📜
चम्मक्खन्धककथावण्णना
२६५०. एळका च अजा च मिगा चाति विग्गहो. पसूनं द्वन्दे एकत्तनपुंसकत्तस्स विभासितत्ता बहुवचननिद्देसो. एळकानञ्च अजानञ्च मिगानं रोहितेणिकुरुङ्गानञ्च. पसदा च मिगमाता च पसदमिगमाता, ‘‘पसदमिगमातुया’’ति वत्तब्बे गाथाबन्धवसेन ‘‘पसद’’न्ति निग्गहितागमो. पसदमिगमातुया च चम्मं भिक्खुनो वट्टतीति योजना. ‘‘मिगान’’न्ति इमिना गहितानमेवेत्थ विभागदस्सनं ‘‘रोहितेणी’’तिआदि. रोहितादयो मिगविभागविसेसा.
२६५१. एतेसं ¶ यथावुत्तसत्तानं चम्मं ठपेत्वा अञ्ञं चम्मं दुक्कटापत्तिया वत्थुभूतन्ति अत्थो. अञ्ञन्ति च –
‘‘मक्कटो काळसीहो च, सरभो कदलीमिगो;
ये च वाळमिगा होन्ति, तेसं चम्मं न वट्टती’’ति. (महाव. अट्ठ. २५९) –
अट्ठकथाय पटिक्खित्तं चम्ममाह. मक्कटो नाम साखमिगो. काळसीहो नाम महामुखवानरजातिको. वाळमिगा नाम सीहब्यग्घादयो. यथाह – ‘‘तत्थ वाळमिगाति सीहब्यग्घअच्छतरच्छा, न केवलञ्च एतेयेव, येसं पन चम्मं वट्टतीति वुत्तं, ते ठपेत्वा अवसेसा अन्तमसो गोमहिंसस्समिळारादयोपि सब्बे इमस्मिं अत्थे ‘वाळमिगा’त्वेव वेदितब्बा’’ति.
थविका ¶ च उपाहना च थविकोपाहनं. अमानुसं मनुस्सचम्मरहितं सब्बं चम्मं थविकोपाहने वट्टतीति योजना. एत्थ थविकाति उपाहनादिकोसकस्स गहणं. यथाह ‘‘मनुस्सचम्मं ठपेत्वा येन केनचि चम्मेन उपाहना वट्टति. उपाहनाकोसकसत्थककोसककुञ्जिकाकोसकेसुपि एसेव नयो’’ति (महाव. अट्ठ. २५९).
२६५२. ‘‘अनुजानामि, भिक्खवे, सब्बपच्चन्तिमेसु जनपदेसु गुणङ्गुणूपाहन’’न्ति (महाव. २५९) वचनतो ‘‘वट्टन्ति मज्झिमे देसे, न गुणङ्गुणूपाहना’’ति वुत्तं. मज्झिमे देसेति ‘‘पुरत्थिमाय दिसाय गजङ्गलं नाम निगमो’’तिआदिना (महाव. २५९) वुत्तसीमापरिच्छेदे मज्झिमदेसे. गुणङ्गुणूपाहनाति चतुपटलतो पट्ठाय बहुपटला उपाहना. यथाह – ‘‘गुणङ्गुणूपाहनाति चतुपटलतो पट्ठाय वुच्चती’’ति (महाव. अट्ठ. २४५). मज्झिमदेसे गुणङ्गुणूपाहना न वट्टन्तीति योजना. अन्तोआरामेति एत्थ पकरणतो ‘‘सब्बेस’’न्ति लब्भति, गिलानानमितरेसञ्च सब्बेसन्ति अत्थो. सब्बत्थापि चाति अन्तोआरामे, बहि चाति सब्बत्थापि. रोगिनोति गिलानस्स वट्टन्तीति योजना.
२६५३. पुटबद्धा खल्लकबद्धाचाति पच्चेकं योजेतब्बं. विसेसो पनेतासं अट्ठकथायमेव ¶ वुत्तो ‘‘पुटबद्धाति योनकउपाहना वुच्चति, या यावजङ्घतो सब्बपादं पटिच्छादेति. खल्लकबद्धाति पण्हिपिधानत्थं तले खल्लकं बन्धित्वा कता’’ति. पालिगुण्ठिमा च ‘‘पलिगुण्ठित्वा कता, या उपरि पादमत्तमेव पटिच्छादेति, न जङ्घ’’न्ति अट्ठकथायं दस्सिताव. तूलपुण्णाति तूलपिचुना पूरेत्वा कता.
सब्बाव ¶ नीला सब्बनीला, सा आदि यासं ता सब्बनीलादयो. आदि-सद्देन महानामरत्तपरियन्तानं गहणं. एतासं सरूपं अट्ठकथायमेव वुत्तं ‘‘नीलिका उमापुप्फवण्णा होति, पीतिका कणिकारपुप्फवण्णा, लोहितिका जयसुमनपुप्फवण्णा, मञ्जिट्ठिका मञ्जिट्ठवण्णा एव, कण्हा अद्दारिट्ठकवण्णा, महारङ्गरत्ता सतपदिपिट्ठिवण्णा, महानामरत्ता सम्भिन्नवण्णा होति पण्डुपलासवण्णा. कुरुन्दियं पन ‘पदुमपुप्फवण्णा’ति वुत्त’’न्ति (महाव. अट्ठ. २४६). सब्बनीलादयोपि चाति अपि-सद्देन नीलादिवद्धिकानं गहणं.
२६५४. चित्राति विचित्रा. मेण्डविसाणूपमवद्धिकाति मेण्डानं विसाणसदिसवद्धिका, कण्णिकट्ठाने मेण्डसिङ्गसण्ठाने वद्धे योजेत्वा कताति अत्थो. ‘‘मेण्डविसाणूपमवद्धिका’’ति इदं अजविसाणूपमवद्धिकानं उपलक्खणं. मोरस्स पिञ्छेन परिसिब्बिताति तलेसु वा वद्धेसु वा मोरपिञ्छेहि सुत्तकसदिसेहि परिसिब्बिता. उपाहना न च वट्टन्तीति योजना.
२६५५. मज्जाराति बिळारा. काळका रुक्खकण्टका. ऊलूका पक्खिबिळाला. सीहाति केसरसीहादयो सीहा. उद्दाति चतुप्पदजातिका. दीपी सद्दला. अजिनस्साति एवंनामिकस्स. परिक्खटाति उपाहनपरियन्ते चीवरे अनुवातं विय वुत्तप्पकारं चम्मं योजेत्वा कता.
२६५६. सचे ईदिसा उपाहना लभन्ति, तासं वळञ्जनप्पकारं दस्सेतुमाह ‘‘पुटादिं अपनेत्वा’’तिआदि. पुटादिं सब्बसो छिन्दित्वा वा अपनेत्वा वा उपाहना धारेतब्बाति योजना. एवमकत्वा लद्धनीहारेनेव धारेन्तस्स दुक्कटं. यथाह – ‘‘एतासु यं किञ्चि लभित्वा सचे ¶ तानि खल्लकादीनि अपनेत्वा सक्का होन्ति वळञ्जितुं, वळञ्जेतब्बा, तेसु पन सति वळञ्जन्तस्स दुक्कट’’न्ति (महाव. अट्ठ. २४६).
वण्णभेदं ¶ तथा कत्वाति एत्थ ‘‘एकदेसेना’’ति सेसो. ‘‘सब्बसो वा’’ति आहरित्वा सब्बसो वा एकदेसेन वा वण्णभेदं कत्वा सब्बनीलादयो उपाहना धारेतब्बाति योजना. तथा अकत्वा धारेन्तस्स दुक्कटं. यथाह ‘‘एतासु यं किञ्चि लभित्वा रजनं चोळकेन पुञ्छित्वा वण्णं भिन्दित्वा धारेतुं वट्टति. अप्पमत्तकेपि भिन्ने वट्टतियेवा’’ति. नीलवद्धिकादयोपि वण्णभेदं कत्वा धारेतब्बा.
२६५७. तत्थ ठाने पस्सावपादुका, वच्चपादुका, आचमनपादुकाति तिस्सो पादुकायो ठपेत्वा सब्बापि पादुका तालपत्तिकादिभेदा सब्बापि सङ्कमनीया पादुका धारेतुं न वट्टन्तीति योजना.
२६५८. अतिक्कन्तपमाणं उच्चासयनसञ्ञितं आसन्दिञ्चेव पल्लङ्कञ्च सेवमानस्स दुक्कटन्ति योजना. आसन्दी वुत्तलक्खणाव. पल्लङ्कोति पादेसु आहरिमानि वाळरूपानि ठपेत्वा कतो, एकस्मिंयेव दारुम्हि कट्ठकम्मवसेन छिन्दित्वा कतानि असंहारिमानि तत्रट्ठानेव वाळरूपानि यस्स पादेसु सन्ति, एवरूपो पल्लङ्को कप्पतीति ‘‘आहरिमेना’’ति इमिनाव दीपितं. ‘‘अकप्पियरूपकतो अकप्पियमञ्चो पल्लङ्को’’ति हि सारसमासे वुत्तं.
२६५९. गोनकन्ति दीघलोमकमहाकोजवं. चतुरङ्गुलाधिकानि किर तस्स लोमानि, काळवण्णञ्च होति. ‘‘चतुरङ्गुलतो ऊनकप्पमाणलोमो कोजवो वट्टती’’ति वदन्ति. कुत्तकन्ति सोळसन्नं नाटकित्थीनं ठत्वा नच्चनयोग्गं ¶ उण्णामयत्थरणं. चित्तन्ति भित्तिच्छिद्दादिकविचित्रं उण्णामयत्थरणं. पटिकन्ति उण्णामयं सेतत्थरणं. पटलिकन्ति घनपुप्फकं उण्णामयं लोहितत्थरणं, यो ‘‘आमलकपत्तो’’तिपि वुच्चति.
एकन्तलोमिन्ति उभतो उग्गतलोमं उण्णामयत्थरणं. विकतिन्ति सीहब्यग्घादिरूपविचित्रं उण्णामयत्थरणं. ‘‘एकन्तलोमीति एकतोदसं उण्णामयत्थरण’’न्ति दीघनिका. तूलिकन्ति रुक्खतूललतातूलपोटकितूलसङ्खातानं तिण्णं तूलानं अञ्ञतरपुण्णं पकतितूलिकं. उद्दलोमिकन्ति एकतो उग्गतलोमं उण्णामयत्थरणं. ‘‘उद्दलोमीति उभतोदसं उण्णामयत्थरणं. एकन्तलोमीति एकतोदसं उण्णामयत्थरण’’न्ति (दी. नि. अट्ठ. १.१५) दीघनिकायट्ठकथायं ¶ वुत्तं. सारसमासे पन ‘‘उद्दलोमीति एकतो उग्गतपुप्फं. एकन्तलोमीति उभतो उग्गतपुप्फ’’न्ति वुत्तं.
२६६०. कट्टिस्सन्ति रतनपरिसिब्बितं कोसेय्यकट्टिस्समयं पच्चत्थरणं. ‘‘कोसेय्यकट्टिस्समयन्ति कोसेय्यकसटमय’’न्ति (दी. नि. टी. १.१५) आचरियधम्मपालत्थेरेन वुत्तं, कन्तितकोसेय्यपुटमयन्ति अत्थो. कोसेय्यन्ति रतनपरिसिब्बितं कोसियसुत्तमयं पच्चत्थरणं. रतनपरिसिब्बनरहितं सुद्धकोसेय्यं पन वट्टति.
दीघनिकायट्ठकथायं पनेत्थ ‘‘ठपेत्वा तूलिकं सब्बानेव गोनकादीनि रतनपरिसिब्बितानि न वट्टन्ती’’ति (दी. नि. अट्ठ. १.१५) वुत्तं. तत्थ ‘‘ठपेत्वा तूलिक’’न्ति एतेन रतनपरिसिब्बनरहितापि तूलिका न वट्टतीति दीपेति. ‘‘रतनपरिसिब्बितानि न वट्टन्ती’’ति इमिना पन यानि रतनपरिसिब्बितानि, तानि भूमत्थरणवसेन यथानुरूपं मञ्चादीसु च उपनेतुं वट्टतीति दीपितन्ति ¶ वेदितब्बं. एत्थ च विनयपरियायं पत्वा गरुके ठातब्बत्ता इध वुत्तनयेनेवेत्थ विनिच्छयो वेदितब्बो. सुत्तन्तिकदेसनायं पन गहट्ठानम्पि वसेन वुत्तत्ता नेसं सङ्गण्हनत्थं ‘‘ठपेत्वा तूलिकं…पे… वट्टन्तीति वुत्त’’न्ति (दी. नि. अट्ठ. १.१५) अपरे.
हत्थिअस्सरथत्थरन्ति हत्थिपिट्ठे अत्थरितं अत्थरणं हत्थत्थरणं नाम. अस्सरथत्थरेपि एसेव नयो. कदलिमिगपवर-पच्चत्थरणकम्पि चाति कदलिमिगचम्मं नाम अत्थि, तेन कतं पवरपच्चत्थरणन्ति अत्थो. तं किर सेतवत्थस्स उपरि कदलिमिगचम्मं पत्थरित्वा सिब्बेत्वा करोन्ति. पि-सद्देन अजिनप्पवेणी गहिता. अजिनप्पवेणी नाम अजिनचम्मेहि मञ्चपमाणेन सिब्बेत्वा कता पवेणी. तानि किर चम्मानि सुखुमतरानि, तस्मा दुपट्टतिपट्टानि कत्वा सिब्बन्ति. तेन वुत्तं ‘‘अजिनप्पवेणी’’ति.
२६६१. रत्तवितानस्स हेट्ठाति कुसुम्भादिरत्तस्स लोहितवितानस्स हेट्ठा कप्पियपच्चत्थरणेहि अत्थतं सयनासनञ्च. कसावरत्तवितानस्स पन हेट्ठा कप्पियपच्चत्थरणेन अत्थतं वट्टति. तेनेव वक्खति ‘‘हेट्ठा अकप्पिये’’तिआदि.
द्विधा ¶ रत्तूपधानकन्ति सीसपस्से, पादपस्से चाति उभतोपस्से पञ्ञत्तरत्तबिब्बोहनवन्तञ्च सयनासनं. इदं सब्बं अकप्पियं परिभुञ्जतो दुक्कटं होति. ‘‘यं पन एकमेव उपधानं उभोसु पस्सेसु रत्तं वा होति पदुमवण्णं वा विचित्रं वा, सचे पमाणयुत्तं, वट्टती’’ति (महाव. अट्ठ. २५४) अट्ठकथाविनिच्छयो एतेनेव ब्यतिरेकतो वुत्तो होति. ‘‘येभुय्यरत्तानिपि द्वे बिब्बोहनानि न वट्टन्ती’’ति गण्ठिपदे वुत्तं. तेनेव येभुय्येन रत्तवितानम्पि न वट्टतीति विञ्ञायति.
एत्थ ¶ च किञ्चापि दीघनिकायट्ठकथायं ‘‘अलोहितकानि द्वेपि वट्टन्तियेव, ततो उत्तरि लभित्वा अञ्ञेसं दातब्बानि, दातुं असक्कोन्तो मञ्चे तिरियं अत्थरित्वा उपरि पच्चत्थरणं दत्वा निपज्जितुम्पि लभती’’ति (दी. नि. अट्ठ. १.१५) अविसेसेन वुत्तं. सेनासनक्खन्धकसंवण्णनायं पन ‘‘अगिलानस्स सीसूपधानञ्च पादूपधानञ्चाति द्वयमेव वट्टति, गिलानस्स बिब्बोहनानि सन्थरित्वा उपरि पच्चत्थरणं दत्वा निपज्जितुम्पि वट्टती’’ति (चूळव. अट्ठ. २९७) वुत्तत्ता गिलानोयेव मञ्चे तिरियं अत्थरित्वा निपज्जितुं लभतीति वेदितब्बं.
२६६२. उद्धं सेतवितानम्पि हेट्ठा अकप्पिये पच्चत्थरणे सति न वट्टतीति योजना. तस्मिन्ति अकप्पियपच्चत्थरणे.
२६६३. ‘‘ठपेत्वा’’ति इमिना आसन्दादित्तयस्स वट्टनाकारो नत्थीति दीपेति. सेसं सब्बन्ति गोनकादि द्विधारत्तूपधानकपरियन्तं सब्बं. गिहिसन्तकन्ति गिहीनं सन्तकं तेहियेव पञ्ञत्तं, इमिना पञ्चसु सहधम्मिकेसु अञ्ञतरेन वा तेसं आणत्तिया वा पञ्ञत्तं न वट्टतीति दीपेति. लभतेति निसीदितुं लभति.
२६६४. तं कत्थ लभतीति पदेसनियमं दस्सेतुमाह ‘‘धम्मासने’’तिआदि. धम्मासनेति एत्थ अट्ठकथायं ‘‘यदि धम्मासने सङ्घिकम्पि गोनकादिं भिक्खूहि अनाणत्ता आरामिकादयो सयमेव पञ्ञापेन्ति चेव नीहरन्ति च, एतं गिहिविकतनीहारं नाम. इमिना गिहिविकतनीहारेन वट्टती’’ति (चूळव. अट्ठ. ३२०; वि. सङ्ग. अट्ठ. पकिण्णकविनिच्छयकथा ५६ अत्थतो समानं) वुत्तं. भत्तग्गे वाति विहारे निसीदापेत्वा परिवेसनट्ठाने ¶ वा भोजनसालायं वा. अपिसद्देन गिहीनं गेहेपि तेहि पञ्ञत्ते गोनकादिम्हि निसीदितुं ¶ अनापत्तीति दीपेति. धम्मासनादिपदेसनियमनेन ततो अञ्ञत्थ गिहिपञ्ञत्तेपि तत्थ निसीदितुं न वट्टतीति ब्यतिरेकतो विञ्ञायति.
भूमत्थरणकेति एत्थ ‘‘कते’’ति सेसो. तत्थाति सङ्घिके वा गिहिसन्तके वा गोनकादिम्हि सहधम्मिकेहि अनाणत्तेहि गिहीहि एव भूमत्थरणे कते. सयितुन्ति उपरि अत्तनो पच्चत्थरणं दत्वा निपज्जितुं वट्टति. अपि-सद्देन निसीदितुम्पि वाति समुच्चिनोति. ‘‘भूमत्थरणके’’ति इमिना गिहीहि एव मञ्चादीसु सयनत्थं अत्थते उपरि अत्तनो पच्चत्थरणं दत्वा सयितुं वा निसीदितुं वा न वट्टतीति दीपेति.
चम्मक्खन्धककथावण्णना.