुका तेसं सेनासनं गहेतुं न लभन्ति. तेहिपि छिन्नवस्सेहि न भवितब्बं, पवारेत्वा पन अन्तरापि चारिकं पक्कमितुं लभन्ती’’ति (महाव. अट्ठ. २४१).

पवारणासङ्गहस्स दानप्पकारो पन पाळितो गहेतब्बो.

पवारणक्खन्धककथावण्णना.